Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिस्ने 'तयाणं इहगयस्स मणुप्तस्स' तदा इह गतायां भरतक्षेत्र सम्बन्धिनां मनुष्याणाम्, 'एगतीसाए जोयणसहस्से हि' एकत्रिंशता योजनसहौः 'अहिय एगतीसेहिं जोयणसहरसेहि' अष्टमिरेकत्रिंशता योजनशतैः एकत्रिंशदधिकाष्टयोजनशतै रित्यर्थः 'तीसाए य सद्विभाएहिं जोयणस्स' त्रिंशताचैकषष्ठि भागै यो जनस्य 'सरिए चवखुफासं हव्वमागच्छइ' सूर्यः चक्षुः स्पर्श दृष्टिपथप्राप्तता हव्यं शं घमागच्छति तद्यथा एतस्मिन् मण्डले सूर्ये चारं चरति सति दिनं द्वादशमुहर्तप्रमाणकम् भवति दिनस्य चार्धभागेन यावत्प्रमाणकं क्षेत्रं व्याप्यते तावतिस्थिते उदयमानः सूर्यः समुपलभ्यते द्वादशमुहूर्तानां चा पमुहूर्ताः ततो यदस्मिन् मण्डले मुहूर्तगतिप्रमाणं पंचयोजनसहस्राणि त्रीणिशतानि पंचोत्तराणि पंचदश च षष्ठिभागा योजनस्य ५३०५१५ तत् पइभिर्गुण्यते दिवसार्द्धगुणिताया एव मुहूर्तगते दृष्टिपथप्राप्ततापरणत्वात् ततो यथोक्त मेवात्र मण्डले दृष्टिपथप्राप्तता परिमाणं भवतीति । यद्यपि उपान्त्यमंडलदृष्टिपथदेने पर इसमंडल में यथोक्त मुहूर्त-परिमाण लब्ध हो जाता है, 'तयाणं इहगयस्स मणुसस्स' तब इस भरतक्षेत्र गत मनुष्यों के 'एगतीसाए जोयणसहस्सेहि' इकतीस हजार योजन 'अहिय एगतीसेहिं जोयणसएहिं' आठसो इकतीस योजन 'तीसाए य सहिभाएहिं जोयणस्स' एक योजन के साठिया तीस भागसे 'मूरिए ' सूर्य 'चक्खुप्फासं हव्वमागच्छद' शीघही दृष्टिगोचर होता है। वह इस प्रकार से है इस मंडल में सूर्य गतिकरता है तब बारह मुहूर्त का दिवस होता है। दिनके आधे भाग से जितने प्रमाण के क्षेत्र में व्याप्त होता है, उतनी स्थितिसे उदयमानसूर्य मिलता है। बारह मुहूत का आधा छ मुहर्त होता है। तब जो इस मंडल में मुहूर्त गति का प्रमाण पांच हजार तीनसो पांच तथा एक योजन के साठिया पंद्रहवां भाग ५३०५ १. होता है। उसको छ से गुणा करना दिवस के आधे का गुणा करने से ही मुहूर्त गति का दृष्टिपथप्राप्तता પહેલાં કહેલ યુક્તિ પ્રમાણે સાઈઠની સંખ્યાથી ભાગવાથી આ મંડળમાં યક્ત મુહૂર્ત परिभारी प्राप्त थ य छे. 'तयाणंतर इहगयस्स मणुसस्स' त्यारे 40 मरतक्षेत्रमा २सा मनुष्याने 'एगतीसाए जोयणसहस्से हिं' ४ीस ॥२ यो- 'अहिय एगतीसेहिं जायणसएहिं' माउस मेत्रीस योग- 'तीसाए य सद्विभाएहि जोयणस्स' से। यान साया त्रीस माथी 'सूरिए' सूर्य 'चक्खुप्फास्सं हव्वमागच्छई' तुरत शायर थाय छे. ते આ પ્રમાણે થાય છે. આ મંડળમાં સૂર્ય ગતિ કરે છે, ત્યારે દિવસનું પ્રમાણ બાર મુહુનું હોય છે. દિવસના અર્ધા ભાગથી જેટલા પ્રમાણુ ક્ષેત્રમાં વ્યાપ્ત થાય છે, એટલી સ્થિતિથી ઉદયમાન સૂર્ય મળે છે. બાર મુહૂર્તના અરધા છ મુહૂર્ત થાય છે. ત્યારે જે આ મંડળમાં મુહૂર્ત ગતિનું પ્રમાણ પાંચ હજાર ત્રણસે પાંચ તથા એક એજનના સાઠિયા પંદર ભાગ ૫૩ ૦૫૨ થાય છે. તેને છથી ગુણુવા દિવસના અર્ધાનો ગુણાકાર કરવાથી જ મુહૂર્તગતિનું દષ્ટિપથ પ્રાપ્તતાકરણ થઈ જાય છે. આ રીતે આ મંડળમાં દષ્ટિપથ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org