Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
Catalog link: https://jainqq.org/explore/002368/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ AcAryadharmakIrteH vAdanyAyaH AcAryazAMtarakSitapraNItayA vipaJcitArthAbhidhayA TIkayA saMvalitaH rAhula sAMkRtyAyanena sampAditaH mahAbodhisabhA (sAranAtha, banArasa ) maMtriNa bra0 devapriyeNa prakAzitaH 2479 buddhAbde 1936 A. C. mUlya ru0 3) Page #2 -------------------------------------------------------------------------- ________________ prAcAryavarmakIrteH vAdanyAyaH AcAryazAMtarakSitapraNItayA vipaJcitArthA bhidhayA TIkayA saMvalitaH mahAbodhisabhA (sAranAtha, banArasa) maMtriNA bra0 devapriyeNa prakAzitaH 1979 buddhAbde 1936A.C. Page #3 -------------------------------------------------------------------------- ________________ ilAhAbAda laoN jarnala presa ilAhAbAda Page #4 -------------------------------------------------------------------------- ________________ navanItamRdulavRtti vidyAvyasane videhadehadharam / suguNaguruhemarAjaM mahayAmyetena kusumena // Page #5 -------------------------------------------------------------------------- Page #6 -------------------------------------------------------------------------- ________________ VADANYAYA INTRODUCTION Several attempts have been made to fix the date of Buddhist logicians and write a systematic history of it. Owing to the nature of the materials, which are few and scattered over many languages like Chinese, Tibetan and Sanskrit, there are still many gaps and in many places chronology seems broken. So, there is still room for a fresh attempt but as the text of Vadanyaya with its commentary is ready and there is not sufficient time to deal with the whole history of Indian Buddhist logic, I am jotting down only a few points, leaving others for the introduction to the Pramana Vartika of Dharmakirti, the first three chapters of which, with missing texts restored from Tibetan, is in the press. From Chinese translation, we know some of the minor treatises on Buddhist logic by Nagarjuna; and though the complete works of Asvaghosa are not available in their original form or translation, we are not in a position to say if Asvaghosa wrote any work on logic or not, but reading his two works, Saundarananda and Buddhacharita, we find that he knew the art of debate and on account of his many-sided activities, one should expect from his pen some work of this nature. But it is a mere hope, no such work is to be 1 See appendix D. Page #7 -------------------------------------------------------------------------- ________________ INTRODUCTION found anywhere. The first author who wrote a definite work on logic is Vasubandhu; he may be truly called the father of Buddhist logic. His work, Vadavidhana or Vadavidhi, is several times quoted and criticised by Udyotakara Bharadvaja. 2 Its name is also mentioned by Santaraksita in his commentary on the Vadanyaya. This work was never translated into Tibetan or Chinese and there is no hope of getting its original Sanskrit, but from its quotations we know that its theme was not merely Nigrahasthana like the Vadanyaya of Dharmakirti; since we find in it Vasubandhu giving the definition of Pratyaksha. As the times of Vasubandhu and Dinnaga are interdependent and they are still a controversial subject, we think that something should be said on it. Dr. J. Takakusu in many learned articles finds the date of Vasubandhu as 500 A.C., but in my opinion 400 A.C. is a more correct date-since (1) some of the works of Asanga, who was the elder brother of Vasubandhu, were translated into Chinese by Dharmaraksha* in 414 or 421 A.C. (2) According to Tibetan records Dinnaga was a disciple of Vasubandhu. In the famous sloka of the Meghaduta "faserri af aftES" Kalidasa mentions the name of Dinnaga. Mallinatha and the ancient commentator Dakshinavartanatha, both tell us that in the above sloka by faster the famous Buddhist scholar is meant. As for the date of Kalidasa(r) we are on surer 2 See nyAyavArtika, pp. 117, 40, 116 and nyAyavArtikatAtparyaTIkA, pp. 273, 317. 3 peruantan, p. 40. * V. A. Smith's Early His. of Ind., p. 347. 5 Vide appendix C. 6 V. A. Smith's Early His. of Ind., pp. 321-22. Page #8 -------------------------------------------------------------------------- ________________ INTRODUCTION ground by making him a contemporary of the Gupta emperors Kumara Gupta (415-55 A.c.) and Skanda Gupta (455-67 A.C.) and thus we will not be far from the truth if we accept the date of Vasubandhu as 400 A.C., and that of Dinnaga 425 A.C. (3) From Paramartha's? (499-569 A.C.) 'the Life of Vasubandhu' in Chinese we know that Vasubandhu was a teacher of the family of king Vikramadityas (380-415 A.C.) of Ayodhya and, the often quoted sloka referring to Subandhu or Vasubandhu' "1501 afar fra CAA: 79 tar" confirms it, since Guptas had Ayodhya as their second capital if not the first. By making Vasubandhu a contemporary of Chandra Gupta II ( 380-415 A.C. ), we can get the same date. (4) From history it is clear that the period 319-495 A.C., when the whole northern India was ruled by the mighty Gupta emperors, is the golden age for Indian art, poetry, music, dancing and drama. This was the period when Samudra Gupta (340-75 A.C.), Chandra Gupta II-Vikramaditya (380-415 A.C.), Kumara Gupta ( 415-55 A.C.) and Skanda Gupta ( 455-67 A.C.), ruled the vast empire one after the other. In such a peaceful and prosperous rule it was natural for the Indian genius to bloom in different spheres of life. Even the science of Astronomy and Mathematics found a Newton in Aryabhatta (b. 476 A.c.) who contradicted the geocentric theory of old Indian astronomers and made several important contributions to the mathe ? The date of Vasubandhu by J. Takakusu, JRAS. Janu ary 1905. 8 Crown Prince Baladitya may be same as Kumaragupta, the successor of Chandragupta II. Bala-Kumara. 9 Dr. S. C. Vidyabhusana's History of Indian Logic, p. 267. Page #9 -------------------------------------------------------------------------- ________________ iv INTRODUCTION matical science. In such a time, we expect such genius in the field of logic; and Vasubandhu and Dirnaga may be considered the representatives of the Indian genius in that field. Though Dinnaga's Pramanasamuchchaya, the chief work on logic, had a tremendous influence on the growth of Buddhist logic, it was superseded by the works of Dharmakirti and so out of the 175244 slokas of the Tibetan translations of Buddhist logic as many as 13711 slokas represent Dharmakirti's works and their commentaries and sub-commentaries. Thus Dharmakirti eclipsed the fame of Dinnaga. According to the Tibetan tradition, which is based on Indian materials, Dharmakirti's teacher Isvarasenalo was disciple of Dinnaga. Chinese records mention Sankarasvamin as the disciple of Dirnaga. But here some links must be missing between Dinnaga and Dharmakirti, as there is a difference of more than one and a half century between them, and this cannot be filled up by one person. Often in Indian chronology, we find omitted some of the unimportant personalities. Here between Dinnaga and Dharmakirti, there are to be many more generations. That Isvarsena was a teacher of Dharmakirti can hardly be doubted. Dharmakirti criticises some of the views of his teacher Isvarasena in the first chapter of his Pramanavartika. As for the time of Dharmakirti, scholars think that he did not live before Hiuen-Tsang. Dr. S. C. Vidyabhusana?thinks that Dharmakirti must have been a younger contemporary of Hiuen-Tsang, since his 10 Bu-ston's History of Buddhism, pt. II, p. 152. 11 Vidyabhusana's Hist. of Ind. Log., p. 302. 12 Ibid., p. 306. Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION V name is not mentioned by the latter. I-Tsing13, who was at Nalanda in 675-85 A.C. praises the scholarship of Dharamkirti who was dead long before. Thus Dr. Vidyabhusana fixes 635-50 A.C. as the time of Dharmakirti, but there are several difficulties in accepting this theory from the mere silence of Hiuen-Tsang(1) Dharmakirti was a disciple of Dharmapala, the chief abbot of Nalanda whose successor was Silabhadra (at the time his age was 106 years)15 when Hiuen-Tsang came to Nalanda in 635 A.C. Now the entrance examination of Nalanda was not an easy job. From the Chinese traveller's account we know that for this examination pupils had to work hard and the percentage of the successful candidates was not large. Dharmakirti was from South India, and from Tibetan authorities we know that he was well-versed in Brahmanic lore before he was converted into Buddhism. If we accept it, then at the time he entered the Nalanda University, his age would be not less than 25 years, Dharmkirti must have completed his study under Dharmapala, since the later successor Silabhadra is not mentioned as a teacher of Dharmakirti and if HiuenTsang entered Nalanda in the same year when Silabhadra took charge of it, the age of Dharmakirti would be 35 years at least. Even if we take Dharmakirti as of 20 years, at the time of his becoming the disciple of Dharmapala, still he would not be very young at the time of Hiuen-Tsang's arrival, as Dharmakirti was 13 V. A. Smith's the Early History of India, p. 373 14 Hist. of Ind. Log., p. 305 15 Dr. H. Ui in Indian Studies in honour of C. R. Lanman., p. 98. Page #11 -------------------------------------------------------------------------- ________________ vi INTRODUCTION not educated under Silabhadra. Even at the age of 24, 25, Dharmakirti's genius could not have escaped the notice of scholars. He is the greatest of Buddhist logicians, nay, of even all Indian logicians. The whole Indian Nyayasastra after his time preserves the echo of his marvellous reasoning power, clear sight and deep knowledge. It is a wonder why Hiuen-Tsang could not make himself acquainted with such a personality who was the co-disciple of his teacher. . Hiuen-Tsang's silence in regard to Dharmakirti can be accounted for in three ways--(1) At the time of Hiuen-Tsang's stay in Nalanda (635 A.C.) Dharmakirti was already dead. (2) Hiuen-Tsang was well-versed in Buddhist Philosophy, there is no doubt about it, but his knowledge of Buddhist logic was not so deep, which is proved by his not making any attempt to translate any big work on Buddhist logic, like the Pramanasamuchchaya of Dinnaga. He translated two or three treatises on Buddhist logic but they are small manuals. Since Hiuen-Tsang was not much interested in that subject he could have easily overlooked the contributions of Dharmakirti. (3) If at all Dharmakirti was living at the time of Hiuen-Tsang and as I have shown, he could not have been very young at the time, Hiuen-Tsang was bound to know this brilliant young logician of Nalanda. In that case the compilers of the life of Hiuen-Tsang had some reason for not mentioning the name of Dharmakirti. In fact often we find them qulogizing too much the ability of their hero. When in Orissa a heretical scholar challenged Buddhists for a debate, they sought the assistance of Nalanda and Hiuen-Tsang was selected as a representative scholar Page #12 -------------------------------------------------------------------------- ________________ vii of that great institution in preference to others. Like the present day Sastrartha, debates in those days were held through the medium of the Sanskrit language, and the language which was used was very terse and difficult. To have such a command over speaking the Sanskrit language was surely beyond the power of any non-Indian who had not begun his study at a very early age. Consequently this story of HiuenTsang's going to Orissa as a special representative of Nalanda looks rather suspicious. In other places too Hiuen-Tsang has earned such undeserved tribute from the compilers of his life. So it is quite possible that the compilers purposely avoided the mention of Dharmakirti, since it would occupy the chief place in the picture and Hiuen-Tsang's glory would grow dim. Personally I think that there is no room for the third proposition and Dharmakirti was already dead at the time of Hiuen-Tsang's arrival and he was not bound to mention the name of all the scholars, nor need he be interested in their works. (4) Hiuen-Tsang writes that Sakraditya was the founder1 of Nalanda. Sakraditya and Mahendraditya having identical meanings, can be represented by the same Chinese ideographs; Mahendraditya is another name for Kumaragupta (415-55 A.C.), so the University was not in existence before 415 A.C. From Paramartha's Life of Vasubandhu, and Chinese and Tibetan records, we do not learn about Vasubandhu's visiting Nalanda. That Nalanda belonged to the Sarvastivada sect till the INTRODUCTION 16 Nalanda copper plate of the Gupta emperor, Samudragupta (340-75 A.C.) also supports this view by not mentioning the name of that institution, Page #13 -------------------------------------------------------------------------- ________________ viii INTRODUCTION eleventh century, is shown by the life of Santaraksita and Dipankara-srijnana. Vasubandhu being a Sarvastivadin of great note, would it not be very strange that he was not connected with Nalanda, if it existed at the time? Fa-hien also does not mention Nalanda, which shows, that Nalanda did not come to prominence before 410 A.C. Vasubandhu had no connection with it, because he passed away before the establishment of the University. (s) A Chinese record says that Kumarajiva (383-412 A.C.) wrote a life of Vasubandhu, which is only possible if Vasubandhu belonged to the fourth century A.C. _Thus 625 A.C. should be the latest date for Dharmakirti which is not much earlier than when HiuenTsang entered India. Dharmakirti was followed by a host of Buddhist logicians. In Tibetan"? we have a list of successors from Dharmakirti (625 A.c.) to Sakyasribhadra (11271225 A.c.), the last chief abbot of the Vikramasila University in Bihar. After the destruction of the great monastic University by the Turks, he reached Tibet in 1206 A.C. He was accompanied by several Buddhist scholars. The list is :(1) Dharmakirti (625 A.C.) (2) Devendramati (650 A.C.) (3) Sakyamati (675 A.C.) (4) Prajnakaragupta ( 700 A.C.) (s) Dharmottara ( 725 A.C.) (6) Yamari ( 750 A.C.) (7) Vinitadeva ( 775 A.C.) 17 See appendix A. ft.-notes. Page #14 -------------------------------------------------------------------------- ________________ INTRODUCTION ix Sarkarananda ( 800 A.c.) Banku Pandit ( 1150 A.C.) (10) Sakyasribhadra (1127-1225) The dates which have been assigned above are on an average of 25 years for each successor. There is a gap of 300 years between Sarkarananda and Sakyasribhadra which cannot be filled up. . Apart from these scholars, there are some others who have richly contributed to Buddhist logic and their works have been preserved in Tibetan translations. I do not agree with some of the dates of Vidyabhusana. My dates Vidyabhusana's dates (1) Chandragomin 575 A.C. 925 A.C. (2) Kalyanaraksita 700, (3) Jinamitra 850 >> (4) Muktakalasa 1000, (s) Asoka 1075 >> Moksakaragupta 1200 , 1000, (7) Danasila 1203, 1025 , Chandragomin's work Nyayasiddhyalokas was translated into Tibetan about 830 A.C. So his date cannot be later than this and there is no need of creating a second Chandragomin, other than the great grammarian Chandragomin who was a contemporary of Chandrakirti, the predecessor of Dharmapala ( 600 A.C.). Kalyanaraksita was the teacher of Dharmottara ( 728 A.c.) according to the historian Bu-ston.19 So his date cannot be so late as 829 A.C. Jinamitra's20 work Nyayabindupinnartha was trans 829 ) 1025 23 900 >> 900 >> 18 Appendix E. 3. 19 History of Buddhism. II. P. 154. 20 As one of my note-books contains the information about the authority for the dates of these scholars is missing, I am unable at present to state the proper reasons. Page #15 -------------------------------------------------------------------------- ________________ INTRODUCTION lated into Tibetan in 840 A.C. Therefore his date cannot be 1025 A.C. Danasila21 accompanied Sakyasribhadra when he went to Tibet in 1206. Therefore his date cannot be 1025 A.C. VADANYAYA MS. In June 1934, I saw the palm leaf MS. of the Vipancitartha, the commentary?? by Santaraksita on the - Vadanyaya of Dharmakirti, in the monastery of Kunde-ling (Lhasa). I thought that it was not possible to find the text, and I began the work of restoration from Tibetan into Sanskrit, but after two months when I visited the monastery of Nagor, which has got the largest number of palm leaf mss. in Tibet, viz. 40 volumes, I found among those mss. a copy of the Vadanyaya.2 There was another copy of the Vadanyaya24 tika25 in the same collection, but I was given very limited time to make a catalogue of the mss. and copy of the Vadanyaya text. This ms. of the Vadanyaya tika is written in a rough and running hand, so it was not easy to make out the differences between the two commentaries, (one of which is now being published). I took some photographs of the Vadanyaya and the commentary above mentioned but the negatives did not come out all right. The Kun-de-ling ms. is written in an excellent hand. 21 Vide appendix D. 22 History of Buddhism Pt. II., p. 155. 28 See appendix D. 24 ibid. D. 25 See JBORS, Vol. XXI, Part I, p. 7. Page #16 -------------------------------------------------------------------------- ________________ . INTRODUCTION The whole book of 89 leaves is closely written in a uniform Kutila character. The date is given in the colophon (Page 142) as Ha@ 3TT P. This era seems to be the Nepal era, consequently the ms. seems to have been written in 1152 A.C. during the reign of ronfarcter 4283424ithcrarca. In the ms. page numbers are marked by consonant letters not by figures and on the opposite margin Tibetan numbers are given by a later hand. A photo of some pages of the ms. is given in my article Palm-leaf ms. in Tibet (JBORS Vol. XXI, Pt. I) The script of the text of the Vadanyaya ms. is also Kutila, like the ms. above mentioned, but it is written with a swift and clear hand. The date of this ms. can be also assigned to the 12th century on palaeological ground. In the colophon we find- fa amatufa. There are 20 leaves in this ms, and each page contains 9 to 11 lines.26 In both the mss. no distinction is made between a and a; and in many places and are interchanged. Throughout the mss. an anusvara at the end of the sentence is retained. This seems to be * a common practice as we find it in Pramanavartika karika and other Sanskrit mss. found in Nepal and Tibet. In the margin of both the text and the commentary I have given the leaf number of the ms. and the lines of ms. are also marked in small figures. It would 26 ibid., p. 22. (176). Page #17 -------------------------------------------------------------------------- ________________ xii have been very useful if they were compared with Tibetan translations but for that publication of the Sanskrit originals would have been withheld for another year, which would not have been good, seeing that some of scholars are already busy with the Tibetan translations of these works. I may give the result of the comparison in some future issues of this journal and at the same time something about the internal materials of the text and commentary of the Vadanyaya. I am hoping to visit again the Tibetan depositories of Sanskrit mss. in the near future, which may help me in collecting some more material for the purpose. Rahula Sankrityayana INTRODUCTION Page #18 -------------------------------------------------------------------------- ________________ vAdanyAyaH 1 - nigrahasthAnalakSaNam (1-73) / 2 - nyAyamatakhaMDanam (74- 142) / 1. nigrahasthAnalakSaNam namaH samantabhadrAya // nyAyavAdinamapi vAdeSu zaMkA [ ? asadvaya]vasthopanyAsaiH zaThA nigRdanti tanniSedhArthamidamArabhyate // namo vighnapramathanAya // nAnAsadguNaratnarAzikiraNadhvastAndhakArassadA (, ) yo nAnAvidhasattvavAMchitaphalaprAptyarthamattyudyataH / tanniH zeSajagaddhitodayaparannatvAryamaJjuzriyaM / vAdanyAyavibhAga eSa vimalaH saGakSipta Arabhyate // (1) yatprayojanarahitaM tatprekSApUrvvakAribhinnArabhyate / yathA balitvagdarzanavinizcayAdikaM / aprayojanaJcedaM prakaraNa' mityAzaMkAvatastadAzaMkAparijihIrSayA prayojanapradarzanAya nyAyavAdina (1b1) mityAdivAkyamupanyastavAn / kathampunaranena vAkyenAsya prayojanamupadarzyata ityAstAM tAvadetad / arthastu vyAkhyAyate || nyAyastrirUpaliGgalakSaNA yuktiH / nIyate prApyate vivakSitArthasiddhiraneneti kRttvA ata eva trividhaM liGgami ( 1b2 ) tyAdinA trirUpameva liGagamanantaramvakSyati / tadabhidhAyi vacanamityapare / tambadituM zIlaM yasya sa tathoktaH / tamapi nigRhNanti parAjayanta ityarthaH / nigRhNantu nAmAnyAya'vAdinamparAjayAdhikaraNattvAdeva / nyAyavAdinantvanigrahArhamapi yanigRhNantyetanna sambhAvyate / parotkarSavyAropadhiyastu tamapi parAjayanta iti sambhAvanA :yAmapi zabdaH samuccayArtho'tizayadyotanArtho vA keSu (1) nigRhNantItyAha / vAdeSu ( 1b1 ) sAdhanadUSaNasaMzabditeSu vicAreSviti yAvat / vivAdeSviti kvacitpAThaH / " tatra viruddhA vAdA vivAdAsteSviti vyAkhyeyaM 1 virudvAzca kathaM (1) sAghanadUSaNasaMzabditAnAmvicArANAntadviruddhArthasAdhanapravRttattvAt // kathampunarnyAyavAdinamasatsvasi' dvaghAdiSu hetudoSeSu nigRhNantI tyAha // asadvyayavasthopanyAsa: / ( 1b1 ) asatAmasAdhUnAmvyavasthAH / asatyo Ib Ib Page #19 -------------------------------------------------------------------------- ________________ 2] vAdanyAyaH asAdhanAGgavacanamadoSodbhAvanaM dvyoH| nigrahasthAnamanyattu na yuktamiti neSyate // (1) vA vyavasthAH sadbhiH kutsitattvAt / tAzca phalajAtyasannigrahasthAna2a lkssnnaastaasaamupnyaasaaH| prayogastairiti vigrahaH / ke punaraharIkAsta evaM vidhA ityAha // zaThA dhUrtA mAyAvinaH parasampattAvIAlava iti yAvat / yasmAttaM tathA nigRhNanti iti tasmAttaniSedhArtha teSAM zaThAnAnteSAmvA savayavasthopanyAsAnAntasya vA nigrahasya trayANAM vA niSedho nirAsastadarthantagnimittamidamprakaraNamArabhyate // sa e vArtho'syeti vigrahItavyaM / taniSedhe ca kRte samyagvicAraH pravartate tatpUrvakazca sarvaH puruSArtha ityabhiprAyaH / AsannaviSayiNA_-tvantarviparivarti prakaraNamidamAparA mRSati / antastantvAtmanA pariniSpannatvAt / anyathA'pariniSpannAtmatayA'sannatvAbhAvAvidam zabdaprayogo na syAt / Arabhyata (Ibr) iti vartamAnakAlanirdezaH (1) ka' thamiti cet / vartamAnasAmIpye vartamAnavadve (pANiniH 3|3|31)ti vacanAt sambandho'pyabhidhAnIya evAnyathA bAlonmattapralApavadagrAhyamidaM prekSApUrvakAriNAmbhavediti cet satyametat / prayojanAntargatattvAt pRthagasau naabhihitH| tathAhi tanniSedhArthamidamArabhyate (1b1) tatazcatatprayojanamanena prakaraNena sAdhyate / tathA ca prayojanaprakaraNa yoH sAdhyasAdhanalakSaNaH sambandha iti sUcitaM / ye tvanye kimAnantaryAdilakSaNAH sambandhAste na vAcyA eva prakaraNakriyAyAmanaGagabhUtattvAt / tathAhi teSu satsvapi prayojanAbhAve nArabhyata eva prakaraNaM / asatsvapi ca teSu sati prayojane prArabhyata eva / tasmAtprakaraNArambhasya prayojanAnvayavyatirekAnuvidhAnAtprayojanamevAbhidhAnI yamprekSApUrvakAriNA / tasmiM zcAbhihite sambandhopyukta eva bhavatIti manyate / nAnavadhAritaprakaraNa 2b zarIrAH pravartante prekSAvantastasmAtprayojanavatpravRttyaGagatvAtprakaraNa zarIramapi vaktvyameveti cet / evametatprayojanavAkyena tvabhihitatvAnnaiva tadapi sambandhavatpRthagabhidhAnamarhati / yatastaniSedhArthamidamArabhyata ityuktamatazca tat niSe dho'sya zarIramityuktambhavati / yadA caitaniSedhArthamidamArabhyate tadA pUrvako hetursiddhH| pratipramANadvayaJcAnena sUcitaM prArabdhavyamidamprakaraNamprekSAvatA sati sAmarthye / grAhyamvA prayojanavatvAt / sambandhavatvAcca tadanyazAstravaditi svbhaavhetuH| 'nyAyavArtikatAtparyaTIkAyAM [5 / 2 / 1 (pR0 697,723)], nyAyamaJjaryA [5 / 2 / 1 (pR0 639)] ca soddharaNaM asya khaMDanam / . Page #20 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalaNam iSTasyArtha(sya)siddhiH sAdhanaM, tasya nirvarttakamaGgaM, tasyA(s)vacanaM tasyAGgasyAnuccAraNaM vAdino nigrahAdhikaraNaM / tadabhyupagamyApratibhayA tUSNIM bhAvAt / sAdhanAGgasyAsamarthanAdvA / trividhameva hi liGgamapratyakSasya evamabhidhAya prayojanaM sakalaprakaraNArthasaMgrAhakaM zlokamAha asAdhanAGavacana (1b1)mityaadinaa| asAdhanAGagavacanamadoSodbhAvanaJca dvayorvAdiprativAdi noryathAkramaM nigrahasthAnaM parAjayAdhikaraNaM / anyattvityetaddhayavyatiriktamakSapAdaparikalpitaM pratijJAsaMnyAsAdikaM vakSyamANaM nigrahasthAnaM na yuktamiti kRtvA neSyate (1) nigrahasthAnamiti varttate / ayaM tAvat samAsena ilokArthaH / iSTasye (Ibr)tyAdinA vibhAgamArabhate / iSTo'rtho'nityaH zabda ityAdi sAdhyattvenepsitaH / tasya siddhiH pratipattiH sAdhanaM / tadanena bhAvasya sAdhanoyaM sAdhanazabdastAvadasminvyAkhyAne'bhipreto na tu karaNasAdhana iti darzayati // tasya sAdhanasyeSTArthasiddhilakSaNamasyAGaga kintadityAha / nivartakaM janakaM / ane'nAGagazabdaM vyAcaSTe / kAraNaparyAyoyamatrAGagazabdo nAvayavaparyAya ityarthaH / tacca sAdhanAGagamiha nizcitarUpyaM linggmucyte| asya sAdhanAGagasya vacanaM trirUpaliGagA khyAnaM / tasya sAdhanAGagasyAvacanamanuccAraNama (1b2) nabhidhAnaM yattadasAdhanAGagavacanaM / anenaitatkathayati asAdhanAGagasya pakSopanayanAdevacanamasAdhanAGagavacanamiti mai va prtipttvymsminvyaalyaane| kintu sAdhanAGaga- 3a syaivAvacanamasAdhanAGagavacana miti / tadasAdhanAGagavacanaM vAdino nigrahasthAnaM / tadetena zlokasya pUrvabhAgamvivRNoti / kathampunaH sAdhanAGagasyAnuccAraNambhavati nigrahasthAnaM cetyAha / tadabhyupagamyeti (1b2) taditISTaM sAdhyamabhyupagamyAhametatsAdhayAmIti pratijJayApratibhayA karaNa bhUtayA tUSNImbhAvAt / apratibhAtra pUrvASigatArthavismaraNaM stambhitattvaJca gRhyte| ___ anena sarvathA sAdhanAGagaspAvacanamAha abhidhAne vA yadi na samathitaM tadoktamapya'nUktameva svakAryAkaraNAt / ityabhiprAyavAnAha (-) sAdhanAGagasyAsamarthanAdveti (1b2) / tadabhyupagamyetivartate / vA zabdaH purvApekSayA vikalpArthaH / sAdhanAGagasyAsamarthanaM triSvapi rUpeSu nizcayApradarzanaM / tasmAttUSNImbhAvAdasamarthanAcca sAdhanAGagasyAnuccAraNaM / tatazca pratijJAtAryAkAraNAt vAdino nigrahAdhikaraNamiti (1b2) prakRtena smbndhH| kvacittu vAdina iti pAThaH / tatra tacchabdena prakRtamanuccAraNaM sNbdhyte|| kathampunaH sAdhanAGagAsamarthanambha 'vati / yena tadviparyayenAsamarthanAtpratijJAtAkAraNAdvAdino nigrahAdhikaraNattvamiti kadAcitkazcid brUyAdityetatparijihIrSurAviprasthAnamAracayati ' trividhameve (1b2)tyAdinA triprakArameva liGaga Page #21 -------------------------------------------------------------------------- ________________ vAdanyAyaH maDagaDakaraNaM kasyAsiddhaH pratipattirUpAyAH / kasya siddhrityaah| apratyakSasyAparokSasyAnumeyabhUtasya vastuna iti yAvat / avadhAraNaJcaturAdi vyavacchedamAcaSTe / trividhameveti niyamaH kathamayamiti cet / yasmAdvidhi 3b pratiSedharUpatayA dvidhA sAdhyaM vyavasthitaM / vidhirUpaJca sadbhAvarUpaGakAraNarU pamvA bhavad bhavet / nAnyat / tatra hetoH pratibandhAyogAt / nayarthAntarasyAkA ryasya sadbhAve'parasya sadbhAvo yuktH| paTasadbhAva ivossttrsy| naapythiiN| - tarasyAkAraNasya nivRttAvakAryasyAnyasya ca nivRttiyuktimatI / uSTra nivRttAviva paTasya / na cAnvayavyatirekavikalasyAgamakattvaM yuktaM / paTasyApyuSTragamakattva -- prasaGgAt / svabhAvabhUtadharmasadbhAve tu svabhAvabhUtasyAnyasya sadbhAvo yukto nahi svabhAvaH svambhAvamparityajya vartate / tatsvabhAvattvAbhAvaprasaGagAt / tanivRttauca nivRttiH|| kAryasyApi bhAve kAraNasya bhAvo yuktH| tanivRttau ca nivattiranyathA tena vinApi bhAvAtkAryameva tattasya na syAttadanyavata / tasmAtsvabhAva kAraNabhUtasAdhyabhedAt / dvidhaiva vidhirUpaM sAdhyaM tatraiva hetoH pratibandhAt / svabhAvabhUtaJca sAdhyaM svabhAvahetuH sAdhayati / kAraNabhUtaJca kAryahetu rityabhyupeyaM / pratiSedhamapyupalabdhilakSaNaprAptAnupalabdhireva sAdhayati / nAnyA yathA tathA vistareNa pratipAdayiSyati / tadidamiha saMkSiptamarthatattvaM viSayavyapekSayA viSayiNo liMgasya vyvsthaa| viSayazca vidhiH pratiSedho vA bhavet / vidhAvapyarthAntaramvA vidhIye tAnantaraM vA arthAntaravidhAvapi kA'ryakAraNamanubhayambA sAdhyate / kAryapratipAdanepi kAraNasAmAnyamvA'meghAdivyAvRttaM vastumAtra liGagatvenocyate / kAraNavizeSo vA yo'pratibaddhasAmarthya meM ghAdiH / pratiSedhopi niSedhyAbhimatasyAnupalambhenopalambhena vA pratipAdyeta / anupalambhepi upalambhanivRttimAtralakSaNo vA bhavet / 4a tattulyayogAvastha(:) kevalA parapadArthopalambharUpo veti vikalpAH / tatra nAvazyaM gambhIradhvAnAdiyuktamapi meghAdikAraNamAtraM vRSTayAdikAryAvirbhAvakamantarA pratibandhasambhavena vyabhicArAt / ato na kAraNamAtraM gmkN| kAraNavizeSAdapyapratihatazakteranantaraM sambandhasmRtivyavahitAdanumeyavijJAnAtprAk kAryamevodbhUtamakSajJAnagrAhyaM bhavatIti na tasyApi linggtvN| kAryantu kAraNaliGagaM yuktN| tdvinaabhaavaat| tavatikrame vA hetumttaamvilNghyet| anubhayamapyasambandhAnugamakamatiprasaGagoM vaa| anarthAntaramapyavyabhicArAGagamyata iti yuktimt| niSedhopyupalambhena na yujyate virodhAt / kathaM hi nAmopalabhyate ca nAsti Mitiliniin Page #22 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [5 siddharaGga (-) svabhAvaH kAryamanupalambhazca / tasya samarthanaM sAdhyena cetyuppdyte| tajjJAna nivRttimAtramapi vybhicaari| ekajJAnasaMsargiNastu kaivalyadRSTerasattAvyavahAro yukto yadi hi syAdupalabhya sattva eva bhavet / pramANaJca yadanupapadya mAnaviSayaM na tadviSayi yuktN| yathA vAjiviSANaM / anupapadyamAnaviSayaJcoktaprakAreNa svabhAvAdi syAdanyasaMyogyAdiparaparikalpitaM liMgamiti vyaapkaanuplmbhH| vaidhahNa nIlAdijJAnaM / tadeva vA kAryAdiliGagaM / naimittikshbdaarthaanuppttirbaadhikaa| kimevaM siddhmgmkttvmnyessaaN| tathAhi viSayitvaGagamakattvaM prakAzakattvamityAdayaH pryaayaaH| tasmAtsAdhyasya trividhattvAttaGagamako heturapi trividha eveti sthitametat / kathantrividhamityAha / svabhAva (b2) ityAdi (1) ca zabdaH svabhAvakAryApekSayA smuccyaarthH| etaccAbhimatahetapradarzanaM svabhAvakAryAnapalambhabhedAttrividhamapratyakSasya siddhrngraaN| natu kAraNakArthasamavAyivirodhyAdi 4b bhadAditi drshnaarth| nanu copalabdhilakSaNaprAptAnupalambhazceti vktvyN| tasyaivA pratyakSasya siddharvakSyamANena nyAyenAGagattvAnnAnupalambhamAtrasya tatkathaM sAmAnyenoktamiti cet| evametatsamarthitasAdhanAGagAdhikArAttu sAmAnyazabdopyayamanupalambhazabdaupalabdhilakSaNaprAptAnupalambha eva varttate / tathAhi sAmAnyazabdA api zabdAntarasannidhAnAtprakaraNasAmarthyAcca vishessessvvtisstthnte| ydaah| nahi vizeSazabdasannidhereva zabdAnAM vizeSAvasthitiheturapi tu prakaraNasAmarthyAdikamapIti yathA cAnupalambhamAtrasya samarthitasAdhanAGagattvaM na sambhavati tathottaratra prtipaadyissyti| aprtyksssiddhihetulinggaadhikaaraadvaa'codymevaitt| kimpunarasya trividhasya sAdhanAGagasya samarthanaM / ydvipryyaadsmrthnmbhvissytiityaah| tasye (1b3)tyaadi| sAdhyazabdotrAnityattvAdidharmamAtrasya vaackH|' avayavesamudAyopacArAt na tu sAdhyamidharmasamudAyasya vyApterevAbhAvaprasaGagAta / shbdaadidhrmivishissttsyaanityttvaaderdRssttaantminnybhaavaat| vyAptiM prasAdhyAnvayavyatirekasAdhakena pramANena anenaanvyvytireknishcyaavuktau| dharmiNi (1b3) jijJAsitavizeSe zabdAdau bhAvasAdhanaM (1b2) / pakSadharmattvasAdhakena pramANena sttvkthnmityrthH| anenApi pakSadharmattvanizcaya uktH| kathampunaH sopasaMhAreNa vyAptiM prasAdhya dharmiNi bhAvaH kathyata itytrodaahrnnmaah| yathetyA (1b3) di / tatsarvvamityanena sopasaMhAreNa vyAptipradarzanaGakathayati / kimartha (1) vipratipattinirAsArtha (1) tathAhi pakSasapakSA Page #23 -------------------------------------------------------------------------- ________________ vAdanyAyaH vyAptiM prasAdhya dharmiNi bhAvasAdhanaM / yathA (-) yadya(?tsa)tkRtakaM vA _tatsarvamanityaM yathA ghaTAdiH sankRtako vA zabda iti / atrApi na kazci"tkramaniyama iSTArthasiddharubhayatrAvizeSAt / dharmiNi prAksattvaM prasAdhya 'pazcAdapi vyAptiH prasAdhyata eva / yathA (-) san zabdaH kRtako vA yazcaivaM sa sarvo'nityaH yathA ghaTAdiriti / atra vyAptisAdhanaM viparyaye bAdhakapramANopadarzanaM / yadi na sarva sat kRtakaM vA pratikSaNavinAzi 5a pekSayAntAptirbahirvyAptizca