Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
अम्धीपप्रज्ञप्तिस्त्र खलु-निश्चितम् एतेनानन्तरपूर्वोक्तोगायेन प्रतिमण्डलं दिवसरात्रिसम्बन्धि मुहूत्तकपष्टिभाग द्वयवृद्धि हानिरूपेण 'णिक्खममाणे सूरिए' निष्क्रामन् दक्षिणाभिमुखं गच्छन् सूर्यः 'तयणंतराओ मंडलाओ' तदनन्तराम डलात् 'तयणतरं मंडलं संकममाणे' तदनन्तरं मण्डलं संक्रामन् -गच्छन् यत्रस्थितः तदनन्तरं दक्षिणाभिखमपरं मण्डलं प्रतिगच्छन् सूर्यः 'दो दो एगसट्ठिभाग हुत्तेहि' द्वौ द्वौ मुहकपष्टिभागौ 'एगमेगे मंडले' एकै कस्मिन् मण्डले प्रतिमण्डलम् इत्यर्थः 'दिवप्लखित्तस्त्र निवुद्धमाणे निवुद्धमाणे 'दिवससम्बन्धिनः क्षेत्रस्य निवर्द्धयन् निवईयन्-हापयन् हापयन् परित्यजन् परित्यजन् इत्यर्थः, तथा 'रयणिखित्तस्प अभिवद्धेमाणे अभिवद्धेमाणे' रजनीक्षेत्रस्य रात्रिसम्बन्धि व्याप्तक्षेत्रस्य द्वौ द्वो मुहत कपष्ठिभागौ अभिवद्धयन् अभिवर्द्धयन् एतावत्प्रमाणकवृद्धिम्-आधिक्यं कुर्वन, महत्तै फष्टि भागद्वयगम्यं क्षेत्र दिवसक्षेत्रे न्यूनं कुर्वन् तावदेव रात्रिक्षेत्रेऽधिकं कुर्वनित्यर्थः 'सत्यवादिरं मंडलं उवसंकमिचा चारं चरइत्ति' सर्वबाह्य मण्डलमुपसंक्रम्य-सम्याप चारं गति चरति-करोति इति ॥
सम्प्रति-सर्वमण्ड लेषु मुहूर्तभागानां हानि वृद्धि सर्वाचं दर्शयितुमाह-'जयाणं' इत्यादि, लिए-एवं खलु एएण उवाएणं' इस प्रदर्शित पद्धति के अनुसार प्रतिमण्डल पर दिवस एवं रात्रि सम्बन्धी - भागद्वय से जो कि एक जगह दिवस मेंहानिरूप हैं और-रात्रि में वृद्धिरूप है इस तरह से हानि वृद्धि करता हुआ सब दक्षिण की ओर गमन करता है-अर्थात् तदन्तर मण्डल पर जाने के लिये दक्षिणाभिमुख होता है तब 'दो दो एगसहिभागमुहुत्तेहिं एगमेगे मंडले दिवस खित्तस्स निवुद्धमाणे२' वहां पर दिवस का प्रमाण भाग:- भाग रूप से कमती २ हरएक मंडल पर होता जाता है तथा 'रयणिखित्तस्स अभिवद्वेमाणे' प्रतिमंडल में रात्रिका प्रमाण - भाग : भाग बढता जाता है इस तरह 'सव्व चाहिरं मंडलं उवसंकमित्ता चारं चरइ' सूर्य आभ्यन्तर मण्डलों से निकलता हुआ सर्वबाह्य मंडल पर पहुंच कर अपनी गति करता है। ___ 'जया णं सूरिए सव्वाभंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता પ્રદર્શિત પદ્ધતિ મુજબ પ્રતિમંડળ પર દિક્ષસ તેમજ રાત્રિ સંબંધી - ભાગદ્વયથી કે જે એક સ્થાને દિવસમાં હાનિરૂપ છે અને રાત્રિમાં વૃદ્ધિરૂપ છે, આ પ્રમાણે હાનિ-વૃદ્ધિ કરતે દક્ષિણ તરફ ગમન કરે છે. અર્થાત્ તદનંતર મંડળ પર જવા માટે દક્ષિણાભિમુખ थाय छे. 'दो दो एगस भागमुह तेहिं एगमेगे मंडले दिवसखित्तस्स निबुद्धेमाणे २' त्यां દિવસનું પ્રમાણ : ભાગ ૨ ભાગ રૂપ કરતાં અ૫– અલપ દરેક મંડળ પર થઈ જાય छ. तम०४ 'रयणिखित्तस्स अभिवढेमाणे' प्रतिभा २.त्रिनु प्रभाएर २ मामा पधी तय छ, मा प्रमाणे 'सव्वबाहिर मंडलं उपसंकमित्ता चार चरइ' सूर्य माल्यात. માંથી નીકળતે સર્વબાહ્ય મંડળે પર પહોંચીને પિતાની ગતિ કરે છે.
'जया णं सूरिए सव्यभंतराओ मंडलाओ सव्वबाहिर मंडलं उवसंकमित्ता चार चरइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org