Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ५ मुहूर्तगतिनिरूपणम् गन्छतीति तद्यथा- अत्र खलु बाह्य तृतीयमंट ले दिक्सो द्वादश मुहर्त प्रमाण श्चतुभिर्मुहर्तेक षष्ठिभागेरधिकः तस्याई पदमुहर्ताः द्वाभ्यामेक पछिभागाभ्याम् अधि ': सामस्त्येनैकपष्ठिभागकरणार्थ पडपि मुहर्ता एकपष्ठिसंख्यया गुण्यन्ते गुणनानन्तरं तत्र द्वावे कपष्ठिभागौ प्रक्षि प्येते ततो भवंति त्रीणि शतानि अष्ट षष्ठयधिकानि एकपष्ठिभागानाम् ३६८, ततोऽस्मिन् तृतीयमंडले यत् परिधिपरिमाणं त्रयोलक्षा अष्टादशसहस्राणि द्वेशते एकोनाशीत्यधिक ३१८२७९ एतत् त्रिमिः शतैरष्टषष्ठयधिक गुंते जाता एकादशकोटयः एकसप्ततिः शतसहस्राणि पविंशतिः सहस्त्रःणि षटूशतानि द्वि सप्तत्य शिकानि ११७१२६६७२ अस्य चैकपष्टया गुणितया पठ्या ३६६० भागे लब्धानि द्वात्रिंशन्सहस्राणि एकाधिकानि ३२००१ शेष त्रीणि सदस्लाणि द्वादश धिकानि ३०१२ तेषां पहिभागानयनाथमेकपया मागे हृते लब्या एकोनपंचाशत् पष्ठिभागा १० एकस्य पष्ठिभागस्य सम्बन्धिनः त्रयोविंशतिच्चूर्णिकाभागा इति । संप्रत्पत्रापि चतुर्थमंडलादिष्वनिदेशं दर्शस्तुिमाह-एवं खलु एएणं उवाएणभाग करने से 'सरिए' सूर्य '
चाफामं हवमागच्छद' शीघ्र ही चक्षुगोचर आता है । यह इस प्रकार से है-इस बाला तीसरे मंडल में दिवस बारह मुहर्त प्रमाण का है-एवं साठिया चार मुहर्त अधिक होता है । उसका आधा छ मुहर्त साठिया दो मुहर्त अधिक है। उसका एकसाठवां भाग करने के लिए छहों मुहर्त एकसाठ की संख्या से गुणा किया जाता है । गुणा ब.रने पर उसमें एकसाठिया दो भाग का प्रक्षेप करने पर तीनसो अडसठ इकसठ भागों का ३६८, तत्पश्चात् इस तीसरे मंडल में जो परिधि का परिमाग तीन लाख अठारह हजार दोमो उन्नामी ३१८२७९ इसको तीनसो अडसठ से गुणा करने पर ग्यारह करोड इकोत्तर लाख छव्वीस हजार छसो बहतर ११७ २६६७२ होता है। इसको एकसठ से गुणा कर के ३६६० से भाग देने से बत्तीस हजार और एक ३२०००१ आता है, तीन हजार बारह ३०१२ शेष बचता है। उसका साठ का भाग लाने के लिए इकसठ से भाग देने से साठिया उनपचास: एक साठ का तेवीस चूर्णिका भाग लब्ध होता है। દિવરા બાર મહતું અને સાઠિયા ચાર મુહૂર્ત પ્રમાણને છે તેના અર્ધા છ મુહુર્ત અને સાઠિયા બે મુહૂર્ત છે. તેના એકમાઠ ભાગ કરવા માટે છ એ મુહૂર્તને એકસાઠથી ગણવામાં આવે છે, ગુણીને તેમાં એકસાઠિયા બે ભાગને પ્રક્ષેપ કરવાથી ત્રણસે અડસઠ એકસઠ ભાગ ૩૬૮ થાય છે આ ત્રીજા મંડળમાં પરિધિનું પરિમાણ જે ત્રણ લાખ અઢાર હજાર બસે અગણ્યાસી ૩૧૯૨૭૯ થાય છે તેને ૩૬૮ થી ગુણવાથી અગ્યાર કરેડ એકેતેર લાખ છવ્વીસ હજાર છો બેતેર ૧૧૭૧૧૨૬૭ર થાય છે. આને એકસાઠથી ગણીને ૩૬૬૦ થી ભાગવાથી બત્રીસ હજાર ને એક ૩૨૦૦૧ આવે છે ત્રણહજાર બાર ૩૦૧૨ શેષ વધે છે. તેને સાઠમો ભાગ લાવવા માટે એકસડથી ભાગવાથી સાડિયા ઓગણપચાસ ૪૬ એક સાઠના તેવીસ ચૂર્ણિકા ભાગ લબ્ધ થાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org