pradaryata ityeke viprtipnnaaH| tacca / na yuktaM vastubalAyAtattvAdvayApteH / pUrva sAdhyena vyApti prasAdhya pazcAd dhammiNi sattvaM kathayitavyamityayamIdRzaH kramaniyamaH kimatrAsti na vetyAha / atrApI (1b3)tyaadi| atreti manmate sAdhanAGagasamarthane vA 'pizabdo'vadhAraNe pratiSedhena ca smbndhniiyH| naiva kazcidayamIdRzaH kramaniyamaH (1b3) paripATiniyama iti yaavt| kiMkAraNamityAha / iSTArthasiddharubhayatrAvizeSA (1b) diti / vyAptisAdhanAbhidhAnapUrvakarmabhAvasAdhanAbhidhAne (dharmibhAvasAdhanAbhidhAne ) dhamibhAvasAdhanAbhidhAnapUrvake vA vyAptisAdhanAbhidhAne saadhyaarthsiddhevishessaabhaavaadityrthH| evamAkUtaM kramaniyamo hi kimarthamAzrIyate (1) sAdhyasidhyarthaM / yathA sAdharma[? H]vati dRSTAntaprayoge sAdhyenaiva hetoravinAbhAvaH pradarzyate / na hetunA sAdhyasya / tathA vaidharmyavati sAdhyAbhAva eva hetorabhAvaH kathyate / na tu hetvabhAve sAdhyasya / kimarthaM / mAbhUddhetoH sAdhyenAvinAbhAvittvApradarzaneneSTArthasiddharasiddhiviparyayasiddhizceti / yadAha / evaM hi hetoH sapakSa eva sattvaM / sAdhyAbhAve cAsattvameva zakyaM darzayituM / na vipryyaaditi| yathA-nityatA'kRtakattvena nAzittvAdvA'tra kaarytaa| syAdanuktA kRtA vyApittvaniSThazca samanvaya' iti / tadatra yuktaM kramasamAzrayaNaM' iha tu vinApyanenAbhimatArthasiddhiH sampadyata 'iti sUktanna kazcitkramaniyama iti| iSTArthasiddharubha (ya) trAvizeSAdityetadevAtra kuta iti cedAha / yasmAd dharmiNI tyaadi| sAdhyena vyApti prasAdhyetyuktaM prAk / kimpu nastadvayAptisAdhanamityAha / atretyAdi (1b3) / atreti svbhaavhetau| kAryA5b nupalambhayostu pazcAdvayAptisAdhanamabhidhA syAt / viparyaye sAdhyasya, hetovaM rtamAnasya sata iti shessH| bAdhakaM pramANaM yena sAdhyaviparyaye vartamAno heturbAdhyate tasya kathanaM yttdvyaaptisaadhnmityrthH| kiM' punastadvAdhakapramANopadarzanamityAha (--)yadi na sarva vastu satkRtakaM Page #24 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [7 syAdakSaNikasya kramayogapadyAbhyAmarthakriyA'yogAdarthakriyAsAmarthyalakSaNama ceti (1b5) pUrvoktahetudvayaM parAmRSati / pratikSaNavinAzi (1b5) syAttadA'sadeva syAditi sambandhaH / kutaH' akSaNikasya padArthasya kramayogapadyAbhyAmarthakriyA (1b5)'yogaat| tathAha (--)kSaNikattvenAbhimatasya bhAvasya krameNa tAvadarthakriyA na yujyte| kAryanirvartanayogyasya svabhAvasya sadA sattvAt / anyathA pazcAdapi na kuryAt / pUrvasvabhAvApracyutaH purAvat / sahakAriNamAsAdya karotIti cet| na anAdheyAtmAti zayasya pUrvasvabhAvAparityAginaH shkaarissvpekssaayogaat| Adadhattyeva sahakAriNastasyAtmAtizayamiti cet| na sahakAribhirAhitasyAtizayasya tattvAnyattvAyogAt / tathAhi na tAvadayamAtmAtizayastasyAtmabhUtaH / tasyaiva tadavyatirekAdAtmAtizayavatsahakAribalAdutpattiprasaGagAt (1) evaJcAbhyupetamasyAkSaNikattvamavahIyate / vyatirikta eva sa tasmAditi cet / bhavatu kintu tasmAdevAtmAtizayAtkAryotpattestadavasthamasyArthakriyAsvasAmartha [? rthya]miti dunnivAraH prasaGagaH samApatati / sambandhopyanena kathamiti vazcintA vissymvtrtyev| atizayabalAtkarotItyatrApi sahakAryapekSApakSodito doSaH // samarthasvabhAvattvAdanAdheyAtizayattvepi kuvindAdivat kiJcidapekSya kAryajanaka iti cet / na tat saarN| nahi sahakAriNaH pratyayAstasya tAvadatizayamAdhAtuM kssmaaH| na cApyanupakArake bhAve'pekSA yuktimanupatatyatiprasA[? s]nggaat| 6a evaJca sarvvakAlamasyAkAryajanakattvaprasaGagaH / kuvindAdInAmapi tatsvabhAvasya karaNAdakA rakasya vA (1) tatsvabhAvattvAdityAdi hetuvindA vuktamiti nehocyate / evantAvatkrameNAsyArthakriyA na yujyate nApi yugapat / tathAhi arthakriyAnivartanayogyasvabhAvAdhyAsitamUrtiH sahavAsAvatazca pazcAdapi tadrUpaviyogAtkAryamutpAdayedanyathodayAnantaramevAsya kSayaH syaat| na cApyakSaNikattvenopagatasya sakRt kAryamutpadyamAnamupalabhyate kramasambhavadarzanAt / tadevamayamakSaNikaH padArthaH krameNa yugapadvA na kAJcidapyadarthakriyAmAtrAmaMzatopi kSa mo nirvartayitumittyasattvamevAsya / yadi nAmArthakriyA sA na yuktA tatkimityasattvamevAsya syAdityAha / arthakriyetyAdi (1b5) / arthakriyAyAH sAmarthyantadeva lakSaNaM yasya sattvasyeti vigrhH| ato'rthakriyAsAmarthyalakSaNAtsattvAdvayAvRttamvyavacchinnaM / 1 nyAyavindAvapi tatsvabhAvattvAttatsvabhAvasya ca hetuttvAt (tR0 pari0) pR069 Kashi Sanskrit Series. Page #25 -------------------------------------------------------------------------- ________________ vAdanyAyaH riTAni , to nivRttamityasadeva syAt / sarvasAmopAkhyavirahalakSaNaM hi nirupAkhyamiti / sAdhanasya sAdhyaviparyaye bAdhakapramANAnupadarzane "virodhAbhAvAdasya viparyayevRtteradarzane sa na (?san) kRtako vA syAnnittya zvetyanivRttireva shngkaayaaH| tato vyatirekasya sandehAdanaikAntikaH syAa (na ca sarvAnupalabdhirbhAvasya bAdhikA / tatra sAmarthya kramAkramayogena vyAptaM siddhaM prakArAntarAbhAvAt ( / ) tena vyApakadhAnupalabdhira iti zruterhetau / tasmAdarthe vA (1) kathampunari damavasIyate (1) arthakriyAsAmarthaM [? thyaM] sattvalakSaNamityata aah| sarve (1b5)tyAdi / sarveSAM sAmarthyAnAmupAkhyA shrutiH| upAkhyAyate anayeti kRtvA tsyaavirho'bhaavH| sa eva lakSaNaM yasya nirupAkhyasya sa tathA khyaayte| atrApIti shrutihetau| sarvagrahaNaM ghaTAdInAmapi kSaNikattvenAbhimatAnAmviSayabhedenArthakriyAsAmarthya nirvRtterastIti teSAmasattva vyvcchedaay| naivArthakriyAsAmarthya sattvalakSaNamapi tu sattAyoga iti cet / n| 6b sattAyA abhAvAt / tadabhAvazcAnyatra pratipAdita iti nehocyte| sattAyAzca naiva sattvaM prApnoti sattAyogAbhAvAt / niHsAmAnyA'ni sAmAnyAnIti smyaat| na ca svayamatadrUpAH padArthAtmAnaH svabhAvAntarasamparkamAsAdayantopi taadruupymprtipdynte| sphaTikAjhapaTalAdaya iva javAkusamAdirUpamiti ytkinycitt| ttvetaavdevaabhidhaaniiyN| sarvasAmarthya virahalakSaNaM nirupAkhyami (1b6)ti tatkimanenopAkhyAgrahaNeneti cet| sUkta metatsarvasAmarthyarahitasya tu sAmarthyanibandhanasya kasyacidapi shbdsyaavRttersdvyvhaarvissyttvkhyaapnaay| saMjJAyAzcAnugatArthattvasiddhayarthamidamuktamiti gmyte| yadi tvevaM sAdhyaviparyaye hetobadhikapramANopadarzanaM na kriyate tataH kiM syaaditicedaah| evaM sAdhanasya sAdhyaviparyaye bAdhakapramANAnupadarzane (1b6) satyanivRttirevAzaMkAyA iti smbndhH| kA punaH sA shNkaa| sa kRtako vA syAnnityazcaivaM prkaaraa| nanu vipa kSehetovRtti!palabhyate ttkthmnivRttirityaah| adarzane (1b6)pi vRtterasya-sAdhanasyAkSaviparyaye sAdhyasya hyupskaarH| kimityevmpynivRttirityaah| virodhaabhaavaadi(Ib6)ti| sAdhanasAdhyavipakSayoriti zeSaH / ayamasyAbhiprAyo yadi, -a sAdhanasya sAdhyaviparyasya ca parasparamvirodhaH siddhaH syaat| bhavedadarzanamAtre teanyathA bAdhakAsiddhau saMzayo dunivAraH syAdityAzaGakyAha / na ca naiva sarvAnupalabdhirbAdhikA pratiSedhikA yuktetyupskaarH| kasya bhAvasya sattvasya sAdhyaviparyaye hetoriti shessH| prakaraNAdvaitad gamyata eva / idmuktmbhvti| vyApakAnupalabdhireva sahabhAva Page #26 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [9 dvetvAbhAsaH / nApyadarzanamAtrAdvayAvRttirviprakRSTeSvasarvadarzino'darzanasyAbhAvA'sAdhanAdagdarzanena satAmapi keSAJcidarthAnAmadarzanAt / bAdhakaM puna': pramANaM + yatra kramayogapadyAyogo na tasya kvacitsAmarthyamasti cAkSaNike sa iti pravarttamAnamasAmarthyamasallakSaNamAkarSati / tena ya(tsa)tkRtakaM vA tadanityameveti sidhyati / tAvatA sAdhanadharmamAtrAnvayaH sAdhyadharmasya svabhAvahetulakSaNaM siddhaM bhavati / atrApyadarzanamapramANaM yataH krama(yogapadya)yogasyaivAsAmarthyena vyAptyasiddheH pUrvakasyApi hetoravyAptirihApi punaH sAdhanopagame'navasthAprasaGga iticet| n| bhAvasAdhanasyAdarzanasyApratiSedhAt / yadadarzanaM viparyayaM sAdhayati hetoH sAdhyaviparyaye tadasya viruddhapratyupasthAnAdvAdhakaM pramANamucyate / evaM sa hetuH sAdhyAbhAve'sansidhye1 0 ya(?dya)di tatra pramANavatA svaviruddhena bAdhyeta / anyathA tatrAsya bAdhakAsiddhau saMzayo durnivaarH| bAdhate hetoH sAdhyAbhAvena / yathA pratipAditamprAk / nApyadarzanamAtrAdvayAvRttiviprakRSTasarvadarzino'darzanasyAbhAvAsAdhanAdi (1b7) tyaadinaa| tasmAtsUktamanyathA bAdhakAsiddhau saMzayo dunivAraH syAditi / anena pUrvokta meva smArayati / evaJca tdrthvt| abhaavsaadhnsyaadrshnsyaaprtissedhaadityuktN| tatra bhavetkasyacidAzaMkA kimanenAbhAvasAdhanasyeti vizeSaNena yAvatA srvmevaadrshnmbhaavsaanimitytstdaashngkaavinivRttyrthmidmaah| na cetyAdi (1bII) / atra ca zabdo hi zabdArthe prtipttvyH| tasmiM naiva vA'vadhAraNe vyAkhyAnantu pUrvavat / nanu ca bAdhakasyaiva pramANasya kramAkramAyogasyAsAmarthyena vyAptirna siddhA tatkathaM tatsvayaM asiddhavyAptikaM sadaparasya sattvAdekhaitorvyAptisAdhane paryAptaM / pramANAntareNa tatra vyAptiH sAdhyata iti cet| saiva tIyamanavasthAdoSAdivAnubadhnAtIti kadAcitparo brUyAdityA'zaGakya srvmidmaah| tatretyAdi (IbII) / tatra zabdo vaakyopnyaasaarthH| sAmarthya yadvastulakSaNaM tatkramAkramayogena vyAptaM siddhaM / yatra sAmarthya tatra kramAkramAbhyAmarthakriyayA bhavitavyamityanenAkAreNa tadeva kuta iti cedAha / prakArAntarAsagbhavAt (IbII) / yasmAdanyat kramAkramavyatiriktaM prakArAntaraM nAsti / tasmAdyatredaM sattvalakSaNamarthakriyA sAmarthya tatrAvazyaM ca kramAkramAbhyAmarthakriyayA bhavitavyaM (1) nanu ca kramAkramAbhyAmanyo rAsi Page #27 -------------------------------------------------------------------------- ________________ 10 ] vAdanyAyaH kSaNike sAmarthya bAdhata iti / kramayaugapadyAyogasya sAmarthyAbhAvena [? zi]rnAstItyetadeva kathaM siddhaM / kramAkramayoranyonyaparihArasthitalakSaNattvena tRtI' yaprakAravyatirekatvAt / bhAvAbhAvavaditi brUmaH / bhavatvevaM sa tu kramayaugapadya - rUpa eveti kuta iti cet / kastarhyanyo bhavatu / kazcid bhavediti cet / kimarthatahi mahatyanarthasaGakaTe patitosi yadidantayA tadrUpAbhidhAnepyasamarthosi / yadi nAma sAmarthyaM kramAkramayogena vyAptaM siddhaM tathApikiM siddhamiti cedAha / tena sAmarthyasya kramAkramayogena vyAptatvena vyApakasya dharmasya kramAkramayogasyAnupalabdhiH ( 2 a 1 ) / akSaNike padArthe'bhyupagate sAmarthyaM bAdhate nirAkarotItyarthaH // * tathA hyayaM kramAkramayogastasya sAmarthyasya vyApakaH / tatazcAsya nivRttAvazyameva sAmarthyasyApi nivRttiranyathA'yamasya vyApaka eva na prApnoti / yasmAdvAdhate iti tasmAtkramayaugapadyAyogasya vyApakAbhAvasya karmabhUtasya sAmarthyAbhAvena vyApyAbhAvena karttR bhUtena vyAptisiddheH kAraNAnnAnavasthAprasaGgaH / evaM svabhAvahetoH sAdhanAGagasamarthanamabhidhAyAdhunA nigamayati / evami ( 221 ) tyAdinA / evaJca yadi na samarthanaM kriyate tadeva tadvAdinaH parAjayamAvahatI 'ti prAkpratijJAtamevAyojayati / tasyAsamarthana ( 2 2 2 ) mityAdinA / kasmAdevaM prArabdhArthAsAdhanAditi / na hyasamarthitaM sAdhanamArabdhamarthaM sAdhayituM samarthaM / vivAdAbhAvaprasaGgAt / tathAhi sArvvajJajJAnasAdhane saMskArotkarSabhedena sambhave prakarSaparyantavR8 a ttayaH prajJAdayo guNAH sthirAzrayavati sakRdyathAkathaMcidAhitavizeSaM vinA hetu - rAtmanIti) (yadi tahi bAdhakapramANopadarzanena hetorvyAptiH prasAdhyate / tathA satyanavasthA bhavataH prApnotItyAzaMkApanodanAya pUrvvapakSamAraca (ya) nnAha / atrApI' (1b9) tyAdi / atreti bAdhake pramANe / adarzanamapramANayatastava nAdarzanamAtrAddhetorvyatirekanizcaya ityanenAkAreNa na kevalaM maule hetAvityapi zabdaH kiM pUrva sthApi maulasya hetoravyAptiH prApnotIti kriyApadaM / kiGakAraNaM / kramayaugapadyAyogasyai vAsAmarthyena vyAptyasiddheH / tathAhi yadyadarzanamAtreNa na vyatirekanizcaya stathA sati kramayaugapadyAyogazca bhaviSyati sallakSaNaM sAmarthyaJca bhaviSyati / ko'nayovirodha ityatraiva bAdhake pramANe vyAptirna siddhA / yadi nAmAtra + na siddhA maulahetAvetana vyAptiH setsyatIti cedAha / pUrvvasyApi maulasyApi hetoravyAptiH prApnotItyadhyAhAraH / tathAhi na svayamapramANakaM bAdhakaM pramANamanyasya pramANamupakalpayi Page #28 -------------------------------------------------------------------------- ________________ [11 1-nigrahasthAnalakSaNam vyAptisiddha navasthAprasaGgaH / evaM svabhAvahetuprayogeSu samarthitaM sAdhanAGgaM tumalaM praamaannyprsnggaat| yadyevamatrApi tahi vyApake pramANe'nyena vyApakena pramANena vyAptinizcIyata ityaah| ihApi (1b9)na kevalaM maulhetaavitypinaah| punaH sAdhanopakrame satyanavasthA bhavet / tathAhi yattadvAdhake pramANe vyAptiprasAdhanAtha bAdhakaM prmaannmucyte| tatrApi vyAptiranyena bAdhakena pramANena saadhyaa| yasmAnna tadapi svayamapramANamitarasya prAmANyaM kartuM samarthamityetattatrApi shkymvktuN| tasyApyanyena' vyAptiH sAdhyata iti cet| yadyevaM tatrApIyameva vArtetyanavasthA bhavatastathA sati prsjti| evaM samAracitapUrvapakSaH sAmpratamatra prtividhaanmaah| nAbhAvasA dhanasye (Ibro)tyAdi / vyatirekasAdhanattvenetyupaskAra (1) idmuktmbhvti| 8b na sarvamatrAdarzanaM prtikssipyte| vyatirekanizcAyakasya vyaapkaanuplbdhisNjnyksyaanissedhaat| kintvadarzanamAtramiti / ydaah| yadadarzanamviparyayamabhAvaM sAdhayatI (Ibro)ti / kasya hetoH kutra sAdhyaviparyaye tadadarzanamasya hetorbAdhakampramANamucyate / kasmAdviruddhapratyupasthApanAt asyeti vrttte| tathAhi yasya kramayogapadyAbhyAmarthakriyAyogastasya sAmarthyalakSaNaM sattvaM nAsti / yathA bandhyAtanayAdInAntathA vA kSaNikAnAmapi kramayau gapadyAbhyAmarthakriyA'yoga iti| kramAkramAbhyAmarthakriyA'yogAdityayaM vyApakAnupalambhaH sattvAdityasya hetoviruddhamasattvaM sAdhyaviparyaye pratyupasthApayadvAdhakaM pramANamucyate / evaJca kRtakatvAdAvapi yathAyogyamvAcyaM / ___ kasmAdviruddhapratyupasthApanAdasya tadvAdhakampramANamucyata ityAha / evaM hi sa hetuH sattvAdilakSaNaH sAdhyAbhAve tasminnasanniti sidhyet yadi tatra sAdhyAbhAve bAdhyate nirAkriyatA kena svaviruddhena svarUpaviruddhanAsattvAdi neti yAvat / kimbhUtena pramANavatA pramANayuktena / kasmAdevamasau ttraastsidhytiityaah| anyathA tatra (1bII) sAdhyaviparyaye'sya hetobarbAdhakasyAsiddhau sattyAM saMzayaH / saMzca syAnnityazcetyAdi dunivAraH syAditi shessH| duHkhena nivAryata iti durnivAro duniSedha ityarthaH / bAdhakagrahaNenAtra viruddhasya pratyupasthApakampramANaM gRhayate / vAdhakapramANapratyupasthApitamvA hetuviruddhaM / nanu cAnupalabdhimAtrAdeva sAdhyaviparyaye hetoAvRttinizcayAdasandigdho vyatireko bhaviSyati / tatkimucya se zaGakAyA 9a . vyaavRttiH| bAdhakapramANAnupadarzane tu sa eva na sidhyati tatkathamiyaM nivrteteti| yadi nAmeyamAzaDakA na vyaavrttte| tataH kimityAha / tataH AzaMkAyA Page #29 -------------------------------------------------------------------------- ________________ 12] vAdanyAyaH bhavati / tasyA samarthanaM sAdhanAGgAvacanaM tadvAdinaH parAjayasthAnamA. anivRtteranekAntikaH syAddhettvAbhAsaH (1b7) / kasmAdRyatirekasya syA [? sA] dhyAbhAve hetorabhAvalakSaNasya sandehAtkAraNAtsandigdhavipakSavyAvRttikaH syAddhatvAbhAsa ityrthH| kimpuna radarzanepyanivRttirAzaMkAyA yAvatA tadadarzanamabhAvaM saadhytiityaah| nApyadarzanamAtrAdvayAvRttiH (1b7) sAdhyAbhAve hetoH sidhyatIti vAkyAdhyAhAraH / apizabdo yasmAdarthe / mAtragrahaNamupalabdhilakSaNaprAptAdarzanasya vyvcchedaarthN| . kuta etat / viprakRSTeSu dezakAlasvabhAvaviprakarSeH padArtheSu cInadAzarathipizAca prabhRtiSu yadadarzanaM tasyAbhAvAsAdhanAt / kasyAbhAvaM sAdhayatIti cet / prakRtattvAdviprakRSTAnAmiti gmyte| ___ nanu samAsAditasakalapadArthavyApi jAnAti sa yasyAdarzanamabhAvamviprakRSTAnAmapi sAdhayati tatkathamidamuktamityAha / asarvadarzina (1b7) iti / sarvandraSTuM zI lamasya tato najA smaasH| kasmAttasyApyadarzanamabhAvanna sAdhayatIti / arvAgdarzanena puMsA satAmapi keSAJcidarthAnAmviprakRSTAnAmadarzanAt / idamAgUritaM / ' neha sarvadarzidarzanaM samastavastusattAM praapnoti| yena tannivartamAnamarthasattAmvRkSavacchiMsapAM nivartayed bhedAt / nApi tattasyAH kAraNaM yena vahnivadbhUmaM nivartamAnaM niva tyet| tadabhAvepi bhAvAditi / bAdhakaM punaH prmaannmityaadi| atra kecidevaM 9b pUrvapakSayanti / kimpunarbAdhakaM pramANaM yasyopadarzanena maulasya hetorvyAptipratI tirbhavatItyAha / bAdhakampuna (1b7)rityAdi / teSADakathama vyAptisAdhanamviparyaye bAdhakapramANopadarzanaM yadi na savaM satkRtakaM vA pratikSaNamvinAzi syAdityAdinA'traiva prAgarthasyAbhihitattvAtpunaruktadoSaprasaktina bhavatIti cintyametat tairevetyalaM prdosssNkiirtnen| tasmAdanyathA puurvpkssyte| yasyApi tahi bAdhakampramANamasti tasya kathamayamadoSa ityata Aha / bAdhakaM punaH pramANaM (1b7)pravarttamAnamasAmarthyamAkarSatIti kriyaapdN| kIdRzamasallakSaNaM / kathaM pramANaM yasya padArthasya kramayoga pdyaayogH| arthakriyAyA ityadhyAhArya / na tasya kvacitkAyeM sAmarthya yathA nabhastalAravindasyetyadhyAhAryo dRssttaantH| asti cAkSaNike bhAve sa 'mayogapadyAbhyAmarthakriyAyA ayoga ityevampravarttamAnaM / tataH kijAtamiti cedaah| tena (1b8) kAraNena yena ttprvrttmaanmsllkssnnmsaamrthymaakrssyti| yatsatkRtakamvA tadanityameveti sidhyti| evamapi ki siddhambhavatItyAha / tAvatA ca vAdhakapramANopadarzanamAtreNa sAdhana Page #30 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam rabdhArthAprasAdhanAt / vastunaH samarthasya hetorupAdAnepi sAmarthyApratipAdanAt / / t // kAryahetAvapi sAdhanAGgasya samarthanaM / yatkAyeliGga kAraNasya sAdhanAyopAdIyate tasya tena saha kAryakAraNabhAvaprasAdhanaM bhAvAbhAva dharmamAtrAnvayaH (1b8) sidhyatIti vartate / kenetyaah| sAdhyadharmasya kartari ceyaM SaSThI prtipttvyaa|ten sAdhyadharmeNa sAdhanadharmamAtrasyAnapekSitahetvantaravyApArasyAnvayaH sidhyatIti vAkyArthaH santiSThate (1) natvevaDakaraNIyaM sAdhanadharmamAtreNAnvayaH sAdhyadharmeti / evaM hi sAdhyameva hetunA 'vinAbhUtaM jAtaM na heturiti heto ragamakattvambhavet / tatazca ko guNo labhyata ityAha / svabhAvahetulakSaNaJca siddhambhavati (1b9)tAvatA ceti varttate / svabhAvahetulakSaNaJca tadbhAvamAtrAddhaminisvabhAvo pi pratyayAbhAve'punaryatnApekSitattvAt kaladhautamalavizuddhivadityevamAdayo hetavaH Ioa pratilabdhasAmAtizayAH santyeva te ca yadyasamarthitA eva jJApyasamartha jJApa'yeyustadA jaiminiprabhRtInAM vivAdAbhAva eva bhavet / nanvetadeva na sambhAvyate / yatparamArthataH samarthasyApi hetorabhidhAne nigrahA. sAvityAzaGakAyAM svAbhiprAyaM prakaTayati / vastutaH samarthasya hetorupAdAnepi saamrthyprtipaadnaaditi| ayamasya bhAvo yadi nAmAnena paramArthataH samartho heturupAttastathApi tasya sAmarthya sAdhanAGagAsamarthanAnna pratipAditamaneneti asamarthakalpa evaasau| na yarthasya parArthAnumAne gunndossaavdhikriyte| kintarhi vacanasya vakturaya thArthAbhidhAnenopAlambhAt / ata eva yatrApyarthasya guNadoSAvadhikriyate tatrApi vacanadvAreNaiva / evametadabhyupagantavyamanyathA kSaNikaH zabda ityetAvanmAtrameva pratijJAvacanamabhidhAya sthAtavyaM / tathAbhidhAnAdevAbhimatArthasiddheriti // 0 // ___ evaM svabhAvahetAvupadarya sAdhanAGagasamarthanamidA nIGakAryahetAvAha (1) kAryahetAvapI (2a2)tyaadinaa| kimpunastadityAha (1) yatkAryaM liGagaM dhUmAdisaMjJakaM kAraNasya dahanAdeH sAdhanAyopAdIyate (2a3) / tasya dhUmAdestena dahanAdinA' saha kAryakAraNabhAvaprasAdhanaMliGagiliGagayorhetuphalabhAvasAdhanameva yattadeva kAryahetau sAdhanAGagasamarthanamityarthaH / kena punastayoH kAryakAraNabhAvaH prasA' dhyata ityaah| bhAvAbhAvasAdhanapramANAbhyA (2a3) miti| bhAvAbhAvI kAryakAraNayoH sadasatte tayoH sAdhane te ca te pramANe ceti vyutpattikramaH (1) sAdhana- Iob . zabdazca karaNasAdhanaH bhAvAbhAvasAdhanapramANe ca pratyakSAnupalambho yathAkrama (1) kathampunaH pratyakSAnupalambhAbhyAM kAryakAraNabhAvaH prasAdhyata ityAha' (1) yathe Page #31 -------------------------------------------------------------------------- ________________ 14] vAdanyAyaH bhAva prasAdhanapramANAbhyAM yathedamasmin sati / satsvapi tadanyeSu samartheSu taddhetuSu tadabhAve na bhavatIti / evaM hyasyAsandigdhaM tatkAryattvaM samathitaM (2a3)tyAdi / idandhUmAdisaMjJakaM kAryamasmindahane sati bhavati / upalabdhilakSaNaprAptaM sadanupalabdhaM prAgiti vAkyazeSaH kaaryH| anyathA dahanasya tatra dhUme vyApAra eva na kathitaH syAt dahanasannidhAnAtprAgapyetadAsIdityAzaGakAsambhavAt / yathoktAnupalambhagrahaNe tu naiveyamavatarati / ata eva ca pramANavinizci[? zca]yAdAvapyevamevA bhihitamiti / anena ca pratyakSapramANavyApAra uktaH / tathAhi asminsatIdaM bhavatIti pratyakSeNaitad gamyate / sampratyanupalambhasya vyApAra nirdivikSu raah| satsvapI (2a3)tyaadi| tasmAddahanAdanyeSu vidyamAneSvapi / tathA tasya dhUmasya hetuSvindhanAnilAdiSu samartheSu satsvapIti vrttte| cakArazcAtra lupta' nirdiSTaH pratipattavyaH samartheSu ceti / tasya dahanasyAbhAve na bhavati / idmitydhikRtN| iti evamityasyArthe 'varttate vyavacchede vaa| tadanena gavAravAdI nAM taddezakAlasa (n) nihitAnAmapi dhUmajananaM prati kAraNattvannisi[? Si]ddhaM / yato yadi te gavAzvAdayastasya kAraNambhaveyustadA vyatItepyagnau teSAM sannihitattvAd dhuumo'tpttiprsnggH| indhanAdikAraNAntarApekSAste tasya janakA bhavanti tatoyamaprasaGaga iti cet / yadyevaM tepi tatra sannihitA eveti na vyAvarttate prasaGaga iti dahanamapi sahakAriNamapekSya taM janayanti tato na yuktamidamiti cet / nanvevaM satyAyAtandahanasya dhUmotpatti prati kaarnnttvN| tatkimidamucyate pUrvAparavyAhataGaga vAzvAdaya eva tasya kAraNanna dahana iti / astu tarhi tasyApi dahanasya kAraNattvaGagavAravAdInAmapIti cet / na yuktametat / tatra vyatirekagatedurghaTatvAt / tathA hayapagateSvapi gavAdiSu sati ca dahane tatrendhanAdikalApe bhavatyeva hutabhugghetorutpattiH / yataH kAraNaprabandhaGakAryaprabandhaJcAzritya hetuphalabhAvazcintyate bhAvAnAGakA raNaprabandhapUrvaH kAryaprabandha iti / tattu kssnnbhedN| nahi samAsAditajJAnAtizayAnAmayaM pUrvaH kSaNo'yamuttara iti vizeSAvalambi jJAnamudeti (1) agdirzi bhizcAdhikRtya pramANalakSaNaM praNayitaM kRpAvadbhiH / yathoktaM sAMvyavahArikasyaitat pramANasya rUpamuktamatrApi pare vimUDhA visamvAdayanti loka-. miti / vAsagRhAdiSu tahi dahanAbhAvepi dhUmasadbhAvAdvayabhicAra iti cet / bhUtasyApi dahanaprabandhapUrvakattvamastyeva / sAkSAtpAramparyakRtastu vizeSaH / avayanti ca vicchinnAvicchinnadarzanaprabandhayoddhUmaprabandhayorvAsagRhAdirasavatIpradezAdibhAvinoH sphUTameva bhedamvicitra bhAvasvabhAvavivekAbhyAsabalopajAtavidagdha Page #32 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [15 bhavati / anyathA kevalaM tadabhAve na bhavatItyupadarzane'nyasyApi tatrAbhAve sandigdhamasya sAmarthyamanyattatra samarthantadabhAvAtta'na bhUtaM / etannivRttau buddhaya iti bhedenApyanumAnamaviruddhamata eva dezakAlAdyapekSamanumAnaM kAryahetau viruddhakAryopalambhe coktaM / ' iSTamviruddhakAryepi dezakAlAdyapekSaNaM / anyathA vyabhicAri syAd gatyevAsIta (?) sAdhanaM ( // 2) iti| ' ___ athApi kazcidvividhabhAvabhedapravicayacAturyAtizayazalAkonmIlitaprajJAcakSuSTvAdayaM jvalanajanito dhUmo'yaM dhUmajanita iti vivecyti| tathApi na sutarAM vybhicaarH| tathAhi nAgnijanyo dhUmo dhUmAd bhavati nirhetukattvaprasaGagAt / ' IIb tathA ca yaduktaM (1) atazcAnagnito dhUmo yadi dhUmasya sambhavaH / zakramUrdhnastathA sta[? ta]sya kena vAryeta sambhavaH ( // 3) ityAdi tadasAramityapyupekSate (1) tasmAnna teSAM gavAravAdInAM tatra'kAraNattvamastIti nizcayaH samAdhIyatAM / atazca dahana eva tasya kAraNaM nAzvAdaya iti sthitametat / tathA ca dahanasya kAraNattvaM yojitamanvayavyatirekAbhyAM yathoktaprakArAbhyAmevamiMdhanAdisAmagrayAH sarvasyAH kAraNaM yojayitavyaM / yadi vaikavAkyatayaiva vyaakhyaayte| satsvapi tasmAddahanAdanyeSu samartheSu taddhatuSvi dhanAdiSvasyAbhAve na bhavatIti / gavAravAdInAM tvahetuttvamvyatirekAbhAvatayA yathoktena vidhinA boddhavyaM / nana caitadeva yuktamvaktaM tadabhAvena bhavatItyatha kimartha satsvapi tadanyeSu samartheSu taddhetuSvityucyata iti cedaah| evaM hI (2a4) tyAdi / yasmAdevaM satsvapItyAdinA'bhidhIyamAno'sya dhUmasya tatkArya tvamagnikAryattvaM samarthitaM nishcitmsndigdhmbhvti| anyathA yadyovaM nopdryte| kevalaM tadabhAvena bhavatItyapadarzyate tadA tadabhAvena bhavatItyupa darzane kriyamANenyasyApi tu gavAzvAderindhanAdezca tatrAgnizUnyabhUbhAge'bhAve sati sandigdhamasyAgneH sAmarthyambhavatIti kutaH kAraNabhAvanizcaya iti samudAyArthaH / tata evAha (1) satsu hi samartheSu taddhetuSu (2a3) kAryAnutpattiH kAraNAntaravikalpaM sUcayatIti sandigdhamasyAnyathA sAmarthyamityetadevAnyattatretyA (2a4)dinA sUcayati / tatra dhumaashvkaarye'nydevaashvaadi| yadindhanAdisamarthantadabhAvAttanna bhuutndhnshuunydeshe| asya svabhAvAttanna jAtamiti kutoyaM nizcaya ityarthaH / Page #33 -------------------------------------------------------------------------- ________________ 16] vAdanyAyaH punarnivRttiryadRcchAsaMvAdo mAtRvivAho hi taddezajanmanaH piNDakhajUrasya dezAntareSu mAtRvivAhAbhAve'bhAvavat / evaM samarthitaM tatkAyai sidhyati / __ yadyanyattatra samarthantada" bhAvAttanna jAtametannivRttau nivRttistaharyasya kathamiti cedAha (1) etannivRttAvityA (2a5)di| etasyAgnennivRttau dhUmanivRttiryeyaM dhUmasya sA ydRcchaasmvaadH| kaaktaaliiynyaayenetyrthH| yadA tu satsvapIti kriyate tadA sarveSAM tatra sannipAtAdetasyaiva nivRttAvasya nivRttiriti nizcayAnna yadRcchAsamvAda itybhipraayH| kimvade tannivRttau nivRttiryadRcchAsamvAda ityAha (1) mAtRvivAha (2as) ityaadi| mAturvivAha ucita Acarito yasmindeze sa tthaa| tato dezazabdena saha vizeSaNasamAsa (1) tatra sa ca jnmaashrytvaadupcaaraat| janma utpattiryasya tasya pArasIkadezabhAvi na yaavt| dezAntare mAlavakAdideze yathA'bhAvo mAtRvivAhAbhAve yadRcchAsamvAdastadvadatrApi / tathAhi mRdvizeSAbhAvAdezAntare tasyAbhAvo na tu mAtRvivAhAbhAvAditi kAkatAlIyastadabhAve tasyAbhAva iti / evnycaitt| athavA anyathA vyaakhyaayte| yathedaM dhUmAdikAryamasminnagnIndhanAdikAraNakalApe sati bhavati / vAkyAdhyAhArastu pUrva vatkAryaH / tasya prayojanaM tdevaavgntvyN| idmprtykssvyaapaarsngkiirtnN| satsvapItyAdinA'nupalambhasya tadanyeSu punastasmAdagnyAdikAraNakalApAt / anyeSu gavAzvAdiSu samartheSu taddhatuSvasyAgnyAdikAraNakalApasyAbhAve na bhavati / etacca paramatApekSamuktaM / na tu teSAntaddhetuttvamasti / yadi punaste tasya hetavaH syu stadA tatkalApasannidheH prAgapi pazcAdiva dhuumotpaadprsnggH| tatsApekSatayA tatkRtakattvaM teSAmiti cet / AyAtaM tahi tasya kalApasya kaarnnttvN| 12b bhavatutaharyubhayorapi na naH kAcit kSatiriti cet / n| vyatirekagatastatra durghaTatvAdityuktaM / yathA'pagateSvapi sarveSu teSu tasmi kalApe sati bhavatyeva tasya sambhava iti tada bhAve na bhavatIti vaacyN| tatkimarthaM satsvapItyAyuktamiti cedAha / evaM hI (2a4)tyaadi| anyathA tasya kalApasyAbhAve na bhavatItyupadarzane tasyApi gavAzvAdestatrAbhAve sati' sandigdhamasya kalApasya sAmarthyambhavet / yato'nyad gavAzvAdi tatra zaktaM tadabhAvAttanna bhUtametasya kalApasya nivRttau nivRttiryadRcchAsamvAdaH zeSaM pUrvavat / Page #34 -------------------------------------------------------------------------- ________________ 1 - nigrahasthAnalakSaNam [ 17 siddhaM satsvasambhavena tatsambhavaM sAdhayati kAryasya kAraNAvyabhicArAt / avyabhicAre ca svakAraNaiH sarvakAryANAM sadRzo nyAyaH / evamasamarthanaM kAryahetAvapi sAdhanAGgAvaca 'naM tadvAdinaH parAjayasthAnaM / asamarthite tasmin kAryatvAsiddherarthAntarasya tadbhAvApratibaddhasvabhAvasya evAGakArya kAraNabhAvanizcayopAyavidhimuktvA prakRtamupasaMharati / evami (225) tyAdinA / evaM yathoktena vidhinA taddhUmAdi tasya vahanyAdeH kArya samarthitaM nizcitaM sidhyati bhavati / yadevAsamarthitamasandigdhaM sidhyati nishciiyte| athavA evaM pratyakSAnupalambhAbhyAM samarthata [ ? taM] sattattasya kAryaM sidhyati / yadi nAma sidhyati tat kimityAha / siddhaM sat svasambhavena AtmasannidhAnena tatsambhavaM tasya kAraNasya sannidhAnaM sAdhayati (226) / dezakAlAdyapekSayetyA - dhyAharttavyaM / etaduktambhavati (1) kAryakAraNabhAvanizcayAtsiddhaM tadutpattilakSaNa prativastu yatraivamatAdRza upalabhyate tatraiva svasattAmAtreNa dezakAlAdyapekSayA tat svakAraNaGgamayatIti / kiM kAraNamityAha ( 1 ) kAryasya kAraNAvyabhicArAdi ( 26 ) ti / anyathA hi tattasya kAryameva na syAt / tadvayabhicArAt / yadvayatirekena [ ? ] yad bhavati tattasya kAryaM yuktaM / kuNDalamiva keyUra' syetyabhisandhiH / nanu yadi nAma dhUmo'gnikAryattvanna vyabhicarati / anyasya tvaGakurAdeH svakAraNaireva bIjAdibhiravyabhicAra iti kuta etadityAha / avyabhicAre ce (226) tyAdi / i' damuktambhavati / yadA dhUmasya svakAraNAvyabhicArastadutpatteH siddhastadA bIjAdibhirAtmIyaiH kAraNaiH sahAGakurAdInAM sarvvakAryANAM sadRzo'vyabhicAranyAyaH / tathAhi' tepi yathoktaprakArAbhyAM pratyakSAnupalambhAbhyAM tatkAryatayA siddhAH santastadavyabhicAriNaH siddhayanti / etatsAdhanAGagasamarthanaM kAryahetau / etadviparItaJcAsamarthanaM / tadvAdinaH parAjayAdhikaraNamiti darzayannAha / evami ( 26 ) tyAdi / evamiti pratyakSAnupalambhAbhyAM yathoktaprakArAbhyAGakAryahetAvapi na kevalaM pUrvoktena prakAreNa svabhAvahetAvasamarthanamvAdinaH parAjayasthAnamityapi zabdaH / kasmAdevamityAha / asamarthita (22 7 ) mityAdi / asamarthite tasminkAryakAraNabhAve* liGgaliGagino ( r ) liGgasya vA tatkAryatve ArabdhArthAsiddheriti kriyApadaM // Arabdho'rthaH kAraNasya sattAsAdhanaM / tasyAsiddhestatparAjayasthAnamiti prakRtena sambandhaH / etadeva kuta ityAha / arthAntarasya ( 227 ) dhUmAderbhAve sattve tasyA 3 Page #35 -------------------------------------------------------------------------- ________________ vAdanyAyaH 18] bhAve tadbhAvaniyamA'bhAvAdArabdhArthAsiddhevastutaH kAryasyA' pyupAdAne tadapratipAdanAt // t // ___anupalabdhAvapi pratipatturupalabdhilakSaNaprAptasyAnupalabdhisAdhanaM samarthanaM 'tAzasyAtra cAnupalabdherasadvayavahArasiddheH / anupalabdhila:kSaNaprAptasya prtipttprtykssoplbdhinivRttaavpybhaavaasiddhH| tatropalabdhilakSaNaprAptiH svbhaavvishessH| kAraNAntarasAkalyaJca/svabhAvavizeSo yanna nyaaderbhaavniymaabhaavaat| niyamagrahaNaM yadRcchAsamvAdanirA sArtha / arthAntarasyApi tadbhAve pratibaddhasvabhAvasya bhAve bhavatyeva tadbhAvaniyama ityata Aha / tadbhAvApratibaddhasvabhAvasye (2 a7)ti / tadbhAve'gnyAdibhAve'pratibaddho'nAyattaH svabhAvo'syeti vigrhH| etaccAntarasya bhAve tadbhAvaniyamAbhAvAdityetasya kAraNamavagantavyaM / prayogaH, punaryo'rthAntarabhUto yasminna pratibaddhasvabhAva - stasya bhAve na tdbhaavniymH| tadyathA nUpurasya bhAve mukuttsy| arthAntarabhUtazcAyaM dhUmAdirapratibaddhasvabhAvastasminnagnyAdAviti vyaapkaanuplbdhiH| vyApakaviru ddhopalabdhividhinA vA hetvarthakalpanAtabhAvApratibaddhasvabhAvattvameva kuta ityAha (1) kAryattvAsiddhe (2a7) riti / etatpunarasamathite tasmini[? ni]ti boddhavyaM / tat ca paramArthataste'na kAryaheturevopAttasttadyadi nAma takAryantena na samarthitaM tathAhi kathamasau nigRhIta ityAha / vastutaH kAryasyApyupAdAnapratipAdanAdi (2 a 8)ti tatkAryatvasyeti vishessH||0|| evaM kAryahetAvapi sAdhanAGagasamarthanamabhidhAyAnupalabdhAvAha / anupalabdhAvapi samarthana (2a8) miti sambandhaH / sAdhanAGasyetyadhyAhArya / kiM punastadityA h| anupalabdhisAdhanaM / ki yasya kasyacinnetyAha / upalabdhilakSaNaprAptasyeti (2a8) / dRzyasvabhAvasya nAnyasyeti yAvat / uplbdhiaanN| upalabdhizabdasya bhA vakaraNasAdhanatayA jJAnaparyAyattvAttasyA lakSaNaGakAraNaM / lakSaNazabdasya karaNasAdhanatvena kRtakAbhidhAyittvAt / tacca pratyayAntarasAkalyaM svabhAvavizeSazca / tdvyaaptsyaanuplbdhiH| tasyAH sAdhanaM pratipAdanamiti vyutpatti kathamevaMvidhasyAnupalabdhiriti cet / nodyate tasya tatraivetyapitvanyatra tajjAtIyasya / kasya punarevaM vidhasyAnupalabdhiH prasAdhyata ityaah| pratipattuH (2a9) prativAdinaH / yadi copalabdhilakSaNaprAptAH pizAcAdayopi bhavanti Page #36 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [19 trividhena viprakarSeNa viprakRSTaM / yadanAtmarUpapratibhAsavivekena pratipattRpratyakSapratibhAsarUpaM / , tAdRzaH satsvanyeSUpalambhapratyayeSu tthaanuplbdho'sdvyvhaarvissystonythaa| sati line sNshyH| atrApi sarvamevaM- : tajjAtIyAnAM' anyeSAmprabhAvavatA vaa| tatkinteSAmapyanupalabdhisAdhanaM saadhnaanggsmrthnmbhvti| netyaah| prtipttuH| etaduktambhavati (1)ya evAsau pratipAdyastasyaiva yadupalabdhilakSaNaJcA yAti tasyaivAnupalabdhisAdhanaM nAnyasyeti / ki punaH kaarnnmevmprkaarsyaivaanuplbdhisaadhnN| naanysyetyaah| tAdRzyA evA- 14a nupalabdharasadvyavahArasiddheriti (2a8) / anupalabdhilakSaNaprAptAnupalabdheH saMzayahetutayA agamakattvAditi bhaavH| asadvyavahArasiddheriti vacanamasadvayavahAra eva tayA sAdhyate na tvabhAvaH svabhAvAnu'palabdhaH svayamabhAvarUpatvAditi prdrshnaarth| asadvyavahAragrahaNaJcopalakSaNArtha / tenAsajjJAnazabdAvapi graahyau| etatpunaH kuto'vasIyate iti cedaah|| anupalabdhilakSaNaprAptasyArthasya pratipattuH pratyakSaM tadevopalabdhistasyAnivRttAvapi satyAmabhAvAsiddheH (2a9) / abhaavgrhnnmbhaavvyvhaarshbdjnyaanoplkssnnN| upalabdhilakSaNaJca jJAnaparigraheNa tatpramitavastuvyudAsAya / kA punariyamupalabdhilakSaNaprAptiyadyogAdupalabdhilakSaNaprApta ityucyata ityAha / tatretyAdi (2a9) / tatra shrutivcnopnyaasaarthaa| svbhaavvishessH| kimiydev| netyaah| kAraNAntarasAkalyaJca / tasmAsvabhAvavizeSAdyAnyanyAni kAraNAnIndriyamanaskArAdIni tAni kAraNAntarANi tessaaN| sAkalyaM sAmanacaM / svabhAvavizeSApekSayA samuccayArthazcakAraH / kaH punarayaM svabhAva vizeSa ityaah| svabhAva ityAdi (2a9) / yadyayaM trividhena viprakarSaNa vyavadhAnena dezakAlasvabhAvalakSaNena na viprakRSTaM merurAmasurAdirUpavat svabhAvavizeSa ucyte| tameva spssttyti| yadi (2a10) tyaadinaa| na AtmarUpo'nAtmarUpaH pararUpa ityrthH| sa cAsau pratibhAsazca tasya viveko'bhAvastenAkAreNa yatpratipattuH pratyakSantatrApratibhAsituM zIlaM yasya rUpasya svabhAvasya tdruupntthoktN| athavA rUpazabdeNa[?na] saha vizeSaNasamAsaH kaaryH| satyupalambhapratyayAntarasA kalya ityupaskriyate / yaH sajAtIyavijAtIyarahitenAtmanA I4b pratibhAsate svajJAne tadanyakAraNasamavadhAne sati sa svabhAva iti yaavt| tAdRza iti vividha viprakarSAviprakRSTarUpaH padArthastathA'nAtmarUpapratibhAsavivekena pratipattRpratyakSapratibhAsenAzayenAnupalabdhaH sa na asadvyavahArasya viSayo bhvti|' asadvyavahArapratipattiyogyo bhvtiityrthH| vidyamAnopIndriyasyAlokasya manaskA Page #37 -------------------------------------------------------------------------- ________________ 20] vAdanyAyaH vidhamasadvyavahAraviSaya iti vyApti:, kasya cidasatobhyupagame tallakSaNAvizeSAt / na hyevaMvidhasyAsattvAnabhyupagame'nyatra tasya yogaH / na hyevaM rasya vA'bhAvAnnopalabhyate tAdRzastatkathamasadvyavahAraviSayo bhavatIti cedAha / satsvanyeSUpalambha (2a10 ) kAraNeSviti / 5 nanvaviprakRSTopi ghaTAdirupalambhakAraNAntarasamavadhAnepi ca santAnavipariNAmApekSatvAnnopalabhyate / nahi hetvantarasannidhAnamiti svaphalotpAdanAnuguNaH pariNAmo bhavati kAraNasya (1) tathAhi satyAmapi pRthivIbIjajalAdisAmagrayAmatibahunaiva kAlena tAlabIjasya svakAryodayAnukUlA pariNatirbhavati / zaNAdibIjasya tvanantarameva tathAtrApi bhaviSyatIti / kiJcAnyatprabhAvavatAyoge pizAcamAyAkArAdinA'dhiSThito bhavati yadAyaM bhAvastadA vidyamAnopi nopalabhyate tatkathamuktaM tAdRzaH satsvanyeSUpalambhakAraNeSvanupalabdho'sadvyavahAraviSaya iti / nUnambhavAnnyAya vindA (va) 1 pyakRtaparizramaH / tathAhi atroktaM svabhAvo ya... satsvanyeSUpalambhakAraNeSu sanpratyakSa eva bhavatIti / yazcAyaM santAnapariNAmama' pekSate yazca prabhAvavatAdhiSThitaH sa svabhAvavizeSa eva na bhavati / sakalatadanyopalambhasvarUpaviSayopalambhajanakatvAttathaivaMvidhasya pizAcAdiIya pratyayasamavadhAnepi svabhAvAviziSTarUpasyAbhAvavyavahAraviSayatA sAdhyate / kintarhIndriyANyupalambhapratyayAntarasannidhAne yaH sanpratyakSa eva bhavati tasya / naivantahi sarvathA'bhAvaH sAdhito bhavatIti cet suSTvanukUlamAcarasi / yato'nantaramevoktaM / ya evAyamanupahatendriyAdisAkalye darzanapathamupayAti / tasya ca tatsAkalye'nupalambhesya ca vyavahAraviSayatA sAdhyate na tu pizAcAdisvabhAvAviziSTarUpasyeti / na ca tathAvidhasyApi sakalatadanyopalambhapratyayasamavadhAne'nupalabdhasyA "stitvaM yuktamanupalabdherevAyogAt / upalambhajanane kasyacidapekSaNIyasyAbhAvAt / pramANavinizcaye tu spaSTIkRtamevedaM / na kAryakAle'bhAvapratipatterityAdinA / etenaiva "yadekenAvazyaM sAmagrisAkalyepi pariNAmastAlagaNabIjavadityAdinA sa tamatizayavat matimato manAgapyanava' gacchantazcodyacuJcavazcocudustatra sarvamayaM duHsthitaM veditavyamityalamapratiSThitabAlapralApairiti viramyate / tasmAdupalabdhiyatazcaitadevaM lakSaNaprAptAnupalabdhirevAbhAvavyavahArasAdhanIti sthitametat / tatastasmAtkAraNAdanyathA sati liGage samavAya upalabdhilakSaNaprAptAnupalabdhi 1 1 nyAyavinda dvitIyaparicchede liGgasya triSu bhedeSvekaH / Page #38 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [21 vidhasya sataH satsvanyeSUpalambhakAraNeSvanupalabdhiH / anupalabhyamAnaM tvIdRzaM nAstItyetAvanmAtranimittoyamasadvayavahAro'nyasya tannimitta muktvA yadanyadasadvayavahArasAdhanamanupalabdhimAnaM liGagamupAdIyate / tadA tasminsati saMzayo bhavati nAstyasadvayavahAranizcayaH upalabdhinivRttAvapyarthAbhAvAsiddheriti samudAyArtha (1) yadi vA tato dRzyAnupalambhAlliGagAt sakAzAdanyathA sati liGage saMzaya iti vyAkhyAtavyaM / tasmAcchabdastu pUrvamadhyA harttavyaM / athavA tata upalabdhilakSaNaprAptAda nyathA tadvihIne saMzaye sati talliGaga I5b iti vyAkhyeyaM / kA punaratrAnupalabdhau vyAptirityAha / atrApItyAdi (2bII) / evaM vidhamiti dRzyaM sadanupalabdhaM (1) sarvagrahaNaM sopasaMhAreNa vyaaptiprdrshnaarth|| nanu yadi nAma kasyacidviSANAdeH zazamastakAdAvupalabdhilakSaNaprAptAnupalabdhasyAsadvyavahAraviSayatA / anyenApi sAmAnye vizeSyevayavidravyasaMyogavibhAgAdinA tathAvidhena tathA bhavitavyamiti kuto'yaM niyama ityata Aha / kasyacidi (2b1) tyAdi / kasyacidupalabdhilakSaNaprAptasyA nupalabdhasya zazaviSANAderasato'sadvayavahAraviSayestyabhyupagame'sadvayavahArAdiviSayo'sannityuktaH / tallakSaNAvizeSAdi (2b1)ti / tasyA sato lakSaNaM nimittaM yathoktAnupalabdhilakSaNazabdazca karaNasAdhanastasyAviziSTatvAt sAmAnyavizeSAvayavidravyAdAviti vAkyazeSaH / etaduktambhavati zazaviSANAderapyasayavahAraviSa (ya)tvaM ksmaadissyte| yathoktAnupalambhasya tannimittasya sadbhAvAditi cet / yadyevaM sAmAnyavizeSatA tasyAstIti kasmAttathA sadvayavahAraviSayatvannAbhyupagamyate (1) anyathA tatrApi ttsyaaccet| nahi puruSecchAvazAddhetau viSayapravibhAgo yukta iti / nahI (2b1)tyA dinaitadeva vynkti| evaMvidhasya dRzyasya sattve'nupalabdhasyA satvAnabhyupagama (2b1) iti / asadvyavahArAdiviSayatvAnnAbhyupagama ityarthaH asatvazabdenA sadvyavahAro vinizcayastasyopalakSaNam / yuktopalambhasya tasyaivA nupalambhanaM pratiSedhaheturityAdi cet / anyatra zazazRGagAbhAve daNDena puruSasya (?) yogaH sa eva ityarthaH (1) nahayevaMvidhasya dRzyasya cakSurAdizUnyeSUpalambhakAraNeSu 16a sa anupalabdhirbhavati // kintarhathupalabdhireva bhavatIti pratiSedhadvayenAha / anyasyopalabdhipratyayasya kasyacidapekSaNIyasyAbhAvAditi bhAvaH / tadanena prakRtameva spaSTayati / anupala'. bhyamAnaM tvIdazamityupalabdhilakSaNaprAptannAsti tasmAdetAvatsAtra upalabdhilakSaNaprAptAnupalabdhimAtranimittaM yasyAsadvyavahArasya sa tathA khyAtaH tadanenAsat' Page #39 -------------------------------------------------------------------------- ________________ 22] vAdanyAyaH syAbhAvAt / sarvasAmarthyaviveko nimittamiti cet / evametattasyaiva sarvasAmarthyavivekina evaM pratItiranyasya tatpratipattyupAyasyAbhAvAt / tatpratipattau ca sattyAmasadvayavahAra itIdaM tanni(mi )ttamucyate / buddhivyapadezArthakriyAbhyaH sadvayavahAro viparyaye cA (s)sadvayavahAra iti cet / bhavati buddheryathoktapratibhAsAyAH sadvayavahAro viparyaye'sadvaya vyavahArasyAnanyanimittatAmAha / etadeva kuta ityAha / anyasye (2b2) tyaadi| yathoktAnupalabdhimapAsyAnyasya nAstitvavyavahAranimittasyAbhAvAditi sama[? mu] . ccayArthaH / nanu ca yasya yatra na kiJcitsAmarthyamasti tadasadvyavahAraviSayo yathA nabhastale kamalaM / tathAbhimatepi dezAdAvabhimatasya bhAvasya na kiJcitsAmarthyamastIti sarvasAmarthyaviveka eva nAstitvavyavahArasya nimittaM bhvissyti| etatkimasaMbaddhamevodghATitazirobhirabhidhIyate / anyasya tannimittasyAbhAvAditi kadAcit kazcita bayAditi tnmtmaashNkte| sarvasAmarthyaviveko nimittamiti (2b2)cedi ti| atra smaadhimaah| evami (2b2)tyAdinA / evaM manyate saktametata sarvasAmarthyaviveko nimittamiti kintu sa eva sarvasAmarthya vivekoyaM padArthaH kathamavagato yathoktAmanapalabdhimapAsya yena sarvasAmarthyavi veko'syAsavyavahArasya nimittmbhvissyti| na cAsAvajJAta eva tasya nimittambhavitamahati / jJApakahetva16b dhikArAt / kasmAtsarvasAmarthyavivekino yathoktAnu palambhene na?]va pratItirityAha / anyasya tatpratipatyupAyasyAbhAvA (2b3)diti / yadA tu yathoktAnupalabdhyA tasya sarvasAmarthyavivekinaH pratItirbhavati / tadA tatpratipattau' satyAmasadvyavahAro bhvti| iti tasmAdidaM yathoktAnupalambhanaM tsyaasdvyvhaarsyaanimittmucyte| punarapi paronyasya tannimittasyAbhAvAdityasya kadAci dayuktatAmbyAdityAzaDakate buddhivyapadeza (2b3) ityaadinaa| ayamasyAbhisandhirbuddhivyapadezArthakriyAbhyaH sakAsA[? zAttadvyavahAro bhavati / tathA hi tAH pravarttamAnA' vastusattAM sAdhayanti / tadbhedAbhedau ca vastubhedAbhedAvityAzayaH / tAzca nivartamAnAH svanimittaM sadvyavahAraM nivartayantyagniriva dhUmaM / tannivRttau' cAsadvyavahAraH / sadvyavahArAsadvyavahArayoranyonyavyavacchedasthitarUpatvena ekatyAgasyAparopAdAnenAntarIyakatvAt / tatazca buddhayAdinivRttau cAsadvyavahAranimittamiti nedaM yuktaM vktumnysyetyaadi| atrApi prtividhaanmaah| bhava Page #40 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [23 vahAraH / pratyakSaviSaye tu syAlliGgajAyA api kutshcitsdvyvhaarH| asadvathavahArastu tadviparyaye'' naikAntiko, viprakRSTe'rthe pratipattRpratyakSasyAnyasya tI (2b4)tyaadi| yathoktapratibhASA[? sA] buddhiH pratipattRpratyakSapratibhAsirUpanirbhAsA yathoktaH pratibhAso yasyA iti vigrahaH / uktaJca ydnaatmetyaadinaa| tasyAH sakAsA[? zA]tsadvyavahAro bhavati sAkSA (d) vastugrahaNAt / tasyA'Jca viparyayo'bhAvastasmin satyasadvyavahAro bhvti| satsvanyeSUpalambhakAraNeSviti vAkyaparisamAptiH kAryAH[?] / anyathA saMsa[? za]yotpatteH / nahi vastusatva upalaM bhapratyayAntarasAkalye ca sA nivartata iti niveditametat puro'smA- 17a bhiritibhAvaH / tadanena yadyevaMvidhA buddhirabhimatA tvayA tadAvayoraikamatyameva tathApi na naH kiJcidaniSTamuktaM syAta / athAnyA[? nyaH] tadA vyabhicAra iti drshyti| tameva vybhicaarndrshynnaah| pratyakSAviSaye (2b4)tyaadinaa| liGagAjjAtA linggjaaH| anumAnamityarthaH / tasyAH sakAsA[? zAtsadvyavahAraH syAtparo kSe'rthena kevalamanantaroditarUpAyAH svagrAhaya ityapinAha / ki liGagajAyAH sarvasyAH sambhavati netyaah| kutazcidi (2b4)ti (1) svabhAvakAryaliGagadvayabalopajAtA yA ityarthaH / anupalambhasyAsattA'sadvyavahArasAdhakatvAditi bhAvaH / yadi nAme[? mai]vaM tataH kathamvyabhicAra iti cedAha / asadvyavahArastvi (2b4)tyAdi / tadviparya iti tasyA yathoktaliGagajAyA buddhevinivRttAvanaikAntikaH sandigdha ityrthH| kiM kAraNaM viprakRSTerthe dezAdiviprakarSeH pratipattapratyakSasya pramANasya nivRttAvapi saMzayAtkAraNAt / arthAbhAva iti zeSaH (1) pratipattuH pratyakSamiti sssstthiismaasH| idaJca prahI NasakalajJeyAvaraNasya pratyakSanivRttau tvasaMdeha eveti kathanAyopAttaM / anyasya cetyanumAnasyAgamasya ca / etaccAgamasya praamaannymbhyupgmyaabhidhiiyte| na tu tasya prAmANyamasti (1) nAntarIyakatAbhAvAcchabdAnAmvastubhiH saha (1) nArthasiddhistataste hi vaktrabhiprAyasUcakA (: // 4) ityaadivcnaat| ayamasyAbhiprAyo yadi nAma pramANatrayannivRttamapratyakSavastuni tathApi tannAstIti kutoynnishcyH| tathAhi malayanaganikuJjavattidUrvApravAlapatraprabhRtayaH pramANatrayagocarabhAvAtikrAntAM mUrtimudvahantastiSThanti / na ca te na 17b Page #41 -------------------------------------------------------------------------- ________________ vAdanyAyaH 24] vApramANasya nivRttAvapi saMzayAt / na ca sarve buddhivyapadezAstadbhedAbhedau vA vastusattA vastubhedAbhedAbheda(?)sattAM vA sAdhayanti / asatsvapi kathaJcida santIti shkymbhidhaatuN| pramANabhAvasya sakalaviSayasatvavyApakatvakAraNatvAbhAvAt / na ca tadrUpavikalapadArthani'vRttAvanyanivRttiniyamenAtiprasaGagadoSopanipAtAdityAveditametaH [? tat] purstaat| yadAha / zAstrAdhikArAsambaddhA bahavo'rthAkRtendriyAH / aliGagAzca kathanteSAmabhAvo'nupalambhatA ( // 5) iti / nanu cAtra liGagajAyA materasadvyavahArahetuttvaM niSedhumArabdhantadviparyAya ityAdyabhidhAnAt / tatkasmAdaprastutasyaiva pratyakSasya cAgamasya copakSepaH kRta iticet| yuktmett| sarvapramANanivRttestvagamakatvapradarzanenaitadekAntAsambhavadarzanAyoktamiti lakSyate'sya sudhiyo' bhisndhiH| nanvidamuktaM sadvyavahArAsadvyavahArayoranyonyavyavacchedasthitalakSaNatve naikAbhAvasyAparabhAvanAntarIyakatvAt viprakRSTa tannimittA bhAvAt sadvyavahAranivRtyA'sadvyavahAra iti (1) satyamuktamevaitanna punaryuktaM / tathAhi parokSe'rthe sadvyavahAranivRttiH kathantannimittAbhAvepi dvayorapyanayoranupalabdhyoH svaviparyayahetvabhAvabhAvAbhyAM sadvyavahArapratiSedhaphalatvantulyamekatra saMzayAdaparatra viparyayAditi vacanAt saMzayeneti cet / ' yadyevaM kathantaryasadvyavahAranizcayastatra yuktimnuptti| yatra tu nizcayena sadvyavahAranivRttistatrAsadvyavahAropi yukta evAnyaH pravartanaphalosItyukteH na cAbhAvarUpavyavaccheda bhAvAnuSaGagosti niyamena / nahi bandhyAtanayanabhaHpaGakajAdiSvasadavasthatA bhavati pratiSedhAt 18a sadavasthatA bhavati pratiSedhamAtrantu syAt / tayo ranyonyavyavacchedenAvasthAnAt / tathAtrApyapratyakSe sadvyavahArapratiSedhAnna vidhibhUtA sadvyavahArAnusa[?Sa]GagastadvyavacchedamAtrantu syAt / tadbhAvasya tadbhAvasyAnyonyaparihAreNa' avsthittvaat| uktaJcaitadamalanyAyatatvaprabodhodgataprajJAlokatiraskRtAzeSaparatIrthya pravAdadhvAntena dharmakItinaivAnityanirAtmatAdivyavacchedepi tacca syaadityaadinetyaastaantaavt| __ adhunA sAmAnyabhUtAnAM buddhivyapadezAnAM sadvyavahArahetutvamapi nAstIti kathayannAha / na ce(2b5)tyaadi| tatra ca yathAkramamabhisambandhaH / te sarve buddhivyapadezA na vastusattAM sAdhayanti / teSAmvA bhedAbhedau na vastubhedAbhedayoH sattA Page #42 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [25 tItAnAgatAdiSu nAnaikArthakriyAkAriSu vArtheSu tadbhAvasthApanAya nAnaikAtmatA 'bhASepi nAnaikarUpANAM vRtteH / rAjA mahAsammataH prabhavo rAjavaMzasya / zaMkhazcakravartI mahAsammatanimmitasya yuupsyotthaapyitaa| zazaviSANaM kathaM sanidarzanaM sapratighaM ghaTazceti / na hi sanidarzanAdizabdA nAnAvastuviSayA e' katropasaMhArAt / nAnAviSayatvepyekatropasaMhArastannimittA sadbhAvamiti / sarvagrahaNaM kecittu sAdhayantyeveti prdrshnaay| kuta etdityaah| asa tsvapyatItAnAgatAdiSu (2b5) vRtteriti kriyApadaM / Adizabdena vyomotpalAdayaH prigRhynte| kathampunarviSayamantareNa teSu teSAM vRttiyukteti cedAha / kathaM citta (2b6)drUponubhavAhitavAsanAparipAkaprabhAvAdityarthaH / teSAJca / vastupratibandhAbhAvAditi bhaavH| zaGakhacakravartI (2b7)tyAdinA prakAreNa tadanena vastusattAM sAdhayantItyetasya kaarnnmaah| nAnaikAmarthakriyA (2b6) DakartuM sI[? zI]laM yeSAM te tthoktaaH| teSvapi ca vRtteH kAraNAt / kimarthaM teSu teSAmvRttistadbhAvakhyApanAya / teSAnnA'naikArthakriyAkAriNAmbhAvastasya khyaapnaay| nAnArthakriyAkAritvasyaikArthakriyAkAritvasya ca kathanArthamiti yaavt| astyeva tahi tasya vastunastatvamityata Aha (1) nAnakAtmatAyA (2b6) abhAvepi tasya vastuna ityadhA[?dhyA hartavyaM / nAnakarUpANAmbuddhivyapadezAnAM tadanena na vastubhedAbhedau sAdhayantIti sAdhayati / idameva nidarzana pradarzanena saphalI- 18b kroti| rAjA mahAsammata (2b6) idamatItavRtterudAharaNaM / yatheti cAdhyAhArya / zaGkhacakravartItyAdyanutpannavRtteH zabdaviSANamityAdi yadopAttasya rUpaM snidrshnnyckssurvijnyaanjnktvaat| sapratighazca svadeze protpttiprtibndhaat| etannAnArthakriyAkAriSu vRtterityetasya nidarzanaM / yasmAttaccakSurvijJAnAdi kAryajanakatvAdekarUpamapi nAnArUpaiH sanidarzanAdi shbdvissyiikriyte| tasmAnna te vastubhedasAdhanAyAlaM / ghaTazcetyetadekArthakriyAkAriSvityetasyodA haraNantathAhi bahavo rUpagandharasasparzA udakadhAraNavizeSAdikAryanirvartanasamarthatvAdabhinnasamastai (:) viSayatvenAtmasAtkriyante / tataste nAbhedaM sAdhayituM kssmaaH| tacca (1) tItAnAgatazazaviSANAdiSu tatpratipattirna vastu sAdhayatItyatipratItametat / atha kathamidaGagamyate sanidarzanAdibuddhizabdA' na vastubhedaM sAdhayantItyataH praah| nahItyA (2b7) di| kasmAdevAtra vastuni rUpAdAvupasaMhArAtsanidarzanaM sapratighaM rUpamityeva samAnAdhikaraNatvAditi yAvat / anyathA bhinnAdhikaraNatvAdvakulotpalakamalamAlatImallikAdizabdAnAmeva sAmAnAdhikaraNyameva na Page #43 -------------------------------------------------------------------------- ________________ 26] vAdanyAyaH nAntattatsamavAyAditi cet / AyAse vatAyaM tapasvI padArthe patito'nekasambandhinamupahRtyAnekaM zabdamAtmani tebhyaH samAzaMsan / sa yaiH zaktibhedairanekaM sambandhinamupakaroti tairevAneka zabdaM kiM notthApayati / evaM hyanena paramparAnusAraparizramaH parihRto bhavati / nAnAzabdotthApanAsAmarthya nAnAsambandhyupakAropi mA bhUt / bhavediti bhAvaH / kaNabhakSAkSapAdamatAnusAriNa'stu mithyAdarzanAnurAgajanitAsadvikalpamalopaliptAntarlocanAH saJcakSate (1) nAnAviSayatvepyabhyupagamyamAne teSAmekatropasaMhAro'viruddha eva / tannimittAnAM sanidarzanAdInAntatra rUpAdau smvaayaaditi| tadetatsarvameSAmavicAritaramaNIyatayA vicAravimardIkSamatvAt paNDitajana19a hAsakAri darzanamityabhiprAyavA cAha / AyAse vatAyamityA (2b8)di (1) vatazabdo'nukaMpAyAGa kAsAvityAha / anekaM sambandhinaM sanidarzanatvAdikamupakRtyAnupakAre tena teSAntatra sambandhitvAyogAdityabhi'prAyaH / anekaM sanidarzanAdizabdaM (2b9) tebhyaH sambandhibhyaH zakAsA [? sakAzAdAtmani saMmArgayagnidamAyAsapatane kaarnnN| nana sarUpAdibhAvo yaH zaktibhedairanekasambandhina mapakaroti / taireva zaktibhedairanekaM buddhayAdizabdaM kinnotthApayati / yadi punarevaM bhavettadAko guNo labhyata ityAha / evaM hyanena paramparAnusArazramaH pariha to bhavatI (2b9)ti / zaktibhedaiH sambandhinamupakaroti tebhyazca zabdAH pravartanta ityayamparamparAnusaraNAyAso'nena tapazvinA [? tapasvinA] rUpAdinA tyakto bhvtiityrthH| nanu ca pratiniyatopi kAryazaktimantaH sarvva eva bhAvAstvayApyetadavasya [? zya] mevAbhyupeyamanyathA kasmAcchAlibIjaM sA[?zA]lyaGakuramevotpAdayati na yavAGakuramiti pareNAbhiyuktena kimabhidhAnIyaM bhAvaprakRti muktvA (1) tasmAttava padArthaprakRtisamAzrayaNameva zaraNamanyathAsya doSasya parihartumazakyatvAt (1) etacca na mamApi raajkulnivaaritN| tathAhi zakyame (ta)tmayApyabhidhAtumanekasambandhyupakAra eva tasya sAmarthya nAnakazabdotthApanamiti cet / satyamevametat / evantu manyate / na tAvat sanidarzanatvAdayaH santi / kramayogapadyAbhyAmarthakriyA tvanuprayogAt / upalabdhilakSaNaprAptAnAJcAnupalambhAt na copalabdhilakSaNaprAptaM sadanupalabhyamAnamastIti zakyate vktumtiprsnggaat| anupalabdhilakSaNaprAptatAyAM Page #44 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [27 anupakAre hi teSAM tatsambandhitApi na sidhyati / ghaTa ityapi ca rUpAdaya vA kathaM tannibandhanAH pratyayavyapadezAH pravartante gogavayAdiSu (1) etenopalabdhA- 19b nAmapi bhaNikatvAdivat vyaktivyatirikteNA [? nA]nupalakSaNaM pratyakSaM yasmAtsAmAnyaM yadi dRSTamapyavikalaM bhinnaM na sNlksste| bhAve tabalabhAvinI bhavati sA'yA zabdavRttiH kathaM / daNDayAdau na nibandhanasya na gatau dhIzabdayorasti sA tasmAdasya kathaJcideva tadapi te yuktyA na saGagacchate loka en| kiJca // bhAvAnAmaikadezyaM prasajati bhavato darzane sarvathaiSAM sattAdesA[? zAdabhedAtsakRdidamathavA bhinnadeze nivRttaM / vRttau vAnekametannahi bhavati sakRtsarvathA vRttibhAjAM tAlAdInAM phalAnAM bahuSu bahuvidheSvAzrayeSvekabhAvaH // (6) satve vA teSAnna buddhishbdotthaapnsaamrthymnvyvytirekaabhyaamvdhaaryte| ata evAnupalabhyamAnatvAtpAcakAdiSvapi ca tadvayatirekeNApi teSAmbhAvAt / upapAditaJcaitad (pramANa-) vatike (1 / 160) / pAcakAdiSvabhinnena vinApyarthena vAcakaH / bhedAnna hetuH karmAsya na jAtiH karmasaMzra yA ( // 7) ityAdineti nehocyte| na ca teSAmupakAryatvamasti nityatayA'nAdheyAtizayatvAt / na ca puruSAbhiprAyAnapekSo vyaktyupakRtasapratighatvA disAmAnyasAmarthyabhAvenopaneyo vivakSAyAntu saMmukhIbhAvepi prvRttipraaptH| puruSAbhiprAyAnurUpe vA sa evAstu niyAmakaH kimantargatRbhiH sAmAnyaH' (1) tathAhi tadgatAnvayavyatirekAnuvidhAna meva lakSyate sAmAnyAnAM na nityAnAmavyatirekatvAt / ____ tasmAt / sarvametat kudarzanasamAzrayeNa kalpanAmAtraM / kalpanA ca saiva kartavyA yA punarna paryanuyogamarhati tatratyAM kalpanAyAM varameva kalpanAdoSAbhAvAt / guNasadbhAvAcceti / sAtmata [? syAnmataM] yuktaiveyaM kalpanA / nahi ekasya nAnA su[?rtha]ka zabdotthApane sAmarthyamastIti / yadyevamatrApi brUma ityAha / nAnAzabdo- 20a sthApanAsAmarthya nAnAsambandhyupakAropi mAbhUdi (2bro)ti / ekasyAnekopakArakatvavirodhAbhyupagamAdityabhisandhiH / nityatvAtsambandhinAmanupakAro'bhyupeta ebeti cedAha / anupakAre hi teSAM (2bro) sanidarzana tvAdInAntenAGagIkriyamANe tatsambandhitA na sidhyati / nahi yo yena nopakriyate heduH sa tasya sambandhiyukto Page #45 -------------------------------------------------------------------------- ________________ 28 ] himavAniva malayagireriti bhAvaH / evantAvatpara' pakSanirAkaraNena sanidarzanAdizabdAnAmabhinnaviSayatvaM sAdhitaM / ta eva jaDimnaH padamudvahantaH punarapi paryanuyuJjate / vAdanyAyaH + nanu bhavatu nAma sanidarzanAdizabdAnAmabhinnaviSayatvaM / atha kathamavasIyate / ghaTapaTAdizabdAnAmanekArthaviSayatvamiti yAvatA rUpAdivyatirikta ' manyadevAvayavi dravyamasti / tadeva ca ghaTapaTAdizabdaviSayIkriyate / tathAhi vicAra - viSayApannaH paTastantubhyo vyatiricyate bhinnakartRkatvAt ghaTAdivat / tathA samastavyastapratyayAviSayatvAd gavAdivat / nahi tantavaH tantusamudAya iti vA paTe pratyayo 'duSTaH / upAyAntarasAdhyattvAcca ghaTAdivat / bhinnadezAvasthitaizca kriyamANattvAt / ghaTAdivadeva bhinnaparimANattvAcca / vakulAmalakabimbAdivat / atazca 20b pUrvottara kAlabhAvittvAd bIjAGakurAdivat / athavA paTAdanye tantavastatkAraNattvAt turyAdivat / tantupaTayorvA'nyattvaM bhinnazaktimattvAt jalAnalAdivat / tathedamaparamvicAraviSayApannamindIvarajagandhAdibhyo'tyantabhinnanteSAmvyavacchedakatvAt / caitrAdivat / iha yadyasya vyavacchedakantattasmAdanyattadyathA gopiNDAccaitra ityetAni tadvayatirekasAdhanapramANAni santi / tatkathanteSAmbhinnaviSayatvambhaviSyatIti // 0 // tadetadapyeSAmasaddarzanAbhinivezapaTalapracchAditAntaHkaraNAnAM nAlpIyasastamaso duvilasitamityAgaryAha / ghaTa ityapi ca rUpAdaya evaikArthakriyAkAriNa ekazabdavAcyA bhavantu kimarthAntarakalpanaye ( 2 b 10 ) ti kAryamityupaskriyate / naiva kiJcittasya tAdRzasya nIlAdi vyatirekeNAnupalakSaNAdityAkUtamasya / yAni tvetAni tatpratipAdanAya pramANAnyuktAni tAnyasiddhatAdidoSaduSTatvAnnAlaM tadbhedasAdhanAyeti bho' tA (?) nAmeva purataH chAyAndadhatIti manyate / tathAhi nedaM tAvadAdyaM pramANaM parIkSyamANaM pUrvvAmapi parIkSAM kSamate / yatotra vikalpadvayamAvirbhavati / anyAvasthAvasthitebhyo vA tantubhyaH paTasyAnyatvaM sAdhyate viziSTasaMsthAnAvasthitebhyo veti / tatra na tAvadayamAdyaH prakAraH sahate vicArabhAragauravaM / siddhasAdhanatAdoSAnuSaGgAt / yasmAtsamadhigatasamastavastuyAthAtathyasugatasamayanayasamAzrayapravRttibalAsAditAvadAtamatayaH prasavAnantarani' rodhabhAjaH sarvvabhAvAiti prakalpayanti / tatazca tebhyonyattvamiSTameveti siddhasAdhyatAprasaGgopanipAtapizAcaH kathamiva bhavantaM na gRhNAti / dvitIyopi vikalpaH tIvrAnalopatapta ivopalatale talAni pAdAnAM na pratiSThAM samAsAdapa [ ? ]ti / hetoH paraM pratyasiddhatvAt / 212 nahi viziSTasthAnAvasthitebhyaH paTasya bhinnakartRkatvaM paraM prati siddhapaddhatimavatarati Page #46 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [29 yohi tAdRkprakArebhyonyatvamabhAvAdeva nAbhyupaiti sa kathamiva bhinnkrtktvmbhyupgmissytiiti| tadanantarAbhihitamapi pramANena samabhilasita [? Sita]manorathaparipUraNAyAlaM hetvsiddheH| yataH paTa iti tantuSveva sannivezavizeSeNAvasthiteSu pratyayo vartate / tadviviktarUpasyAtyantamunmiSitacakSuSApyadarzanAtsphaTikAdau dRSTamiti cet| etaduttaratra nissetsyaamH| yattvidamupAyAntarasAdhyatvAd bhinnadezAvasthitaiH kriyamANatvAt bhinnaparimANatvAtpUrvottarakAlabhAvittvAd bhinnshktimtvaacceti|| atra prathamasAdhanAbhihitavikalpadoSastIvAmarzaviraktalocana ivArAtistasampadanna s'hte|| prathame siddhasAdhyatvaM dvitIye hetvsiddhtaa| kSaNikatvAdviziSTAnAmutpAdobhimato yata (: // 8) iti saGagrahazlokaH / yaccedamuktaM vicAraviSayArpa"na[? panna] mindiivrmityaadi| tadapi na snggcchte| yasmAdindIvarasya gandhAdaya itIndivara [? itIndIvara svabhAvA gandhAdayo madhubhAvanAvizeSAdikAryanivartana [? nirvartana] samarthA iti yaavt| aviziSTakAryasAdhanAtmanA sAmAnyabhUtagandhAdizabdaiH prasiddhAviziSTakAryasAdhanAkhyena vizeSeNa ye viziSTAsta evamucyante / na punaratrAnyat' kiJcidityarthAvaNitalakSaNaM dravyamasti tasya tAdRzo'nupalabdherityuktaprAyaM / tathA cAnena prakAreNa teSAntadvayavacchedakaM bhavatIti / teSAntadvayacchedakaM ca na cAtyantaM bhinnamiti ko'nayovirodha iti / sandigdhavipakSavyAvRttiko hetuHpratibandhAsiddhaH / nahi dRSTAntamAtrAsiddhirasti / sarvasiddhiprasaGagAt / api ca zilAputrakasya zarIraM / rUpasya svabhAva ityatrApi zilAputrakarUpayoH zarIrasvabhAvavyavacchedakatvamastIti bhedastayorapi tataH prasajate na ca bhvti| naiHsvAbhAvyaprasaGagAt / tasmAdayametenAnakAntikaH sphuTameva bhvdbhirbhidhaaniiyH| kiJcedamativikalairmithyAdarzanasaMrAgapizAcAviSTabuddhibhiH kimindIvarasya gandhAdaya ityete zabdA(:) puruSAbhiprAyavyApAranirapekSA eva vastutatvanibandhanAH prvrttnte| kimvA yathaiva taiH prayujyante tathaiva vastutatvamanapekSya tamarthamasatkAreNa pratipAdayantIti (1)ya dyAdyaH pakSastadA sadAdhvananaprasaGago'tItAdiSvanyatra ca puruSecchAvasA [?vazAniyojanannabhavet / na ca pravacanAntarabhedeSvartheSu pravRttiH praapnoti| na ca ka'syAzcidvAco'satyArthatA syAt / athottrstdaa| yeSAmvastu vasA [? vazA] vAco na vivakSAparAzrayA (:) / Page #47 -------------------------------------------------------------------------- ________________ vAdanyAyaH 30] 3a eva bahava ekArthakriyAkaraNa ekazabdavAcyA bhavantu kimarthAntarakalpa SaSThivacanabhedAdi codyantAnprati yuktimat // (9) ydaahuH|| yadya thA vAcakatvena vaktRbhirviniyamyate / anapekSitavAhyArthantattathAvAcakamvacaH / (10) tadA na puruSecchAbalapravRttazabdavasA[?vazA] darthatatvaM vyavatiSThata iti tada vasthaM sandigdhavipakSavyatirekatvaM hetoriti| etenaitadapi pratyuktaM vipratipattiviSayApannAccandanAdanye rUparasagandhasparzA heyatvAdayazca[?yazceti pratijAnImahe na' vyapadizyamANa[?na]tvAt / shilaatulaaddhkprsevikaavditi| tasmAttadbhAvapratipAdanAya na kiJcitpramANamastIti sthitametat / asmAkantu tadabhAvapramANasAdhakaM pramANametat / ye parasparavyAvarttamAnasvabhAvAvasthitisamAliGagita sarIrA[?zarIrAste vyatiriktAvayavidravyAnugatamUttimAtmAtizayaM nAtmasAt[? zAt kurvanti / yathA bahavo bhasmAdhA'rana (?) lAlAthUkAdayastathA ca yathopadiSTadharmavantastantvAdaya iti svbhaavhetuH| vaidhahNa nabhaHpaDakajAdayasteSAni(:)svabhAvatvAt / parasparavyAvarttamAnAnAmapi yadyekasvabhAvAnabhyupagame tasya teSu sarvAtmanA'nyathA vA vRttyayogo baadhkmprmaannN| kutastaddhi yugapadanekatra sarvAtmanA vartamAnamanekAdhArasthitAdheyavadanekattvamAtmano'numApayatIti . kathamasyAbhinnasvabhAvatA yojyate / ekAvayavopalambhavelAyAJca sakalasya tatra parisamAptatvAdapalabdhiprasaGagaH / anekAva yavopalabdhidvAreNopalambhakatipayAvayavadarzanepi syAt samastAvayavopalambhadvAreNa upalabdhau srvkaalmdrshnprsnggH| tasyAmbhAsvaramadhya bhAgAnAM sakRdanupalambhAt / ekAvayavakampe ca sarvakampAdiprasaGagazca vaacyH| nApyekadezena saavyvtvprsnggaat| ekdeshaanaanycaanvsthaaprsnggaat| tepi hi tasyAvayavA iti pANyavayavavRtteSvapi anyena vattitavyamityAdinA tadanyaikadezAbhAvavAnekaH kazcidavayavI vidyte| tathA cANvAdisamudAya evAstu konurodhaH svaatmbhuutessvvyvessviti| na vA kvacidapyasau vRtto na hayekadezAH pratyekamavayavItyalaM pratiSThitamithyApralApairiti virmyte| ___ tadevametat paramatamalamAlocyamAnatIvratarAkrazmisaMpAtayogihimazailazilAzakalavadvilayamupayAtIti manyamAnaH praah| kimarthAntarakalpana (3 a 1) yeti| syAdiyattarAzAparasya naivAnekasyaikArthakriyAkAritvamastItyata aah| bahavopi hI(3 a 1)tyaadi| kiNvt| ckssuraadivt| yathA rUpAlokamanaskAracakSurAda - Page #48 -------------------------------------------------------------------------- ________________ 1 - nigrahasthAnalakSaNam [ 31 nayA (1) bahavopyekArthakAriNo bhaveyuzcakSurAdivat / tatsAmarthyasthApanAya tatraikazabdaniyogopi syAditi yuktaM pazyAmaH / na ca niHprayojanA lokasyArtheSu zabdayojanA / tatra ye'rthAH saha pRthagvaikaprayojanAsteSAM tadbhAva 1 yazcakSurAdivijJAnamekaM kunti tathA rUpA (da) yopyudakadhAraNavizeSAdikAme- 22b kAmarthakriyAGakariSyantItyarthaH / yatazcaitadevaM tasmAttasyaikArthakriyAsAmarthyasya khyApanAya' tatra rUpAdAvekasya paTAdizabdasya niyogopi syAditi etadyuktaM pazyAmaH / na kevalamekArthakriyAkAritvaM teSAmityapizabdenAha / kathaM yuktamiti cet / evaM manyate" kenacitprayojanena kecicchabdAH kvacinnivezyante tatra yadanekamekatropayujyate tadavazyantatra codanIyaM / tasya ca pRthakkathaJcodane'tigauravaM syAt / na cAsyAnanyasAdhAraNaM rUpaM zakyaM codayituM / nApyasyAyAsasya kiJcitsAphalyaM kevalamanena yogyAstatra terthAzcodanIyAsta ekena vA zabdena codyeran bahubhirveti svAtantryamatra' vaktuH / tadiyamekA zrutirbahuSu vaktrabhiprAyavasA[ ? vazA]tpravarttamAnA nopAlambhamarhati / na ceyamazakyapravarttamAnA icchAdhInatvAt / yadi hiM na prayokturicchA kathamiyamekatrApi vartteta / icchAyAmvA ka enAM bahuSvapi pratibaddhuM samarthaH / prayojanAbhAvAdapravarttanamityapi nAzaGkanIyaM / bhinneSvapyekasmAcchabdAtpratItiratatprayojanabhedena yathA syAdityuktatvAt prayojanasya tasmAtsUktamasmAbhiryuktaM pazyAma iti / yathA kathaJcidvinaiva prayojanena lokaH zabda' prayukte / tato na yuktametaditi cedAha / na ca niHprayojanA lokasyArtheSu zabdayojane(3a1 ) ti / na hi vyasanamevaitallokasya yadayamasaGgataM yanna prayujjAno vA zabdAntaH khalvA sIt / kintarhi sarvva evAsyArambhaH prayojanasApekSaH prayojanaJcetadukta miti manyate tatra prayojanavatveneti / yathA rUpagandharasAdayaH sahaikaprayojanAH saGakalitA ekakAryakAriNa ityarthaH / samavahitAnAmapi kadAcitkasyacideva 232 kArye vyApAronyasya tvaudAsInyamiti' syAdAzaGakAsaMbhavastata Aha / pRthagveti (322 ) ( 1 ) vA zabdazcArthe / sarvva eva vyApAravanta ityarthaH / anye tvanyathA vyAkhyAnayanti / vyAkhyAnaJcAdo dUSayanti / tatraitasmin zabdairartha pratyAyanakrame yethe rUpAdayaH saha pRthagvaikaprayojanAsteSAM rUpAdInAM saMhitAnAM pRthubudhnodarAkArasaMsthApitAnAmekaM prayojanaM / yaduta madhUdakAdyAharaNaM pRthagvA teSAmeva pratyekaM svAkArajJAnajananaM // ekaJca tatprayojanamekatra dRSTaM yattadanyatra nAstIti sahabhUtAnAmapi kadAcidaudAsInyadarzanAtsarveSAM savyApA' ratAmAdarzayituM pRthagvetyabhihitaM (1) vA zabdazca samuccaya ityanye / kevalamatraikaprayojanA ityabhidhAnA Page #49 -------------------------------------------------------------------------- ________________ vAdanyAyaH 32] sthApanAya hyakazabdo niyujyate yadi kiM syAt / tadarthakriyAzaktisthApanAya niyuktasya samudAyazabdasyaikavacanavirodhopi nA'styeva (1) sahitAnAM sA zaktirekA na pratyekamiti / samudAyazabda ekasmin samudAye vAcye ekavacanaM ghaTa iti / jAtizabdeSvarthAnAM pratyekaM sahitAnAJca zakti naikA tsarveSAntathAbhAvapratItirastyeveti vyarthampRthagveti syAt na cAyaM zabdArtha iti yatkiJcidetat / taiH prakaraNaM na lakSitaM tathA hayatra samudAyazabdasyakavacanapravRtyavirodhaH kthyitumaarbdhH| tatra kaH prastAvaH pRthagvetyabhidhAnasya // kevalaM ruupaadishbdshcaayjaatishbdH| tatra cAnyAdRzyeva prakriyA bhvissyti| yattvidamuktaM kevalamatraikaprayojanA ityabhidhAnAtsarveSAM tathAbhAvapratItirastyeveti tadapi na yuktisaGagataM / tathAhi parabalaparAjayodyatAnAmekaprayojanavatvepi na tatra sarve vyApAravanto bhavanti / tadvadatrApi bhvet| ata eva ca syAdAzaGakAsambhava iti vyAkhyAtaM / yadA tu sarveSAmeva savyApAratAkhyApanAya pRthagvetyetaducyate tadA'palu 23b ra(?) tmutsaaryte| tadetenaivAzabdArtha tvamapi pratyuktamiti ytkinycidetdev| astu vaitadapi vyAkhyAnaM yadi kathaJcidvayavasthApituM paaryte| teSAmevaM vidhAnAmarthAnAntasyaikArthakriyAkAriNo bhAvasya khyApanA'yaikoghaTAdizabdo yadi niyujyeta tadA kiM syAnna kazciddoSaH syAt / guNa eva tu kevalo labhyata ityAha (1) tadarthakriyAsa[? zakterabhinnAyA(:) khyApanAya niyuktasya samudAyazabdasyaikavacanavirodhopi nAstyeva (3a2) / kutaH (1) yasmAtsahitAnAM sA zaktirekA (3a3)'bhinnA na pratyekaM na tu pRthgbhuutaanaamityrthH| iti tasmAtsamudAyazabde tasminnaikasminghaTAdau samudAye vAcye ekavacanaM ghaTa iti bhavatIti zeSaH / syAditi vA vakSyamANaM kriyaapdN| nanvayaGaghaTAdizabdo gavAdizabdavajjAtizabdastatkathametaduktamiti cet| satyaM samudA (yA)ntaravRtyapekSayA jAtizabdoyaM rUpAdisamudAyyapekSayA tu smudaayshbdopiitybhisndherdossH| tathAhi trayyevagatiH zabdAnAGakecijjAtizabdA ev| yathA sukhAdizabdAH sukhaadernvyvtvaat| kecittu samudAyazabdA eva yathA vindhyhimvtsumervaadishbdaaH| tajjAtIyasa mudAyAntarAbhAvAt / apare punrjaatismudaayshbdaaH| yathaita eva ghaTAdizabdAH smudaayaantrsmudaayypekssyeti| evantAvatsamudAyazabdeSu vacanapravatyavirodha uktH| atha kthjaatishbdessvityaah| jAtizabdeSvityAdi (323) / arthAnAM ghaTA dInAM pratyekaM sahitAnAJca zakteH kAraNAt nAnAzaktirekA c| etaduktaM bhavati 24a yasmAdeko pi vRkSo gRhakaraNAdyarthakriyAnivarttane[? nirvartane]pi yogyo baha Page #50 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [33 ca zaktiriti / nAnai kazaktivivakSAyAM bahuvacanamekavacanaJcecchAto(-) vRkSA vRkSaM iti syAt / yadyeSa niyamo (-) bahuSvevabahuvacanamekasminnekavacanamiti (pANiniH 1 / 8 / 21) / asmAkantu sAMketikeSvartheSu saMketavazAda[? zA]ttairi[?tAvi]tyabhiniveza eva (1) nAneko rUpAdirekazabdotthApane zakta iti cet / kimvai puruSavRtteranapekSAH zabdAnaH svayamutthApayanti, AhosvitpuruSaiH zabdA vyavahArArthamartheSa niyajyante / svayamatthApane hi bhAvazaktirazaktirvA cintyeta (1) na ca tadyuktaM / puruSaisteSAM niyoge yatheSTaM vopi vRkSAH / tatazca teSAGakevalAnAmapi yogyatvAdanekA zaktiH samavahitAnAmapi yogyatvAdekA shktirekprtyvmrshprtyynibndhntvenaiktvopcaaraat| yatazcaiva miti tasmAdyathAkramaM nAnAzaktivivakSAyAM satyAM bahuvacanamanekatvAcchaktervRkSA iti bhvti| ekazaktivivakSAyAntu ekatvAcchabda ekavacanamukta iti syAt / tadA yoSa niyamo bhvdbhirsdgrhgrhaaveshvyaakulitcetobhirissyte| bahuSveva vAcyeSu bahuvacanaM bhvti| ekasminneva caikavacanamiti / tadanena yadApyetaddarzanamAzrIyate bahuSu (vhu)vcnmbhvti| dvayekayosvicanaikavacane (pANiniH 1 / 4 / 22) iti tadApi na kazciddoSa iti darzayati / bhavatAntu kthmityaah| asmAkami (3a4)tyaadi|' saMketabasA[? bazAcchabdAnAmbahuvacanAntAnAndArAH sikatAH pAdAH / gurava ityAdinAsatyapi bahutve'bhidheyasya vRttiH|| ____ tathAsatyapyanekatveSaNNagarI SaTpU (?) lIvanamityAdinaikavacanAntAnAmvRttirityanabhiniveza eva / ko hi nAma sacetanaH puruSAbhiprAyamAtrAdhInavRttiSu zabdeSvabhinivezaM kartumutsahata iti bhaavH| parapakSaM puurvpkssyti| nAneko rUpAdirekazabdo. tthApane samartha iti ce (3a5)diti| nahi anekasyaikena sambandho yujyata iti| kimi (3as)tyAdinA prihaarH| puruSANAmvRttiricchA tatrAnapekSAH santo'rthAH kiM svayaM shbdaanutthaapynti| AhosvitpuruSaste vyavahArArthamartheSu yathA kathaJciniyujyanta iti vikalpadva yN| tatra puruSaireva te yatheSTaM niyujyante'nyathA'tItA jAtayordarzanAntarabhediSvanyatra vA niyojananna bhavediti bhaavH| tatazca svayaM 24b (3a6)puruSecchA'napekSANAmarthAnAM zabdotthApane sati bhAvasya zaktirasakti[? zakti] rvA cintyeta nAmaka ityaadinaa| astyeva tarhi svayamuttthApanamiti cedaa'h| na ca tadyuktaM (3a6) / anantaroktAt kaarnntryaaditybhipraayH| tasmAtpuruSasteSAM zabdAnAM niyogortheSu vinApyekatvAdinA te puruSAH yatheSTamekatrApi bahuvacanAntama nekatrApyekavacanAntaM zabdaM niyuJjIranniti kastatra teSu zabdeSUpAlambho nAneko Page #51 -------------------------------------------------------------------------- ________________ vAdanyAyaH 34] niyuJjIranniti kastatropalambho nimittaJca nindaayaasyo(?)ktmev| api ca yadi na rUpAdInAmekena zabdena sambandhaH (1) kathamekenaiSAmAzrayAbhimatena dravyeNa sambandha iti kevalamayamasadbhUtAbhiniveza eva / __ na vayame kasambandhivirodhAdekaM zabdaM necchAmo'pi tvabhinnAnAM rUpAdInAM ghaTakambalAdiSu nAnArthakriyAzabdavirodhAtta ekarUpAH samudAyottarAsambhAvinImarthakriyAmeva na kuryuH| tena tatprakAzanAyaikenApi zabdenocyeran / bhavatu nAma kasyacidiyaM vAJchA (-) bhaveyurekarUpA rUpAdayaH sarvasamudAyeSviti / kimidaM parasparaviviktarUpapratibhAsAdhyakSadarzanamenAmupekSate / aniSTazcedaM rUpAdInAM pratisamudAyaM svabhAvabhedopagamAt / rUpAdirekazabdotthApane samartha ityayaM naiva kazcit kevalamatibahulavyAmohaviz2ambhitamiti manyate / syAnmataGakimityekaM zabdamanekatra niyuJjata ityAha / nimitaJca niyogasyoktameveti (3a6) tatsAmarthyakhyApanAya tatraika zabdaniyogo'pi syaaditytraavsre| upcymaah| api ce (3a7)tyaadinaa| aashryaabhimtenetyvyvidrvyenn| teSAntatra samavAyasambandhena sambandhAt / kathaM sambandho naivAnekasya ekena saha sambandho virodhAbhyupagamAt / anyathaikena zabdenApi saha praapnotiitybhisndhiH| paraH praah| na ce (3a7) dayamekena saha sambandhavirodhAt kAraNAdekazabdaM rUpAdiSu necchAmaH / kintvabhinnAnAmaviziSTAnAM ruupaadiinaaNghttkmblpryddkaadissu| nAnAvidhA yeyamarthakriyA jaladhAraNaprAvaraNAdistasyA virodhH| tathA ca tatsAmarthyakhyApanAya zabdasya virodhAt / teSAJcAbhedastadAzraya25a drvybhedaabhaavaat| etadeva sphuTayati / te rUpAdaya ekasvabhAvAH santaH samudAyAntare kamvalAdau yeyamasambhAvinI udaka dhAraNa vizeSAdyarthakriyA tAmeva kuryustena kAraNena tasyA arthakriyAyAH prakAzanA yemAmete'rthakriyAM na te tadasambhAvinImarthakriyAGakurvanti (1) yathA ta eva kambalagatA rUpAdayaH sjaatiiyebhyH| tathA ca ghaTagatA api rUpAdayaH kambalagatebhyo rUpAdibhyo'viziSTasvabhAvA iti vyApakAnupalabdhiH / evamanyatrApi yojyamitIyaM pUrvapakSaracanA / atrottaramAha / bhavata nAmetyAdinA (3a) / tadanena hetorsiddhimdbhaavyti| ayamatrArtho nahi rUpAdInAGa kambalA dissvbhedosti| paraspararUpaviviktAnAmeva pratyakSapramANaparicchedyattvAt / evaJca satIdaM pratyakSaM kimenaamvaanychaamupeksste| kimprazne kSepe vA naiva kSantumarhatyapAkarotIti / kiMJcAniSTaJceda (3a10)masmAbhirghaTakambalAdiSvabhinnA rUpAdaya iti kuto Page #52 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [35 yadyanyatra ca rUpAdibhyo ghaTAdInAmekaH syAt / astu tasya pratyakSasya rUpAdInAmpratisamudAyattve hetubalAdanapekSitadravyANAM svabhedAbhyupagamAt / tdnenaabhyupgmdvaarennaapysiddhtaanycodyti| pUrveNa pratyakSadvAreNeti vishessH| punarapIAluH paraH praah| yadyanya eva rUpAdibhyo ghaTaH syAt kiM syAditi (1) na kazciddoSaH syAdityAkUtaM / na vayaM mAtsaryAttaM necchaamH| kintu bhavatyetAvattvatra vktvystiityaah| tasyAvaya vinaH pratyakSasya sataH (3a10) cakSuH sparzanendriyagrAhyatayAbhyupagatattvAt / arUpAdirUpasya (3a10) rUpagandhAdisvabhAvarahitasyetyarthaH / guNadravyayorbhedAbhyupagamAt // ' 25b tadvivekena rUpAdivivekena buddhau cakSuH sparza) nendriyajAyAM pratibhAsane kimAvaraNanna kazcitpratibandha ityarthaH / na ca kazcidatyAdareNApratihatakaraNopi ni'rUpayannIlamadhurasurabhikarkazAdivyatirekeNa tadrUpamviviktarUpaM ghaTAdidravyamupalabdhumIza iti manyate / abiddhakarNastvAha (1) rUpAdyagrahepi dravyagrahaNamastyeva yato mandamandaprakAze'nupalabhyamAnarUpAdikaM dravyamupalabhyate'nizcitarUpaM gaurazvo veti| nanu ca tatrApi sNsthaanmaatrmuplbhyte| satyamupalabhyate na tu tdruupaadyaatmkN| rUpAdyAtmakatve vA niilpiitaadivishessgrhnnprsnggH| tathAyaskaJcukAntargate puruSe puruSarUpAdyagrahe pi puruSapratyayo dRSTaH / rAtrau ca valAkAvyAmukta rUpAdyagrahepi pakSipratyayo dRssttH| tathAnIlAdyupadhAnabhedAnuvidhAyinaH sphaTikamaNeH sphaTikarUpAdyagrahepi sphttikprtyyH| tathA kaSAyarUpeNa paTarUpAbhibhave paTarUpAdyagrahe'pi paTapratyayo dRSTa iti| tadetatsarvamasyAnalpakAlopacitakudarzanAbhyAsopajAtabuddhimAndyavijRmbhitameva prakaTayati vcH| tathAhi yattAvadidamuktaM mandamandAloke rAtrau ca nIlAdyupadhAna sadbhAve ca tadrUpAdyagrahepi dravyamupalabhyata iti 'tatra vaktavyaM kIdRzaM tatra dravyamupalabhyata iti / dRzyata eva tadyAdRzamupalabhyata iti cet| nanu zyAmarUpaM mandamandAloke rAtrau ca tatra tadapulabhyate upadhAnaM rUpaJca / na ca tadrUpantat / taadruupye'nntroditpksskssyprsnggaat| tatsamIpapArvattibhizca tathAnupa'lambhAt / na cApyaNyA [? nyA]kAreNa bodhena vastuno'vagatiH yasya kasya- 26a cijjJAnasya srvvstupricchedkttvprsnggaat| tasmAd bhrAntametat jJAnambhrAntibIjAtsvopAdAnAdanAdi kAlInAniviSayameva tathA pratibhAsi dvicandrAdipratyayavadapajAyate (1) niviSayattvepi pratiniyatadezakAlabhAvi bhavati / svopAdAnavAsanAprabodhakabAhyA dhipatipratyayApekSanA[ ? NAt / dvicandrAvijJAnavadeva / bhrAntattvepyAviSa[ ? sa]mbAdo viziSTAdhipatipratyayasadbhAvAt / maNi Page #53 -------------------------------------------------------------------------- ________________ vAdanyAyaH 36] 3b sato'rUpAdirUpasya 0 tadvivekena buddhau svarUpeNa pratibhAsane kimAvaraNaM / prabhAyAM mnnibhraantiriv| na cArthAvisamvAda nAdevAsya saviSayatvaM yuktamanu mAnena vyabhicArAt / maNibhrAntyA c| tadeva dravyantathA gRhNAti tatonyasya niviSayattvamiti cet| nanu na tad dravyanta drUpanna vAnyAkArAnusyUtaH pratyayo'nyasya paricchedaka ityuktaM / evaJca sati sahiSayattve satyapekSepi sadviSayattvamastyeva / tathA hi samApyatacchakyamvaktuM ta eva nIlAdayastathA pratibhAsanta iti / asati bhrAMtisandehakAraNe sAlokAvasthAyAM yogyadezAvasthAne ca nirupadhAnAvasthAyAJca nopalabhyate (1) tat dravyamanAtmarUpapratibhAsi vivekenAnyadA tu sati bhrAntisandehakAraNe nizAndhakArAvacchAditalocanAvasthAyAM dUradezAvasthAne sopadhAnAvasthAyAJca tada'nyAkAravivekena pratibhAsata iti konyo bhautikaadvktumrhti| ayaskaJcukAntargate puruSapratyayo na prtykssH| kintarhi (1) laiMgikaH / tathA hi puruSazarIrAvayavasamAzrayabalodbhUtaviziSTasaMsthAnAvasthitakaJcuka darzanAtkAliMgajJAnAt sambandhasmaraNApekSiNaH kAraNabhUte tathAvidhe puMsi 26b puruSoyamityanantara meva pratyayaH samudbhUtimAsAdayati / ata eva cAspaSTAkArA sA pratItiH kazcAyamiti saMzayazca bhavati / tathAvidhasaMsthAnasya ca kaJcukasyotpatteH puruSarUpAdaya eva hetavo bhavanti natvanyadavayavi dravyaM / tasyAsiddharasiddhasya ca kAraNatvAbhyupagamAyogAt / rUpAdibhistu pratyakSAnupalambhAbhyAGakAryakAraNabhAvasiddheH / teSAmeva kevalAnAntathA sanniviSTAnAmupalambhAt / paTe tu kaSAyamaJjiSThAdisamparkAdarthAntarameva kevalantattathA jaatmiikssyte| natu nAnArUpayordravyayoH saMsargAdavibhAgAt tathopalambhaH / punastadravyasaMsthAnasthitikAraNavicchedAttanivRttiH / tadupAdAnakAraNApekSiNazca jalapAvakAderaparottpattiriti / etenAyogolakatadrUpagrahaNepi tatpratyayo dRSTa ityetadapi prtisphuttN| tadevaM dravyasya pratyakSatvAsiddharyaduktaGagavAzvamahiSavarAhamAtaGagA vimatyadhikaraNabhAvApannA rUpAdivyatiriktA ityeva ghossnnaa| aindri (yaka) tve sati samastarUpAdigrAhakavAkyendriyAnavacchedyatvAtprItyAdivaditi ta dapahastitaM / prayogAH punaH / yad dRzyaM satsadvyatirekeNa nopalabhyate tattato bhinnannAbhyupeyannAstIti vAbhyupagantavyaM / yathA narazirasi viSANanopalabhyate ca dRzyaM' sannIlAdiSu tadvayatirekeNa sAmAnyavizeSasaMyogavibhAgaparatvAparatvAdikamiti svbhaavaanuplbdhiH| nAsya siddhiH| dRzyatvena svayamabhyupagamAt / tathA rUpAdyarthapaJcakavyatiriktatvenopagataM dravyannacakSuHpratyayAvaseyamupalabdhilakSaNaprAptatvenopagatatve sati nIlAdivasturUpavirahAt / zabda Page #54 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [37 pratibhAsamAnAzca vivekena pratyakSArthA dRzyante'pRthagdezattvepi gandharasAdayo, vAtAtapasparzAdayazcaikendriyagrAhyattvepI[pi / i] dameva ca pratyakSasya gandharasavat / na ca tasmAdavyatirikta evAyaM tatra cAyandoSa ityAgUryAha / sotizayo 27a vyavacchedalakSaNastasyAtizayavato'vasthAturAtmabhUto'nanvaya ityekAntena nivrttmaanH| vyA pakatvAbhAvAtpravartamAno'sanneva kathanna svabhAvanAnAtvaM sukhaduHkhadhIrivAkarSati / anvaakrsstyevetyrthH| prayogo [? prayogaH] punaryo yasyAtmabhUtaH sa tannivRttAvekAntena nivartate pravRttau cAsanneva pravarttate yathA tsyaivaatishysyaatmaa| AtmabhUtazcAtizayasyAtizayavAniti svbhaavhetuH| tatazca tayoravastha yoravasthAtu nAtvamparasparavirodhiparyAdhyAsitatvAt sukhduHkhvditisvbhaavheturev| na vA sAvatizayo'nanvayaH pravarttate nivarttate vA'taH purvasmin pramANe saadhyvikltvndRssttaantsy| uttaratra tvasiddhirhetoriti cedaah| sAnvayatve cAtizayasya nivRttipravRtyoraM gIkriyamANe kA kasya nivRttiH pravRttiti (4b4) / naiva kAcit kasyacinnivRttiH pravRttirvA / sarvasya sarvadA satvAt / tathA ca sarva sarvatra samupayujyatetyAdinA puronukrAnto doSonupayujyata ityabhiprAyaH / upcymaah| yadi ca kasyacit svabhAvasyAtizayAkhyasya pravRttinivRttirveti svayamabhyanujJA'yate tvyaa| ekAtizayanivRtyA'parAtizayottpatyA vyavahArabhedopagamAdityabhidhAnAt tadetadeva parastathAgatavaco'bhyAsopajAtAvadAtamati buvANaH / nAnumanyate bhadramukheNa [? mukhena bhavedevaM yadi yathAmayA pravRttinivRttI abhyanujJAyate tathA tenaapi| yAvatAsya niranvayopajananavinAzopagamasama tvAd dravyasyAlokanIlAdi- 27b vattadvayatirekeNApratibhAsanamabhinneMdriyagrAhyatvAdvA tadvadevetyataAha / pratibhAsamAnAzca vivekene (3b1)daM nIlamidaM surabhi madhuraM karkazamida miti ceti pratyakSA arthA dRzyante'pRthagdezatvepi sati ke te ruupaadyH| lokaprasiddhayA cedamuktanna tu teSAmabhinnadezatvamasti / sapratighA daza rUpiNa (abhidharmakoze 1129) iti vacanAt / tathA 'bhinnendriyagrAhyatvepi vAtAtapasparzAdaya (3ba) iti yathAkramaM caitduttrN| anenaikAntikatvaM hetorudbhaavyti| upetya ca dharmisambandhaM abhinnendriyagrAhyatvasya vyabhicAra ukto ntvsaavsyaastyekdeshaasiddhH| kathaM / yato na surabhimadhurAdayo drvygraahkendriygraahyaaH| sArvendriyatvaprasaGagAd drvysy| AlokanIlAdInAM tvabheda eva yataH pradIpAdisannidhAnAta prakAzarUpA eva tathAvidhasvabhAvAdhyAsitavapuSaste samudbhavanti na tu teSAM bhedo'stIti sAdhanavikalpatA'pi dRSTAntasyeti mnyte| tasmAdasya pratyakSatvamabhyupagacchadbhirna bahiravazyaM rUpAdivivekena prati Page #55 -------------------------------------------------------------------------- ________________ vAdanyAyaH 38] pratyakSattvaM yadanAtmarUpAdivivekena svarUpasya buddhau samarpaNaM / ayaM punarghaTAderamUlyadAnakrayIyaH svarUpaJca nopadarzayati pratyakSatAJca svIkartumicchati / etena buddhizabdAdayopi vyAkhyAtA yadi taistatsAdhanamiSyeta / na ca pratyakSasyAnabhibhave rUpAnupalakSaNaM, yena tatsAdhanAya liGgamucyate / apratyakSatvepyapramANasya sattopagamo na yuktH| tanna rUpAdibhyonyo bhAsanamabhyupagantavyamanyathA prtyksstvaasiddheH| kuto ya smAdidamevetyAdi subodhaM / aympunrghttaadirbhvdbhiiruupaadivytirekennaabhyupgtH| ko saavmuulydaankryiiyH| tadetena nAyamIdRzo lokavyavahArapaddhati mavataratItyAcaSTe / sa svarUpaJca notkarSeNa darzayatyapratibhAsamAnatvApratyakSatAJca svIkartumicchati dArzanaM spArzanaJca dravyamiti siddhAnte pAThAt / ityetadAtmanirantarapremANaH suhRdaH pratyeSyantI tyadhyAharttavyaM / mUlyadAnakrayA vidyantesyeti mUlyadAnakrayI na tatheti vRttiH| athavA 28a RtuM zIlaM yasyAsau krayI mUlyadAnena yI na tthaa| kthmetdityaah| yaH pratyakSatA (3b2)mityaadi| mUlyadAnaJcAtra svruupaarpnnmityuphsti| nanu caiko ghaTa iti pratyayavyapadezasabhAvAdrUpAdivat tdstyev| tatkathamasyAsatvamiti cedAha buddhizabdAdayopi vyAkhyAtA na ca sarva ityaadinaa| Adizabdena tdbhedaabhedopaadaanN| yadi taivuddhivyapadezAdibhistasya saadhnsiddhirissyte| syAdetatpratibhAsamAnamapi dravyaM lavaNarasAbhibhave khnnddrsvnnoplkssyte| tatastatprasAdhanAya liGagamucyata ityata Aha / na ca pratyakSasyArthasya rUpAnupalakSaNaM (3b3) yuktN| dravyAntareNAnabhibhave sati / abhibhave tu yuktameva / yathA khnnddaadirssy| na cAtra kencidbhibhvosti| nIlAdibhirastIti ceti| na mahatyane kdrvyvttaadruupaaccoplddhiH| tathA rUpasaMskArAbhAvAdyA vaanuplbdhirityuktN| tasya cAnupalakSaNe teSAmapyanu (p)lkssnnprsnggH| tatazca sarvapadArthAnAmanupalakSaNAllokavyavahAroccheda eva bhavediti mnyte| yenAnupalakSaNena tasyAvayavinaH sAdhanAya linggmucyte| tadbhAvasAdhanaJca liGagamabhyupagamyeta tadbhASyate na tu tadgamakaM liGaga kinycidpysti| yathoktamprAk / tatpratipAdakapramANAbhAvepi tadastyeveti cedAha (1) apratyakSatvepyapramANa'sya satvopagamo'yukta (3b3) iti| apramANasyetyanena prtykssvytiriktttprsaadhkprmaannaabhaavmaah| yasya sadbhAvasAdhakaM pramANaM nAsti na tadastItyaGagIkarta vyN| yathA nabhastale kamalaM nAsti cAvayavino'stitvasAdhakaM pramANamiti sadvyavahAraprati28b SedhaphalAmanupalabdhiM mnyte| evaM vistareNaikadravyAbhAvaM pratipAdya prakRtamupa Page #56 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [ 39 ghttH| evantAvanna buddhivyapadezAbhyAM sattAvyavahAraH sattAbhedAbhedavyavahAro vA / ata eva na tadviparyayAviparyayaH / arthakriyAtastu sattAvyavahAraH syAt / na sattAbhedAbhedavyavahAra (:,) ekasyApyanekArthakriyAdarzanAt / yathA pradIpasya vijJAnavarttivikArajvAlAntarotpAdanAni / anekasyApi cakSurAderekavijJAnakriyAdarzanAt / na kramA'rthakriyAbhedamAtreNa sattAbheda iti kintarhi [?ntar ] hyadRSTArthakriyAbhedena / yA arthakriyA yasminnadRSTA puna zyate sA sattAbhedaM sAdhayati / yathA mRdyadRSTA satyudakadhAraNAdyarthakriyA ghaTe dRzyamAnA'dRSTApi tantuSu prAva(ra)NAdyarthakriyA paTe dRzyata iti sattA sNhrti| tdityaadinaa| mUlaprakaraNamapi nigmyti| evantAvadi (3b3)tyaadinaa| ata eva na teSAmbuddhyAdInAmviparyayAtteSAM sattAdInAmvi pryyo'bhaavH| yohi yasya bhAvameva na sAdhayati sa kathamiva vartamAnastadabhAvaM sAdhayatItyAkRtaM / yadi nAma buddhyAdayaH sattAmbhedAbhedau vA na sAdhayantyarthakriyA tu tAnsAdhayiSyatItyata aah| arthakriyAtastu sattAvyavahAraH syAdi (3b4)ti tallakSaNatvAt sattvasyeti bhaavH| anenAvayoratra sAmyameveti darzayati / anyatra tu vivAda ityAha / na sattAbhedAbhedavyavahAra (3b4) iti| kuta ekasyApyanekArthakriyAdarzanAt / tatra naikapratyayajanitaM kiJcidasti tatkatha mevmucyte| satyametadekaM tu bahvISu sAmagrISu varttata itynekaarthkRdityucyte| ydaah|| na kiJcadekamekasmAt sAmagrayA sarvasambhavaH / ekaM syAdapi sAmagryorityuktaM tadanekakRditi // (11) kimvt| yathA pradIpasya vijJAnasya vattivikArasya jvAlAntarasya ca svaparasantAnasambandhikSaNAntarasyotpAdanAni tadevaM sattAbhedavyavahArAbhAve kaarnnN| kathamekamaneka kAryamutpAdayatIti ceti| ekasyaiva IdRzasyAnekakAryajananAtturyAtizayakroDI'kRtaM rUpavataH svahetubhyaH saMjAtattvAditi bhAvo nyAyatattvavidaH / tathAnekasyApi ckssuraaderekvijnyaankriyaadrshnaat| abhedavyavahArAbhAve kaarnnmett| knnbhugmtvipryaasitdhiystvaahuH| na brUma ityaadi| kintaharyadRSTArtha kriyAbhedena sattAbheda iti vrtte| tadeva vynkti| yArthakriyA (3b6)madhvAdyA' 29a haraNAdilakSaNA tasminghaTAdAvadRSTA satI punardazyate / anyatra ghttaadau| saivamvidhA sattAbhedaM sAdhayati / teSAM ghaTAdInAmanena vyAptiH kthitaa| kimiv|| yathA paTe'dRSTA satyudakadhAraNAdyarthakriyA ghaTe dRzyamAnA (3b7) sattAbhedaM sAdhayatIti prkRtenaabhismbndhH| dRSTAntakathanaM caitat / adRSTA ca tantuSu prAvaraNadyartha Page #57 -------------------------------------------------------------------------- ________________ vAdanyAyaH 40] bhedaH sidhyati / evamarthAntaraM, tathApyavayavI na sidhyati / yathApratyayaM saMskArasantatau svabhedotpattararthakriyAbhedaH / araNinirmathanAvasthAdAvivAgneH sthUlakarISatRNakASThadahanazaktibhedastathA yathApratyayaM svabhAvo [?va bhedotpttestntvaadissvrthkriyaabhedH| etena buddhivyapadezabhedAbhedau vyaakhyaatii| tatra yaduktamarthakriyAtaH sattAvyavahArasiddhiviparyayAdviparyaya iti, kriyA paTe dRzyata iti (3b7) pkssdhrmopdrshnmiti| tasmAt sattAbhedastantupaTayoH siddha iti shessH| tadanena sAdhanaphalaM saGakIrtitaM / svabhAvahetuzcAyaM yasmAttadadRSTArthakriyAkaraNamAtrAnubandhI sattAbheda iti| tadetena tantubhyaH paTasyAnyatvaM sAdhayannarthAntarabhUtAvayavisiddhiM mnyte|| aacaarystvaah|| sidhyatyevaM tantupaTayoH sattAbheda iti prakRtaM // " vAMchitArthasiddhistu bhavato naivAstItyabhiprAyavA naah| arthAntarantathApyavayavI nasidhyatIti (3b7) kuta etadyato yathApratyayamasyAM saMskArasaMtatau svabhAvabhedotpatteH kAraNAdarthakriyAbhedaH prAvaraNAdilakSaNo bhvti| etaduktaM bhavati piNDIkRtebhyastantubhya upAdAnakAraNabhUtebhyaH kuvindAdisahakAripratyayasannidhAnAcca viziSTasannivezAvacchinnA eva tantavo jaayte| ye prAvaraNAdyarthakriyA (yaa)mupyujynte| tebhyazca pUrvebhyaH paTasyAnyatvamiSTamevAsmAbhirapi / na tu viziSTasaMsthAnAvacchinnebhya iti tyajyatAmiyamarthA ntarA vyvisiddhiprtyaasheti| tadetenaivAviddhakarNoktaM pUrvottarakAlabhAvitvAdityAdi 29b tatsAdhanamapahastitaM veditvyN| asmAbhistu vistareNa prAk prayuktameveti / na punryojyte| kimvat pratyayavasAt [? vazAt] svabhAvavizoSotpatterarthakiyAbheda (3b7) ityAha / araNinirmathanA (3b7)dityAdi sujJAnaM (1) dRSTAntaM prdrydaantikmaah| tathA yathe (3b8)tyaadi| anenaiva yathApratyayasvabhAvabhedenayadeke codayanti / nanu ca tantavaH paTa iti buddhivypdeshbhedaat| kathamasyAnyatvaM nAstIti ttprtikssiptmityaakuutvaanaah| etena buddhivyapadezabhedau vyAkhyAtAviti (3b8) / tatraivaM sthite yaduktaM prAktvayA'rthakriyAtaH sadvyavahArasiddhirbhavati viparyayAccArthakriyA nivRtte viparyayo'sadvyavahAra' iti stymett| etaavttubruumH| sa eva viparyayo'rthakriyAyA anupalabdhilakSaNaprApteSu na sidhyati / tathAhi yadyayamupalabdhilakSaNaprAptAnupa'lambho neSyate tadAsyArthakriyAsAmarthya nAstIti kathamadhigataM bhavatA (1) na cAnupalabdhimAtrAditi yuktamvaktuM / tasya vybhicaaraat| Page #58 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [41 satyatamet / sa eva tu viparyayonupalabdhilakSaNaprApteSu na sidhyti| tatra punaridamanicchatopyAyAtaM / yasyedaM sAmarthyamupalabdhilakSaNaprAptaM sannopalabhyate so'sadvayavahAraviSaya : sAmarthyalakSaNatvAtsattvasyeti / tathApi ko'tizayaH pUrvakAdasya (1) na hi svabhAvAdarthAntaraM sAmarthya tasyopalabdhilakSa10- 4a NaprAptasya yonupalambhaH sa svabhAvasyaiveti pUrvakaiveyamanupalabdhiH (1) tasmAdanena kacitkeSAJcidasadvayavahAramabhyupagacchatA'tonupalambhAdabhyupagantavyo na vA kacidvizeSAbhAvAt / sonyatrApi tathAvidhe'viziSTa iti sopi tathAstviti vyaaptiH| sarva evaMvidho'nupalabdho'sadvayavahAraviSaya iti| tatra punaranicchato pyAyAtaM tv| yasyedamarthakriyAsAmarthyamupalabdhilakSaNaprAptaM sannopalabhyate so'sadvyavahAraviSaya iti| kutaH sAmarthyalakSaNatvAt satvasya / bhavatvevaGako doSa iti cedaah| tathApi kotizayaH (3bro) puurvkaadsmaadupvrnnitaaduplbhyaanuplmbhaat| asya sAmarthyAnupalambhasya bhvtpriklpitsy| syAt mataM sa svabhAvasyaivAnupalambho'yaM tu punaH sAmarthyasyetyata Aha / na hI (3b10)tyaadi| tathA ca tasya sAmarthyasya yonupalambhaH sa svabhAvasyaiva iti tasmAt pUrvakaiva svabhAvAnupalabdhireveyaM sAmarthyAnupalabdhiH / tasmAd dRzyAnupalabdhirevAsadvyavahArasAdhaneti sthitametat / yasmAccaivantasmAdanena vAdinA kvacicchazaviSANAdAvasadvyavavahAramabhyupagacchatA dRzyAnupalambhAvabhyupagantavyo- 30a 'nyasya tatpratipattyupAyasyAbhAvAditi bhaavH| tataH sonupalambho'nyatrApi sAmAnya. vizeSasaMyogAvaya vidravyAdau tathAvidhe upalabdhilakSaNaprApte avizeSa iti sopi saamaanyvishessaadistthaastvsdvyvhaarvissyttvenaastiityrthH| syAvetannaiva sAmAnyavizeSAdistathAvidhonupalabdhosya sadvayavahAraviSaya ityata Aha / na vA kvacicchazaviSANAdAvasadvayavahAro 'bhyupagantavyaH / kuto vizeSAbhAvAdanupa lambhasya / ayamatrArthoM dvayoranupalambhe tannimitte tulyepi yadyasadvyavahAraH sAmAnyAdau notpadyate / anyatrApi tahi sa nAbhyupeyo vizeSahetvabhAvAdi'tyanena ca pUrvoktameva kasya cidasatobhyupagame tallakSaNAvizeSAditi smArayati / tasmA tsarca evaMvidho dRzyAnupalambho'sadvyavahArasya viSaya (4a2) iti vyaaptiH| anupalabdhau siddhtishessH||0|| Page #59 -------------------------------------------------------------------------- ________________ 42] vAdanyAyaH naiva kazcitkacitkathaJcidanupalabdhopyasadvyavahAraviSaya' iti cet / sarvasya sarvarUpANAM sarvadA'nivRtteH sarva sarvatra sarvadA samupayujyeta / idaJca na syAt / idamato nAta idamidamiha nedamidAnImidamidAnIM nedamidamevamidaM naivamiti kasyacidapi rUpasya kathaJcitkacitkadAcidvi[? dvivikta] tvahetorabhAvAt / ananvayavyatirekaM vizvaM syAt bhedAbhAvAt / avasthAnivRttipravRttibhedebhyo vyavastheti cet * (1) nanvata eva savaviSayasyA kApilAstvAhuH / sarvvameva sarvvAtmakaM anyathA yadi mRtpiNDadugdhabIjAdiSu ghaTadadhyaGakurAdayo na vidyanta eva zaktyAtmanA tadA kathaM punastebhyasteSAmutpattiH / nahi zazaviSANamavidyamAnantatrodeti / evaJca sati dRzyaH sannanupalabdhopi kazcid ghaTA' diH kvaciddezAdau kathaJcicca saMsthAnavizeSAdinA naivAbhAvavyavahAraviSayo bhavatIti teSAM matamAsaka [? zaka] te / naive ( 423 ) tyAdinA / etat sAGkhyapazoH konyaH salajjo vaktumIhate / adRSTapUrvvamastIti tRNAgre kariNAM zatam ( / 12, pramANavArtike 2 pari0 ) ityabhiprAyavAnAha / sarvvaye ( 423 ) tyAdi / yadyadRSTamapi tatrAsti tadA3ob sarvva eva kSIrAdayaH sarvve rghaTAdirUpai' ranumatatvAt tatsAdhyAmarthakriyAGakuryurityarthaH / kiJcedamaparaM na syAdidandadhyAdikAryamataH kSIrAderbhavati nAnyato jalAdeH / yadi vA nAtaH kSIrAderidaM madhvAdikaM tathedaGakuGkumAdikamiha kasmIrA [? kazmIrA ] videze nedamiha mAlavakAdideze yadi vA nedaM candanAdikamiha / tathedaGkundAdikamidAnIM zizirasamaye natvidamidAnInnidAghakAle / athavA nedaM kamalAdikamidAnIntathedaM khaNDAdikameva mAdhuryAdiguNaviziSTaM / nedamevaGakaTukAdirUpaM / yadvA nedaM nimvAdikamevamiti vyAkhyAtavyaM (1) kiGkAraNamevametadityata Aha / kasyacidapI ( 424 ) tyAdi / idamevambidhamadhunAsya rUpannAstIti yoyaviveko'bhAvastasya hetorabhAvAt / sarvvasya sarvvarUpANAM sarvvadAnuvRtteriti matiH / nanvidamanantarameva vastuto'bhihitameva sarvvaM sarvvatra sarvvadA samupayujyetetyatra tatkimidaM punazcarvitacarvvaNamAsthIyata iti cet / satyaM pUrvaM kAraNagato vyApAraH kathito dhunA tu kAryagata iti vizeSA' dadoSaH / idaJcAnyataramukheNa [? mukhena ] dUSaNavacanaM ziSyavyutpAdanAya / tatazca bhedAbhAvAnna vidyete anvayavyatirekau yasmiM niti vigrahaH / idamatrAstItyA' dyanvayo nAstIti vyatirekaH / paraH prAha ( 1 ) avasthetyAdinA / etaduktambhavati / yatra yad vyaktantattatrAstItyAdi vyavahirayate Page #60 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [43 sadvayavahArasyAbhAvAnna smbhvnti| yatastebhyo vyavasthA syAt / kacidviSaye'sadvathavahAropagame sa kuta iti vaktavyaM / na hyanupalambhAdanyo vyavacchedaheturasti / vidhipratiSedhAbhyAM vyavacchede sarvadAnupalambhasyaiva sAdhanatvAt / anupalambhAdeva tadabhyupagame sa yatraivAsti sarvo'sadvayavahAraviSaya iti vaktavyaM vizeSAbhAvAt / sarvapramANanivRttiranupalabdhiH / sA yatra so'sadviSaya iSTa iti cet / sukumAraprajJo devAnAMpriyo na sahate pramANacintAvayavahArapariklezaM' yena nAtrAdaraM kRtavAn / na hyanumAnAdinivRttirabhAvaM yatra tu yannaiva vyaktantatra tannAstItyato'yamadoSa iti / natvi (4a5)tyaadyaacaaryH| ta evAvasthAnivRttipravRttibhedA na sambhavanti tAvakIne darzane / kutaH srvvissysyaasdvyvhaarsyaabhaavaat| athApi kvaci dviSaye'sadavyavahAra iSyate tadA tasya kAraNaM 31a bhavadbhirvaktavyamityAha / kvacidi (4a5)tyaadi| yadi vAvazyamanena kvacitparikalpite vyatiriktAvayavyAdAvasadvyavahAroM gIkartavyaH / sa cAsya na yuktohetvbhaavaadityaah| kvcidityaadi| kutH| yasmAnnahi anupalambhAdanyo vyavacchedasyAbhAvasya heturasti prasAdhaka iti shessH| sa ca tvayA neSTaka iti bhAvaH / kasmAdevaM yato vidhinA svabhAvaviruddhopalambhAdau pratiSedhena vyApakAnupalambhAdau vyavacchede sAdhye'nupalambhasyaiva sarvadA sAdhakatvAt / athA hamapyasmAdevAnupalambhAd vyavacchedaM sAdhayAmIti brUSe tadatrApi brUma ityAha / sonupalambho yatravAsti sa soM 'sadvyavahAraviSaya (4a6) iti vaktavyaM // kiMmiti vishessaabhaavaat| tathA ca ghaTAdi[? ghaTAde]rapi kvacitpradezavizeSAdAvasadvyavahAraviSayatvaM siddhaM / tathAvidhasyAnupalambhasyAtrApi bhAvAt tatki bruusse| naiva kvacit kazcid dRSTopyasadvyavahAraviSaya iti abhipraayH| anyathA atrApi vyatiriktAvayavyAdau .mA bhUdasadvyavahAra iti yAvat / sarva pramANanivRttiri(4a7)tyAdi prH| tathA cAyuktaM uktaM / nahi anupalambhAdanyo vyavacchedaheturastIti / evaJca sati na ghaTasyApi kvacidasavyava hAraviSayatvamA gamAnumAnabhAvena sarvapramANanivRtterevAbhAvAditi manyate / kutaH punaridamatiprajJAkauzalamAsAditaM bhavatetyAgUryopahasati / sukumAraprajJa (4a7) ityA dinaa| na prasahate pramANacintAparikleza (4a7)miti sukumAraprajJatve kAraNaM / nanu ca kimatrAyuktamuktamasmAbhiryenopahasasItyAha / nahIM (4a8)tyaadi| aadishbdenaagmprigrhH| vyabhicArazca pUrvameva prtipaaditH| sarvaprANi 31b pratyakSanivRttistahi gamayiSyatItyAha / na sarvapratyakSanivRttiri(4a8)ti / Page #61 -------------------------------------------------------------------------- ________________ vAdanyAyaH 44] . gamayati vyabhicArAt / na sarvapratyakSanivRttirasiddhaH, nAtmapratyakSaviSayanivRttirapi viprakRSTaSu / tasmAtsvabhAvavizeSo yataH pramANAnniyamena sadvayava hAraM pratipadyate, tannivRttistasyAsadvayavahAraM sAdhayati (1) tatsvabhAvasattAyAstatpramANasattayA issttH| na copalabdhilakSaNaprAptasyArthasyApratyakSAdanyopalabdhiryenAnumA4b nAda syopalabdhiH syAt / na tadrUpAnyathAbhAvamantareNApratyakSatA(,s)nyathA kuto'siddhH| Atmapara'yorapratipatterityarthaH / na hyatra sarveSAmpratyakSannivRttamiti nizcaye pramANamasti kiJcit / AtmapratyakSanivRttireva tarhi gamayatIti cedAha / nAtmapratyakSA vizeSanivRttirapI (4a8)ti (1)na kevalaM pUrvoktetyapi zabdaH / avizeSeNa nivRttiravizeSanivRttiH / AtmapratyakSasyAvizeSanivRttirAtmapratyakSA vizeSanivRttariti vyutpattikramaH / sannihitasakalatadanyakAraNasya tvAtmapratyakSasya nivRttistrividhaviprakarSAviprakRSTe'bhAvaGagamayatyeveti kathanIyAvizeSa vi'prakRSTavacanaM / yasmAt sarvapramANanivRtti sadvyavahArahetustasmAt sa svabhAvavizeSastrividhaviprakarSAviprakRSTarUpo bhAvo yataH pramANAtsaM nihitasamastatadanyakriyAdikAraNAt pratyakSAniyamena sadvyavahArampratipadyate smaasaadyti| tasyaiva yathoktasya pramANasya nivRttistasya sva bhAvavizeSasyAsadvyavahAraM prasAdhayati / avadhAraNamanumAnAvagamAdinivRttervyavacchedAya / kiGakAraNantasya svabhAvavizeSasya svabhAvasattAyAstasya yathoktasya pramANasya yeyaM sattA tayA vyAptaH kaarnnaat| tathAhi yatra sa tAdRgvidhaH padArthastatrAvazyaM tenApi pramANena bhavitavyaM / samarthasya kAraNasya kAryA vyabhicArAt / evaJcatatpramANaM tadvyApakatvAnivartta mAnaM tAmapi vRkSavacchiMzapAM nivrtyti| anena ca yathoktAdanupalambhAdityAyukta32a mupasaMharati syAdeta dupalabdhilakSaNaprAptamapi kSIrAdiSu dadhyAdikaM na pratyakSe Nopalabhyate'pi tvanumAnenAzaktAdanutpattiriti / ato na tannivRtyApyasadvyavahAraviSayatvantasyetyata Aha / na ce(4a9)tyAdi / yenAnyopalabdhitvenAnumAnAdasyoM palabdhiH syAt / kimpunaranyopalabdhirna yujyata ityAha / na cetyAdi / ysmaadrtheckaarH| tasya rUpasyopalabdhilakSaNaprAptasyAnyathAbhAvapracyatinaM tamanta reNApratyakSaH sa bhAvo yukta iti zeSaH / tadetena pratyakSameva tasyopalabdhirapekSaNIyasya kasyaciddhetorabhAvAditi prasAdhayati / prayogaH punH| yadyadAsannihitasakalApratibaddhasAmarthyakAraNantattadA bhavatyeva na caakssepkaari| yathA samanApratihatasAmarthyakAraNasAmagrIkoDakuraH / tathA ca kSIrAdyavasthAsu yathopadiSTa pakSadharmavad dadhyAdiviSayaM jJAnamiti svbhaavhetuH| dvitIyasAdhyApekSayA vyApakaviruddhopa Page #62 -------------------------------------------------------------------------- ________________ [45 1-nigrahasthAnalakSaNam bhAve ca tadeva na syAt / api ca kuta idamantrauSadhamindrajAlaM bhAvena zikSitaM yadayamajAtAnaSTarUpAtizayo'vyavadhAnAdUra sthAnastasyaiva tadavasthendriyAderiva puruSasya kadAcitpratyakSo'pratyakSazca, yena kadAcidasyAnumAnamupalabdhiH kadAcitpratyakSa kadAcidAgamaH / tasmAnnaivAnatizaye'mISAM prakArANAMvirodhAt / nAnatizaya ekAtizayanivRttyA'parAtizayotpattyA ca tai (:) byavahArabhedopagamAt / sotizayastasyAtmabhUto'navayave nivartta labdhiH / anyathA tvantasya bhavatyevAtoyaM heturasiddha iti cedAha (1) anyathA bhAve ceSyamANe tadevopalabdhilakSaNaprAptaM dadhyAdi na syAt (4b1) prAcyarUpAt prcyuteH| tathA ca tadrUpatAyAM niranvayavinAsa [? vinAza prasaGaga iti bhAvaH / api ce(4b1) tyAdinopacayamAha / yadayambhAvaH / ajAto'naSTazca rUpAtizayosyeti vigrahaH (1) nityamekatvarUpatvAd dravyAntareNa vyavadhAne dUradezasthitau ca bhaveyurapi pratyakSApratyakSatvAdaya ityata Aha / avyavadhAnadUrasthAna (4b1) iti / na vidyate vyavadhAnadUrasthAne cAsyeti vigrahaH / kvacidavyavadhAnAdUrasthAna 32b iti ptthyte| tatra vyavadhAnadUrasthAnazabdayoH pratyekaM nasA samAsaM kRtvA pazcA(da) vizeSaNasamAsaH kaaryH| kaJcitpuruSamapekSya kopi pratyakSo'nyaJcApekSya pratyakSa iti na virodha ityaah| tasyaiva (4b2) / tasyApyunmIlitalocanAdyavasthAyAM pratyakSo'nyadA cApratyakSa iti na kAcita ksstirityaah| tadavasthendriyAdereva (4b2) tadavasthamavikRtamindriyamasyeti vigrahaH / AdigrahaNaM manaskArAdyAkSepAya / kadAcidabhivyaktavelAyAM pratyakSo bhavati kadAciccAnabhivyaktakSIrAdivelAyAmapratyakSazceti yena pratyakSApratyakSatvena kadAcidanumAnasyopalabdhirazaktAdanutpate riti| kadAcittu vyaktAvasthAyAM prtykssN| kiM punrtraayuktN| yenaivaM brUSa iti cedaah| ekasminnevAnatizaye dadhyAdAvamISAM prakArANAmpratyakSApratyakSattvA. dInAM virodhAditi (4b2)|ye parasparaviruddharUpA na teSAmekatrAnatizaye smbhvH| tadyathA shiitossnnsprshaadiinaaN| parasparaviru ddhAzca prtykssaaprtyksstvaadyH| iti vyaapkviruddhoplbdhimmnyte|| ___paraH prAha // nAnatizaya (4b3) iti / ekasyAvyaktAvasthAlakSaNasyAtizayasya nivRtyA'para sya vyaktAvasthAlakSaNasyotpatyA ca kSIraM dadhIti ' vyavahArasyopagamAt / anenAjAtAnaSTarUpAtizaya ityaadersiddhtvmaah| na tAvadayamatizayo bhavadbhirati zayavad bhAvavyatirikto'bhyupagato'bhyupagame vA tadavastho'nantarAbhihito doSaH syAt (1)tasmAdavyatirikta evAyaM 33a tatra cAyandoSa ityAgUryAha / sotizayo vyavasthAlakSaNastasyAtizayavato'vasthAtu Page #63 -------------------------------------------------------------------------- ________________ 46] vAdanyAyaH mAnaH pravarttamAnazca kathaM na svabhAvanAnAttvamAkarSayati sukha duHkhavat / sAnvayatve ca kA kasya pravRttinivRttiveti yatkiJcidetat / athavA yadi kasyacitsvabhAvasya