Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ६ दिनरात्रिवृद्धिहानिनिरूपणम् तदा-सर्ववाह्यत्तीयमण्डलसंक्रमणकाले खलु अष्टःदशमुहूर्तप्रमाणा तथा द्वाभ्यां पूर्वमण्डलसम्बन्धिभ्यां प्रस्तुतमण्डलसम्बन्धिभ्यामेवं प्रकारेण चतुभिर्मुहः कषष्टिपागै रूना-हीना रात्रि भवति, तथा-'दुवालसमुहुक्ते दिवसे भवइ चउहि एगसहिभागमुहुत्तेहिं अहिए त्ति' द्वादशमुहूर्त्तप्रमाणो दिवसो भवति चतुर्भिरेकषष्टिभागमुहूर्तेरधिकः अत्रापि द्वाभ्यां पूर्वमण्डल. सत्काभ्यां द्वाभ्यां प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुःसंख्यकैर्महरधिको दिवसो भवतीति।
सम्प्रति-उक्तातिरिक्तेषु मण्डलेषु अतिदेशमाह-एवं खलु एएणं' इत्यादि, एवं खलु एएणं उवाएण' एवम्-मण्डलत्रयदर्शितरीत्या खलु एतेनानन्तरवणितोपायेन प्रतिमण्डलदिवसरजनीसम्बन्धिमुहकषष्टिभागद्वयवृद्धिहानिरूपेण 'पविसमाणे सूरिए' प्रविशन् जम्बूद्वीपे मण्डलानि कुर्वन सूर्यः 'तयणंतराओ मंडलाओ तयणंतरं मंडलं' तदनन्तरात् भवई' रात कितनी षडी होती है ? इस प्रश्न के उत्तर में प्रभु कहते है 'गोयमा! तयाणं अट्ठारसमुहत्ता राई भषइ चउहिं एगसहिभाए एगसद्विभागमुहुत्तेहिं ऊणा' गौतम! उस समय अठारह मुहूर्त की रात होती है परन्तु यह रात एक मुहूर्त के कृत ६१ भागों में से ४ भाग कम होती है यहां पूर्व मण्डल के दो और प्रस्तुत मण्डल के दो इस तरह से ये ४ भाग लिये गये हैं। अर्थात् पूर्व मण्डल के एक मुहर्न के ६१ भागों में से २ भाग और प्रस्तुत मण्डल के एक मुहूर्त के ६१ भागों में से २ भाग इस प्रकार से ४ भाग गृहीत हुए हैं ! तथा 'दिवसे दुवाल. मुहुत्ते भवह चउहिं एगसहिभागमुहुत्तेहिं अहिए' १२० मुहूर्त का दिन होता है। अर्थात् भाग जो रात्रि के प्रमाण में कम हुआ है वे यहां बढ़ जाता है।
अब सूत्रकार उक्त से अतिरिक्त मण्डलों में अतिदेश का कथन करते हुए कहते हैं 'एवं खलु एएणं उवाएणं पविसमाणे सूरिए' इस तरह अनन्तर वर्णित इस उपाय के अनुसार-प्रति मण्डल दिवस और रजनी सम्बन्धि मुहू. संकषष्टि भागय की वृद्धि और हानि के अनुसार-जम्बूद्वीप में मंडलों को भवइ चउहिं एगसद्विभाए एगसद्विभाग मुहुत्तहि ऊणा' गौतम ! a समये १८ मुतना ૨ત હેય છે. પરંતુ આ રાત એક મુહુર્તના કૃત ૬૧ ભાગોમાંથી ૪ ભાગ કમ હેય છે. અહીં પૂર્વમંડળના બ અને પ્રસ્તુતમંડળના બે આ પ્રમાણે એ ચાર ભાગ ગૃહીત દા છે. એટલે કે પૂર્વ મંડળના એક મુહૂર્તના ૬૧ ભાગમાંથી ૨ ભાગ અને આ પ્રમાણે ૪ माग गृहीत यया छे. तया 'दिवसे दुवालसमुहुत्ते भवइ चाहिं एगसद्विभागमुहुत्तेहि કિd ૧૨ મુહૂર્તને દિવસ હોય છે. એટલે કે ભાગ જે રાત્રિના પ્રમાણમાં કમ થયે છે, તે અહીં વધી જાય છે. હવે સૂરકાર ઉપર્યુક્ત સિવાયના બીજા મંડળમાં અતિ शिनु यन ४२di 3 छ-'एवं खलु एएणं उवाएणं पविसमाणे सूरिए' मा प्रमाणे અનંતર વર્ણિત આ ઉપાય મુજબ પ્રતિમંડળ દિવસ અને રજની સંબંધી મુહુર્તક पष्टिमायनी वृद्धि मन हानि भुमरीयामा भगाने ४रते। सूर्य: 'तयणंतराओ
ज० ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org