Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
अम्बूद्वीपप्राप्तिरले भवइ दोहिं एगस विभागमुहुत्तेहिं ऊणा' अष्टादशमुहर्त्तप्रमाणा रात्री रजनी भवति द्वाभ्या मेकषष्टिभागमुहूर्ताभ्यामूना अष्टादशमुहूर्तप्रमाणा तथा द्वाभ्यां मुहूर्ते कषष्टिभागाभ्यां हीना रात्रि भवतीत्यर्थः, तथा-'दुवाल समुहुत्ते दिवसे भवइ दोहिं एगसहिभागमुत्तेहि अहिए' द्वादशमुहूर्तप्रमाणः द्वाभ्यामेकषष्टिभागमुहूर्ताभ्या मधिको विशिष्टो दिवसो भवतीति ।
संप्रति-तृतीयमण्डले दिनरात्रि वृद्धिहानी ज्ञातुं प्रश्नयनाह- से पविसमाणे' इत्यादि, 'से पविसमाणे सूरिए' अथ प्रविशन् सूर्यः 'दोचंसि अहोरत्तंसि' द्वितीये अहोरात्रे 'बाहिरसच्चं मंडलं उवसंकमित्ता चारं चरई' बाह्य तृतीयं मण्डलमुपसंक्रम्य-संप्राप्य चारं चरति' 'जयाणं भंते ! सरिए' यदा खलु भदन्त ! सूर्यः 'बाहिरतच्चं मंडलं उत्रसंकमित्ता चार चरई' बाह्य तृतीयं मण्डलमुप्रसंक्रम्य चारं-गतिं चरति-करोति' 'तयाणं के महालए दिवसे भवई' तदा-तस्मिन् बाह्य तृतीयमण्डलसंक्रमणकाले खलु किं महालयः कियान्-कियत्प्र. माणको दिवसो भवति तथा-'के महालिया राई भवइ' किं महालया-कियत्प्रमाणा रात्रि र्भवति, तदा दिवसमानं च कीदृशं भवतीति प्रश्नः, भगवानाह-'गोयमा !' इत्यादि, 'गोयमा !' हे गौतम ! 'तयाणं अट्ठारसम्म हत्ता राई भवइ चउहि एगसट्ठिभागमुहुत्तेहिं ऊणा' कितना प्रमाण होता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! अट्ठारस मुहत्ता राई भवई दोहिं एगसहिभागमुहुत्तेहिं ऊणा' हे गौतम ! उस समय अठारह मुहर्त की रात्रि होती है-परन्तु एक मुहर्त के ६१ भागों में से २ भाग कम की यह होती है तथा-'दुवालसमुहुत्ते दिवसे भवई दोहिं एगसहिभागमुहुत्तेहिं अहिए'- भाग अधिक १२ मुहर्त का दिन होता है।
अब तृतीय मण्डल में दिन रातकी वृद्धि हानि जानने के लिये गौतमस्वामी प्रभु से पूछते हैं 'से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि' हे भदन्त ! द्वितीय अहोरात में प्रवेश होता हुआ सूर्य 'वाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ' बाहय तृतीय मण्डल को प्राप्त करके जब गति करता है 'तयाणं के महालए दिवसे भवई' तब दिवस कितना बडा होता है और 'के महालिया राई मुहुत्ता राई भवद दोहि एगसद्विभागमुहुत्तेहिं ऊणा' गौतम ! त समये १८ मुड़त ना રાત હોય છે પરંતુ એક મુહૂર્તના ૬૧ ભાગમાંથી ૨ ભાગ કમ જેટલી આ હોય છે. तर 'दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसद्विभागमुहुत्तेहि अहिए' ३३१ मा मदिर ૧૨ મુહતને દિવસ થાય છે. હવે તૃતીય મંડળમાં દિવસ-રાત્રિની વૃદ્ધિ-હાનિ જાણવા भाट गौतमत्वामी प्रभुने प्रश्न ४२ छे. 'से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसिडे मत ! द्वितीय सत्रमा प्रविष्ट यते। सूर्य 'बाहिरतच्चं मंडलं अस कमित्ता चार चरइ' मा तृतीयमन प्राप्त शत न्यारे गति ४२ छ. 'तयाण के महालए दिवसे भाई' त्यारे विस से inाय छे. सने 'के महालिया राई भवई' २त सी मी डाय छ ? प्रश्नना नाममा प्रभुश्री छ. 'गोयमा ! तयाणं अदरसमुंहुत्ता राई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org