pravRttinivRttI svayamapyanukriyete tadeva paro bruvANaH kimiti nAnumanyate / tasya niranvayopajananavinAzopagamAditi cet / koyamanvayo nAma (1) bhAvasya janmavinAzayoH zaktiH, sAstyeva prAgapi janmano nirodhAdapyUz2a (1) tenAyaM nApUrvaH sarvathA rAtmabhUto'nanvaya ityekAntena nivrtmaanH| vyA pakasvabhAvAtpravarttamAno'sanneva kathanna svbhaavnaanaatvN| sukhduHkhyorivaakrssti| anvaakrsstyevetyrthH| prayogo [?prayogaH] punaryo yasyAtmabhUtaH (4b3) sa tannivRttAvekAntena nivartate pravRtau cAsanneva pravartate yathA tsyaivaatishysyaatmaa| AtmabhUtazcAtizayasyAtizayavAniti svabhAvahetuH / tatazca tayoravastha yoravasthAtu nAtvaM parasparavirodhidharmAdhyAsitatvAt sukhaduHkhavarditi svbhaavheturev| naivAsAvatizayo'nanvayaH pravartate nivartate vA'taH pUrvasminpramANe saadhyvikltvndRssttaantsy| uttaratra tvasiddhiddhaMtoriti cedaah| sAnvayatvecAtizayasya nivRttipravRtyoraM gIkriyamANe kA kasya nivRttiH pravRttirveti (4b3) / naiva kAcitkasyacinnivRttiH pravRtirvA / sarvasya sarvadA sattvAt / tathA ca savaM sarvatra samupayuje[?jye] tetyAdinA puronukrAnto doSonupayujyata itybhipraayH| upcymaah| yadi ca kasyacit svabhAvasyAtizayAkhyasya pravRttinivRttirveti svayamabhyanujJAyate' tvyaa| ekAtizayanivRtyA'parAtizayotpatyA vyavahArabhedopagamAdityavidhAnAt / tadetadeva parastathAgatavaco'bhyAsopajAtAvadAtamatirbuvANaH / nAnumanyate bhadramukheNa [? mukhena] bhavedevaM yadi yathA mayA pravRttinivRttI abhyanujJAyate tathA tenApi / 33b yAvatAsya niranvayopajananavinAzopagamo mamatvAvirbhAvatirobhAvamAtrantatkathamivA numanyata iti kadAcid brUyAtpara iti tnmtmaashngkte| tasye (4b4)tyaadinaa|' sadaiva bhavadbhiH zUnyahRdayairayamanvayo ghossyte| tatra vaktavyaGakoyamanvayo nAma bhAvasya janmavinAzayoriti sattyaM essaa| paraH prAha (1) kimatrAbhidhAnIyaM yAvatA zaktiranvayo bhAvasya janmavinAzayoriti vrtte| kathampunaH sAnvaya ityAha / yatostyeva prAgapi janmano nirodhAdapyUy (4b5)sA zaktiravasthAtRlakSaNA yenaitadevantenAyambhAvo nApUrvaH san sarvathA jAyate api tu zaktirUpeNa pUrvaM vyavasthita eva kevalamAvirbhavatIti sarvathAgrahaNena jnyaapyti| tathA na pUrvo vinazyatyekAntenApi tu tirobhavati / * asato nAstyudayaH satazca nAsti vinAza iti yAvat / Page #64 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [47 jAyate, na pUrvo vinazyatIti / yadi sA sarvadA'natizayA kimidAnImatizayavadyatkRtoyaM vyavahAravibhAgaH / tA avasthA atizayavatya iti cet / tA avasthA : sA ca zaktiH kimeko bhAva AhosvinAnA / ekazcetkathamidAnImidamekatrAvibhaktAtmani niSparyAyaM parasparavyAhataM yokSyate / janmAjanma nivRttiranivRttirekattvaM nAnAttvaM pratyakSatA'pratyakSatArthakriyopa' yogonupayogazcetyAdi / asti paryAyo'vasthA zaktiriti tenAvirodha iti cet / vismaraNazolo devAnAMpriyaH prakaraNaM na lakSayati / zaktiravasthetyeko bhAvo'vibhAga iti yatko'yaM virodha uktaH / AcArya aah| yadi sA zaktiH sarvadA (4b6) tirobhAvAvirbhAvakAle'natizayAtizaya rahitA ekarUpeti yAvat / tadA kimidAnIM atishyvdvidyte| yata (:) kutoyaM vyavahAravibhAgaH kssiirnddhitkrmityaadi| sAGakhya Aha / ' avasthA atizayavatya (4b6) iti| tA(4b6) ityAdyAcAryaH / vikalpadvayaJca prakArAntarAsambhavAtkRtaM / na vAhIkavAdo yujyate tatsvAnyatvayoH parasparaparihArasthitilakSaNatayA tRtIyarAzivyatirecakatvAt / ekatve ko doSa iti cedAha (1) ekazcettadA kathamidamekatrAvibhaktAtmanyavibhaktasvarUpe yokSyate (4b7) / vyapekSayA bha vedpiityaah| niSparyAyaM kimpunastatparasparavyAhata ityAha janma avsthaanaamjnmshkteH| tathArthakriyAyAmupayogo'vasthAnAM zaktastvanupayoga (4b7)iti / 34a prayogAH punaH (1) zaktairapi janmAsti / avAbhyo'vyatirekAt / avsthaasvruupvt| avasthAnAmvA na janma zakteravyatirekAt / zaktisvarUpavat / svabhAvahetuviruddhavyApto palabdhi (:) / etenaiva prakAreNArthakriyopayogAnupayoganivRtyanivRtyAdiSu svabhAvahetuviruddhavyAptopalabdhayo yojyaaH| AdigrahaNena patanApatanayorapi prigrhH| punarapi saangkhiiymmtmaashngkte| astItyA (4b8) dinaa| kenacitparyAyeNa avasthAzaktyorananyatvamparamArthatastu bheda eva tena janmAdInAmavirodha iti / nUnambhavataH svapakSarakSaNAkulabuddharAtmApi vismRtH| ityaakuutvaanaah| vismaraNazIla(4b8) ityAdi / yato'nanyatvapakSe'yandoSosmAbhirukto'nyatvapakSetvanya eva bhaviSyati / kaH punarasAvanya iti tamevadarzayitumupakramate / athApyanayoH zaktyavasthayovibhAgo'nyatvantadA na kshcidvirodhH| kevalaM sAnvayo bhAvasya janma vinAsA [? vinAzA]diti na syAt / kiM kAraNaM / yasmAt yasyAnvayaH zaktitvenAbhimatasya na tasya janmavinAzau nityamekasminneva svabhAve vyavasthAnAt / yasya Page #65 -------------------------------------------------------------------------- ________________ 48] vAdanyAyaH athAstyanayovibhAgo na kshcidvirodhH| kevalaM sAnvayau bhAvasya janmavinAzAviti na syAt / tasmAdyasyAnvayo na tasya janmavinAzI, yasya ca tau na tasyAnvayaH, tayorabhedAdadoSa iti cet / anuttaraM vata doSasaGkaTamatra bhavAn dRSTirAgeNa pravezyamAnopi nAtmAnaM cetayati / 5a abhedo hi nAmaikyaM, tAviti ca bhedAdhiSThAno bhAvi ko vyavahAro nivR ttiprAdurbhAvayoH nivRttiprAdurbhAvau sthitAvAsthiti(?)rityAdikaM nAnAttvalakSaNaJca kathaM yotsyate / atha hi bhAvAnAmbheda etadvirahazcAbhedo, yathA sukhAdiSu zaktayavasthayozcaikAtmani / anyathA bhedAbhedalakSaNAbhAvAzadAbhedayoravyavasthA syAt sarvatra / tadAtmani prAdurbhAvo'bhedo viparyaye bhedo, yathA mRdAtmani prAdurbhavato ghaTasya tasmAdabhedo, bhedazca viparyaye sukhaduHkhayoriti; idaM bhedAbhedalakSaNaM tenAvirodha iti cet / na vai mRdAtmani vA tA utpAdavinAzAvavasthAtvenAbhI STasya. na tsyaanvyH| apraapraavsthodyaastmyenaavsthitruupaabhaavaat| tayoH zaktivyaktayorabhedAdadoSa iti kApila: / anuttr(4bro)mityaadyaacaaryH| kimatrAyujyamA nakaM yenaiva vadasItyAha / abhedo hi nAmaikyamucyate (4b10) / tau zaktivyaktibhedAvityayaJca bhedAdhiSThAnonyatvanibandhano vyavahAro bhAvika iti kalpanAviracitasyApratikSepAt / kiJca nivRttiprAdurbhAvayoH satoranivRttiprAdurbhAvau tathA sthitau styaamsthitiH| Adi34b grahaNAd gatAvagatirityAdi yojyaM / etad bhedalakSaNaGakathaM yojyate bhvtaa| tathA hayavasthAnivRttiprAdurbhAvAbhyAmanivRttiprAdurbhAvavatyAH zakterabhedo neSyate tvayA / tathA zakteravasthAnepi nAvasthAnAmavasthAnaM / na ca shktestaasaamnytvmissttN| tasmAdevaM rUpaM naanaatvmityaah| eSa hi nivRttiprAdurbhAvayoranivRttiprAdurbhAva (5a1) ityaadibhedH| tathA hi yannivRtyAdinA na yasya nivRtyAdayastattasmAd bhinnaM yathA taaltrustmaalaaditytiprtiitmett| etadvirahazcAbheda iti yannivRtyA yasya nivRttirityaadi| nanu ca bhuutbhautikcittvRttaadiinaamprtiniytshotpaadnirodhsthitiinaametdvidyte| na ca teSAmabhedastat kathamuktametadvirahazcAbheda iti cet / na tessaambhinnotpaadaadimtvaat| ythaakrmmudaahrnndvymaah| ythe'tyaadi| anyathe (5a1)ti / yadyanantaroktambhedAbhedalakSaNanAzrIyate tadA bhedayorlakSaNAbhAvAtkAraNAd bhedAbhedayoravyavasthA syAt / sarvatreti sukhAdInAmparasparaM caitnyaanaanyc| sukhAdibhyazcaitanyAnAM abhedaH / sukhAdInAmpratyekambhedo na bhavediti yAvat / tadAtmanItyAdinA paraH svasamayapratItambhedAbhedayorlakSaNa mAha / tenA Page #66 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [49 ghaTasya prAdurbhAvaH kintahiM mRdAtmaiva kazcit ghaTA [ ? To], na Tekastralokye mRdAtmA, prativijJaptipratibhAsabhedazca dravyasvabhAvabhedAt / evaM hyasyApi sukhAdiSu caitanyeSu bhedAvagamaH samartho bhavati / yadyevaM bhedaH syAt / satyapyetasmin kasyacidAtmano'nvayAdevamiti cet / sukhAdiSvapyayaM prasaGgaH caitanyeSu ca / na ca ghaTAdiSvapi sarvAtmanAnvayo virodha (5a3) iti jnmaajnmaadiinaaN| anantaroktasya vaa| na vai mRdAtmanItyAdinA mRtpiNDaghaTayorAdhArAdheyabhAvaM pratikSipati / kintarhi mRdAtmaiva kazcit' viziSTagrIvAdisannivezAvacchinno ghaTa ityabhIdhIyate (1) nanvekameva mRdravyaM sarvatra tatkathamidamabhihitamityata Aha / nahi ekastrailokyamRdAtme (5a3)ti| kutaH prativijJaptipratibhAsabhedandravyasvabhAvabhedAditi smbndhH| anyonyabhinnAnAmeva dravyANAmvijJAne prtibhaasnaadityrthH| tathA prtyvsthaabhedbhinnaavsthtvaat| pratyartha kriyAbhedaM cAzritya dravyasvabhAvabhedAt / parasparAsambhavikAryakAraNA- 35a diti yaavt| parasyApi satvarajastamazcaitanyeSu bhedAbhyupagama idameva kAraNaM yuktamiti kathaya (n) naah| evaM hIti (5a4) / yadi prativijJaptipratibhAsabhedAdinA bheda iSyate / caitanyeSu ceti bahuvacanaM bahavaH pumAMsa iti siddhAntAt / yadyevamiti prativijJapti pratibhAsabhedAdinA / punarapyAha / satyapyetasmin prativijJaptipratibhAsabhedAdau kasyacidAtmana (5 a4) iti zakteranugamAdaikyamavasthAnAmiti / AcArya aah| yadyevaM sukhAdiSvapyayamevAbhedaprasaGa gazcaitanyeSu c| sukhAdiSvapi hi guNatvAd bhoktRtvakartRtvAdInAmanugamAccaitanyeSu ca bhoktRtvAkartRtvAguNatvAdI nAntathA sukhAdi caitanyeSu stvjnyeytvaadiinaamnvyaaditybhipraayH| prayogo[? gaH] punarabhinnAH puruSasukhAdayaH parasparamanvayAnvayabhAktvAt / zaktivyaktivat / zaktivyaktI vA bhinne'nvyonnvybhaaktvaadev| sukhAdicaitanyavaditi svbhaavhetu(:)| athApi syAdyatra sarvAtmanaivAnvayastatrAbhedo na tu yatra kenacidrUpeNa / ghaTAdiSu ca sarvAtmanAnvayastatoyamadoSa ityata Aha / na ca ghaTAdiSvapi sarvAtmanAnvayo (5a5) pi tu kenacidrUpeNeti na kevalaM sukhAdiSvityapi zabdaH / kuto'vazvarUpyasahotpAdAviprasaGagAt / tathAhi sarvAsAmavasthAnAM sarvaprakAreNAnvaye satyaikyamprApnoti / tatazca viziSTarUparasagandhaza vIryavipAkAbhAvAt / vaicitryanna bhavet / evaJca paJcabhUtAbhAvaprasaGago'dhyakSAdivAdhAprasaM gazceti 35b . bhAvaH / sahotpattizca srvaasaamvsthaanaamprsjyte| Adizabdena hyanirodhArthakriyAvyApAravikArAdaya' upaadiiynte| prayogAH punaryadviziSTarUparasagandha Page #67 -------------------------------------------------------------------------- ________________ vAdanyAyaH 50] 'vaizvarUpyasahotpattyAdiprasaGgAt / na ca ghaTaM mRdAtmAnaJca kazcidvivekenopalakSayati yenaivaM syAditi neha prAdurbhUtamiti / na hyadhiSThAnAdhiSThAninorvividhAnupalakSaNe evaM bhavati / na ca zaktaH zaktyAtmani prAdurbhAva iti tasyAH svAtmano'bhedo na syAt / etena pariNAmaH prtyuktH| ___ yopi hi kalpayedyo yasya pariNAmaH sa tasmAdabhinna iti / na hi zaktirAtmanaH pariNAma iti / kiJcedamuktambhavati pariNAma iti, zabdAdibhiranekaprakAraM na bhvti| na tasya vaishvruupymsti| yathaikasya sukhaadyaatmnH| tathA sati (?) matAnAmapyavasthAnAmanantarokto dharmo nAsti na cAsiddho heturyato yadyasmAnna vyatiricyate na tadviziSTarUpAdibhiranekaprakAraM yathA tsyvaatmaa| na vyatiricyante cAvasthA abhISTA iti vyaapkviruddhoplbdhii| tathA yadyasmAdapRthagbhUtaM tttdutpaadaadibhirutpaadaadimt| yathA tasyaiva svruupN| apRthagbhUtAzcA'bhimatA avasthAstAbhyo'nyasyA iti svbhaavhetuH| anyathA ghaToyamityananyatvamevAyuktaM / nAmAntaramvA arthabhedamabhyupagamya tthaabhidhaanaat| upacayamAha / na ca ghaTaM mRdAtmAnaJca kazcida (sas)tyarthamunmIlitalocanopyayaM ghaToyaM ca mRdAtmeti vivekenopalakSayati / yenaivaM syAdidamiha prAdurbhutamiti tdnenaabhedlkssnnmtyntaasmbddhmevetyaah| nanu ca piNDarUpAtmRdAtmano ghaTasya vivekenopalakSaNamastyeva tatkimevamuktamiti cet / satyamasti / na tu ghaTAd bhinnantaM parobhimanyata itybhipraayaaddossH| yadi nAma bhedenAnupalakSaNantayostathApi kasmAdevaM na syAditi cedAha // nadhiSThAnAdhiSThAninorAdhArAdheyayoH kuNDevadarayovivekenAnunapalakSaNe satye vambhavatIdamiha prAdUrbhUtamiti (4a6) / tadanena ghaTamRdAtmanorAdhArAdheyabhAvo' 36a nAsti vivekenAnupalakSaNAtsatvAditatsvabhAvayoreveti vyApakAnupalabdhiM mnyte| adhunA yadyasminprAdurbhavati tattato'bhinnamityasyAbhedalakSaNasyAvyA pitAsA[? zA] cikhyaasuraah| na ca zaktyAtmani prAdurbhAvastasyA nityamavasthAnAbhyupagamAt // anyathAvasthaiva sA syAt / tathA ca tasyAH svAtmanaH sakAsA [? sakAzAdabhyupeto'bhedo na syaat| abhedalakSaNAbhAvAt upalakSaNaJcaitadvayaktau sukhAdiSu puruSeSu ca tulyadoSatvAt / anye tu svadarzanAparAdhamalImasadhiya (:) kecitsAMkhyA evamAhuH / yo yasya pariNAmassa tsmaadbhinnH| tadyathA hemnaH kuNDalAdyavasthAvizeSa iti tepyanenaiva pUrvasyAbhedalakSaNa syAvyApitApradarzanenApahastitA iti cetsyaaropyaah| etenaive (5a6)tyaadi| yuSmaddarzanapariNAmopi na yukta ityabhiprAyavAnapakSepa ddkroti| kiJceda (5a7)mityaadinaa| pareNApi kimatra vaktavyaM yAvatA Page #68 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [51 avasthitasya dravyasya dharmAnta ranivRttirdhA(ntara)prAdurbhAvazca prinnaamH| yattaddhantiraM nivartate prAdurbhavati c| kintattadevAvasthitaM dravyaM syAttato'rthAntaraM vA'nyavikalpAbhAvAt / yadi tattadeva, tasyAvasthAnI [? yAM] na nivRttiprAdurbhAvAviti kasya tAviti vaktavyaM / avasthitasya dharmAntaramiti ca na sidhyati / na hi tadeva tasyAnapAzritavyapekSAbhedaM dharmAntarambhavati / atha dravyAdarthAntaraM dharmastadA tasya' nivRtti bhagavatA kapilena spaSTamidamuktamityabhisandhAyAha / avasthitasya dravyasya yathA kAJcanasya dharmAntarasya keyUrasya nivRttiH| dharmAntarasya ca kuNDalAdeH prAdurbhAvaH pariNAma iti / AcAryastasyaiva tAvadidamIdRzaM' prajJAskhalitaGakathaM vRttamiti svismyaanukNpnnshcetH| tadaparepyanuvadantIti nirdayAkrAntabhuvanaM digvyaapkntmH| kaH prANino hitecchA vipulatva syAparAdha iti manyamAna (:) praah| nanu yadi nAma tenaivamuktaM / bhavadbhistu nibhAlanIyametat yattaddharmAntaraM kuNDAdikaM nivarttate prAdurbhavati ca kiM ta"devAvasthitaM kAJcanadravyaM syAttato- 36b ntrmveti| kasmAdvikalpadvayameva kRtamiticedAha (1) anyavikalpAbhAvAt (5a8) / nirgrnthvaadsyaayogaaditybhisndhiH| yadyAdyo' vikalpastadA kodoSa iti cedaah| yadi taddharmAntarantadevAvasthitaM dravyaM (5a8) / tadA tasyAva sthAnAnna nivRttiprAdurbhAvAvAvirbhAvatirobhAvalakSaNAviti tasmAtkasya tAviti vktvymbhvdbhiH| prayogo [?prayogaH punaH yasyAvasthAnaM na tasya nivRttipraadurbhaavau| ythaavsthaaturdrvysy| tathA cAvasthAnantasya dharmAntarasyeti vyApakaviruddhopalabdhiH / na cAsiddho heturyato yadavasthAturananyattasyAvasthAnaM yathA ttsvruupsyaiv| ananyaccaitaddharmAntaraM tasmA diti svabhAvahetuH kiJca yadyavasthitameva dravyaM taddharmAntaraM tadAvasthitasya dravyasya dhrmaantrmiti| vacanaM sidhyati / kiDakAraNamityAha / na hi tadeva tasya dharmAntarambhavatI (Sa9) . ti bhavatyeva tadeva tasya dharmAntaraM yathA kRtakatvaM zabdasyAvyatiriktamapi tasmAditi cedaah| anapAzritavya pekSAbhedaM (59) / etduktmbhvti| atra hi sa eva sabdo [? zabdo]'kRtakAdibhyovyAvRttattvAt tadvayAvRttyapekSayA tanmAtrajijJAsAyAM pratikSiptabhedAntareNa zabdena dharmatvena vyapadisyate [? vyapadizyate] iha tu punarvyapekSAbhedopi nAsti tatkathantadeva tasya dhrmaantrmbhvissytiiti| dharmasya dravyAdarthAntarapakSe tahi ko doSa ityAha // athetyA (5a9) di // kasmAdharmanivRttiprAdurbhAvAbhyAM na dravyasya pariNAmo yasmA (n) na hayarthAntaragatAbhyAM niva Page #69 -------------------------------------------------------------------------- ________________ 52] vAdanyAyaH prAdurbhAvAbhyAM na dravyasya pariNatiH (1) na hyarthAntaragatasya syAnivRttiprAdu rbhAvAbhyAmarthAntarasya pariNatiH / caitanyepi prasaGgAta / dravyasya dharma iti 5b ca vyapadezo na sidhyati10 sambandhAbhAvAt / nahi kAryakAraNabhAvA danyo vastusambandhosti / na cAnayoH kAryakAraNabhAvaH, svayamatadAtmano'tatkAraNatvAt / dhammasya dravyAdarthAntarabhUtatvAt / arthAntaratvepi dharmakAraNa tve dharmAntarasya kAryasyotpAdanAt dravyasya pariNAma itISTaM 37a ttiprAdurbhAvAbhyAmarthAntarasya prinntirbhvti| tadeva kutazcaitanyepi pariNateH prasaGa gAt / na ca caitanyasya prinntirissyte| pradhAnapuruSayoraikyApatterakartRtA ceti vacanAt / prayogaH punaH / yadyatorthAntaranna tadgatAbhyAM nivRttiprAdurbhAvAbhyAM tasya prinntiH| tadyathA caitanyabhinnasvabhAvasyAGakurasya nivRttiprAdurbhAvAbhyAM caitanyasya dharmAntaraJca dravyAditi vyaapkviruddhoplbdhiH| bhave detanna yasya kasyacidarthAntarasyAsambaddhasyApi nivRttiprAdurbhAvAbhyAmanyasya pariNatirapi kuta (:) cAsambaddhasyaiva / yathA tasyaivAGakurasya bIjasambaddhasya nivRttiprAdurbhAvAbhyAmbI jasya tena sAmAnyena sAdhane siddhasAdhanaM / dharmasya dravyasambandhAt (ta)dvizeSeNa tu sAdhanavikalatA nidrshnsy| aGakurasya caitanyena saha sambandhAbhAvAditi cedaah| dravyasya dharma iti (5a10) vyapadezo na sidhyati (5a10) / kutaH smbndhaabhaavaat| evaM manyate dravyasambandhoyaM dharma ityetadeva na vidyte| tat kuto vyAvRtti prsnggsyeti| astyeva tahi dravyadharmayorAdhArAdheyabhAvalakSaNassambandhastatazca savizeSaNepi heto asiddhirityata aah| nahi kAryakAraNabhA vAdanyo vastubhUtaH sambandhostI (5b1) ti / AdhArAdheyabhAvo'pi kAryakAraNabhAvavizeSAdeva vyvsthaapyte| yathA nirNItamAdhAratobhinivRtterAtmanastAdRzo nu(?)..ya kAryantasyetyatra prakaraNe pramANavinizcaya itybhipraayH| astu tahi kAryakAraNabhAvastayoriti cedAha / na cAnayordravyadharmayoH kAryakAraNabhAva (5b1) iti| kutaH svymtdaatmno'ttkaarnntvaat| yaddhi yatsva bhAvaM na bhavati na tattatkAraNatayA bhavadbhirabhyupeyaM yathA rjstmsH| tathA cedamapi 37b dravyadharmassvabhAvo bhavati tatkathamiva tasya kAraNatvamupeyAditi vyApakAnupalabdhiprasaGaga mnyte| na cAyamasiddho heturiti mantavyaM / arthAbhAvapakSaM samAzritya doSAbhidhAnasya prakRta'ttvAt / yadAha / dharmasya dravyAdarthAntaratvaM (5b1) syAditi / athApyasmadvai (pholye syAt pUrvakAn kApilAnatipatya sAGakhyAnAM zakamAdhavavat / dravyasya vyatirekepi dharmakAra NatvamiSyate tadApi brUma ityAha / arthAntarattvepi dravyasya dharmakAraNatve'GagIkriyamANe'rthAntarasya kAryasyotpAdanAt (5b2) kAraNAt / vyasya Page #70 -------------------------------------------------------------------------- ________________ [53 1-nigrahasthAnalakSaNam syAt / tada[? ca]viruddhamanyasyApi hetuphalasantAne mRdravyAkhye pUrvakAnmRpiNDadravyAtkAraNAduttarasya ghaTadravyasya kAryasyotpattau mRddavyaM pariNatamiti vyavahArasyopagamAt / na ca dharmasya dravyAttatvAnyattvAbhyAmanyo vikalpaH sambhavatyubhayathA yena prinnaamH|n nirvivekadravyameva dharmoMna()pi dravyAdarthAntaraM, kintarhi dravyasya sannivezo'vasthAntaraM, yathAGgulInAM muSTiH / na hyaGgulya eva nirvivekA muSTiH, prasAritAnAmamuSTittvAt / nApyarthAntaraM, pRthaksvabhAvAnnopalabdhiriti cet / na ( / ) muSTeraGgulivizeSattvAt / aGgalya eva hi ka(1)zcinmuSTina srvaaH| na hi prasAritA (a)Ggalyo nivivekasvabhAvAmuSTaya gulyo'(lyaH,a)vasthAdvayepi ubhyprtipttiprsnggaat| pariNAma itISTaM syA(5b2)d bhavatA tataH kiM syAt ityAha (1)tadviruddhasyApi tathAgatAnusAriNaH (1) kiDakAraNantenApi hetuphalasaMtAnaM mRdravyAkhye pUrvakAt mRtpiNDAkAraNabhUtA duttarasya ghaTadravyasya kAryasyotpattau satyAM mRdravyaM pariNatamiti vyavahArabhedasyopagamAt (5b3)kaarnnaat| syAt mtN| yadi nAma prakAradvayenApi pariNAmo na yujyate prakArAntareNa tu bhaviSyatItyetadAha / na ce(5b3)tyAdi / tasmAdubha (ya)thApi na pariNAma ityupsNhaarH| na nivivekaM nivizeSaM dravyameva (5b3) paro nApi dravyAdarthAntaramekAntenaiva kintarhi dravyasannivezo'vasthAntarannAnyaH yathAGagulInAM sannivezo'vasthAntarammuSTiH / yathAGagulInAM sannivezo'vasthAntarantatvAnyatvAbhyAmanirvacanIyammuSTiH kasmAddhetorna hyaGagulya' eva nivivekA mussttiH| kutaH prasAritAnAmamuSTitvAt (5b4) / anyathA prasAritAnAmapi vizeSAbhAvAt muSTayavasthAyAmiva muSTittvaprasaGaga iti / abhAvahetukAle ruupkH| nApyarthAntaraM muSTiraGagulivyatirekeNApratihatakAraNena prayatnavatApi * muSTeranupalabdheriti / kadAcitkApilA evaM brUyuriti tanmataM zaGakate (1) na nirvi veka mityaadinaa| gatArthametad / nahi muSTeraGagulivizeSatvAdi (5b5) ti pariha- 38a rti| asaktADagulya eva ca nivivekA muSTiriti kathayan dRSTAntAyogamAha / atopi ydut|' prasAritAnAmamuSTitvAditi tdpyyuktmev| kiGakAraNaM (1) yatoGagulya eva hi viziSTahetupratyayabalena tathotpannA kAzcana muSTirna tu srvaaH| tadeva kuta ityAha / na prasAritA aGagulyo nivivekasvabhAvA muSTayaGagulyazceti (1) ca zabdotra luptanirdiSTo jnyeyH| athavA muSTayAtmikA aGagulyaH prasAritAH satyo nahi niviziSTarUpA iti vyaakhyeyN| ksmaat| avasthAdvayepi prsaaritaaprsaaritruupe| ubhayoraprasAritaprasAritAvasthayoryathAkramaM pratipattiprasaGagAt (5b5) / prayogaH (punH|) prasAritAvasthAyAmaprasAritAvasthAyAH pratipattirbhavet aDagulInAM vivekAbhA Page #71 -------------------------------------------------------------------------- ________________ vAdanyAyaH 54] yatra ca hi khalu vivekaH svabhAvabhUtaH sa eva vastubhedalakSaNaM sukhaduHkhavat / parabhUte ca vivekotpAde'GgulyaH prasAritA evopalabhyeran / na hi svayaM svabhAvAdacyutasyAntarotpAde'nyathopalabdhiriti prasaGgAt / nanUktaM dravyameva nivivekama(m,a)vasthA nApi dravyAdarthAntaramiti / uktamidaM na punaryuktaM, na hi sato vastunastattvAnyattve muktavAnyaH prakAraH sambhavati / tayorvastuni parasparaparihArasthitalakSaNattvenaikatyAgasyAparopAdA(na)nAntaroyakattvAt / aGgulISu punaH pratikSaNavinAzinISvanyA eva vAt / aprasAritAvasthAyAmiva svbhaavhetuH| evamaprasAritAvasthAyAM prasAritAvasthAyAM tatprati pattiH syAdityaparo yojyH| yattUbhayasyeti vyApakAnupalabdhiH yojyaa| athA'pi kathaJcitkazcidviveko sthitayora (va)sthayostadA sa vivekazcAsAmaDagulInAM svabhAvabhUto vA bhavennaveti vikalpadvayaM (1) prathame tAvad dossmaah| ya eva khalu vivekaH sva bhaavbhuutH| sa eva svabhedalakSaNaM sukhaduHkhavaditi (5b6) / dvitiiyepyaah| parabhUte ca vivekotpAde'GagulyaH prasAritA evopalabhyeran (5b6) muSTayavasthAyAmapIti zeSaH (1) kimiti| yato nahi svabhAvAdapracyutasyArthAntaro tpAde satyanyathopalabdhirbhavatyatiprasaGagAt / uSTrasyApyarthAntarasya kalabhasyotpAde38b 'nyathopalabdhiH syAdityatiprasaGago vktvyH| prayogaH punH| yatrasvasyAtma bhAvAdapracyataM na tasyArthAntarotpAdepi anyathopalabdhiH / yathoSTasya kalabhaprAdurbhAve / apracyutAzca sva'smAtsvabhAvAdaGagulyo vivekotpAdepIti vidhipratiSedhAbhyAM hetvavakalpanAyAM kaarnnviruddhkaarnnaanplbdhii| nanvityAdi paraH / tatvAnyatvAbhyAmanirvacanIyaM taduktamiti vAkyArthaH / uktametana punaryuktamityAcAryaH / kathamayuktamityAha / nahi sato vastunastattvAnyatve muktvAnya (:) prakAraH sambhavatI (5b7) ti sadvastugrahaNaM kalpanAzilpoparicatasyAnyApohAdeH sambhavatIti pratipAdanAya / kuta ityAha / tyori(5b8)tyaadi| prayogaH punH| yau parasparaparihArasthitalakSaNau tyorektyaago'propaadaannaantriiykH| ekopAdAnaJcAparatyAganAntarIyakaM tadyathA bhaavaabhaavau| yathoktadharmavantau ca tatvAnyatvaprakArAviti svbhaavhetuH| nanvaGagulIbhyo muSTastatvAnyatvaprakArau mukttvApyanyaH prakAraH saMbhavatyeva / na hyaGagulya eva muSTiH prasAritAnAmamuSTitvAt / nApya rthAntaraM pRthaksvabhAvAnupalabdheriti cedAha / aGagulISu punari(5b8) tyaadi| pratikSaNaM vinAzo vidyate yAsAM iti vigrhH| tA eva kSaNikatvAt tathAvidhA jAyante yena muSTayAdivAcyA bhavantItyarthaH // tadetacca vastuto na Page #72 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [55 prasAritAH, anyA mussttiH| tatra muSTayAdizabdA vizeSaviSayA,'GagulIzabdaH sAmAnyaviSayo, bIjAdarAdizabdavat vrIhyAdizabdavacca / tenAGgulyaH prasAritA na muSTiH (0) tadyadi prAgasadeva kAraNe kArya bhavet kinna sarvaH sarvasmAdbhavati, nahyasattve kazcidvizeSa iti / __nanu sarvatra sattvapyayaM tulyo doSo, nahi sattve kazcidvizeSaH, vizeSe vA sadvizeSastaistulyAbhi naH syAttadabhAve vizeSasyAnanvayAt / satazca 6a muSTeraGagulivizeSAdityatroktamapi prasaGagAt yuktamuktamityavaseyaM / anyathA kimanena yadyevaM kathantahi muSTiraGagulIti ca vyapadezabheda ityata aah| tatra muSTyAdizabdA viziSTaviSayA (5b9) viziSTAvasthAnAmevAGagulInAM vAcakatvAt / aGagulIzabdastu sAmAnyazabdaH sarvAvasthAnAM taasaambhidhaayktvaat| yathAkrama- 39a mudaahrnndvymaah| vIjAGakurAdizabdavad brIhyAdizabdavacce (5b9)ti / evaM zakalIkRtasakalaparapakSaH kucodyazeSaM paropanyastaM parijihISuH / paramukhena codyamupasthApayati (1)tadyadItyA (5b9) dinaa| idamasyAkUtaM yathA hi tileSvavidyamAnaM ghRtaM / tathA tailamapi / tadyadi prAgasadeva kAraNe kAryamutpadyate tathA ghRtasyApi tilebhya utpattiH syAt / asatvAt tailavat / na vA tailasyApi tata eva ghRtavat / nahi asatye kazcid vizeSa iti svabhAvahetuvyApakAnupalabdhitvenAbhimatayoApyavyApakabhAvaprasAdhanaprakAra essH| Hdhaay| tadetat sarvaM (ma)bhyavadhAya kRtyotthApanambhavata iti manyamAnaH prAha / nanu sarvatra sarvasyAsatvepyayantulyo doSaH (5bro) / nahi satve kazcidvizeSa iti prayogo -goM [? prayogaH] punastAveva satvAditi hetuviparyayaM kRtvA kAryoM / athApi kazcidvizeSosti tena satvepi na sarva sarvasmAt jAyate tena saMdigdhavipakSavyAvRttikatvaM pramANayoriti cedAha / vizeSe cA'bhyupagamyamAne savizeSastraiguNyAt satvarajastamorUpAd bhinnaH syAt / kasmAttasya traiguNyasya bhAvepi vizeSasyAnanuvRtteH kAraNAt / prayogaH punH| yadbhAvepi' yannAnuvartate tattasmAdatyantaM bhinnaM / yathA zabdasparzarUparasagandhebhyazcaitanyannAnuvartate ca vizeSastraguNyabhAvepIti svabhAvahetuH / etaccAbhyupagamyodgrAhitaM / adhunA satkAryavAde janmArtha eva na yukta ityAha / stshce(5bro)tyaadi| naiva tasya cAsatvenAbhimatasya jnmaasti| stvaat| niSpannAvasthAyAmiveti viruddhavyAptopalabdhirasya manasi vartate / anyathA 39b .. punarjAtasyApi punarjAtiH prasajyata ityanavasthA syAt / ydaah| sato yadi bhavejjanma jAtasyApi bhaved bhava (13) iti / Page #73 -------------------------------------------------------------------------- ________________ vAdanyAyaH 56] sarvAtmanA nisvabhAva(vi)sthAyAmiva kiJjAyate, sAdhanavaiphalyaJca sAdhyasya kasyacidabhAvAt / yasya kasyacidatizayasya tatra kathazcidasata utpattau sotizayastatrAsana kathaM jAyate, jAto vA sarvaH sarvasmAjjAyateti tulyaH paryanuyogaH / nAtizayastatra sarvathA nAsti kathaJcitsata eva bhAvAditicet / yathA nAsti sa prakArastatrAsana kathaM jAyata / na ca sarvathA sataH kazcijanmArtha ityuktaM / asatopi kAryasya kAraNAdutpAde yo yajjananasva kiJca sAdhanAnAM kAraNAnAmbIjatejojalAdInAM vaiphalyaM prasajyeta sAdhyasya kartavyasya kasyacidrUpasyAbhAvAditi prayogaH / yatra sAdhyanna kiJcidapyasti tatra sAdhanasAphalyaM vidyate yathA nabhasyanAdheyAtizaye / na ca sAdhyaGakiJcidapyasti kAraNe vyavasthite sati kArya iti vyApakAnupalabdhiH / na cAyamasiddho heturiti mantavyaM / yasmAd yasya kasyacidatizayasya tatra kAraNe sthite kArye kathaJcidutpattA viSyamANAyAM sotizayastatrAsan kathaJjAyeta naiva jAyetAsatvAt / vyomotpalamiva dugdha iti vyApakAnupalabdhirasya cetasi sthitaa| athAsannapyatizayo jaayte| tadA jAtau vA tasyAsatopi sotizayaH sarvasmAjjAyateti tulyaH paryanuyoga iti| bhavatopi ghRtAtizayopi tilebhya utpdyetaastvaat| tenAti - shyvdityrthH| svbhaavhetuprsnggH| prmtmaashngkte| nAtizayasto (62) tyAdinA / yathA nAsti sa kathantatrAsana prakAro jAyateti prakSipati / jAto vA sarvaH sarvasmAjjAyateti tulyaH paryanuyoga iti pUrvokto doSo na yujyata itybhipraayH| sarvaprakAreNaiva tahi niSpannarUpAtizayostIti cedAha / ' na cetyAdi (1) evantAvatsadasatkAryavAdinoH sarvasmAtsarvasyotpattidoSastulya iti pratipAditaM / ___na ca tayorapi tulyaJcodyanna tadeko vktumrhti| satkAryavAde ca na kazcijja nmArtha iti prasAdhitaM tenAyamastItyadhiko dossH| tadevaGakadAcitparo'bhidadhyAnnanu bho 40a yadi nAma mayaitanna parihRtaM bhavatA tvavasya[? zyaM] sthiteH kiJcit svapakSasya rakSaNAya' vAcyaM / nahi parasya pakSaM dUSayatA svapakSasthitiranavadyA lbhyte| na bhavati nityaH zabdo mUrttatvAt / sukhAdibhirvyabhicAreNetyAdAvanityatvA' siddhavadityata Aha / asatopi kAryasya kAraNAdutpAde yo yajjananasvabhAvastata eva tasya janma nAnyasmAditi niyama (6 a 3) iti / api zabdaH sambhAvanAyAM / idaM atrArthatatvamavidyamAnamapi tailaM tilebhya evotpdyte| tadutpAdanazaktiyuktatvAt tilAnAM nAnyasmAt tjjnnshktivikltvaattsy| zaktipratiniyama eva ca kathamiti ca paryanuyoge vastusvabhAvairuttaraM vAcyaM / ya evambhavanti yathA vA tathaiva pradhAnA Page #74 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [57 bhAvastatra ca tasya janma nAnyasmAditi niyamaH / tasyApi sa svabhAvaniya nmahAn eva jAyate nAhaDakAro mahato 'haDakAro na paJcatanmAtrANItyA di prkriyaa| tatra ca bhavataH zaktipratiniyamAvalambanameva saraNaM [? shrnnN]| anyasya parihAropAyasyAbhAvAt (1) tadetacca na mamApi kAkena bhakSitaM / tena yaduktannahyasatve kazcid vizeSa iti tdyuktimt| kAraNasAmarthyAsAmarthyakRtatvAt kaaryotptynutptyoH| tasmAt puronukrAntayoH pramANayoH sandigdhavi pakSavyAvRttikatvasAdhanakalaGakAGakito heturiti / bhavedetattasyApi heto (:) tjjnnsvbhaavniymH| kuto jAta ityata Aha / tasyApi sa svabhAvaniyamaH / svaheto' riti (6a4) / tasyApi sa kuta iti cedaah| ityevamanAdibhAvasvabhAvaniyama iti| na vidyate Adirasyeti vigrahaH anAditvAbhyupagamAddhetuphalaprakRti paraMparAyA nAnavasthAdoSo laghIyasImapi kSatimAvahatyanyathA'dau kalpyamAne tasyAhetukatvaprasaGagastainAsthAna eveyamAzaGakA bhavata iti bhaavH| athavAnyathA yaGagrantho vyAkhyAyate (1) niSparyAyeNAsanneva taTatizayo jaayte| na ca 40b savvaM sarvasmAjjAyateti paryanuyojyaM / yo yajjananasvabhAvastata eva tasyAtizayotpattiriti zaktiniyamasamAzrayAditi kadAcitsvasiddhAntamanAdRtyApi parobhidadhAtyAzaGakAyAM na mamApyetacchaktipratiniyamAvalamvanaGakenaciddaNDena nivaaritmityaagryaah| asatopI (6a3)tyaadi| padavi bhAgastu puurvvt| prayogo [? prayogaH] punaryasya yajjananAya samarthaM kAraNamasti sosannapi jAyata eva yathAtizayavizeSaH / tajjananAya samarthaGakAraNamasti ca kAryavizeSasyeti svabhAvahetuH / tathA yo yatrAvidyamAnatajjananasamarthakAraNaH sa tatrAsatvepi nodeti| yathA . tileSu ghRtAtizayastathA cAvidyamAnatajjananasamarthakAraNaH* kAryavizeSaH kAraNavizeSa iti vyaapkaanuplbdhiH| aparaH pryaayH| sAdhanasya linggsy| sadakAraNAdupAdAnagrahaNAt sarvasambhavAbhAvAt / zacasamma zakyasya zakyakaraNAt kAraNabhAvAcca satkArya ( // 14) ityevamAdervaiphalyaM / sAdhyasya kartavyasya kasyacitsaMzayaviparyAsavyavacchedasya nishcyprtyyjnmnshcaabhaavaat| sarvaM hi sAdhanaM vivAdapade vastuni saMzayaviparyAsAvapanayantadviSayanizcayapratyayamutpAdayadvibhatti nAmAnurUpaM na dvayamapyetat kApilamate smbhvti| sadAvasthitasya kAryasya hAnyupajananAyogAt / atha 1 saaNkhykaarikaa| Page #75 -------------------------------------------------------------------------- ________________ 58 ] maH svahetorityanAdibhAvasvabhAvaniyamaH / api ca / yadi mRtpiNDe ghaTosti kathaM tadavasthAyAM na pazcAdvadupalabdhi:, tadarthakriyA vA / vyakteraprAdurbhAvAditi cet / tasyA eva tadartha - kriyAdibhAve ghaTatvAttadrUpa 'sya ca prAgasattvAtkathaM ghaTosti (1) na hi rUpAntara vAdanyAyaH sannapyayaM nizcayaH sAdhanavacanAdanabhivyaktaM / pUrvvamabhivyaktimupayAtyato na vaiphalyamiti matamata aah| yasya kasyacidatisaya [ ? zaya ] ' syA ( 6a1 ) bhivyaktilakSaNasya tatra sAdhye nizcayarUpe kathaJcidasata utpattau prAptAtsAdhanAt 412 so'tizayastatrAsan kathaJjAyate / jAto vA sarvvAtizayaH / samastasAdhyanizcayAbhivyaktilakSaNaH sarvvasmAdanyasAdhanAt sAdhanAbhAsAt votpadyeteti tulyaH prasaGgaH / pAvakAdipratipattihetavo' dhUmAdayaH satkAryavinizcayAdyabhivyaktiGkuryurityarthaH / utpattya cAbhivyaktimetaducyate / natviyamavikRtarUpeSu kRtAspadA sA hi tatsvarUpalakSaNA tadviSayajJAnalakSaNA / rUpAntaraprAdurbhAvalakSaNAbhAvA bhavetsvarUpaM tAvat avikAryamiti na sAdhanairanyairvA kartuM zakyate / vikAre vA pUrvvasvabhAvavAniva pUrvvarUpaprAdurbhAvazcetyasatkAryavAda eva samarthitaH pUrvApararUpatyAgAvAptilakSaNatvAt vikArasya / caitanyasyaikatvAdaparastadviSaya: pratyayo na bhavati parasyeti tadrUpAbhi vyaktiranupapannA / rUpAntaraprAdurbhAve ca nAnyasya kiMcidapyupajAyate vilakSaNatvAditi tRtIyApi vyaktirasambhavinI dvitIyAyAmapyayamanivArito' doSaH / tadviSayapratyayodayepyarthAntarasyAbhUtabhAvavaiparItyasya vyakterayogAt / na cAnupakArakaH pratyayasya viSayaH sambhavI / tadupakArakatve vA tasmAdevAsyotpattiriti liGgAnapekSA / svata eva sAdhyanizcayosyAbhivyaktiriti prAptaM / sAdhanApekSAdeva sAdhyanizcayAt svaviSayajJAnotpAdenaivApekSAtiza'yotpattilakSaNAsthireSu labdhAspadeti pratipAditaM sarvvadA vA bhavet / liGagasyApi sadA sannihitarUpatvAt / liGgajJAnApekSAyAmapi tulyaH / tasyApi satve vAdinaH sarvvakAlAstitvAditi / api cetyAdinA satkAryavAdanirAkaraNe kAraNAntaramAha / tadavasthAyAmiti 41b (624) (1) mRtpiNDAvasthAyAM pazcAdvadabhivyaktAvasthAyAmiva tadarthakriyeti' ghaTasAdhyodakadhAraNavizeSAdyarthakriyA / vyakteraviziSTasaMsthAnAyA aprAdurbhAvAditi cet / paramatAsaGakA [? zaGkA ] tasyA evetyAdi pratividhAnaM / etaduktambhavati / grIvAdisannivezavizeSAvacchinna eSorthakriyAvizeSakArI kazcit mRdvikAro ghaTa ityucyate nAnyaH / sa cet prAgapi mRtpiNDAvasthAyAmapi tadAvyaktAvasthAyAmiva tadarthakriyopalbdhau syAtAM / na ca bhavatastasmAnnAstyevAsAviti nizcayaH samAdhI Page #76 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [59 sya sattve rUpAntaramasti / na ca rUpapratibhAsabhede vastvabhedo yukto'tiprasaGgAt / tasmAdya upalabdhilakSaNaprAptasvabhAvA'nupalabdhiH sa nAstyeva / na hi tasya tatsvabhAvasthitAvanupalabdhitaH