Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः स. ६ दिनरात्रिवृद्धिहानिनिरूपणम् सइ चेब निहिटो रुद्दमुहुत्तो कमेण सम्वेसि ।
केसिंचीदाणि पि अविसयपमाणो रवी जेसिं' ॥३॥ इति ॥ यथा यथा समये समये पुरतः सञ्चरति भास्करो गगने।
तथा तथेतोऽपि नियमात् जायते रजनीति भावार्थः ॥१॥ एवं च सति नराणामुदयास्तमयनेऽनियते भवतः ।
__ सति देशकालभेदे कस्यापि कस्यापि किश्चिद्व्यवहार्यते नियमात् ॥२॥ सकृदेव च निर्दिष्टो रुद्रमुहूर्तः क्रमेण सर्वेशम् ।
केषाश्चिदिदानीमपि च विषयप्रमाणो रविर्येषां भवति ॥३॥ इतिच्छाया ॥ यत्तु सूर्यप्रज्ञप्तिटीकायां सूर्यमण्डलसंस्थित्यधिकारे समतुरस्रसंस्थितिवर्णने कथितं यत् युगादौ एक सूर्यः दक्षिणपूर्वस्यां दिशि, एकश्चन्द्रो दक्षिणापरस्यां दिशि द्वितीयः सूर्यः पश्चिमोत्तरस्यां दिशि, द्वितीयश्चन्द्र इत्यादि तत्सर्वं मूलोदयापेक्षया भवतीति ज्ञातव्यमिति ।
जह जह समये समये पुरओ संचरइ भक्खरो गयणे। तह तह इओ वि नियमा जायइ रयणीइ भावत्थो ॥१॥ एवंच सइ नराणं उदयस्थमयणाई होतऽनियमाई । सइ देसकालभेए कस्सइ किंचीय दिस्सए नियमा ॥२॥ सह चेव निद्दिट्ठो रुद्दमुहुत्तो कमेण सव्वेसिं । केसिं चीदाणिपि अविसयपमाणो रवी जेसिं
॥३॥ जो सूर्यप्रज्ञप्ति की टीका में सूर्यमण्डलसंस्थिति अधिकार में समचतुरस्र से स्थिति के वर्णन प्रसङ्ग में कहा गया है कि युग की आदि में एक सूर्य दक्षिणपूर्वदिशा में एक चन्द्र दक्षिणअपरदिशा में, द्वितीय सूर्य पश्चिम उत्तर दिशा में और द्वितीय चन्द्र-पश्चिम पूर्व दिशा में रहता है सो यह सब कथन मूलोदय की अपेक्षा से कहा गया है ऐसा जानना चाहिये यह अष्टादश मुहर्त्त प्रमाण
जह जह समये पुरओ संचरइ भक्खरो गयणे। तह तह इओ वि नियमा जायइ रयणी इ भावत्थो ॥१॥ एवं च सइ नराणं उदयत्थमयणाई होतऽनियमाइं । सइ देसकालभेए कस्सइ किंचीय दिस्सए नियमा ॥२॥ सइ चेव निविद्रो रुद्दमुहुत्तो कमेण सव्वेसि । केसिंचीदाणिवि अविसयपमाणों रवी जेसि
જે સૂર્યપ્રજ્ઞપ્તિની ટીકામાં સૂર્યમંડળ સંસ્થિતિ અધિકારમાં સમચતુરસથી સ્થિતિના વર્ણન પ્રસંગમાં કહેવામાં આવેલ છે કે યુગના પ્રારંભમાં એક સૂર્ય દક્ષિણપૂર્વ દિશામાં એક ચન્દ્ર દક્ષિણ અપરદિશામાં દ્વિતીય સૂર્ય પશ્ચિમ ઉત્તરદિશામાં અને દ્વિતીય ચન્દ્ર પશ્ચિમ પૂર્વ દિશામાં રહે છે, તે આ બધું કથન મૂલયની અપેક્ષાએ કહેવામાં આવેલું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org