Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बुद्वीपमातिसत्रे च चतुरुत्तराणि योजनशतानि चतुरधिकानि त्रीणि योजनशतानीत्यर्थः । 'दुगुणालीसं च सहिभाए जोयणस्स' एकोनचत्वारिंशच षष्ठिभागान् योजनस्य 'पगमेगेणं मुहुत्तेणं गच्छ।' एकैकेन मुहतेन गच्छतीति तद्यथा--भत्र खलु बाह्यतृतीयमण्डले परिरयपरिमाणं प्रयोलक्षाः अष्टादशसहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७९ अस्प च पष्ठिसंख्यया भागे हृते लब्धं यथाकथितमत्र मंडले मुहूर्त्तगति प्रमाणमिति ।
संप्रति दृष्टिपथप्राप्तता दर्शयितुमाह-'तयाणं इहायस्त' इत्यादि, 'तयाणं इहगयस्स मणुसस्त' तदा तस्मिन् काले खलु इह भरतक्षेत्रगतानां मनुष्याणाम् 'एगाहिएहि बत्तीसा जोयणसहस्सेहि' एकाधि त्रिंशता योजनसहौः 'एगूणपण्णाए य सहिमाएहिं जोयणस्स' एकोनपंचाता च षष्ठिभागै योजनस्य 'सट्ठिभागं च सद्विधा छित्ता' एक च पष्ठिभागमेक पष्ठिया छित्त्वा 'तेवीसाए चुणि या भागेहि' त्रयोविंशत्या चूणिकाभागैः 'मूरिए' सूर्य: 'चक्खुप्फासं हव्यमागच्छई' चक्षुः स्पर्श दृष्टिपथप्राप्तनां चक्षु वैषधतामित्यर्थः हवं शीघ्रमा'पंच पंच जोयणसहस्साई' पांच पांच हजार योजन 'तिमि य चउरुत्तरे जोयणसए' तीनसो चार योजन 'दुगुणालीसं च सटिभाए जोयणस' एक योजन का साठिया उनचालीसवां भाग 'एगमेगेणं मुहत्तेणं गच्छई' एक मुहर्स में जाता है। यह इस प्रकार-इस बाह्य तीसरे मंडल में परिधि का परिमाण तीन लाख अठारह हजार दोसो उनासी ३१८२७९ इस को साठ की संख्या से भाग देने पर पूर्वोक्त यथा कथित मुहर्त गति का प्रमाण इस मंडल का मिल जाता है।
अब दृष्टिपथ में प्राप्तता दिखाने के लिए कहते हैं 'तयाणं हहगयस्स मणुसस्म' उस समय इस भरतक्षेत्र में रहे हुए मनुष्यों का 'एगाहिएहिं बत्तीसा जोयण सहस्से हिं' धत्तीस हजार एक योजन 'एगणपन्नाए य सहिभाएहि जोयणस्स' एक योजन का साठिया उनपचासवां भाग 'सहिभागं च सद्विधा छित्ता' एक साठ का भाग को साठ से छेदकर तेवोसाए चुपिणया भागेहिं' तेवीस चूर्णिका योभन 'दुगूणालीसं च सद्विभाए जोयणस्स' २४ योनिन सा मेरायाजी सभा मास 'एगमेगेणं मुहुत्तेणं गच्छई' से भुतभा लय छे. २॥ प्रमाणे 41 माह की भ'मा પરિધિનું પરિમાણ ત્રણ લાખ અઢાર હજાર બસે અગણ્યાસી ૩૧૮૨૭૯ છે. તેને સાઠની સંખ્યાથી ભાગવાથી પૂર્વોક્ત યથાકથિત મુહૂર્તગતિનું પ્રમાણ આ મંડળનું મળી આવે છે.
टिपथ प्राप्तता मतावाने भाटे ४ छ-'तयाणं इहगयस्स मणुसस्स' ते समये 40 मरतक्षेत्रमा २२सा मनुष्याने 'एगाहिएहिं बत्तीसा जोयणसहस्सेहिं' मत्रीस
M२ . ४ योन 'एगूगपन्नाए य सद्विभाएहिं जोयणस्स' से योनी साया सोमपन्यासमा मा 'सद्विभागंच सद्विधा छित्ता' ४ साउना लागन साथी छेदीन 'तेवीसाए चुणिया भागेहिं तेवीस यू४ि मा ४२१॥थी 'सूरिए' सूर्य 'चक्खुप्फास हव्व માછો શીદ્ય ચક્ષુગોચર થઈ જાય છે. તે આ પ્રમાણે છે આ બાહા ત્રીજા મંડળમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org