sthitizcAsattvaM / parasparantathAsthitayoreva duHkhasukhayoriti vyAptira(sa)dvayavahAranizcayenAnupalabdhivizeSasya tenAnupalabdhyA kasyacidvayavacchedaM prasAdhayatA tasya yathoktopalabdhilakSaNaprAptirUpa(tA) darzanIyA / upadAnupalabdhinirdezAsamarthanaM svabhAvA'nupalabdhau vyApakAnupalabdhAvapi (1) dharmayoApyavyApakabhAvaM prasAdhya vyApakasya nivRttiprasAdhanaM samarthanaM (1) kAraNAnupalabdhAvapi kAryakAraNabhAvaM prasAdhya kAraNasya nivRttiprasAdhanaM samarthanaM / yatAM kimliiknirbndheneti| avasthAturbhAvAdasAvapyastIti cedAha / nahi rUpAntarasya bhAve rUpAntaramasti (6a5) / pIta iva nIlamiti viruddhvyaaptoplbdhiraakuutaa| na cAvasthAvasthAtrorabhedAdasiddho heturiti gajitavyaM / yasmAnna ca rUpapratibhAsabhedepi vastubhedo yukta (:)atiprsnggaat| t| ruupprtibhaasbhedgrhnnmuplkssnnaarth| tenaarthkriyaabhedopybhyupgntvyH| evaM mnyte| yadi bhinnapratibhAsi jJAnaM bhedaM sAdhayati tadA sukhaduHkhamohAnAM asaGakIrNA bhedavyavasthA bhavet / nAnyathA tathA ca mRtpiNDaghaTayorapi parasparamatyaMtambheda iti prtijaaniimhe| bhinnaakaarjnyaanpricchedytvaat| parasparAsambhavikAryakAritvAccasukhAdivaditi svabhAvahetU / anyathA sukhAdInAmapi parasparamabhedaprasaGagaH zaktivyaktivat / vizeSo vA vAcya iti|' tsmaadityupsNhaarH| nahi tasya ghaTAdestasminnupalabdhilakSaNaprApte svabhAve sthitau styaamnuplbdhiyujyte| athApi bhavati tadA'sthitizca tasminsvabhAve'tatvamata - tsvabhAvatvamupalabdhilakSaNaprAptAtsvabhAvAdekAntena bheda iti yaavt|| ___evaMsvabhAva(1)nupalabdhau sAdhanAGagasamarthanaM prapaJcenAbhidhAya prishissttaasvnuplbdhissvaacikhyaasuraah'| vyApakAnupalabdhAvi(6a8)tyAdi / dharmayoryathA zizapA- 42a tvavRkSatvayorvyApyavyApakabhAvaM kenacitpramANena prasAdhya vyApakasya vRkSatvAdenivRttiprasAdhanaM samarthanaM saadhnaanggsyetydhyaahaarH| yathA nAstyatra zizapA vRkssaabhaavaaditi| nanu tatra svabhAvAnapalabdhyaiva tadabhAvaH sidhyati ttkimnyaa| nahi niSpAditakriye karmaNAM vizeSAdhAyi sAdhu sAdhanambhavati / sAdhakatamakaraNamiti (pANiniH 1 / 4 / 42) vacanAt anadhigatArthAdhigamarUpaJca pramANamuktamajJAtArthaprakAzo veti| stymett| tathAhi neyaM sarvatra pryujyte| kintahi vyomagatatrapAdimAtre yatra sAlasaralapalAzaziMzapAdipAdapabhedAvadhAraNannAsti ttr| sarvathA yatraiva vyApyA Page #77 -------------------------------------------------------------------------- ________________ vAdanyAyaH 60] tadviruddhopalabdhiSvapi dvayoviruddhayorekasya viruddhasyopadarzanaM samarthanaM / ___ evamanupalabdhau sAdhanAGgasyAsamathenaM sAdhanAGgAvacanaM tadvAdino nigraha6b sthAnamasamartha ne tasminvyApyAsiddhaH // t // . athavA sAdhyate tena pareSAmapratotortha iti sAdhana trirUpahetu bhAvo na nizcIyate kvacit kutazcid bhrAntinimittAt tatraiveyaM pryujyte| kAraNAnupalabdhirapi yatra kAryAbhAvo na nizcIyate tatraiva prayoktavyA nAnyatra vaiyarthyAt / yathA santamase dhUmAbhAvAnizcaye nAstyatra dhUmo'gnyabhAvAditi / kAryAbhAve saMzayAt / kAraNAbhAve ca nishcyaat| svabhAvaviruddhopalabdhirapi saMgaviSayabhAvAvasthitagAtrasparzavAlAkalApAkulAnalAlIDha eva vyomAdimAtravartinirdeze pryoktvyaa| kAraNaviruddhopalabdhizcApyadRzyamAnakamAromodga'madantavINAdibhedabhAvAbhA vAkya zakyagAnusamIpAvasthitapuruSasamAkrAntabhUtala eva prakRtenAnyatra vaiphalyAt / anayA42b disA[? dizA]'nyAsAmapyanupalabdhInAmprayogaviSayo'nusatavya iti / teSAM svabhAva vyaapkkaarnnaanaaN| viruddhAsteSAmupalabdhayastAsviti vigrhH| dvayovirodhayormadhye ekasyopadarzanaM / dvau punarvirodhAvavikalakA raNasya bhavatonyabhAve bhaavH| prsprprihaarsthitlkssnnshc| anayA dizA svabhAvaviruddhakAryopalabdhyAdiSvapi sAdhanAGagasamarthanaM sujJAnameveti noktN| tathApi kiJcinmAtraprayogabhedAdekAdazAnupalabdhivyatiriktAsvapi kAraNaviruddhavyAptopalabdhikAryaviruddhavyAptopalabdhivyApakaviruddhakAryopalabdhikAryaviruddhakAryopalabdhyAdiSu sAdhanAGagasamarthanamuktamveditavyaM / tAsAM punarudAharaNAni ythaakrm| nAtra dhuumstussaarsprshaat| nehAprativaddhasAmarthyAnayagnikAra NAni santi tuSArasparzAt |n tuSArasparzo'tra dhUmAt / nehApratibaddhasAmarthyAni zItakAraNAni santi dhuumaaditi| hetukAryaviruddhAptabhAvo vyApaka kAryayoH / viruddhakAryayoranyaH pratiSedhasya sAdhakaH // (15) neha dhUmo himasparzAt samarthannAgnikAraNaM / neha dhUmAddhimasparzo na zakyaM zItakAraNa (16)miti (-) snggrhshloko| evaM tAvadekena prakAreNAsAdhanAGagavacanatvAdino nigrahasthAnamiti pratipAditaM / prakArAntareNApi tadevopapAdayati / athavetyAdi' (6b1)na ceti samudAyazcAyamatrA vRtyA pUrvoditArthaparityAgenArthAntarasamuccaye varttate // natu dhavasthityAthavA khadira43a mityAdAviva pUrvArthaparityAgena vikalpAdivi dhasyApyarthasya vivakSitatvAt / iha Page #78 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam vacanasamudAyaH / tasyAGgaM pakSadhAdivacanaM tasyaikasAdhyavacanamasAdhanAGgavacanaM, tadapi vAdino nigrahasthAnaM, tadavacane heturUpasyaivAvacanamavacane ca siddherabhAvAt // t // athavA tasyaiva sAdhanasya yannAGgaM pratijJopanayanigamanAdi tasyA sAdhanAGgasya sAdhanavAkye upAdAnaM vAdino nigrahasthAnaM, vyarthAbhidhAnAt // t|| ca paryAye sAdhanazabdaH krnnsaadhnH| ihAGagazabdo'vayavavacanaH pUrvasminkAraNavacana iti vishessH| trirUpahetavacana'samadAyagrahaNena teSa lakSaNAdivacanAnAM sAdhanatvaM tiryti| syAd buddhiH sAdharmyavati prayogenAsapakSe hetorasatvamucyate / vaidharmyavati ca na sapakSasatvamanantara meva niSedhyamAnatvAt / tatkathantasyaikasyApyavacanamasAdhanAGagavacanamityetanna vakSyamANe vyAhatamiti / etacca naivameva hi vyaakhyaayte| trirUpo heturarthAtmakaH / paramArthatovasthitastasya vacane ye prakAzake pakSadharmavacanaM sapakSasatvavacane pakSadharmavacanaM vipakSasatvavacane vA tayossamudAyaH tasya va'canadvayasamudAyasyAGagampakSadharmAdivacanamiti pakSadharmavadanantAvadavicalamitarayoH tvanyatarAnyatarat kaadaacitkN| tena vacanadvayasamudAyarUpasyAGaginoDagaM dvividhameva sadA tsyedaaniimnggsyaiksyaapyvcnmsaadhnaanggmvcnN| na kevalaM dvayoH prathamavyAkhyAnusAreNetyapi zabdAt / dvayoyavacanaM tuussnniimbhaavH| sa cokto'pratibhayA tUSNIbhAvAditi pryaayaantrmpyaah| athave (6br)tyAdi / tasyaiveti trirUpavacanasamudAyasya yannAGagaM nA'vayavaH / kathaM punaH pratijJAdInAmasAdhanAGagatvamiti cet / ucyte| pratijJAvacanasAdhanaM / sAkSAt pAraMparyeNa vA tasyAH siddharanutpatteH tathAhayartha eva pratibandhArthaGagamayati / nAbhidhAnamarthapratibandhavikalatvAt tasmAt pratijJAvacanaM hetuvacanaM vA na saakssaatsaadhnmrthsiddhau| saMzayazca pakSavacanAdayeM dRSTo' na 43b nizcayastadatopi na sAkSAt sAdhanaM / syAnmataM saMzaya evAsiddhaH pakSavacanAdvAdiprativAdinonizcitatvAdathAnyeSAM bhavati / evaM sati kRtakatvAdivacanepyavyutpaM [? vyutpan]'nAnAM saMzayo bhvtiitynekaantH| tdetdsmbddhN| vAdiprativAdino hi nizcitatvamekasmin vA dharme'nityatvAdike pratyAyayitumArabdhe bhavet pratyanIkadharmadvaye vA // na tAvadekasmin vivaadaabhaavtH| sAdhanaprayogAnarthakyaprasaGagAt (1) nApi pratyanIkadharmadvaye vastuno viruddhadharmadvayAdhyAsaprasaGagAt / yadAhokasminvastani pramANabalena viruddhau dhamauM vAdiprativAdibhyAM nizcitau bhavatastadA tadvastu Page #79 -------------------------------------------------------------------------- ________________ 62] vAdanyAyaH dvayAtmakaM prApta / atha na pramANasAmarthyAt to nizcitAvapi tu svasmAtsvasmAdAga maat| evamapi tu dharmayoH pramANena nizcayAt kathanna pakSavacanAt saMzayo bhavatIti vAcyaM / tasmAt pakSavacanaM na sAkSAt sAdhanaM / nApi pAramparyeNa sAdhyAbhidhAyakatvenAsiddha hetudRSTAntAbhAsoktivadazakyasUcakatvAt / hetuvacanantu zakyasUcakatvAt zaktitaH sAdhananiSTaM sadocyate sAdhanAGagampratijJAva'canatve sati saadhnopkaarktvaaddhetuvcnvt| sAdhanaviSayaprakAzanadvAreNa ca pratijJAsAdhanamanugRhNAti / anyathAhayaviSayaM tatsAdhanaM pravartate / jJA'nAtmamanaHsannikarSAdInAmapi sAdhanopakArakatvamato vacanatve satIti vishessnnN| itazca sAdhanAGagasAdhyasAdhanaviSayaprakAzanAt dRSTAntavacanavaditi / idmpytyrthmsaarN| yasmAdanityaM zabdaM sAdhayetyabhyarthanA vAhacaM vacanatve sati sAdhanopakArakaM sAdhyasAdhakaviparyayaprakAza44a kaJca na ca tadantaraGaga sAdhyasiddhA vaanggN| ko vA viSayopadarzanasyopayogo yadi hayanena vinA na sAdhyasiddhiH syAt / sarva sobheta[? zobheta] yAvatA vinApyanena yAvat / (yaH) kazcitkRtakaH sa sarvo'nityo yathA kumbhAdiH' zabdazca kRtaka ityanuktepi pakSazabdo'nitya ityarthAGagamAtra eva / tasmAdasya nirdezo nirarthaka eva / syAdayaM viparyAso yadi hetuvyApAraviSayopadarzanAya pakSavad vacanannaiva prayujyate tadA kthmpksssmaashrylbdhvypdeshaa| pakSadharmatvAdayaH smpdynte| teSu vA nizritAtmasusambhUtasAmAt pakSagatirasambhAvyaiva / sAmarthya labhyapakSabalena pakSadharmatvAdayaH sampadyanta ityapyayuktaM / teSvasatsu sAmarthyalabhyasyaiva pakSasyAsambhavAt / anyonyAzrayaM cedampakSadharmatvAdisAmarthyA yAtapakSavazena pakSadharmatvAdayaH sampadyante / pakSadharmatvAdibalena ca pakSa iti| tdtrocyte| na khalu sAdhanakAle pakSadharmatvAdivikalpo'sti kevalaM yatraiva jijJAsitavizeSe dharmiNi zabdAdau tu ca karIzAdisthagitatejasi vA kuNDAdau yo dharmaH kRtakatvadhUmatvAdilakSaNonumAnataH pratyakSato' vA pratIyate / pratyAyyate vaa| tadvizeSayogitayA vA nizcite'parasminghaTamahAnasAdAvasthitatvena smaryate tadvizeSavirahiNi vA gaganasAgarAdau nAstitvenaiva smryte| sa vastudharmatayaiva vinApi pakSadharmatvAdivyapadezena tat dharmiNaM jijJAsitadharmaviziSTaM sAmarthyAdeva pratipAdayati / sa cAsya sAmarthyaviSayaH pakSa iti gIyate / tataH pazcAt tatsamAzraya bhAvinyo yatheSTapakSadharmatvAdisaMjJAH zAstreSu sNvyvhaaraarthmprtnynte| yadi vA pratyA44b locanaprakaraNabalAt sAdhanakA lepi bhavantu pkssdhrmtvaadiviklpaaH| kathaM yohi vastuno dharmo vAdinA vivA(dA)spadIbhUtamiviziSTatayA sAdhayitumiSTaHsa pakSastasya yonyo dharmaH sa pkssdhrmH| prakRtasAdhyadharmasAmAnyena ca samAnorthaH spkssH| tadvirahI Page #80 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam vAsapakSa iti| yasyApi hi sAdhanakAle pakSaprayogosti tasyApi na vAdyakANDameva pakSaM jAte'nityaH zabda iti / kastu prastAvAntarenA[? reNApi prakaraNabalenaiva pakSadharmatvAdayopi vaktavyA (:) / tacca pakSaprayogadRSakasyApi smaanN| tasmAtpratijJAvacanaM na sAdhanAMgaM / ___upanayanigamanavacanantu yathA na sAdhanAGagantathocyate // tatratAvadudAharaNApekSastathetyupasaMhAro na tatheti vA sAdhanasyopanayaH (nyA0 sU0 112 / 38) / yathA tthetiprtibimbnaarth| kimpunaratra pratibimbanandRSTAntagatasya dharmasyAvyabhicArattve siddhe| tena sAdhyagatasya tulydhrmtaa| evaJcAyakRtaka iti sAdhyena saha sambhava upanayArthaH / nanu ca kRtakatvAdityanena sambhava uktH| noktH| sAdhyasAdhanadharmamAtranirdezAt / sAdhyasAdhanadharmamAtranirdezaH kRtakatvAdanityaH zabdo bhavati / tatpunaH zabde kRtkttvmsti| nAstItyupanayena sambhavo gamyate / asti ca zabde kRtakatvamiti / tathA ca hetuvacanAd bhinnArthapratipAdakatvamupanayasyAbhinnarUpatve prasiddhaparyAyavyatiriktatve ca sati hetuvacanottarakAlamupAdIyamAnatvAt dRSTAntavacanavaditi zakyeta anumAtuM / ___ hetvapadezAt pratijJAyAH pUnarvacananigamanaM (nyA0 sU0 // 1 // 39) / pratijJAyAH punarvacanamiti pratijJAviSayasyArthasyAzeSapramANopapattau viparItaprasaGagapratiSedhArtha yatpunarabhidhAnaM tanigamanaM / na punaH pratijJAyA eva 45a punrvcnN| kiGakAraNaM yasmAtpratijJAsAdhyanirdezaH siddhanirdezo nigamanamiti / punaH zabdazca nAnAtve dRSTaH (1) punariyamaciraprabhA nizcarati / punaridaDagandhavanagaraM dRzyata iti / atra ca sAmarthyAdupanayAnantarabhAvI hetvapadezo gRhayate / na pratijJAnantarabhAvI / asmbhvaat| nahi kazcitpratijJA nantaraM hetvapadezAnigamanaM prayuMkte / anityaH zabdaH kRtktvaat| tasmAdanityaH zabda iti / atazca pratijJArthavAkyAd bhinnArthaM nigamanavacanaM / pratijJAvAkyAd bhinna rUpatve sati hetuvacanottarakAlamabhidhIyamAnatvAt dRSTAntavacanavat / na ca sAdhyArthapratipAdakanigamanaM / zabdAntaropAttasyAvadhAraNarUpeNa pravRttatvAt / yoya mAgacchatyayaM viSANIti kenacidukte tasmAdanazva ityAdivacanavat / tasmAcchabdasahitaM vAkyamvicAraviSayAya prasAdhyArthapratipAdakanna bhavati / kAraNopadezottarakAlamupAttattvAt / dRSTAntaH puurvvt| tadetat pratiSidhyate na khalvevaM prayogaH kriyate / anityaH zabdaH kRtktvaat| pratijJAprayoga syAnantaraM nirAkRtatvAt / api tu kRtakaH zabdaH / yazca sa sarvo'nityo yathA klshaadiH| yo vA kRtakaH sa sarvo'nityo yathA ghttaadiH| Page #81 -------------------------------------------------------------------------- ________________ 64] vAdanyAyaH 45b tathA ca kRtakaH zabda ityevamubhayathA yatheSTaM prayoga(:) kriyate / sAdhyasiddharubhayathApi bhAvAt / tatra yadi kRtakaH zabdo yazcaivaM sa sarvo'nityo yathA ghaTAdirityabhidhAya tathA kRtakaH zabda iti pratibiMbanArtha mupanayavacanamucyate / tade[? di]damanarthaka vinApyanena prativibanenAnantaroktaprayogamAtrAt pratItibhAvAt / sAdhanaJca yadanarthakaM na tatsAdhanavAkye vidvadbhirupAdeyaM / tadyathA dazadADimAdi vAkyaM tathA cAnarthakaM pratibiMbanArthamupanayavacanamiti vyaapkviruddhoplbdhH| svArthAnumitAvapyayameva nyAyo dRSTo nahi kazcitsacetanaH kRtakattvasya bhAvaM zabde gRhItvA tasya cAvinAbhAvitvamanusmRtya tathA ca kRtakaH zabda iti pratibimbanArthakaroti / athApi yaH kRtakaH sa so'nityo yathA ghttH| tathA ca kRtakaH zabda / iti smbhvprdrshnaarthmupnyvcnmucyte| tadetad dvympynggiikurmH| pratijJAnantarabhAvinastu sAdhanamAtranirdezamanityaH zabdaH kRtakatvAdityeva na pratipadyAmahe / pratijJAyAH prayogAbhAvAt / tatazcopanayasyAvayavAntaratvapratipAdanAyokto heturasiddhatoragadaSTatvAGagatAvazakta eva / yat punaridaM siddhArthanirdezalakSaNaM nigamanaM paunaruktyaparihArAya varNyate tannaivopapadyate vinA nigamanenArthasiddhereva paJcAvayavasAdhanavAdino'nupapatteH' anyathA nigamanAt prAgevArthasya siddhatvAt vyarthatayA na saadhnaanggnigmnmpraapnoti| tatazca nedamupAdeyaM sAdhanavAkye siddhmityprtijnyaa| bhavedvayAmoho vipratipannasya pramANAntaravyapekSA nAstIti siddhamanityatva mucyte| nigamanaM tu prativiSayasyArthasyAzeSapramANopapattAvazeSAvayavaparAmarzanAva46a dhAraNArthama nitya eveti pravartata iti / yadi tahi pramANAntaravyapekSA nAsti tattahi (sAdhyaM) sAmarthyAdavadhAryata eva / tathAhi yadakRtakantadanityameva / yathA kuNDAdizabdazca kRtaka' ityevamani (tya)tvAvinAbhAvinaH kRtakatvasya zabde bhAvakhyAtau tatsAmarthyAdevAnityaH zabda iti nizcayo bhavati (1) tadasya vacanaM sAmarthya pratItArthapratyAyakatvAt punaruktamanupAdAnAhaJca / na cAtra viparyayaprasaGagasya lezopyAzaGakayate / yena tadvayavacchedAya saphalametasyopAdAnaM syAt / anityatvenaiva kRtakatvasya vyAptiprasAdhanAt / prayogastu (1) yatsAmarthyAt pratIyate na tasya vacanamprekSAvatA karttavyaM / tadvacanampunaruktamvA tadyathA gehe nAsti kumAro jIvati cetyetatsAmarthyAt pratIyamAnasya tadvahirbhAvasya vacanaM / pakSadharmAnvayavyatirekatadvacanasAmarthyAcca pratIyate tasmAdanitya evetyevamAdinA punaH sisAdhayiSitorthaH prathamasAdhyApekSayA vyApakaviruddhopalabdhidvitIyasAdhyApekSayA ca svbhaavhetuH| ata eva nigamanasyAvayavAntaratvapratipAdanAyoktA hetvo'siddhaaH| tadapyatenaiva pratyuktaM / yadAha / pratyayekSa (?) pratijJAdInvAkyArthapratipattaye / Page #82 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [65 anvayavyatirekavacanayorvA sAdharmyavati (vai)dharmyavati ca sAdhanaprayogo [?ga] ekasyaivAbhidhAnena siddharbhAvAt dvitIyasyA sAmarthya miti tasyApyasAdhanAGgasyAbhidhAnaM nigrahasthAnaM vyarthAbhidhAnAdeva / nanu ca viSayopadarzanAya pratijJAvacanamasAdhanAGgamapyupAdeyameva / na (1) vaiyarthyAdasatyapi pratijJAvacane yathoktAtsAdhanavAkyAdbhavatyeveSTArthasiddhirityapArthakaM tasyopAdAnaM ( / ) yadi ca viSayopadarzanamantareNa pratIterutpattiH (1) kathanna prtijnyaasaadhnaadyH| na hi pakSadhAMdivacanasyApi pratItihetubhAvAdanyaH sAdhanArthaH sa pratijJAvacanepi tulya iti kathaM na sAdhanaM (1) kevalasyAsAmarthyAdasAdhanattvamiti cet / tattulyaM pakSa dharmavacanasyApIti tadapi na sAdhanAvayavaH syAt / nahi pakSadharmavacanAt kevalAta pratipattarutpattiH / etena saMzayotpattiH pratyuktA (0) pakSadharmavacanAdapi kevalAdapradarzi'te sambandhe saMzayotpatteH / tasmAdvayarthameva sAdhanavAkye pratijJAvacanopAdAnaM vAdino nigrahasthAnaM // t // procyamAnannigamanaM punaruktanna jAyate // (17) viprakIrNaizca vacanai korthaH pratipAdyate / tena sambandhasi dhyarthamvAcyannigamanaM pRthag ( // 18) ityalamatiprasAriNyA kathayA // 0 // anvayavyatirekayoti paryAyAntarakathanamupAdAnamiti (nyA0 sU0 2 / 1 / 12) vartate dvitIyasyAsAmarthya jAtAyAH siddheH punarajanyatvAt / (pramANa-) samuccaya TIkAkArAstvAhuH nanvi (6b4)tyaadi| ne(6b4)tyaadyuttrH| yadi cetyupcyhetuH| sAdhanAvayavaH pratijJAM prApnoti niyamena sAdhyapratItini mittatvAt 46b pkssdhrmaadivcnvt| sandigdhavyatireko heturiti cedAha / nahi pakSadharmavacanasyApIti (6b6) / tattulyamiti viruddhAnakAntikayoH pakSadharmasadbhAvepyagamakatvAt / tata eva saMsayo [? saMzayo]tpatteH pakSadharmavacananna sAdhanaM sAdhAraNAdivacanavaditi cedAha / aitena (6b7) tattulyamityAdinA saMzayotpattiH pratyukteti / etadeva vyanakti pakSadharma vcnaadpiiti| tadanenAnantarasya hetorvyabhicAraGakathayati / nanu ca pakSadharmasya zrAvaNatvAderapradarzite sambandhenaiva sAdhanAvayavatvamato vipakSatvAbhAvAnna vybhicaarH| pradarzite tu sambandhe sAdhanAvayavatvaM tadA ca tasmAt saMzayo nAstIti sutarAnnAnekAnta iti // evaM mnyte| pakSavacanepi tulyame (6b6)taditi tadapi sAdhanaM syaat| atha pratipadyethA satyaM syAdyadi sAdhyaM syAnna cAstyanyataH Page #83 -------------------------------------------------------------------------- ________________ 66] vAdanyAyaH ____ athavA sAdhanasya siddheryannAGga (a)siddho viruddho'naikAntiko vA hetvAbhAsaH tasyApi vacanaM vAdino nigrahasthAnamasamarthopAdAnAt / tathA sAdhyAdivikalasyAnvayApradarzitAnvayA (?) tairapi dRSTAntAbhAsasya sAdhanAGgasya vacanamapi vAdino nigraha sthAnamasamarthopAdAnAdeva / nahi taihetoH sambandhaH zakyate pradarzayitumapradarzanAdasA(ma)yaM |t|| ___ athavA siddhiH sAdhanaM tadaGga dho yasyArthasya vivAdAzra(ya)sya 7a vAdaprastAvahe 1 degtoH sa sAdhanAGgaH (1) tadvayatirekeNAparasyApyajijJAsitasya vizeSasya zAstrAzrayavyAjAdibhiH prakSepo moSaNaJca paravyAmohanAnubhASaNazaktivighAtAdihetoH / tadapyasAdhanAGgavacanaM, vAdino ni grahasthAnamaprastutAbhidhAnAt / / ebhiH kathAviccheda eva / tathA vizeSasahitasyArthasya prativA sAdhyasiddhaH / na ca niSpAditakriye dAruNi dAtrAdayaH kaJcanArthaM puSyanti / apradarzite tu saMbandhe saMzayotpattihetutvAdidamuktantata eva saMsayo? saMzayotpattairiti / yadyevaM na tahi tatprayogamantareNa sAdhyasiddharabhAva iti vyartha eva tatprayogaH syAt anyathA kaH pakSavacanaM sAdhanAdapAkattuM smrthH| tatazca trirUpaliGagAkhyAnaM parArthamanumAnamityAdyAcAryavaco vyAhanyeta / kathaM thryuktN| 'pakSadharmatvasambandhasAdhyokteranyavarjanamiti nAsti virodhH| pakSadharmatvasaMbandhAbhyAM sAdhyasyoktiprakAsa [? prakAza]namAkSepastasmAdanyeSAM pakSopanayavacanAdInAmupAdeyatvena sAdhanavAkyavarjanamiti vyAkhyAnAt / vivaraNepyayamartho yasmAt pakSadharmatvasambandhavacanamevAnvayavyatirekAbhyAmvivakSitArthasiddhikAraNaM yuktaM naanyt| 47a tasmAdanumeyasyopadarzanArtha siddhayarthaM pakSavacanamupAdeyaM naanyvityupskaarH| pakSa ucyate AkSipyate prakAzyate aneneti pakSavacanantrirUpaM lingg| AkSepo hyabhidhAnatulya iti vacanamityuktaM vacera nekArthatvAdvA / asmAkaM tu (1) tatrAnumeyanirdezo hetvarthaviSayo mata (19) mANasamu ityapi vacanaM virudhyte| yasmA tatreti tarkazAstrasya sambandhotrAbhidhIyate / prayogasya tu sambandhe bahu syAdasamaMjasaM // (20) tasyaiva prakRteruktametaccAsyaiva lkssnne| paravipratipattInAniSedhAya vizeSata ( // 21) ityalaM prasaGagena // 0 // tabhAvarUpaM sAdhanamaDagandharmo viSayitvena / yasyArthasya prastutasya sa sAMdha Page #84 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [67 dino'jijJAsitatvAt / jijJAsAyAmadoSo jijJAsitaM punararthasya anyasya prasaGgaparaMparayA ye Sa ( ? ) pannAdinA bahiHprativAdinaH / prAznikAnAJca nyAyadarzinAmiti / ebhiH kathAviccheda eva karaNIyo, nahi kazcidarthaH kvacikriyamANaprasaGge na prayujyate / nairAtmyavAdinastu tatsAdhane nRtyagItyAderapi tatra prasaGgAt / yathA pratijJAbhidhAnapUrvakaM kazcikuryAt / nAstyAtmeti vayaM bauddhA brUmaH / ke bauddhaaH| ye buddhasya bhagavataH shaasnmbhyupgtaaH| ko buddho bhagavAna (1) yasya zAsane bhadantAzvaghoSaH prabajitaH / kaH punarbhadantAzvaghoSaH (1) yasya rASTrapAlaM nAma nATakaM (1) kIdRzaMrASTrapAlaM nAma nATakamiti (1)prasaMgaM kRttvA nAndyante tataHpravizati sUtradhAra iti / / paThennRtyed gAyecca / prativAdI tazca sarvaprasaMgaM nAnukatuM samartha iti parAjitaH syAditi / satyasAdhusammatAnAmviduSAM tattvacintAprakAraH / na caivaM prastutasya paryavasAnaM sa bhavati anizcayaphalattvAdanArambha eva vaadsy| ___kathaJcaivaM jayaparAjayau prativAdinopya(na)nubhASaNasyaivaMprakArasya prasaMgasya vistareNAnubhASaNavyAjena sambhavAdanizcitatvAcca / tasmApratijJAvacanameva tAvanna nyAyyaM kutaH punastatrAjijJAsitavizeSaprasaGgopanyAsaH / tdvthaakhyaaprsnggvitthprlaapshc| sarvezcAyaM prakAro durmatibhiH zaThAya sAmayenArthapratipAdane'samathaiH pravartito / yathA puruSAtizayapUrvakAni tanukaraNabhuvanAdInIti pratijJAya tanukaraNabhuvanavyAkhyAvyAjena sakalavaizeSikazAstrArthaghoSaNaM, nityaH zabdo'nityo veti ( 1 ) vAde vAdalakSaNaprapaJcaprakAzanazAstrapraNetu mini pratijJAtatattvanityatAdhikaraNazabdaghaTAnyatarasadvitIyo ghaTa iti pratijJAmupara' 0 nAGagastasyaivAbhivyaktiruttareNa padadvayana // ajijJAsitaM prativAdinA'zAstrAzrayavyAjAdibhirityAdipadenAsambaddhaprasaGagaparigrahaH / prakSepo nAmamAtreNa ghoSaNaM vistareNa / yathA buddhIndriyadehakalApavyatirekAtmAsti nAstItyetAvat mAtre vubhutsite naiyAyikAH pramANayanti / sadAdyavizeSaviSayA viSayajJeyaviSayA madIyAH pratyakSAdayaH pratyayA madIyazarIrAdivyatiriktasamvedakasamvedyAH svakAraNAyattajanmavatvAdibhyaH puruSAntara pratyayavaditi tataH sadanityandravyavat kAryakAraNaM sAmAnyavizeSavaditi dravyaguNakarmaNAmavizeSa iti mahatA vyAsena sadAdyavizeSAd vyaacksste| nahyatra sa'dAdyavizeSaviSayA viSayajJayaviSayatvandharmavizeSaNaM kathaMcidapi prakRtasAdhyasidhyupakAri / paravyAmohanAnubhASaNazaktivighAtAdihetorityatrAdizabdenottarapratipattizaktivighAtahetoH parigrahaH kriyamANaH prasaGago Page #85 -------------------------------------------------------------------------- ________________ vAdanyAyaH 68] 7b cayya dvAdazalakSaNArthavyAkhyAnaM (kumArilasya)sarvoyaM durmatInAmasAmarthya pracchAdanopAyo na tu satyairastyupetaH / tattvaparIkSAyAM phalAdipratisaraNadaNDaprayogAdInAmayuktattvAt (1) bhavatyeva nATa' kAdighoSaNe'rthAntaragamanAtparAjaya iti cet / anyasyApyajijJAsitasya kinna bhavati / nahi tasyApi kAcidvivakSitasAdhyadharmasiddhau naantriiyktaa| yathA hetupratyayapAratavyalakSaNasaMskAraduHkhatAdisiddhimantareNa naanitytaasiddhiH| tathAvidhastu dharma (:) pRthaganuktopi sAdhyadharme'ntarbhAvAt pakSIkRta eveti na pRthagasyopanyAso vyAkhyAnaM vA ( / ) tasmAdevaMvidhasyApi tadAnIM prativAdino jijJAsitasyArthasya pratijJAyAmanyatraivopanyAso vyAkhyAnaM vA 'rthAntaragamanAnnigrahasthAnameva / tena jijJAsitadharmamAtrameva sAdhanAGgaM vAcyaM / na prasaGga upakSeptavyaH / tadupakSepetiprasaGgAt / evamasAdhanAGga yasyeti vigrahaH / nairAtmyavAdyudAharaNena kiM jnyaapyti| yatra nAma vihitapratisiddho 47b [ ? pratiSiddho ] vAdidoSaguNasaugatadharmavinayasyApyahaGakAranimittasakaloddha vAdimalakSAlanAyodyatamatraiva nAtmavAdinastatsAdhane nRtyagItAdeH prsnggH| tatrAnyeSAmanyasya ca kA gnnnaa| nanu ca vayaM bauddhA brUma iti kathaM yAvatA savizeSaNasya prtissedhaabhidhaanaat| ahambauddho bravImIti bhavitavyaM / yathAhaM gArgo [? gAryo] avImyahaM paTu bravImi iti na ca bahu Svevetadvahuvacanamiti (pANiniH 14 / 21) zakyamabhidhAtuM kazciditi vcnaat| naiva yasmAdasAvAtmani parAn svayUthyAnapyanyAnbahUnapekSya tathA prayuktavAn / IdRzyAmeva ca vAdino vivakSA yAmidamuktamudAharaNaM nAnyasyAmiti pratipattavyaM (1) athavA jaDazAbdikAbhinivezanivAraNAyedamevamuktaM tathA ca vyarthatA zabdAnusAsana [? nuzAsana] sya prtipaadyissyti| ata evAnyena mahArathenApIdaM pryuktN|| tvaM rAjA vympyupaasitguruprjnyaabhimaanonntaa| (22) iti| sabhyaH sAdhusaMmatAnAmityupahasati / aho shbdshcehaadhyaahiyte| dvAdazAnAmpramANAdilakSaNAnAM yaH prapaJco vistarastasya prakAzanAya yacchAstraM mImAMsAkhyaM tasya praNetA sa cAsau jaiminizca tena pratijJAtaM yattatvaM nityatAbhidhAnaM / Page #86 -------------------------------------------------------------------------- ________________ 1 - nigrahasthAnalakSaNam [ 69 vacanaM vAdino nigrahasthAnaM prativAdinA tathAbhAve pratipAdite / anyathA dvayorekasyApi na jayaparAjayAviti // t // adoSodbhAvanaM prativAdino nigrahasthAnaM (1) vAdinA sAdhane prayukte'bhyupagatottarapakSo yatra viSaye prativAdI yadA na doSamudbhAvayati tadA parAjito vaktavyaH / sAdhanadoSAH punarnyUnattvamasiddhiranaikAntikatA vAdinaH sAdhayitumiSTasyArthasya viparyayasAdhanamaSTAdaza dRSTAntadoSAzca teSAmanudbhA (va) namaprati tasyAdhikaraNaM yaH zabdaH sa ca ghaTazca tayoranyatarastena sa dvitIyo ghaTa itItthaM pratijJAmuparacayya dvAdazalakSaNAdivyAkhyAnaGakaro 'ti / pramANalakSaNameva tAvadekaM mahatA kAlena vyAcaSTe / codanAlakSaNo dharma ( mImAMsA sU0 111 / 2) zcoda - neti kriyAyAH pravartakamvacanamAhuzcodanA hi bhUtaM bhavantaM bhaviSyantaM sUkSmaM vyava hitaM viprakRSTa (* * *) marthaM zaknotyavagamayituM nAnyat kiJcanendriyaM * ( 1 ) tathAhi (sat) saMprayoge puruSasyendriyANAmbuddhijanma tatpratyakSaM / animittaM vidyamAnopalambhanatvAdi ( mImAMsA sU0 1|1|4) tyAdinA / saMskAraduHkhatAsiddhimantareNa 482 nAnityatAsiddhirapratItya samutpannasya kSaNikatvAyogAt / sa tarhi tAdRzo dharmaH pRthagvAcyo netyAha / tathAvidhastvityAdi / evaMvidhasyApi prastutasAdhyadharmanAntarIyakasya prativAdinA'jijJAsitasya tadvyatirekeNa pratijJAyAmanyatra cAhetudRSTAntayoH kadA punaretadasAdhanA' GagavacanaM yathoktaM nigrahasthAnamityAha / prativAdinA tathAbhAve'sAdhanAGgatve pratipAdite sati / yadA tu na pratipAdayati tadA dvayorekasyApi na jayaparAjayau bhavata ( : ) ' kutaH sAdhanAnabhidhAnAnna vAdino jayaH / prativAdinA tathAbhAvasyApratipAditatvAcca parAjayopi nAstyeva / tasya pratipannApekSatvAt / ata eva prativAdinyapi tayorabhAvaH // 4 // samprati prativAdino nigrahasthAnamadhikRtyAha / adoSodbhAvanamityAdi (7b6) / yatra viSaye jijJAsite ajijJAsite' punardoSasyAnudbhAvanepi nAparAdha ityabhiprAyaH / ke punaste sAdhanasya doSA ityAha / nyUnatvaM SaTprakAramekaikadvidvirUpAnuktau (1) syAnmatiH sapakSa vipakSayoH sadasattvayoyaugapadyenAprayoge kathaJca prakArAt nyUnatocyate (1) yadA sarvopasaMhAreNa vyAptivyatirekAbhyAntadAkSepopi nAsti tadeyaM vyavasthApyate / * mImAMsAzabarabhASye 1 / 1 / 2 Page #87 -------------------------------------------------------------------------- ________________ 70] vAdanyAyaH pAdanaM prativAdinaH parAjayAdhikaraNaM tatpunaH sAdhanasya nirdoSattvAt / sadoSattvepi prativAdino'jJAnAtpratipAdanAsAmarthyAdvA / nahi duSTasAdhanAbhidhAnepi vAdinaH prativAdino'pratipAdite doSe parAjayavyavasthApanA yuktA / tayoreva parasparasAmopaghAtApekSayA jayaparAjayavyavasthApanAt / kevalaM hetvAbhAsAd bhUtapratipatterabhAvAdapratipAdakasya jayopi nAstyeva / na hi tattvacintAyAM kshcicchlvyvhaarH| yadyevaM kinnu parAjayastattvasiddhibhraMzAt / nAnirAkaraNAt / nirAkaraNaM hi tasyAnyena 8a parAjayo na sidhyabhAvaH / pratiyogyapekSaNAt siddhathabhAvasya / athocyate tadApyapradarzitAnvayavyatirekAdidRSTAntadoSo bhavati / bhavatvayamaparosyAparAdho na hyekadoSAlIDhAnyeva sAdhanAni bhavanti trayo hetvAbhAsA dRSTAntA bhAsAzcASTAdazanyAyavindau (tRtIye paricchede) sodAharaNA (:) prapaJcena drssttvyaaH| teSAmanubhAvanaM paryAyazabdadvayena vyAcaSTe / taccAnubhAvanaM tribhiH 48b kAraNarityAha / tataH punaH sAdhanasya nirdosstvaadityaadi| nanu ca yukto nirdoSe sAdhane prativAdino doSAnudbhAvanAnnigrahaH / sadoSe tvajJAnAsAmarthyAbhyAmanubhAvanepi doSasya duSTasAdhanaprayogAdvAdina eva parAjayo yukto na prativAdina iti / atrAha / na hi duSTasAdhanAbhidhAnepIti (7b8) / yadyevaM duSTenApi sAdhanena vAdinA prativAdinastiraskRtatvAt kasmAjja yo na bhavati tsyetyaah| kevlmityaadi(7b9)| yadyevaM kinna parAjayaH / tatvasiddhibhaMzAditi coaa| naaniraakrnnaadityaadyuttrN| durjanAnAmvipratipattirazobhano vyavahAraH tasmAnna yogavihito nyAyyaH kazcidvijagISuvAdo nAma yacchalAdibhiH kriyata ityadhyAhAraH / ukte sati nyAye tatvArthI cet prativAdI pratipadyeta tamartha nyAyopetaM / atha svapakSarAgasya valIyastvAduktepi nyAya na pratipadyeta / tadA tena prativAdinA tasya nyAyasyArthasyApratipattAvanya samIpavartyAtmajJo janakAyo na vipratipadyeteti kRtvA nyAyAnusaraNameva satAM vAda iti vrtte| ttvrkssnnaarthmitiprH| yathoktaM tatvA (dhya)vasAya saMrakSaNArthajalpavitaNDe bIjaprarohasaMrakSaNArthaM kaNTakazAkhAvaraNavaditi (nyA0 sU0 4 / 2 / 50) / netyaadyaacaaryH| evantatvaM surakSitambhavati / ekAntena pratidvandyunmUlanAditi bhAva (1) tadabhAva iti sAdhanaprakhyApanasAdhanAbhAsadUSaNayorabhAve / anyathApIti mithyApralApAdyabhAvepi // 0 // kathamasau na doSaH sAdhanasyetyAha / tasya doSatvenAbhimatasya bhAvepi siddhevi Page #88 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [71 sAdhanAbhAve'satyapi pratiyogini bhAvAt / pratiyoginazca tannirAkaraNe'sAmarthyAta parAjayasyAnutpattaraparAjayaH / tasmAdayamasamarthasAdhanAbhidhAyyapi pareNa tathAbhAve 'pratipAdite'parAjito vaktavyaH / chalavyavahAropi vijigISUNAM vAda iti cet / na / durjnviprtipttydhikaarestaaNshaastrprvRtteH| nahi parAnugrahapravRttA mithyApralApArambhA tsotkarSapara paMsanAdonasadvayavahArAnupadizati / na ca paravipaMsanena lAbhasatkArazlokopArjanaM staamaacaarH| nApi tathApravRttebhyaH svahastadAnena prANiNA( ? nA )mupatApanaM satsammatAnAM zAstrakArasabhAsadAM yuktaM / na ca nyAyazAstrANi sadbhirlAbhAthupArjanAya praNIyante (1) tasmAnna yogavihitaH kazcidvijigISuvAdo nAma / parAnugrahapravRttAstu santo vipratipannaM pratipAdayanto nyAyamanusareyuH satsAdhanAbhidhAnena bhUtadoSodbhAvanena vaa| sAkSipratyakSaM tasyaivAnuprabodhAya tadeva nyAyAnusaraNaM satAM vAdaH / uktanyAye tattvArthI cetpratipadyeta / tadapratipattAvapyanyo na pratipadyateti / tattvarakSaNArtha sadbhirupaharttavyameva chalAdi vijigISu(bhi)riti cet / nakhacapeTazastraprahArAdIpanAdibhirapIti vaktavyaM / tasmAnna jyAyAnayaM tattvarakSaNopAya (:) / sAdhanaprakhyApanaM satAM tattvarakSaNopAyaH sAdhanAbhAsadUSaNaJca / tadabhAve mithyApralApAdatra paropatApavidhAnepi tattvApratiSThA panAt / anyathApi nyAyopavarNane vidvatpratiSThAnAt / tasmAtparAnugrahAya tattvakhyApanaM vAdino vijayo, bhUtadoSadarzanena mithyApratipattinivarttanaM prtivaadinH| dhAtAbhAvAt / sAdhayitumaniSTopyAkAzaguNatvAdikAryatvenAnityatvamAtrasAdhane dhvanau vivakSite sati kANAdAH keciccodayanti nyaayaanbhijnyaaH| zAstropagamAt 49a sarvastadiSTaH saadhyH| tatpradhAne ca hetapratijJayordoSa iti taccAyujyamAnaM zAstrAzrayepyastyapagatamAtrasyaiva saadhytvaat| anyathA gandhe bhUguNatAviparyayasAdhanAdayameva heturasyAmeva pratijJAyAM viruddhaH prApnoti (1) tathedamaparamadoSobhAvanaM / yathAha bhAradvAjo nAstyAtmeti pratijJApadayoH parasparavirodha iti / yasmAdAtmeti vastvabhidhIyate nAstIti tasya prtissedhH| idamapyayuktamanAdivAsanodbhUtAtmavikalpapariniSThitapratibhAsabhedasya zaM'bdArthasya pareSTAnityacittatvAdivizeSaNAtma Page #89 -------------------------------------------------------------------------- ________________ 72] vAdanyAyaH athavA yo na doSaH sAdhanasya tadbhAvepi vAdinA tadasAdhayitumiSTasyArthasya siddhevighAtAbhAvAt / tasyodbhAvanaM prativAdino nigrahAdhikaraNaM mithyottarAbhidhAnAt / yathA sApi ( ? ) bhramaniSThopi vAdino dharmaH zAstropagamAtsAdhya iti tadviparyAsena na virodhodbhAvanaM / nAstyAtmeti tava pratijJApadayorvirodha iti / pratijJAdoSodbhAvanaM prayatnA8b ntarIyakaHzabdo'nityaH prayatnAntarIya 0 kattvAditi hetorddharmavizeSattvA pratijJArthaMkadeza ityasiddhodbhAvanaM, sarvANi sAdharmyavaidharmyasamAdIni' jAtyuttarANIti / evamAderdoSasyodbhAvanamadoSodbhAvanaM tasya vAdinA doSAbhAsattve prakhyA pite prativAdI parAjito vaktavyaH / pUrvapakSe sAdhanasya nirdoSattvAt / doSavati punaH sAdhane na dvayorekasyApi jayaparAjayau tattvAprakhyApanAt / adoSodbhAvanaJca / apratipakSAyAJca pakSasiddhau kRtAyAM jetA bhavati tasmAjjigISatA svapakSazca sthApanIyaH parapakSazca lakSaNabhAvopAdAnatvasya niraacikiirssittvaat| atraiva hi dharmiNi vyavasthitAH sadasatvaJcintayanti santa:(:) kimayamAtmavikalpapratibhAsyoM yathAbhimatabhAvopAdAno na veti| na tu punaratrAyameva