Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ६ दिनरात्रिवृद्धिबानिनिरूपणम् रात्रे 'अभंतरच्चं मंडलं उवसं कमित्ता चार वरइ' अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति 'तया गं के महालए दिवसे के महालिया राई भवइ' तदा यदा सर्वाभ्यन्तरतृतीय मण्डल, पेक्षया चार-गतिं चरति-करोति तस्मिन् काले खलु किं महालय:-कियत्प्रमाणको दिवसो भवति, तथा-किं महालया कीदृशप्रमाणवती रात्रि भवतीति प्रश्नः, 'भगवानाह गोयमा' इत्यादि, गोयमा' हे गौतम ! 'तयाणं' यस्मिन् काले सर्वाभ्यन्तरतृतीयमण्डला पेक्षया सूर्यश्चारं चरति तस्भिन काले खलु ‘भद्वार समुहत्ते दिवसे भवइ चउहिं एकसहिभाग मुहत्तेहिं ऊगे' अष्टादशमुहूर्त:-अष्टादशशुहूर्तप्रमाणको दिसो भवति चतुर्मिरेकषष्टिभागमुहूर्तेरूनः, तत्र द्वाभ्यां सूर्यमण्डलसम्बन्धिभ्यां द्वाभ्यां च प्रस्तुतमण्डल सम्बन्धिभ्या मित्येवं प्रकार श्चतुभिर्मुहूर्तरेकषष्टि भागैरूनो न्यूनो दिवसो भवतीत्यर्थः, तथा-'दुवालसमुहुत्ता राई भवइ चाहिं गलट्टिमुहुत्तेहि अहियत्ति' द्वादशमुहूर्तपमाणा चतुभिमुहूर्तेरेकपष्टि मागैरधिका रात्रिभवति इति ॥
उक्तमण्डलत्रयातिरिक्त चतुर्थादिमण्डलेषु अतिदेशेन दिवसरानिवृद्धिहानी कथयितुमाह-एवं खलु एएणं' इत्यादि, ‘एवं खलु एए णं उवाएणं' एवं-मण्डलत्रयदर्शितरीत्या 'के महालए दिवसे के महालया राई भवई' उस समय कितना बडा दिन होता है और कितनी हाडी रात होती है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! तया अट्ठारसमुहत्ते दिवसे भवई चउहिं एगसट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवह, चउहिं एगसटिमुटुत्तेहिं अहियत्ति' हे गौतम ! जिस काल में सर्वाभ्यन्तर तृतीय मण्डल की अपेक्षा सूर्य गति करता है उस काल में अठा. रह मुहूर्त का दिन होता है परन्तु एक मुहूर्त के कृत ६१ भागों में से ४ भाग कम होता है दो भाग सूर्यमण्डल सम्बन्धी और दो भाग प्रस्तुत मण्डल सम्बन्धी यहां लिये गये हैं। तथा : भागों से अधिक १२ मुहूर्त की रात्रि होती है।
अब सूत्रकार उक्त मण्डलत्रय से अतिरिक्त चतुर्थ आदि मण्डलों में अति. देश वाक्य द्वारा दिवस और रात्रि की हानि एवं वृद्धि का कथन करने के राई भवइ' ते मते मे दिवसाय छे मन सी सinी रात साय छ १ सना
मम प्रभु ४३ हे-'गोयमा ! तया अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगसद्विभागमुहत्तेहि ऊणे दुवालसमुहुत्ता राई भवई, चउहिं एगसद्विमुहुत्तेहि अहियत्ति' हे गौतम ! २ કાળમાં સર્વાત્યંતર તૃતીયમંડની અપેક્ષાએ સૂર્ય ગતિ કરે છે, તે કાળમાં ૧૮ મુહને દિવસ હોય છે પરંતુ એક મુહર્તાના કૃત ૬૧ ભાગમાંથી ૪ લાગ કેમ હોય છે. બે ભાગ સૂર્યમંડળ સંબંધી અને બે ભાગ પ્રસ્તુતમંડળ સંબંધી અહીં ગૃહીત થયા છે. તથા ભાગો કરતાં અધિક ૧૨ મુહૂર્તની રાત્રિ હોય છે.
હવે સૂત્રકાર ઉક્તમંડળત્રય સિવાય ચતુર્થ વગેરે મંડળમાં અતિદેશ વાક્ય દ્વારા दिवस भने ति नतम वृद्धिनु ४थन ४२१॥ भाटे ‘एवं खलु एएणं उबाएणं' मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org