vikalpapratibhAsyevArtho'panUyate tasyaiva buddhAvupasthApanAya zabdaprayogAt prtyaatmvedytvaacc| vikalpapratibimbavyatiriktaM tu bAhayaM svalakSaNaM naiva zabdArtha iti na tasya vidhirnApi pratiSedhaNaM[? naM] / anyathA paramA cai katAnatve zabdAnAmanibandhanA (1) na syAt pravRtiratheSu darzanAntarabhediSu // (23) atItAjAtayorvApi na ca syAda nRtArthatA / vAca: kasyAzcidityeSA bauddhArthaviSayA matA' // (24) 'per-na gol-vas chos bgub-para-vya-va-jidu 'doda-pa ma-yinpa yaG bastan-bcos-khas-blaGsa-pa-iphiyar basgub-para-bya-va yin-no||= yathA sAdhyatayA'niSTopi vAdino dharmaH zAstropagamAtsAdhyaH / iti bhott-grNthe| 'nyA0 sU0 4 / 11 Page #90 -------------------------------------------------------------------------- ________________ 1-nigrahasthAnalakSaNam [73 nirAkarttavyaH / nirdoSe sAdhanAbhidhAnepi vAdinaH prativAdinA doSAbhAsa udbhAvite dUSaNAbhAvattvakhyApana eva jayaparAjayau nAnyathA (,)bhAvatastattvAbhidhAnepi pratipakSanirAkaraNena tattvasya prakhyApanAsAmarthyAt ( / ) na prativAdinopyatra bhAvato mithyApratipatteriti / idaM nyAyyaM nigrahasthAnalakSaNamuktamasmAbhiH / / sa cAyamvikalpo bhAvopAdAnatvena nirAcIkoSito dezakAlapratiniyatimanapekSya vikalpapratibiMbaviSayatvAdeva cAtmazabdasya na nirvissytvmsti| tatazca yaduktaM yacca yatra pratiSiddhayate tat tsmaadnytraasti| yathA nAsti nAsamAnAdhikaraNo ghaTazabdo na ghaTAbhAvaM pratipAdayituM zaknoti / api tu dezakAlavizeSAt pratiSedhAgati (:) / nAsti ghaTa iti dezavizeSe pratiSedho gehe nAsti iti| kAlavizeSe 46b vA prtissedhH| idAnIM naasti| praagnaasti| Urdhva naasti| sarvasyAyaM pratiSedho nAnanubhUtaghaTasatva'sya yuktH| tathA nAstyAtmeti kimayandezavizeSaH prtissidhyte| ' uttarakAlavizeSa iti / yadi taavddeshvishessprtissedhH| sa Atmani na yukto'deshtvaadaatmnH| na ca dezavizeSapratiSedhAdAtmA pratiSiddho bhvti| na caaymbhvtaambhipraayH| zarIramAtmA na bhavatIti cet / kasya vA zarIramAtmA yaM prati prtissedhH| zarIre nAstyA tmetyevaM pratiSedha iti cet / kasya zarIre AtmA yaM prati prtissedhH| kva tryaatmaa| na kvcidaatmaa| kimayaM nAstyeva / na nAsti vizeSapratiSedhAt / keyaM vAco yuktina zarIre nAnyatra / na ca naasti| eSaiveSA vAco yuktiH| yadyathA bhUtantattathA nirdizyata iti na cAyamAtmA kvacidapIti / tasmAttathaiva nirdezaH / na ca kAlavizeSa pratiSedho yuktH| Atmani traikAlyasyAnabhivyaktarAtmapratiSedhaJca kurvANanAtmazabdasya viSayo vktvyH| na hayekaM padaM nirarthakaM pshyaamH|| athApi zarI rAdiSu AtmazabdaM prtipdyethaaH| evamapyanivRttau vyAghAtaH kathamiti / nAstyAtmetyasya vAkyasya tadAnImayamartho bhavati zarIrAdayo na santIti / evamAdi bahvasaMbaddhaM tadapahastitambhavati / pratijJArthaMkadeza ityetadapyasat saamaanyvishesssyaabhaavaat| yadvA na prayatnAnantarIyakatvasya pratijJArthaMkadezatA dharmiNamupalakSya nivRttatvAt (1) yasya hi yadupalakSakaM na tasya tadekadezatvaM yathA na kAkasya gRddhaikadeza- 50a tvmiti|| Page #91 -------------------------------------------------------------------------- Page #92 -------------------------------------------------------------------------- ________________ vAdanyAyaH 2. nyAyamatakhaMDanam anyattu na yuktamiti neSyate / yatredaM yathoktaM nigrahasthAnalakSaNannAsti tasya nigrahasthAnattvamayuktamiti noktamasmAbhiH / pratidRSTAntadhAbhyanujJA svadRSTAnte pratijJAhAni (nyAyasUtraM 5 / 2 / 2) nigraharathAnamiti / atra bhASyakAramataM dUSayittvA vArtikaka.ro anyattu na yuktamiti (8b5) yaduktamakSapAdena dvAviMzatividhaM nigrahasthAnaM / prtijnyaahaaniH| prtijnyaantrN| prtijnyaavirodhH| pratijJAsaMnyAso hetvantaramarthAMntaranirarthakamavijJAtArthamapArthakamaprAptakAlaM nyUna madhikaM punaruktamananubhASaNamajJAnamapratibhA vikSepo matAnujJA paryanuyojyopekSaNaniranuyojyAnuyogopasiddhAnto hetvAbhAsAzca nigrahasthAnAni (nyA0 sU0 5 / 2 / 1) / "tAnImAni dvAviMzatividhAni vibhajya vakSyante" 2 / pratidRSTAntadharmAnujJA svadRSTAnte pratijJAhAniH / (nyaa0suu05|21) tatra bhASyakAramataM dUSayitvA vAttikakAroyaM sthitpkssmaah| tameva brUma iti| bhASyakAramatasya bhAradvAjenaiva dUSitatvAdasmAkamarddhantAvadavasitaM bhArasyeti bhAvaH / tatredambhASyakArasya mataM / "sAdhyadharmapratyanIkena dharmeNa pratyavasthitaH pratidRSTAntadharma svadRSTAMtenujAnan pratijJAM jahAtIti pratijJAhAniH / nidarzanamanityaH zabda aindriyakatvAt ghaTavaditi kRte para aah| dRSTamaindriyakaM sAmAnyaM nityaGakasmAt na tathA zabda iti pratyavasthita idamAha yaundriyakaM sAmAnya kAmaM ghaTopi nityostviti / sa khalvayaM sAdhanasya dRSTAntasya nityatvaM prasaJjayannigamanAnanta (ra)meva pakSajahAti pakSaJca jhtHprtijnyaahaanirityucyte| pratijJAzrayatvAt pakSasyeti / " vArtikakAreNa caivametad dUSitaM / "etattu na buddhacAmahe kathamatra pratijJA hIyata iti hetoranaikAntikatvaM sAmAnyadRSTAntena pareNa codyte| 'udyotakara Aha nyAya-vArtike (pR0 551-52) / 2 nyAyavAtsyAyanabhASye (5 / 2 / 1) / / tatraiva (5 / 2 / 2) / 4 nyAyavAttike (5 / 2 / 2) / [75 Page #93 -------------------------------------------------------------------------- ________________ vAdanyAyaH yaM sthitapakSamAha / tatraivaM brUmaH (-) pratidRSTAntasya yo dharmastaM yadA svadRSTAnte 'bhyanujAnAti nigRhIto veditvyH| tatra dRSTazcAsAvanteca vyavasthita iti dRSTAntaH ( / ) svadRSTAntaH svapakSaH, pratidRSTAntaH pratipakSaH / pratipakSasya dhammai svapakSe'bhyanujA'nanparAjitaH / yathA'nityaH zabda aindriyakattvAditi bruvan pratipakSavAdini sAmAnyena pratyavasthite Aha yadi sAmAnyamaindriyakaM nityaM zabdodbhAvanamastviti / eSA pratijJAhAniH prAkpratijJAtasya zabdAnittyattvasya yogAditi / atropagatapratiyogAt pratijJAhAnau vizeSapratiniyamaH kiMkRto'nena prakAreNa pratijJA tyajataH pratijJAhAniriti / sambhavanti hyanyenApi prakAreNa hetudoSodbhAvanAdinA pratipakSasAdhanAbhidhAnena ca svapakSaparityAgaH parapakSopagamazca / idameva ca pratijJAhAneH pradhAnaM nimittaM evaM pratipAdi9a tena pratijJA hAta! vyA hAnau ca parAjaya iti / tasyAnakAntikadoSoddhAramanuktvA svadRSTAnte nityatAM pratipadyate / nityatApratipatte zcA siddhatAdRSTAntadoSo bhavatIti soyaM dRSTAntadoSeNa vA hetudoSeNa vA nigraho 50 b na pratijJAhAniriti / dRSTAntaJca jahat pratijJAJjahAtIti upacAreNa nigrahasthAnaM / ' na ca pradhAnAsambhave upacAro labhyata iti pratijJAhAnermukhyo viSayo vaktavya iti|" idAnImvAtikakAramataM svymevopnysyti| pratidRSTAntasyetyAdinA (8b6)kaH punara'tra dRSTAnto'bhimato yadi tAvat yatra "laukikaparIkSakAno [?NAM] buddhisAmyaM sa duSTAnta (nyA0 sU0 1125) iti pAribhASikastadA bhASyakAramatAdaviSezastatra ca prativihitaM / athAnyaH sa na gamyata ityAha / tatra dRSTazcAsau paJcAvayavena sAdhanenAnte ca nigamanasya vyavasthita iti dRSTAntaH pkssH| tataH svazabdena saha vishessnnsmaasH| tadviparItaHpratidRSTAnta (:)|ythaa'nityH zabdaH aindriyakatvAditi bruvanvAdI pratipakSavAdini sAmAnyAdikamaindriyakaM nityaM ca / tatovipakSepi vRttervyabhicAryayaM heturityevaM "sAmAnyena pratyavasthite satyAha yadyevaM zabdopyevamastviti eSA pratijJAhAnirnAma nigrhsthaanN"| kasmAt / prAgpratijJAtasya zabdAnityatvasya tyAgAt / pratijJAzabdena dharmivizeSaNabhUto dharma ucyate smudaayaavyvtvaat| etat prtikssipti| atra bhAradvAjamate upagatAyAH pratijJAyAstyAgAt kaarnnaat| yeyaM pratijJAhAnirvyavasthApitA tasyAM vizeSaniyamaH kingkRtH| kosAvanena prakAreNa svapakSe pratipakSadharmAnajJAsvarUpeNa prtijnyaahaaniriti| syAta matamayameva pratijJAhAniH prakAro nAnyosti tato niyamArthamucyata iti / sambhavati hyanyenApIti / atha Page #94 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [77 idaM punarasambaddhameva sAmAnyaM nittyamaindriyakamityukta zabdopyevamastviti ka : svasthAtmA svayamaindriyakattvAdanittyaH zabdo ghaTavaditi bruvan sAmAnyenopadarzanamAtreNa nityaM zabdaM pratipadyate / sAmAnyasya()pi nityasyaindriyakatvepyanitye ghaTe darzanAtsaMzayitaH syAt / jAtyA tpra( ? pra )tipadyetApIti cet / tathApi ki sAmAnyasyopadarzanena / evameva nityaH zabda iti vaktavyaM / jaDasya pratipattau vicArAbhAvAt / na ca nityasAmAnyopadarzanena taddharma zabde pratipadyamAnena pratipakSadharmo'bhyanujJAto bhavati / anityaH zabda iti ca vadato nityazabda ityAbhAsa: pratipakSaH syAnna nityaM sAmAnyamiti (1) tasmAdaindriyakattvasya nityAnityapakSavRttervyabhicArAdasAdhanAGgasyopAdAnAnnigrahA) na, pratipakSadharmAnujJayA+1'nena prakAreNa pratijJAhAneH // t // matiH pradhAnametannimittaM tasyAstatosmin pradarzite'nyopi prakAzita eva bhvtiiti| tadatrApyAha / idameva ca hetudoSodbhAvanAdikaGakAraNaM yasmAdevaM hetudoSobhAvanAdinA pratipAditena prativAdinA pratijJA hAtavyA samyagdUSaNAbhidhAnAt / yacceda-5a mabhyadhAyi sAmAnyaM nityamandriyakamityukte zabdopyevamastvityatra prtividhtte| idampunarasambaddhameva (9a1) / yasmAt kaH svasthAtmA sAmAnyopadarzanamAtreNa sAmAnyamasti na caindriyakannityaJcetyetadavicArya zabdaM nityaM pratipadyeta / etAvattu bhavet sAmanyasyApi nityasyandriyakatve tasya aindriyakatvasyAnityepi ghaTe darzanAt saMzayitaH syAt (1) api ca pratidRSTAntadharmAnu vAtra na yuktatyAha / na ca taddhamaM tasya sAmAnyasya dharmannityatvaM yato'nityaH zabda iti vadatA kasyacinnityaH zabda ityayamaJjazo .[?se] ti pratyAsannaH pratipakSaH syAnna sAmAnyantasya dhrmyntrtvaat| tathA hakAdhikaraNayoreva nityatvAnityatvayovirodho na naanaadhikrnnyoH| Ajasa grahaNamayamapi viruddhadharmAdhikaraNatvAt pratipakSo na tvatinikaTo yathA nityaH zabda ityayamiti paridIpanArtha / nAnena prakAreNa pratijJAhAne nigrahArha iti vrtte| kenaanenetyaah| pratipakSadharmAnujJayA / athavA anenetyasAdhanAGagavacanena / yathoktamidameva pradhAnaM nimittmiti|| 1"yadAha kItiH-tasmAdaindriyakatvasya nityAnityapakSavRttervyabhicArAdasA dhanAMgasyopAdAnAnnigraho na pratipakSadharmasyAbhyanujJAnAditi"--iti nyAyavArtikatAtparyaTokAyAM vAcaspatimizraH (pR0 700-1) / Page #95 -------------------------------------------------------------------------- ________________ 78 ] vAdanyAyaH pratijJAtArthapratiSedhe dharmmavikalpAttadarthanirdezaH pratijJAntaraM (nyA0 5 / 2 / 3 ) / pratijJAtortho'nityaH zabda aindriyakatvAdityeva, tasya hetuvyabhicAro padarzanena pratiSedhe kRte dharmmabhedavikalpAtsAmAnyaghaTayoH sarvagatatvAsarvagatatvadharmmavikalpena pratijJAntaraGkaroti / yathA ghaTo'sarvagato 'nitya evaM zabdopya sarva gato'nitya ityetatpratijJAntaraM nAma nigrahasthAnaM sAdhanasAmarthyepyaparijJAnAt / sahi pUrvasyA anityaH zabda iti pratijJAyAH sAdhanAttadA yAmasarvagataH zabda iti pratijJAmAha / taddarzanAya tadarthanirdeza ityAha / tadarthaH pUrvoktasAdhyasidhyartha uttarapratijJAnirdezastadarthanirdezaH / na ca pratijJA pratijJAntarasAdhane samartheti niprahasthAnaM // atrApi naivaM bruvatA pratijJAntaraM pUrvapratijJAsAdhanAyoktaM bhavati / kintarhi vizeSaNaM / aindriyakatvasya hetoH sAmAnye vRttyA vyabhicAra udbhAvite'sarvagatattve satyaindriyakatvasya hetorvizeSaNopAdAne vyabhicAraM pariharati na punaH pratijJAntaramAha / sarvagatasya zabde siddhatvAt / pratijJAyAzca sAdhyanirdezalakSaNatvAt / yadapyuktaM pUrvapratijJAsAdhanAyottarAM pratijJAmAheti / tadapyayuktaM / 10 pratijJAtArthapratiSedhe dharmavikalpAttadarthanirdezaH pratijJAntaramiti (92) ) ( nyA0 sU0 5 / 2 / 3) dvitIyalakSaNasUtraM (1) nigrahasthAnamiti sarvvatrAnuvartate / asyArthaH pratiSedho vipakSe hetusadbhAva' kathanaM tasminsati sapakSavipakSayorddharmabhedena karaNabhUtena pUrvvapratijJArthapratipatyarthaM pratijJAntaraGakaroti / yathA ghaTo'sarvagata evaM zabdopyasarvvagato ghaTavadevA' nityaH zabda iti zeSaH sujJAnaH / idaM nirAkaroti atrApI (928) tyAdinA / addhikarNastu bhASyaTIkAyAmidamAzaGakyaparijihIrSati (1) nanu cAsarvva51b gatatve satIti / he' tuvizeSaNamuktaM / savizeSaNazca hetuvipakSe nAstIti na pratijJAntaraM nigrhsthaanN| nahi tadevamasarvvagataH zabda iti pratijJAntaropAdAnAt / hetuvizeSaNopAdAne hetvantaraM nigrahasthAnamiti / etaccAtisthUlaM / sa hayevaM pakSadharmameva vidagdhabuddhivizinaSTi na tu pratijJAntaramupAdatte siddhatvAt / yadapi hetuvizeSaNopAdAne hetvantarannigrahasthAnamityabhyadhAyi tadapyatipelavaM / yasmAdevaM tadeva nAmAstu pratijJAntaratvasambaddhaM / udAharaNasAdharmyAdezceti / udAharaNasAdharmyAtsAdhyasAdhanaM hetu (nyaa0suu01|1|34) rityetasya pratijJAlakSaNasya sAdhyanirdezaH pratijJetyetasyAbhAvAt / upAdadatA cAnena pratijJAM pratijJAsAdhanAya pratijJAmAtreNa yuktirahite na siddhiriSTA Page #96 -------------------------------------------------------------------------- ________________ 2 - nyAyamatakhaMDanam [ 79 nahi pratijJA pratijJAsAdhanAyocyamAnA pratijJAntaraM bhavati, kintarhi 9b hetvAderanyatamaH, sAdhyasAdhanAyopAdAnAt / sAdhana nirdezaH sa syAnna sAdhyanirdezaH / udAharaNasAdharmyA' dezazca hetulakSaNasyAsarvagatatve bhAvAtpratijJAlakSaNasya cAbhAvAt / hetutvamasavagatatve prayuktaM na pratijJAntaraM / ' atyantAsambaddhaJcedaM pratijJAM pratijJAsAdhanAyAheti / yo hi prAk pratijJAmu - ktvA hetUdAharaNAdikaM vaktuM jAnAti sa kiJcidanukramaM sAdhanasya jAnAtyeva hi, jAnankathamapikanAnta: [ ? vikalAntaH ] karaNaH pratijJAmeva pratijJAsAdhanAyopAdadIta / upAdadatA cAnena pratijJAmAtreNa siddhiriSTA bhavati / tatazca na prAgapi hetuM brUyAt / evaM prakArANAmasambaddhAnAM parisaGkhyAtumazakyatvAt / lakSaNa niyamopya ( sa ) mbaddha eva pratijJAntarAbhidhAne pratijJAntaraM nAma nigrahasthA namiti / asambaddhAbhidhAnaM nigrahasthAnamiti / evaM prakArANAmekameva lakSaNaM vAcyaM syAt / na caivaMvidhaH kazcidvivAdeSu dRSTapUrvI vyavahAro yena tadarthaM yatnaH kriyate / na ca' bAlapralApAnuddizya zAstraM pravartate, pravRttau ca kA niSThA, teSAmaniSThAnAt / dRzyate ca viduSAmapi nAtinirUpaNAdasiddhAbhidhAnamiti / vyavahAradarzanAttAdRzaM parAjayAdhikaraNaM vyavasthApyate / tasmAdihApi yadi nivRttAkA (Ga) vAdini paro naikAntikatAmudbhAvayedasAdhanAGgasyAnai bhavati / tatazca prAgapi prathamapratijJAnantaramapi hetumaindriyakatvanna brUyAt / tasmAdevaM prakArANAmbAlapralApAnAM pratijJAsAdhanAya pratijJAntaramucyata ityevaM rUpANAM parisaGakhyAtumasa [? za] kyatvAt lakSaNaniyamopyasambaddha eva / kosau / pratijJAntarAbhidhAne pratijJAntaraM nAma nigrahasthAnamiti / nanu nAyamIdRzo lakSaNaniyamaH pratijJAtArthapratiSedhe dharmavikalpAttadarthanirdeza ityevaM kRtatvAt / nAsti doSastasyaiva paryyAyAntareNa kathanAt / athocyate yathA vidvAMso na pratijJAM pratijJAsAdhAnayAhustathA sAdhyasidhyarthamasiddha viruddhAnaikAntakAdInapi prayuJjate tatazcAsAdhanAGgavacanamityAdi tvayApi na vAcyaM bhavedataH prAha ( 1 ) viduSAmapI ( 9b6 ) ti / anuddizyApramANakaM zAstropagamamiti mAmakIne tantre 1'"atyantAsambaddhametad yatpratijJA pratijJAsAdhanAyeti0 sa kathaM cidanukramaM0 jAnAtyeva jAnan kathamavikalAntaHkaraNaH 0 sAdhanAyopAdadIta " -- iti (nyA0 vA0 tA0 pR0 703) / Page #97 -------------------------------------------------------------------------- ________________ 80 ] vAdanyAyaH kAntikasyAbhidhAnAnnigrahasthAnaM vAdinaH / evaM yadi prativAdI satsAmAnyamaindriyakaM nittyaJca pramANena pratipAdayituM zaknuyAt / anuddizyApramANakaM zAstropagamaM pramANenaiSAmarthAnAmapratipAdanena bhUtadoSodbhAvanameta (ta) na kazcitparAjayos (yaH, a) bhyupagamamAtreNa vastusiddherabhAvAt / prativAdinA doSasyApratipAditattvAt / pramANairasamarthita sAdhanAbhidhAnAttu tApi na bhavatIti / anityAkAMkSe punarvAdini na kazcidoSo, vizeSaNAbhidhAnena hetoH samarthanopakramAt // t // 9 pratijJAhetvorvirodhaH pratijJAvirodhaH ( nyA0 5 / 2 / 4 ) / yathA ( - ) 1oa " guNavyatiriktaM dravyamiti pratijJA rUpAdibhyo'rthAntarasyAnupalabdheriti hetuH / soyaM pratijJAhetvovirodhaH / "" etenaiva pratijJAvirodhopyukto yatra pratijJAvacanena virudhyate / yathA zrava [? zrama ] NA garbhiNI (, ) nAstyAtmeti vA / hetuvirodhopi yatra pratijJayA heturvirudhyate / yathA sarva 52a sAmAnyaM yathA bhUtaM siddhamityeva na pradarzyata (i) tyarthaH / tathAhi vyutthita' cetaso na parasamayavyavasthoparodhamAdriyante tatvadarzanAdhyavasAyazUrAH zU[ ? sU] rayaH / apramANakamvacanaM pramANopetasyAbhyupagamasya vidvadbhiralaGghanIyatvAt / etacca syAt pramANairasamarthitasAdhanAbhidhAnAdvAdyapi jetA na bhavati pratipakSasya nirAkaraNAt // 4 // pratijJAhetvorvirodhaH pratijJAvirodho ( nyA0 sU0 5 / 2 / 4 ) ( 9b10 ) nAma nigrahasthAnaM / " guNavyatiriktaM dravyamiti pratijJA / rUpAdibhyorthAntarasyAnupalabdheriti hetuH / soyampratijJAhetvovirodhaH / yadi guNavyatiriktaM dravyaM rUpAdibhye'rthAntarasyAnupalabdhirnopapadyate / atha rUpAdibhyorthAntarasyAnupalabdhirguNavyatiriktaM dravyamiti nopapadyate / " etenaiva pratijJAhetvovirodhena pratijJAvirodhaH svavacanena vyAkhyAta (1) 'sUtrakAreNAsyopalakSaNArthamuktametat / zramaNA ( 101 ) prativiratapuruSasambhogA garbhazca nAntareNa puruSasambhogamiti svavacanavyAhatiH / hetuvirodha etena cokta iti vartate / sarvvaM pRthag nAnA nAstyeko bhAva iti yAvat / samUhe bhAva sabda [? zabda] prayogAt samUhavAcakaghaTAdibhAvazabdavAcyatvAdityarthaH / yasmAt samUha iti bruvANena ekobhyupagato bhavati / ekasamuccayo hi samUha iti / tathA hi gavAdidravyANi samuditAni pratipadyamAnena samUhobhyupeyaH / sa cAyaM samUhayanti 'nyAyabhASye ( pR0 259 ) / Page #98 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [81 pRthak samUha bhAvazabdaprayogAditi / etena pratijJayA dRSTAntavirodhopi vyaakhyaatH| hetozca dRSTAntAdibhirvirodhaH pramANavirodhazca pratijJAhatovaktavyaH / yaH parapakSaM svasiddhena gotvAdinA vyabhicArayati tadviruddhamuttaraM veditavyaM ( / ) svapakSAnapekSazca yaJca svapakSAnapekSaM hetuM prayuMkte anittyaH zabda aindriyakatvAditi tasya svasiddhasya gotvAderanityavirodhAdviruddhaH / dravyANyetAni gavAdibhAvena vyavasthitAnIti na vyvtisstthte| bhedopyalpataratamatvena yattatra paramAlpaM yadabhedyaM tato nivarttate yatazcAyaM bhedo nivarttate tadekaM / atha manyase yaM tamabhedyaM paramANuM manyase sopi rUpAdInAM samudAya iti / etasminvai darzane ye rUpAdayaH samuditAste paramANuriti paramANau rUpaM sa kasya samudAya iti vktvyN| 52b evaM zeSeSu gunnessu| atha na taM smudaaymprtipdyse| aSTau dravyANi samuditAni paramANuriti zAstraM vyaahtN| kAme'STadravyako'zabda: paramANuriti (abhidharmakoze 2 / 22) / tasmA' danupapattAvanekopapattirityatimauDhacaM / asiddhazcAyaM hetuH / yasmAdanekavidhalakSaNairgandhAdibhirguNairbudhnAdibhizcAvayavaiH sambaddha eko bhAva uppdyte| ataH zabdAdekArthAdhigatau zeSonusakto[?Sakto]rtho gamyata iti| nanu cAyamapi pratijJAhetvovirodha iti prthmaadsyaavishessH| maivamubhayAzrita tvAt virodhasya / vivakSAto'nyataranirdeza iti bhaardvaajenaivoktttvaat| pratijJAyA dRSTAntavirodho yathA vyaktamekaprakRtikaM parimitatvAt zarAvAdivaditi zarAvAdirdRSTAnta ekaprakRtitvaM baadhte| dRSTAntabhUtAyAH prakRteH prakRtyaMtaratvAt / ekaprakRtitve vA zarAvAdirdRSTAnto'yuktaH / hetozca dRSTantAdibhirvirodho yathA guNa vyatiriktaM dravyamarthAntaratvenAnupalabhyamAnattvAt / ghaTAdivaditi / ghaTAdInAmbhedena grahaNAddhetuM bAdhate dRSTAntaH / AdigrahaNena hetorupanayanigama(na)bhyAM virodho gRhayate / anayorudAharaNamanityaH zabdaH kRtakatvAt / yatkRtakantadanityaM yathAkAzantathA ca kRtakaH zabda ityupanayena hetovirodhH| tathA hayudAharaNA pekSastathetyuyupasaMhAro na tatheti ceti (nyA0 sU0 111138) sAdhyasyopanaya uktaH / iha ca viparItamudAharaNamityetadapekSopanayena hetovirodhH| IdRze ca prayoge tasmAdanitya ityupasaMhAre nigamanena / pramANavirodhazca pratijJAhetoryathA'nuSNognidravyatvAjjalavaditi pratyakSambAdhate / parapakSa (ro a 2) ityAdi / etacca yacca svapakSAnapekSaJcetyAdi (ro a 3) / etadapyubhayampratijJAhetovirodha 53a ityanenaiva saGagRhItatvAt pRthag nigrahasthAnatvena naiva vaktavyamiti darzayati / parapakSa ityatra pareNapramANe kRte knnaado'naikaantikmudbhaavyti|svpkssaanpekssnycetytr Page #99 -------------------------------------------------------------------------- ________________ 82 ] iti parapakSeSvasiddhena gotvAdinA'naikAntikacodanAviruddhaH / ubhayapakSasampratipannastvanaikAntikaH / yadubhayapakSaM pratipannaM vastu tenAnaikAntikacodaneti / vAdanyAyaH atrApi pratijJArtha : sAdhanavAkye prayogapratiSedhAt / tadAzrayastatkRto vA hetudRSTAntayorna virodha iti na pratijJAvirodho nAma kiJcinni grahasthAnaM / syAdetadasatyapi pratijJAprayoge gamya mAnopi pratijJAhetvorvirodho bhavati / yathA rUpAdibhyo'rthAntarasyAnupalabdhistadguNavyatiriktaM nopalayabhyate ca rUpAdibhyo'rthAntaraM dravyamityuktepi gamyata eva sAdhyasAdhanayorvirodhaH kathantato'rthAntarasyAnupalabdhistadvayatirekazceti / satyaM syAdayaM virodho yadi hetuH sAdhyadharmaviparyayaM sAdhayet / yadi hyupalabdhilakSaNavyAptatvenopagatasya' sato dravyarUpAdipratibhAsavivekena svapratibhAsAnupalabdhistasyatadvayatireke nAstItISTavyatiraikaviparyayasAdhanAdviruddho heturasmAbhirukta eveti / bhavatyevedaM nigrahAdhikaraNaM yadyevaMvidhaH pratijJAhetorvirodha iSTaH / atha punarasyopalabdhilakSaNaprAptilupyate tadA na kazcitpratijJAhetorvirodhaH vyatiriktAnAmapi bhAvAnAM kutazcidviprakarSANAM tadvayatirekeNAnupalabdhAvapi vyatirekasya bhAvAt / yaduktaM (-) svavacanapratijJAyAH svavacanavirodhe pratijJAvirodha iti / tatredameva nigrahAdhikaraNamasAdhanAGgabhUtAyAH pratijJAyAH sAdhana tu vaizeSika eva pramANaGkaroti / parastaM vyabhicArayatIti bhedaH / yadi tahi go' tvAdinA vyabhicAre kRte viruddhamuttaraM tathA satyanaikAntiko nirviSaya ityAha / ubhayetyA (1024) di / vAdiprativAdiprasiddha ubhayapakSasaMpratipannaH so'naikAntikastadviSayatvAdupacAreNa tathA ca vRttistenAnaikAntikacodaneti / atrApI (1023) tyAdi / naitadapi pratikSipati tadAzrayaH sA pratijJA'bhayo yasya virodhasya sa tathA / tatkRto yA pratijJayA kRtaH / pariziSTamatisphuTaM / vyatiriktAnAmapi kutazcit parvatAdeH sakAzAdviprakarSiNAmpisA [? zA] cAdInAM tatredameva nigrahAdhikaraNaM / yaduta pratijJAyAH prayogaH / na virodhaH pratijJAyAH nigrahAdhikaraNamiti vartate / kimiti / tadadhikaraNatvAt / pratijJAzrayatvAt ityarthaH / yadi punastadadhikaraNo na bhaved 1 nyAyavartike ( pR0 553-4 ) svalpabhedena / Page #100 -------------------------------------------------------------------------- ________________ 2 -nyAyamatakhaMDanam [ 83 1 vAkye N prayogo na virodhastadadhikaraNatvAt / yadi pratijJAnapekSo 1ob virodhaH syAt syAtparAjayAzrayaH / pratijJAdhikaraNacce punastatprayogakRta eva parAjayo'sya prastAvopasaMhArAvajJAnatvAt / vyartha virodho 'dbhAvanaM parAjitaparAjayAbhAvAdbhammokRtanAlavat / ye tu kecidvicAraprasaGgeSvekatra sAdhye bahavo hetava ucyante teSAM vikalpena tatsAdhyasAdhanAya vRtteH sAmarthyamanyathA dvitIyasya vaiyarthyAt / yadi hi tatrApyeka prayogamantareNAparasya prayogo na sambhavet na tadA dvitIyasya kazcitsAdhanArthaH, pratItapratipAdanAbhAvAt / tasmAnna pratijJAyAH svavacanavirodho nAma kiJcinnigrahasthAnaM / na ca nAstyAtmetyatra kazcitpratijJAvirodhaH / nAstyAtmazabdArthasya bhavennigrahAdhikaraNamityAha / yadI ( 10b1 ) tyAdi / prastAvasya vAdasyopasaMhAraH parisamAptistasyAvasAnannimitaM pratijJAprayogaH / tanmAtreNai ' vAsAdhanAGagAbhidhAnAt vAdinobhaGagAt / kvacitprastAvopasaMhArAvasaratvAditi paThyate / tatrApi vAdaparisamApteH pratijJApadaprayoge satyavasaro'dhikAra ityarthaH / atha buddhiryathAH bhavadbhiH kasyacidarthasya kSaNikatvAdikamekameva sAdhyaM bahubhiH satvotpattimatvapratyaya bhedabheditvAdibhirhetubhiH pratipAdyate tathaikamapi dRSyamparopanyastaM sAdhanavAkyaM pratijJopAdAnadvAreNa tadvirodhadvAreNAnyathA vA dRSyate / tathA ca nAyandoSaH parAjitaparAjayAbhAvAditi / tadatrAha / ye tu hetavaH ucyante ( 10b2 ) teSAmvikalpena pUrvvahetvanapekSayA / evaM vaitat / athavAnyathA sAdhayAmItyetat sAdhyasAdhanAya vRtteH kAraNAtsAmarthyamasti ( / ) kiM punaH kAraNaM na samuccaye naiva prayoga ityAha / anyathA yadi (10b3) samuccayenaivAparahetvantaraprayogobhISTastadA dvitIyasya vaiyarthyAt vikalpena sAmAnyamiti vartate / vaiyarthyameva pratipAdayati / yadi hi tatrApyekaprayogamantareNAparasya prayogo na sambhavet / ubhayapratiSedhena vidhyavasAyAt / yadyekasya prayoge - 'parasya samuccayena prayogaH sambhavedityarthaH / tadA na dvitIyasya kazcit sAdhAnArtho pratItapratipAdanAbhAvAt / prathamahetupratipAdita evArthe vyApRtatvAnniSpAditakriye dAruNi pravRttasyaiva dAtrAderna kazcitsAdhakatamatvArtha iti yAvat / nanu ca sAdhanavadvikalpenaiva dUSaNamapi bhaviSyati / evaM manyate / naivaM parobhyupaganturmahati / evaM hi tena svayameva pratijJAyA asAdhanAGgatvampratipannambhavet / tatazcaitad vyAhanyate / pratijJAhetUdAharaNopanayanigamanAnyavayavA ( nyA0 sU0 1 / 1 / 32 ) iti / anyaireva hetubhirityava' yavidravyaniSedhakaiH pUrvoktaprakAraiH kumbhAdizabdasyaikaghaTAdyavayavidravyalakSaNavizeSAnabhidhAnamanekasya cArthasya rUpAderyatsAmAnyamekArtha 1 11 Page #101 -------------------------------------------------------------------------- ________________ 84] vAdanyAyaH bhAvopAdAnatvaniSedhAt / zabdArthaniSedhe hi virodhaH syAt / na ca svalakSaNaM zabdArtha iti / yaH punaH pratijJA yA bAdhanAddhetuvirodha uktaH / yathA sarva pRthaksamUhe bhAvazabdaprayogAditi / nAtra pratijJAyAH prayogonApi hetoyena virodhaHsyAt / kintarhi pratipAditArthopadarzanenopasaMhAravacanametasmAt / kriyAsAmarthyAtmakantadabhidhAnaJca pratipAdya sarvasya zabdArthasya rUpAderekArtha kriyAsamarthasya nAnArtharUpatayA krnnbhuutyaa| ekazcAsau vastuvizeSasvabhAvazcA54a vayavidravyarUpastasya bhAva ekavastuvizeSasvabhAvatA tasyA abhAvamupadarzayannAstyeko bhAva ityabhidadhyAd bauddho na tu rUpANIndriyArthAn pratikSipan / syAt matI rUpAdyavyatirekAt sAmarthyamapyanekaM tatkathantadekamityucyate kathaM vA tasya zabdArthatvaM / nahi svalakSaNaM zabdArtha ityucyte| nAnAbhUtamapi sAmarthya bhinnavatsvavyatirekAdekArthakriyAkAritayekapratyavamarSahetutvAt prmprykmityaakhyaayte| ythoktm| ekapratyavamarSasya hetutvAddhIrabhedinI (1) ekadhA hetubhAvena vyaktInAmapyabhinnateti // (25) puruSAdhyavasAyAnirodhena zabdArthatvaM tasya vyavasthApyate / puruSohyanAdimithyAbhyAsavAsanAparipAkaprabhAvAdantarmAtrAviparivartinamAkAraM bAhyeSvevAropya dRzyavikalpayo rekatvampratipannaH paramArthatastu niviSayA eva dhvanayaH / vyaktInAmvijJAnAkArasya cArthAntarAnugamAbhAvenAbhilApAgocaratvAt / yathAdhyavasAyaJcAkA rasya satvAt / yathoktaM suutre|| yena yena hi nAmnA vai yo yo dharmobhilapyate / na sa samvidyate tatra dharmANAM sA hi dharmateti // (26 tadayamatra samadAyArtho rUpAdI nAGaghaTasya ca yathA kramamanekatvamekatvaJca vahuvacanakavacanAbhidhayatvAt (1) tadyathA nakSatrANi zazItyevamAdibhiranumAnAbhAsaH pareNa ghaTAdizabdasya viSayo yoyamekArtho'vayavyabhidhAnobhyupagataH sa eva prtikssipyte| natu rUparasAdayaH paramANusvabhAvAstathA hi teSAmpratyekamekakAtmakatvamiSTameva / kevalAstadAtisaphalabIjavanna samudAyamAsAdayantIti niyatasahotpAdatvaparidIpanAyoktaM // kAmeSTadravyako'zabdaH paramANugatIndriyaH (1) kAyendriyo navadravyo' dazadravyo'parendriya iti / (27,abhidharmakoze 2 / 22) yathA tu paramANUnAmaindriyakatvamanityatvaJca tdvistrennoktmnytraasmaabhiH| yatpunaretadvahuvacanaikavacanAbhidheyatvAditi tdvybhicaari| tathAhi yadaikasyAmapi 54b Page #102 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [85 anyaireva hetubhiH zabdasyaikavizeSAnabhidhAnamanekArthasAmAnyAbhidhAnazca / pratipAdya sarvasya zabdArthasya nAnArtharUpatayaikavastuvizeSasva bhAvatA'bhAvamupadarzayan zabdArthamadhikRtya sarva pRthagiti brUyAt / etena tadvirodhaHpratyuktaH dRSTAntopadUSaNaM caitadanityaH zabdaH kRtakAnityatvAditi / yathA kazcidarthe vipra'tipattau prasiddhamanekArthasAmAnye zabdaprayogamupadarya prati yoSiti jale sikatAdravye vA dArA ApaH sikatA iti vyvhaarH| tadA kintatra bAhulyaM yenaivaM bhavati zaktibheda iti cet / sarvatrocchinnamidAnImekavacanamekazakterabhAvAt / vastva dAdanyatraikavacanamiti cet / ihaapystu| tadayanirvastuko niyamaH kriyamANaH svAtantryamicchAyAH zabdaprayoge khyaapyti| etena tadapi pratyuktaM yadAha kumArila: (1) tatra vyaktau ca jAtau ca dArAdizcetprayujyate / vyakteravayavAnAmvA saMkhyAmAdAya vartata iti // (28) SaNNagarIti ca kathamvahuSvekavacanaM / nahi nagarANyeva kiJcit kutasteSAM smaahaarH| prAsAdapuruSAdInAM vijAtIyAnAmanArambhAt kutastatsamudAyo dravyaM asaMyogAcca nApi sNyogH| prAsAdAdInAM prsprsNyogaat| prAsAdasya svayaM saMyogAtmakasya nirgunntyaaprennaasNyogaacc| tata eva ca sNkhyaabhaavH| tatsaMyogapuruSaviziSTA sattA nagaramiti cet / kimasyAniratisa[? za]yAyA vizeSaNaM sattAyAzcaikatvAt nagarabahutvepi nagarANIti bahuvacanaM syAt (1) dvayasya parasparasahitateti cet / anupakArakayoH kaH shaayiibhaavH| puruSasaMyogasattAnAM ca vahutvAnnagaramiti kthmekvcnN| tathA bhUtAnAM kvacidabhinnA zaktiH sA nimittamiti cenn| shktervsturuupaavytirekaat| vyatireke cAnupakAryasya paartntryaayogaat| upakAre vA zakyupakAriNyA api zaktervyatireka ityvsthiterprtipttiH| tadavyatireke anyAsA- 55a mapi prasaMga iti yatkiJcidetat / prkaaraantrmpyaah| dRSTopadarzanazcataditi / kiM punaH paJcamyanta nirdezepi dRSTAnto bhvtiityaah| kRtakAnityatvAdi(rob7) ti yathA yenoktN| hetoH sAdhyAnvayo yatrAbhAvabhAvazcakathyate / * paJcamyA tatra dRSTAnto hetustUpanayA'tmaka (29) iti // kvacidarthe ghaTAdidravye vipratipattau satyAM rUpAdivyatiriktamasti nAstItyanekasyArthasya parasparavyAvRttasya nagarAdeH sAmAnyaM SaNNagarItyAdi yada budhyAropitaM Page #103 -------------------------------------------------------------------------- ________________ 86] vAdanyAyaH pAditavipratipattisthAnaH sAmAnyenopasaMharati / sarva pRthagiti / yadi dRSTAntaprayogaH kimRjunaiva tatprayogakrameNa na prayukto vipratipattiviSayazca kinna darzita iti cet / na (1) samAsanirdezAt / evamapi prayo(ga)darzanAdasAdhanavAkyatvAJca / ata eva na pratijJayA hatorbAdhanaM / na caikaIIa meva kiJcinnAstIti bruvANaH kazcittatsamuccayarUpamekaJca samUhamicchati yena virodhaH syAt / tatra prasiddha zabdaprayogamAdarya parasparavyAvRttAnAmekArthAnanugatAnAM buddhisamAkRte samUhe bhAvazabdaprayogAdityanena pazcA'dupanayena pakSadharmopasaMhAramAgUrya pratipAditavipratipattisthAnaH sansAmAnyenopasaMharati / sarvaM pRthagi (1ob8)ti / pratipAditaM pratipattisthAnama neneti vigrhH| etduktmbhvti| kapAlAdivyatirekenA [? NA]vayavyasti nAstIti vivAde satyayaM trilakSaNahetusUcanaparo dRSTAnta upanyasto na hetuH / prayogastvatraivaM kriyate / ye parasparavyAvRttA na te vytiriktaikaavyvidrvyaanugtmuurtyH| tadyathA ssnnnngryaadyH| tathA ca parasparavyAvRttAH kapAlAdaya iti // nanu ca yadyayaM dRSTAntaprayogastatkimRjunaiva tatprayogakrameNa na prayukto yathA yatsat tatkSaNikaM yathA ghaTa ityaadau| kimpaJcamyantanirdezena / vipratipattiviSayazca kinna darzitaH kpaalaadervyviprtissedhvishissttH| yathAnyatrAnityaH zabdaH kRtakAnityatvAditi / cakArAt spaSTazca kasmAt hetuH sAdhyAnugato na pradarzitaH / tathAhyatra parasparavyAvRttAnAmekArthAnanugatAnAM buddhayA samAhite samUhabhAvazabdaprayogAdityabhyUhya vAkyaparisamAptiH kriyte| atrottaraM na samAsanirdezAt sNkssepaabhidhaanaadityrthH| evamapi prayogadarzanAt kRtkaanitytvaadityaadau| asAdhanaM vAkyatvAcca sAdhanaprayogotprekSAsUcakaM vaakymett| natvidaM saadhnvaakymityrthH| ata eveti dRSTAntavAkyatvAdeveti / yazcArya hetustantupaTarUpe bhinnakAraNe vizeSavatvAdrUpasparzavaditi // ayamapi tantupaTayorbhedAsiddhau tadA'zritasyApi guNasya vibhAgAsiddharasiddhAzraya iti naalmissttsiddhye| tathA hi sUkSmasthUladravyasamavAyo vizeSavatvaM bhinnakAlotpannadravyasaMvAyA 'veti vyaacksste| pare / nanu vicitrAbhisandhayaH yoktaarH| tatra ye keciddhatvabhiprAyenaiva [? Naiva vAcaH prayuJjate tAnpratyasmAbhiH pratijJayA hetodhinamucyate na tu ye dRSTAntAbhimAnina ityatrAha (1) nace (Tob9)tyaadi| bhagavattathAgatamatAvalambinAmuparyayamapakSipto virodho bhavadbhirAkSapAdainaM ca naH svapna vye tAdRzostIti piNDArthaH / syAt matamastyeva yogAcAro yaH (-) Page #104 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [87 yopi yugapatpaGkana yogAdityAdinA paramANo damAha / na tasyApyekaH samuccayarUpaH sAdhayitumiSTaH kintahmabhAva eva ekAnekapratiSedhAt / ataH sopi na samUhastasyeSTo na tatra zabda iti na virodhaH / na viruddhoyaM pUrvakAtpratijJAhetuvirodhAd bhidyate yena pRthagucyeta / tatra hetupratijJayodhinamiha pratijJayA' hetorityasti bheda iti cet / arthavirodhe hi hetupratijJayorbAdhyabAdhakabhAvaH syAt / sarvArthavirodho dviSu iti dvayamapi parasparaM bAdhakamekArthasannidhAvaparArthAsambhavAt / tatra hetuprati jJayoH pRthagbAdhodAharaNayorna kazcidarthabhedaH / api cAyaM viruddho 36a paGakena yugapadyogAt paramANoH pataGa gtaaN| / balI v paataa| SaNNAM samAnadezatvAt piNDa: syAdaNumAtraka (: // 30) ityAdinA paramANorekatvamanabhyupagacchannapi piNDaM smuuhaaprpryaaymicchtiityetducyte| yopI(Inar)tyAdi kintAbhAva evANoranena prakAreNa sAdhayitu miSTaH / kathaM / ekAnekapratiSedhAt / paGakAyogAdinA tAvadekatvaM pratisi [? Si]ddhaM / tatsamudAyarUpamanekatvamapi tadabhAvAdeva na vidyte| yathoktan nanu' (1) tasya tasyai katA nAsti yo yo bhAvaH parIkSyate / na santi tenAnekepi yenaikopi na vidyata (31)iti // nanu paGakayogAdinA kathamekatvamapoditaM / yAvatA tatra tasya sAvayavatvamApAvitaM // ta eva cAvayavAstasyAlpIyAMsaH paramANavo vibhAgaparyavasAnalakSaNatvAt paramANUnAM / atha teSAmapyaGagAnAmanenaiva vidhAnena sAvayavatvamApAdyate / tathA sati tatrApyetadevottaramityanenaiva prakAreNa na zakyate paramANorekatvaniSedhaM kartuM / vibhAgasya vibhajyamANa[? na]tantrattvAt / kathaJcAnabhyupagatANustasya paGakayogAdikamabhyupagacchatIti tadasatvapratipAdane sarve hetavaH svata evAzrayAsiddhA iti / etacca naivaM yasmAtsamarthA vAdino'pagatAvayavavibhAgamAsAditApakarSayantaM bhAva maNurityAcakSate tasya tena paDakAyogAdinaikatvamapAkriyate / te ca yadyevaM nirAkRtAH santo yathopagatasya sAvayavatvaM pratipadyante tadA sva prtijnyaayaashcyvern| na hi anaGagIkRtasAvayavatvAstathA prtyvsthaanmrhnti| ta evAvayavAH santu paramANava iti / taireva ca tallakSaNamvyavasthApanIyaM yogAcA'reNa ca niSedhyamiti nigRhyante / ata eva naanvsthaa| prasaGagasAdhanatvAccAsiddhatAdoSopi naastiitylmeten| athocyate na vayaM bhavantaM pratIdaM brUmo yastu kazcidadhau tapAdo vAdyevaM Page #105 -------------------------------------------------------------------------- ________________ vAdanyAyaH 88] vA sati hetuprayoge vyadhikaraNatvAdasiddha ityasiddhatA hetonigrahasthAnaM sa khalUcyamAna evAtaddharma tayA pratIto vaktaH parAjayamAnayati / parAjite tasmiMstadarthavirodhacintayA na kiJcit / api ca sarvatrAyaM pratijJAheto[? tyo]virodhaH |smbhvNtvmiidossjaatimbhiptti viruddha tAma 56b prAha tampratIti / taccAsatsavvaM pRthagbhAvalakSaNapRthagtvAt nAnekalakSaNenakabhAvaniSpattarityatra prastAve bhAradvAjenAsmAnpratyeva kAmeSTadravya ka ityAdinA kamAla siddhAntamasmAkInamupakSipyApyabhidhAnAt / tathApyabhyupagamya dossaantrmaah| na cAyampUrvakAd guNavyatiriktamityAdipadasUcitAt parasparArthamA dhAya bhidyte| hetupratijJayoH sambandhinyoH bAdhayorudAharaNopetayoH pRthagbAdhodAharaNayorna kazcidarthabhedaH zabdabhedastu kevlH| tathAvidhasya ca pRthagudAharaNe'tiprasaGago'kRtakaH zabdaH kRtktvaadityaadypyudaahrttvymbhvet| saha pRthagveti kvcitpaatthH| tatrAyamarthaH saha yogapadyena yathA prathame pRthak pratyekaM / yatheha athavA virodhacintApyatrAyuktetyAha (1) apice (IIas)tyaadi| savvaM pRthak samUhe bhAvazabdaprayo (gA) vityayaM hetuH| sarvasya dharmiNo dharma eva na bhavati zabdadharma tvaaditysiddhH| tathA ca vyadhikaraNatvAdasiddhataiva doSo guDo madhuraH kAkasya kAyAditi ythaa| tatra na virodho bhinnaadhikrnntvaaddhetuprtijnyaarthyoH| syAd buddhiH samUhavAcakazabdavAcyatvAvityevaM bhAviviktena bhASyaTIkAyAM prayogAd vyadhikaraNatvaM naasti| evaM manyate na tAvadayamu dyotakareNaivaM prayuktasya vAyamasmAbhirdoSobhidhAtumArabdho yepi sampratyanyathA prayuJjate teSAmapi yadyayaM doSo na bhavati / bhavatu anantaroktastu doSo vakSya mANazca brahmaNA'pi na zakyate parihartumiti / pratijJAhetvovirodhasya ca nigrahasthAnAntaratvamaGagIkRtya myedmbhydhaayi| na tvasya tdyuktN| hetvAbhAsAzca nigraha sthAnAnI (nyA0 sU0 5 / 2 / 24) tyanenaiva saGagRhItatvAdityetadvibhaNiSurAha / apice (IIas)tyaadi| dvAvavayavau yasyA doSajAterdoSaprakArasya sA dvyii| kAmityAha / viruddhatAmasiddhatAJca / kthmpunviruddhtetyaah| viruddhatetyAdi / ayamatra saMkSepArthaH / pratijJAhetvoryatra prayoge virodhazcodyate tatrA'vazyaM siddhena dharmiNA bhAvyaM / siddhe ca tasmindharmaNi[? dharmiNi] hetorvA satvambhavet saadhydhrmsy| dvayorvA / tatra na tAvat dvayorapi satvaM parasparavirodhitvena zItoSNayoriva ekaadhikrnntvaabhaavaat| anyathA sahakatrAvasthAnAdrasarUpavadavirodha eva bhavediti pratijJAhetvovirodho dUratara evaM prsjyte| tdvkssyti| viruddhayoH svabhAvayorekatrAsambhavAnna cAnyathA virodha iti / atha hetostatra satvaM / evamapi yatra hetustatra na sAdhyadharmastadviparyayastu vidyata 57a Page #106 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [89 siddhatAzceti / viruddhatA siddha hetocammiNi bhAve sAdhyadharmaviparyaya eva bhAvena pratijJAvirodhAt / asiddhatA punarddhammiNi pratijJAtArthasiddhau viruddhayoH svabhAvayorekatrAsambhavAta / na cAnyathA virodho'siddha dharmasvabhAve'bhihitayorhetupratijJAtArthayorvirodhAdvirodhasambhava iti cet / apramANayoge tUbhayorddharmiNi saMzayaH / tathA sati heto'rddhammiNi bhAvasaMzaye'siddhataiva hetudoSa ityasiddhaviruddhAbhyAmanyo na pratijJayA virodho nAma praajyhetuH| asiviruddhe ca hetvAbhAsavacanAdevokta iti na pRthaka pratijJAviro dho vaktavya iti / ubhayAzritatvAdvirodhasya vivakSAto'nyataranirdeza iticet| syAdetat pratijJAhato? tvo]rvirodha iti pratijJAhetU AzrityobhayAzrayobhavati / tatra yadA pratijJAvirodho vivakSitastadA pratijJAvirodha ityucyate / yadA pratiIIb jJAyA hetorvA virodhastadA viruddho heturiti / ataH pratijJAvirodho hetuvirodho vetydossH| tatratorudAharaNanityaH zabda utpattidharmakattvAditi, pratijJAvirodhasya nAstyAtmeti / pratijJAhetvoH parasparaviruddhodAharaNaM guNavyatiriktamityAdi / pratijJayA hetuvirodhodAharaNaM nAstyeko bhAva ityAdikamiti / na (1) sarvahetvapekSasya virodhahetvAbhAsAnatikramAt / yathoktaM iti vyaktamasya viruddhatvaM / nityaH zabdaH kRtakatvAdivat / tadAha (1) viruddhatA siddherhetvomaNi bhAva (IIa6) iti| yadA punastasmindharmiNi pramANAntareNa sAdhyadharmasya satvaM nizcitaM tadA tatra hetoravRttivirodhinA kroDIkRtattvAt / atazcAsiddhatvaM hetoH| kRtakaH zabdo'kAryatvAditi ythaa| tajjA' te asiddhatA punarmiNItyAdi / athmnyse| pramANena siddha eva guNavyatirikta dravyAdau dharmiNi pratijJAhetovirodho vyavasthApyate tato nAyaM doSa itya'ta idamAsaGakate [? zaGakate] asiddha (IIb8) ityAdinA / evamapi yadi nAma dharmyabhAvena pakSadharmasyAsambhavAt viruddhatvaM prihRtN| asiddhatvaM punastadavasthameveti mnsyaadhaayaah| pramANayoge tUbhayorvAdiprativAdinodharmiNi hetovRttisaMzayaH / pramANa nivRttaavpyrthaabhaavaasiddheH| atazcAsiddhataiva sandigdhAzrayatvAt / iha nikuJja 57b mayUraH kekAyitattvAdityAdivat / tu zabdaH pratipAdakapramANAyoge dharmiNaH sandigdhAzrayatAhetomabAdhakapramANavRttau sphuTamevAzrayAsiddhatatvaM |svNgt Atmani sAdhye sarvatropalabhyamANa[?na] guNatvavadityasya samuccayArthaH / tathA hayasiddhaH dharmisvabhAva ityatra pratipAdakapramANAvRtterasiddho dharmI vivakSitaH syaat| Page #107 -------------------------------------------------------------------------- ________________ vAdanyAyaH 90] prAk / anapekSe ca kevale svataH prativirodhe vivakSite pratijJAhetvorvirodha iti hetugrahaNamasambaddhaM / na cotpattidharmAttvAnnityamityatrApi hetuvirodho yuktH| pratijJayA hi hetorbAdhane hetuvirodhH| iha tu hetunA pratijJA bAdhyata iti pratijJAvirodho yuktH| ubhayAzrayepi virodhe bAdhyamAnavivakSayA tadvirodha vyavasthApanAt / yadapyuktaM / etena pratijJayA dRSTAntavirodhAdayopi vaktavyA bhaNDAlekhyanyAyeneti / tatrApi pakSIkRtadharmaviparyayavati bAdhaka prmaannvRttervaa| pUrvasminpakSe kaNThenaivokto doSa uttaratra zabdena smuccitH| . atraudyotkrmuttrmaashngkte| ubhayAzrayatvA (ITa9)dityaadinaa| gatArthatvAt sujJAnaM sarvametat / na sarvatretyAdinA nirAkaroti / yathoktaM prAg na dvayIM doSajAtimityatra / atha pratijJAmAtrabhAvyeva hetvanapekSaH pratijJAvirodho vyavasthA pyate yathA nAstyAtmA zramaNA garbhiNItyUtretyata Aha (1) anapekSe ca hetugrahaNamasamvaddhaM (IIb3) / anupakArakatvAt / yadapIdaM hetuvirodhasyodAharaNaM dattaM nityaH zabda ityAdinA tatpratijJAvirodhasya hetunAyuktamiti kthnaayaah| na cedi (11b3) tyaadi| syAt matamubhayAzrayatvAdvirodhasyaivamapi na hetuta' evetyata ucyate ubhayAzrayepI (IIb4)tyAdi / evamupadarzitAnyudAharaNAni prkssipyaatidissttduussnnaayaah| yaccoktametena pratijJAyAH dRSTAntavirodhAdayopi' vaktavyA bhaNDAlekhyanyAyene (11b5)ti / iti zabdo vaktavya ityatra pratipattavyo'nyathApareNottarasyAprayuktattvAt duHzliSTo bhaveta / bhaNDagrahaNannityapuruSopalakSaNArtha / yathA hi bhaNDA prAkRtAn vismApayantazcitralakSaNopetakapizAlabhaJjikAdiprati189 cchandakamAlikhya vicitrazilpakalAkauzalasAdi[? zAli]no'tidi zaMtyevaM prakA rANyapyasmatkauzalanimitAnyekatAlamAtreNa hastyAdirUpakasthAnAni pratipattavyAnIti tathA jaatiiykmetdudyotkrsy| tathA hayetadeva bhAva upa darzitahetuvirodhAdikaM hetvAbhAsavyatiriktalakSaNopetaM / tadatidiSTe punaH kaiva cintaa| tAmeva cAtidiSTasya dRSTAntavirodhAdehetvAbhAsavyatirikta lakSaNApetatAmabhidhAtumupakramate / tatrApI (Ib5)tyaadinaa| yatra pratijJAyAH dRSTAntavirodhastatrApi pakSIkRtadharmaviparyayavati dRSTAnte sati virodhaH syAt pratijJAyAH dRSTAnteneti shessH| pakSIkRtazcA "etena pratijJayA dRSTAntAvirodho'pi vaktavyaH"--(nyA0 vA0 553-4); "na caivaM bhaNDAlekhyanyAyaH ekadezenAvyApakena samudAyasaMgrahe sa hi bhavati |"-(nyaa0 vA0 tA0 703) / Page #108 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam dRSTAnte virodhaH syAt, viruddha ca dRSTAnte yadi pakSadharmasya vRttirananyasAdhAraNA prasAdhyate viruddhastadA hetvAbhAsaH / sAdhAraNAyAmaprasAdhite vA tadvRttiniyame'naikAntikaH / avRttau vA sAdhAraNaH / viruddhadRSTAntavRttau viparyayavRttau ca hetorna kazcidvetti doSo dRSTAntavirodhazca pratijJayA iti cet / na (1) tadapi saMzayahetutvAt / nivRttedRSTAntavirodho hi pratijJAyAH / sAdharmya doSo na vaidhaye'bhimatatvAt / sau dharmazca tasya viparyayaH sa vidyate yasminniti vigrhH| dRSTAnta iti ca saadhrmydRssttaanto| abhipretH| yasmA dvaidharmyadRSTAntaH sAdhyadharmaviparyayavAnaiva tatra ko virodhH| tatrodAharaNaM / nityaH zabdo ghaTavaditi / viruddha ca dRSTAnte sati yadi pakSadharmasya vRtti rananyasAdhAraNA prasAdhyate pramANena viruddhastadA hetvaabhaasH| naanysaadhaarnnetynnysaadhaarnnaa| anyazabdena pakSIkRtadharmaviparyayavataH pRthagbhUtaH pakSIkRtadharmavAnabhipretaH pakSIkRtadharmaviparyayavatyevavartate ityevaM yadi sAdhyata ityarthaH / yathAnayoreva sAdhyadRSTAntayoH kAryatvAditi tadvipakSIkRtadharmabahirkomAdau na vartate tadviparIle punarghaTe vartata iti / sAdhAraNAyAmvRttau sAdhitAyAM sapakSavipakSayoriti zeSaH / anaikAntikaH sAdhAraNAkhyaH / yathAnayoreva sAdhyodAharaNayoH prameyatvAditi / aprasAdhite cAtavRttiniyame tayoH sapakSavipakSayovRttiniyame sapakSa eva vartate vipakSa 58b eveti anaikAntika eva sandigdhAnvayaH sandigdhavyatireko vaa| yathA sarvavidvItarAgo vA vivakSitaH puruSo na vA tathA vaktRtvAdrathyAnaravaditi / tayoreva sapakSa'. vipakSayoravRttau vA styaamsaadhaarnnH| nityaH zabdaH zrAvaNatvAditi ythaa| paraH prAha viruddhadRSTAntAvRttau hetoviparyayavRttau ca satyAnna kazciddhatudoSaH tadyathA'nityaH zabdaH pratyayabhedabheditvAt nabhovaditi saadhrmynn| vaidhayeNa ca ghttvditi| atra nAsiddhatvaM dha(1)maNi hetoH sadbhAvAt / nApyanaikAntikatvamubha yatrAvRtteH / prtibndhsdbhaavaacc| na ca viruddhatvaM sapakSavipakSayorvaiparItyena vRtyabhAvAt / dRSTAntena tu virodhaH pratijJAyAH ityayaM hetudoSAnati kAnto viSayaH pratijJAyAH dRSTAntena ca virodhsyeti| idamapanudati / n| tadApi sNshyhetutvaantivRtteH| yasmAd dRSTAnte na pratijJAyA virodhaH sAdharmya dRSTAnte doSo na vaidhyeN| kasmAdabhimatatvAd virodhsy| pakSIkRtadharmaviparyayavAneva hi vaidhaya'dRSTAnta ucyata itybhipraayH| yadi nA maivaM tathApi kathaM hetvAbhAsAnativRttirityAha sAdharmyadRSTAnte ca viparItadharmavati nabhasi nA'vyabhicAradharmatA zakyA darzayituM / tadarthazca dRSTAntaH pradarzate // yadAha 12 Page #109 -------------------------------------------------------------------------- ________________ 92] vAdanyAyaH sAdharmyadRSTAnte ca viparItadharmAvati vastutaH sAdhyAvyabhicArepi heto vyabhicAradharmatA zakyA darzayitumiti / nApradarzitAvinAbhAvasambandhAddhetonizcayaH tanna pratijJayA dRSTAntavirodho hetvAbhAsAnativarta. te / ubhayavApi doSostviti cet / na ( / ) na hetudoSasya prAk prasaGgo na parAjitasya doSAntarAnapekSaNAt / vizeSaNaM sAdhanAvayavAnukrama1 2a niyamA vAdina udAharaNasAdhammyai hetu lakSaNaM viruddha dRSTAnte na sambhava tIti prAkprayuktasya hetordoSeNa parAjaya iti nottaradRSTAntApekSayA virodha | trirUpo heturityuktaM pakSadharme ca saMsthitaH / , rUDhe rUpadvayaM zeSaM dRSTAntena pradarzyata iti / (32) nanu ca kathamazakyA yAvatA pratyayabhedabheditvamanityatvAvyabhicAryeva tatvata ityata aah| vastutaH sAdhyAvyabhicArepI (11b7)ti / vidyamAnopyavyabhicAraH 59a pramANenApratipAditatvAdasatkalpa iti bhaavH| tadetannApradarzitAvinAbhAvasambaddhA khetoH sAdhyanizcayaH / tattasmAnna pratijJAyA dRSTAntavirodhopi hetvaabhaasaantivrtte| asyApi tadAnIM saMdigdhavipakSavyAvRttikatvAdityAgUritaM / na kevalahetuvirodha ityapi zabdaH paramatamAsa [? za] ddkte| ubhayathApi hetudvAreNa dRSTAntadvAreNa ca / na hetudvAreNa prAgdRSTAntadoSAt prasaGagena parAjitasya vAdi no doSAntarasya dRSTAntavirodhasya vAcyasya vAnapekSaNAta parAjitaparAjayAbhAvAdityAkUtaM / vizeSeNa sAdhanAvayavAnukramavAdino naiyAyikasya sa hi pratijJAhetUdAharaNopanayanigamanAnAmAnupUrvI pratipannaH / kaH punaH tasyAtizaya ityaah| udAharaNasAdharmyami (IIb9)tyAdi / aGagIkRtya cedamavAdi'na tu dRSTAntavirodho hetvAbhAsarUpAsaMspayasti / ythoktmnntrmiti| etena vikalpato doSavidhAnaM prtyukt| evantAvadvayavasthitametadyathA pratijJAyA dRSTAntavirodho hetvAbhAsAnAtivartata iti / yatpunarudAhRtamaviddhakaraNena bhASyaTIkAyAM vyaktamekaprakRtikaM parimitatvAccharAvAdi vaviti / tatrApi viruddho hetuH parimitattvasya hetoH sapakSe'bhAve vA vRtteH| vipakSe cAnekaprakRtike zarAbAdau vRttH| mRdaH pratikSaNaM pratyavayavaJca bhidya'mAnatvAt / saMprati hetorapi dRSTAntena virodho hetvAbhAsAntargata iti kthyti| hetorapi dRSTAntavirodhe satyasA (dhA) rnntvmubhytraavRtteH| viruddhatvamvA / kadA viruddhattvamityAha / vaidhayeM yadi syAdapyatrodAharaNamuktaM tenaiva guNavyatiriktaM dravyamarthAntaratvenAnupalabhyamA59b natvAd ghaTavaditi atrApi dRzyatve satIti hetuvizeSaNe viruddhaH sapakSe avartamAna tvaat| vipakSe ca rUpAdInAM svarUpe vartamAnattvAt / vizeSaNAnupAdAne tu vyabhicAro Page #110 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [93 zcintAmarhati / hetorapi dRSTAntavirodhe'sA(dhA )ra( Na )tvaMviruddhatvaM vA vaidhaveM yadi vRttiH syAt / pramANavirodhe tu hetoryathA na dahano'gniH zaityAdityAdi hyasiddho hetvaabhaasH| pratijJAyAH pramANavirodhaH svavacanavirodhena vyAkhyAta iti / sarva ete sAdhanavirodhe hetvAbhAseSvevAntarbhavantIti hetvaabhaasvcnenaivoktaaH| yattu viruddhamuttaraM parapakSe svasiddhana gotvaadinaa'naikaantikcodneti| tdsmbddhmev| yadi hi svasiddhena gotvAdinAparasya vyabhicArasiddhimAkA(jha)ta tasya tat svapakSaviruddhaM nAbhimatamiti virodho yujyeta / sa hi svayaM rthAntaratvenAnupalabdhAnAmapi pizAcAdInAM parasparavyatirekitvAt / na cAtra ghaTavaditi dRSTAnto yuktastasyaiva dravyAntaratvena pakSIkRtatvAt / tasya rUpAdibhyo bhedena grahaNaM pUrvameva pratisi[? SiddhaM grahaNe cAsiddho hetvAbhAsa ityasmanmatameva sthitaM / atha hetoH pramANavirodhe ko hetvAbhAsa ityAha / asiddhogneH zaisyasyAvidyamAnatvAt / yatpunaratro dAharaNamanyadanuSNognidravyatvAjjalavaditi tadayuktaM / nahi pratyakSaM dravyaM hetuM bAdhate / tasya dharmiNi siddhatvAt / kintu pratijJArthamanuSNatvaM / ' atha pratijJArthasya pratyakSeNa bAdhitatvAddhetostena vyAptiAstIti hetoH pramANavirodha ucyate / evantarhi viruddhena sAdhyadharmeNAvyApteH sandigdhavyatireko hetvAbhAsa ityasmatpakSa eva smrthitH| hetoH pramANa[? mAna]virodhasya hetvAbhAsAnatikramAt // (33) taduktam pratyakSAdi (vi)rodhA ye vyAptakAlo papAtinaH / te sarve na viruddhena vyAptidharmeNa yuJjata (34) iti // syAnmatampratijJAyAH pramANavirodhastanmAtrabhAvitvAddhetvAbhAse'ntargamayituM na pAryata ityata Aha / ' pratijJAyAH pramANavirodhaH svavacanavirodhena vyAkhyAtaH(12a2) kRtapratikriyastatredameva nigrahAdhikaraNamasAdhanAGagabhUtAyAH pratijJAyAH sAdhanavAkye prayoga ityaadinaa| iti tasmAt sarva evetyupasaMharati / yattu viruddhamuttaramiti pUrvapakSoktamaparamupakSipati tadasambaddhameva / yasmAdyadi hI (12a3)tyadi / ani tyaH 6oa zabda aindriyakatvAd ghaTavadityekaM bauddhanAnyena vA kRte mImAMsaka: kANAdonyo vA svapakSasiddhena gotvAdinA sAmAnyena parasya sAdhanavAdino bauddhasya hetorvyabhicArasiddhimAkAMkSeta gotvamapyandriyakaM tadapi bhavato'nityaM prasajyata ityeva yadi paraM pratye. Page #111 -------------------------------------------------------------------------- ________________ 94] vAdanyAyaH pratipanne gottve hetuvRtteH saMzayAno'pratipattimAtmanastathA khyApayati sa ca hetuH satyasati gottve'prasAdhitasAdhanasAmarthyaH saMzaye hetuttvAdanaikAntika eva / prasAdhite tu sAmarthe gottve'vRttyA heto [? hetau na saMzaya eva sarvasaMzayaprakArANAM parihAreNa samarthanAt / etena svapakSAnapekSahetuprayogasyAnaikAntikatA vyAkhyAtA / sopi svAbhi(ma)tanityagottvavRttihetumanitya vAdhyAropyAbhidadhyAda vyabhicAraM tadA tasya bauddhasya tatsAmAnyamaindriyakaM nityaJca svapakSaviruddhaM nityapadArthAnabhyupagAmAnnAbhimatamatazca kathaM vyabhicAra iti . virodho vyAhatirayuktattvamiti yAvat yujyata uttarasyetyadhyAhartavyaM / na tu punarevamasau parasyevopari bhAramupakSipya vyabhicAramudbhAvayati tatkathamuttarasya virodhaH yataH sa hayuttaravAdI svayaM pratipanne nityatvena gotve hetoraindriyakatvasya vRtteH saMzayAnaH san kiGaghaTavadaindriyakatvAdanityaH zabdo bhavatu kimvA gotvA divannitya ityapratipattimanizcayamAtmanastathA bruvANaH khyApayati satpakSe khalvendriyakamapi gotvaM nityaM tasmAdayaM sAMpratyanaikAntika itI tthamAtmIyamevAbhyupagamaM puraskRtyAnekAntaJcodayati / tataH sAdhvivottaramiti samudAyArthaH / syAt matambauddhasya nAstyevagotvaM nityaM tato vyAhatamevottara mityata Aha / sa ca hetu(12a5) raindriyakatvAditi satyasati vA gotve prmaarthtH| aprasAdhitasAdhanasAmarthyaH san viparyaye bAdhakapramANAvRtyA saMzayahetutvAda naikAntika eva / aprasAdhitaM sAdhanAya sAmarthya sAdhyA vinAbhAvitvalakSaNamasyeti vigrahaH / sAdhanazabdo bhAvasAdhanaH / yadA tu bAdhaka6ob pramANabalena hetoravi nAbhAvaM sopasaMhAreNa sAdhayati yatkiJcidindriyajJAnagrAhacaM svani sajJAnajanakatvAttatra sarvamanityaM nityatve sarvadA tadviSayaM jJAnaM prasaJjate na vA kadAcidapi tathAhi / svAtmani jJAnajanane yacchaktaM zaktameva tat / athavA'zaktaM kadAciccedazaktaM sarvadaiva tat // (35) tasya zaktirazaktirvA yA svabhAvena saMsthitA / nityatvAdacikitsyasya kastAM kSapayituM kSama (36) iti // tadAnIM gotvAdInAmapi nityAnAmekapraghaTena iva pATitatvAt gotve hetoravRtterna saMzaya eva bhvti| etene (12a6)tyAdi sujJAnaM / tatrApyanaikAntikahetvAbhAsatvAnativRttiriti sNkssepH| tatsaMzayahetutvamukhenAnakAntikatvamasamarthite sati hetau| anyatrApItyekapakSapratipannepi vastuni tulyamiti nobhysiddhtryorvstunornkaantiktvvishessH| yathA kathitamanantarameva / sa ca hetuH satyasati vetyAdinA / itara Page #112 -------------------------------------------------------------------------- ________________ - 2-nyAyamatakhaMDanam [95 ttve bruvANo'samarthata(yA) sAdhanAGgata yA saMzayahetumevAheti / yatpunaruktamubhayapakSasaMpratipannena vastunA 'naikAntikacodaneti tatrApyavazyaM saMzayahetuttvamukhenaivAnaikAntiko vaktavyaH / tadasamarthi' te'nyatrApi tulyamiti nobhysiddhtryornaikaantikttvaivishessH| yadapyuktaM dRSTAntAbhAsahatvAbhAsapUrvakattvAttadabhidhAnenaivoktA iti na pRthagnigrahasthAneSUktA iti / tadapyavayavAntaravAdino'yuktaM yo'vayavAntaraM dRSTAntahetorAha tasya na hetvAbhAsoktyA dRSTAntAbhAsoktippyA tadvacanena gamyamAnasya tasmAtsAdhanAntarAbhAvaprasaGgAt / dRSTAntAbhAsAnAM hetvAbhAsepyantarbhAvAd dRSTAntasyApi hetAvantarbhAva iSTo bhavati / tathA ca na dRSTAntaH pRthaka sAdhanAvayavaH10 syAdapRthagvRtteH / yo dRSTAntasAdhyorthastasya I2b hetAvantarbhAvAtunaiva sAdhita iti na dRSTAntasya pRthakkizcitsAmarthya / api ca na kiJcitpUrvapakSavAdino hetvAbhAsAsaMsparze nyAyyaM nigrahasthAna dekapakSa pratipannamanaikAntikaviSayatvAccAnakAntikamiti vyAkhyAtaM / syAccittannAniSTerdUSaNaM sarvaprasiddhastu dvayorapi sAdhanaM / dUSaNamvetyetatkathamevanna vyAhanyata iti tacca naivaM / nizcitadUSaNAbhisandhivacanAt / tata eva tadanantaramAhAnyaH punaH sAdhyatvamIkSata iti / etattu syAt / tadA dvayorekasyApi na jaya parAjayau / yadapyuktamudyota kareNa pratijJAvirodhasUtrameva vivRNvatA dRSTAntAbhAsA ityAdi tadapyavayavAntaravAdino naiyAyikasyAyuktaM / bauddha evaivaM bruvANaH zobhata ityabhipretaM (1) tadvacanena hetvAbhAsavacanena gamyamAnasya dRSTAntAbhAsasya tasmAddhetoH sakAzAt sAdhanAntaratvA- 6ra bhAvaprasaGagAt / dRSTAntasyeti shessH| nanu ca dRSTAntAbhAsAnAM hetvAbhAseSvantarbhAve'tidiSTe hetordaSTAnte'vayavAntaraM na prApnotIti vacana'masambaddhamevetyata Aha / dRSTAntAbhAsAnAmi (12a9)tyaadi| ayamasya prayogo manasi vijRmbhate / yadyato'rthAntarabhUtaM na tadAbhAsavacanena tadAbhAsavacanaM nyAyyaM na ca tadAbhAseSu tadAbhAsAnAmantarbhAvaH / tadyathA pratyakSAbhAsAnAmanumAnAbhAseSu / tathA ca bhavato hetodRSTAntorthAntarabhUta iti vyApakaviruddhopalabdhiH ato'vazyaM dRSTAntasya hetAvantarbhAva essttvyH| tatra ca na dRSTAntaH pRthak sAdhanAvayavaH syAt / apRthagvRtteH ekavyApArattvAdityarthaH / etadeva vyA caSTe yo dRSTAnta (12br) ityAdinA / evaM pratijJAhetvovirodhasya prapaJcasya hetvAbhAsaH saGagRhItatvAnna pRthagvacanaM karttavyamityabhidhAyAdhunA pratighahAnyAdInAmapIyameva gatirityAvedanAyAha / api ce(12br)tyaadi| pUrvapakSavAdigrahaNamuttarapakSavAdi Page #113 -------------------------------------------------------------------------- ________________ 96] vAdanyAyaH mastIti tatsambandhIni sarvANyeva hetvAbhAsatAvacanenaivoktAnIti na pRtharavAcyAni syuH / arthAntaragamanAderapi hetorasA( ma )rthya eva sambhavAt / nahi samarthe hetau sAdhye ca siddhe'rthAntaragamanaM kazcidArabhate'samarthasya mithyApravRtteriti // t|| pakSapratiSedhe pratijJAtArthApanayanaM pratijJAsanA [? nyA]saH (nyA0 5 / 2 / 5) / yaM pratijJAtamarthamanitya(8) zabda aindriyakatvAditi sAmAnyavRttyA hetorvyabhicArapradarzanena sa pratiSedhe kRte ka evamAhAnityaHzabda iti parityajati tasya pratijJAsaMnyAso nAma nigrahasthAnamiti / atrApi yadyudbhAvitepi hetorvyabhicAre na sapakSaM kiM na gRhyetAnigRhIta eva hetvAbhAsAbhidhAnAditi cet / kimidAnImuttara pratijJAnyAsApekSayA tasya tadevAdyannigrahasthAnamiti kimanyairazakyaparicchedaiH klIvapralApaceSTitairupanyastaireva kSatiprasaGgaH syAt pakSaprati ( ? )pratiSedhe tUSNIMbhavatastUSNI no'jJAnAdIni hetvAbhAsasparzAni saMtIti kathanArtha / tatsambandhInIti hetvAbhAsapUrvapakSavAdisambandhIni vaa| athocyte| arthAntaragamanAdInAM hetvAbhAsAsaMsparzittvA nna tesva[?SvantarbhAva iti| taccAsat / arthAntaragamanAderapi hetorasamartha evmtismbhvaat| kutaH asamarthasya nyAyabalena sAdhyapratipAdane vAdina iti shessH| mithyaaprvRtterrthaantrgmnaadinetybhipraayH||4|| uttaraH pazcAd phalabhAvI sa cAsau pratijJAsanyAsazca tasyApekSayA kinna kiJci61b vityarthaH / azaktaH paricchedaH saMkhye yeSAM klIvapralApaceSTitAnAM tAni tathA klIvA dInAM pralApA yeSAM vAdinAnteSAM ceSTitAni pratijJAsaMnyAsAdIni vai kimupanyastaiH (1) ka(:) punarevaM sati doSa ityAha / evaM yatiprasaGagaH(11b6)syAt / evamAdyapIti mcchvipthnsttvaadiinaamaadishbdnaavrodhH| tasmAdetadapyasambaddha vidvatsadasyevaM prakArasya sthUlatvAdityAbhiprAyaH tadatra bhAviviktaH svayamAzaMkya kila pratividhatte sthUlatvenedaM nigrahasthAnamiti cet| prAznikaprativAdisannidhau pratijJAtApahnava nyAya-bhASya pR0 259; nyA0 vA. 554 / nyA0 vA. tA. (707)--"kimidAnI hetvAbhAsAduttarasaMnyAsApekSayA tasya prativAdino hetvAbhAsa evAcaM nigrahasthAnamiti / " tatraiva--"pakSapratiSedhe tUSNIMbhavatastUNNIbhAvo0 pralapatazca pralapitaM nAma / " Page #114 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [97 bhAvo nAma nigrahasthAnaM / prapalAyamAnasya prapalAyitannAmeti evamanya nya [? da ]pi vAcyaM syAt (1) tasmAdetadapyasamba(ddhamiti // ' avizeSokte hetau pratiSiddhe vizeSamicchato hetvantaraM (nyA0 5 / 2 / 6) nidarzanamekaprakRtIdaM vaktavyaM pariNAmAtmRtyUrvakANAM zarAvaprabhRtInAM dRSTaM parimANamiti / asya vyabhicAreNa pratyavasthAnaM nAnAprakRtInAmekaprakRtInAJca dRSTaM parimANaM iti / evaM vyavasthita [ ? pratyavasthita ] Aha / ekaprakRtisamanvaya prakArANAM pariNAmadarzanAtsukhaduHkhamohasama- 13a nvitaM hIdaM sarva vyaktaM parigRhyate / tasya prakR(tya )ntararUpasamanvayAbhAvo'satyekaprakRtikattvamiti tadavizeSokta hetau pratiSedhaM bruvato hetvantarambhavati / sati hetvantarabhAve pUrvasya hetorasAdhakattvAnnigrahasthAnaM' (1) atrApi pUrvasyaiva hetoranaikAntikasyAbhidhAnAnigRhIte hetvantaracintA kopayujyate / yadi prAksAdhanavAdI hetumanaikAntikamuktvA dattottarAvasarastenaiva nigRhyate / adattottarAvasaro hetvantarAbhidhAnepi na nigrahamahatyavirAmAt // // akarotIti / asambaddha mucyate tannAbhiprAyAparijJAnAt / na bUmo dhvaMsI zabda iti kintu saMyogavibhAgAbhyAM na vyakta ityayaM pratijJAtArtha ityAha sAmAnyasya ca svAzrayavyaGagya tvAt vivAdAbhAva iti| nigrahasthAnantu pUrvamapratijJAtArthatvAt / anaikAntikadoSeNa pratiSedhe hetau pratijJAtApahnavaGakarotIti nigRhyata iti tatravAcyaM yadi vAdI sAkAMkSa evAntarAle kenacid dugvidagdhenAnakAntikadoSeNa coditaH sanpratijJAtArthaphalIkaraNena svAbhiprAyamAviSkaroti / tadA nyopi na kshcidossH| kimaGaga punaH prtijnyaasNnyaasH| atha nirAkAMkSaH san pazcAccoditaH pratijJAM vishinsstti| tadapyanaikAntikadoSeNaiva nigRhayata iti ki'muttarapratijJAsaMnyAsApekSayeti na kiJcitparihRtaM kiJca sphuTamidaM pratijJAntarentarbhavatIti naH pRthagvAcyamiti // 4 // avizeSokte hetAvityAdi sUtraM atra nidrshnmudaahrnnmityrthH| kApilaH pramANayati prdhaansiddhiprtyaashyaa| ekaprakRtIdaM vyaktaM vyaktAdiparimitatvAd ghttshraavaadivditi| ekA prakRtirasyeti vigrhH| prkRtirupaadaankaarnnN| yA ca 62a kila sA prakRtivikAragrAmasya tatpradhAnamitIyamalokapratyAsA[? zA] sADalyasyA 'nyAyabhASye (259-60) alpabhedena / Page #115 -------------------------------------------------------------------------- ________________ 98] vAdanyAyaH prakRtAdAdapratibaddhArthamarthAnta(raM ) (nyA0 5 / 27) / "yathAktalakSaNe pakSapratipakSaparigrahe hetutaH sAdhyasiddhau prakRtAyAM kuryAnittyaH zabdo'spazettvAditi hetuH / hetu*zva nAma hinAtedhotostuzabde pratyaye kRdantaM pdN(|) padazca nAmAkhyAtopasarganipAtA iti prastutya nAmAdIni vyAcaSTe / idamarthAntaraM" nAma nigrahasthAnaM "abhyupagatArthAsaGgatattvAditi" / nyAyyametannigrahasthAnaM pUrvottarapakSavAdinopratipAdite doSe prakRtaM parityajyAsAdhanAGgavacanamadoSodbhAvanAJca / sAdhanavAdinA hyupanyastasAdhanasya parimANaJcaturastramparimaNDalamityAdi / mRtpuurvkaannaamitynvymaah| asya hetoyabhicAreNa pratyavasthAnaM prativAdinA kriyte| nAnAprakRtInAGagavAravAdInAmekaprakRtInAJca kumbhodaJcanA dInAndRSTamparimANamityevaM pratyavasthite sati prativAdini / yadi vA pratyavasthitaH pratiSiddhaH pradhAnavAdyAha / ekaprakRtisamanvaye sati parimANadarzanAditi savizeSaNatvAddhatorvyabhicArAbhAva iti mtiH| kathaM punarekaprakRtisamanvaya ityAha / sukhaduHkhamohasamanvitaM hIdaM vyaktaM parimitaM gRhaya te / sarvatra ttkaarydrshnaadityaakuutN| tathAhi sukhabahulAnAmprasAdalAghavaprasavAbhiSvaGagAddharSa prItayaH kaary| rajobahulAnAM shosstaapbhedstNbhodvegaapdvessaaH| tamobahulAnAM sAvaraNamAdanAyadhvaMsavIbhatsadainyagauravANi / etAni ca sarvANi sarvatraiva ythotkrssaapkrssbhedmuplbhynte| tasmAttraiguNyaprakRtIdaM vizvaM / tadidamityAdinA nigrahasthAnatve kAraNamAha / atrApItyAdyasya pratiSedhaH sujnyaanH| avirAmAvacchedAdaparisamAptatvAt saadhnaabhidhaansyetyrthH||0|| yathoktalakSaNa ityekAdhikaraNau viruddhau dharmAviti pakSapratipakSalakSaNaM smarayati / parigrahe vAdiprativAdibhyAM kRte sati hetutaH sAdhyasiddhau prakRtAyAM hetuvasA[? zA]tsAdhyasiddhirityetasminprakaraNe sati prakRtorthaH zabdanityatvaM / tenA62b saGagatatvAt / tadasambaddhattvAttadanupakArakatvAdityarthaH (1) tathA hi vinApirUpasi yA prAtipadikAdivyAkhyAnaM yathA kathaJcitpratipAditAdarthAdevArthaH sidhyati / nyAyyametaditi svamatenAviruddhatvAdabhyanujAnAti / kadA ca pUrvottarapakSavAdino AyyaM nigrhsthaanmityaah| pratipAdita doSe sati vAdipra (ti)vAdibhyAmanyonyamasAdhanAGagavacanametadadoSadbhAvanaJca bhavediti . anyathA na haya (na) 'dapratisaMbandhArthamarthAntaram-iti nyAyabhASye pAThaH / nyA0 bhA0 pR0 260 / nyA0 vA0 pR0 646 / Page #116 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [99 samarthane kartavye tadakRttvA parasya prasaGgenAprasaGgena vA'janAntarI(ya)kasyAbhidhAnamuttaravAdinopi doSo'dbhAvanamAtrAdaparasyopakSepa iti // ___ varNakramanirdezavannirarthakaM (nyaa05|2|8)| "yathA nitya (:) zabdo jabagaDatvAt jhabhaghaDhavaditi" "sAdhanAnyupAdAnAnnigRhyata" iti (1) idamapyasambaddhaM nahi varNakramanirdezasiddhAvAnarthakyaM yadeva kiJcidasAdhanAGgasya vacanaM tadevAnarthakaM sAdhyasiddhayu payogino'bhidheyasyAbhAvAt 13b niSprayojanatvAcceti / prkaarvishessopaadaanmsmbddhN| varupAdAnAdadoSa iti cet / syAdetadvarNakramanirdezavaditi vatiratropAttaH sonyadApya. nanurUpaM gRhNAtItyadoSa iti nArthAntarAdenigrahasthAnasyAvacanaprasaGgAt / evaM hi tA nirarthara [? nirarthakA] vAcyA nirarthakenaivAbhidhAnAhita [? taM]na sAdhyasiddhAvanarthakaM nirarthakaM yasya naiva kazcidarthastanirarthakamiSTamiti cet / yasya kasyacidavAdino pi hi nirarthakAbhidhAne kinna nigraho nigrahanimittAvizeSAt / tasyehA'prastAvAditi cet / AyAtamiha yo nira yorekasyApi jayaparAjayAvityuktaM / prakRtaM parityajyeti nyAyyatAmevAsya pratipAdayati / prakRtamatra sAdhyasAdhanahetvabhidhAnaM tadakRtveti upanyaste dorSe na smrthnN| aprsy(13a7)ruupsidhyaadeH| atnnaantriiyksyaapiiti| upanyastasAdhanasamarthanAGagasyetyarthaH / aparasya nAmAdivyAkhyAnAderupakSepaH parAjayasthAnamiti vartate // 4 // __ varNakramanideza(va)nirarthakaM (nyA0 sU0 2 / 118) yatra varNA eva kevalaM krameNa nidishynte| na padannApi vAkyaM / arthAntare kilApra kRtArthakathanamiha varNamAtroccAraNamiti shessH|| asamvaddhatAmevAha / nahi varNakramanirdezAdeva(13a9)kevalAdAnarthakyamapi tu yadeva kiJcidasAdhanAGagasyAsiddhaviruddhAdeH zabdarUpasidhyAdezca vacanantadevAnarthakaM / kiM kAraNaM / sAdhyasiddhayupayogino'bhidheyasyAbhAvAt / sAdhyasiddhayupayoginobhAve pi kasyAnyatprayojanamastItyapi na mantavyaM iti kathayati / nisspryojntvaacceti| sAdhyasiddhereva prastutatvAdanyaprayojanavatvepi Anarthakyameva tatra prastAva itybhipraayH| tasmAtprakAravizeSopAdAnavarNakramanirdezavadityasambaddhaM / paraH prAha / na sAdhyasiddhau yadanarthakamanaGagantannirarthakamabhipretamapi tu yasya vacanasya 63a kAkavAsitAderiva naiva kazcidarthaH / tathA ca nArthAntarApArthakAdInAmanenaiva saMgrahastatra 1"kIrtinApyanumoditaM"--nyA0 maM0 pR0 646 / 13 Page #117 -------------------------------------------------------------------------- ________________ 100] vAdanyAyaH rthakaM bravIti tasya tenaiva nigraha iti / tattulyaM sarvasyAsAdhanAGgavAdina iti / sa sarvo nirarthakAbhidhA( no )pyanenaiva nigrahasthAnena nigrahAhaH / na ca varaNakramanirdeza (:) sarvatra nirarthakaH, kacitprakaraNe tsyaapyrthvttvaat| tasmAdatraivAsyAnarthakyAt nigrahasthAnattvaM / apicAnyadi damucyate varNakramanirdezo nigrahasthAnamiti / kapolavAditakaMcyaghaTTitakamityevamAdInAmapi vAcyatvAt // parSatprativAdibhyAntrirabhihitamapyavijJAtArtha (nyA0 5 / 29) / "yadvAkyaM parSadA prativAdinA ca trirabhi hitaM na vijJAyate zliSTazabda-. mapratItaprayogamatidrutoccAritamityevamAdinA kAraNena tadavijJAtArthamasAmarthyasambaraNAya prayukta nigrahasthAnamiti" (1) nedaM nirartha' kAdbhidyate / sapadi prakRtArthasambaddhaM gamakameva kuryAt nAsyAsAmarthya na ca jADyAtparSadAdayo na pratipadyanta iti na vidvAnnigrahamarhati parSa pratibhAsaparikalpyAhavaca nAnnigrahArha eveti cet / nyAyavAdino jADyAduktamajAnankinna kasyacidarthalezasya sdbhaavaat|aacaary Aha (1)yasya kasya cida(13b3)pyAdinopi nirarthakAbhidhAne vAhita iva kinna nigraho bhavati / kathaM syAdityAha (1) nigrahanimitta ttasya nirarthakAbhidhAnasya vAdyavAdinoravizeSAt / neti parantasya vAdina iha vaadprkrnne| aayaatmityaacaaryH| tasya tenaiva nirarthakAbhidhAnena / tatraivaM sthite vAde tulyaM / sarvasyAsAdhanAGaga vAdino nirarthakAbhidhAyitvamityadhyAharttavyaM / kvcittvetipaatthH| tatra nopaskAreNa kinycit| anenaiva nirarthakAbhidhAnena / prtyucyte| yasya naiva kazcidartha iti / etadapyasambaddhaM / yasmAnna ca varNakramanirdezopi nirarthakaH kvacitprakaraNe prtyaahaaraadaavrthvtvaacc| tasmAdatraiva vAdesya varNakramasyAnarthakyaM / taccAntirAderapi tulyamiti cittaM kakkaGapiGigatamityatrAdizabdena utplutya gamanaM tAladAnanRtta[? nRtya]AdInAGagahaNaM // 4 // trira bhihitamiti trivacanaGakAryamiti nyAyatvaM drshyti| sakRdUktaM spaSTArthamapi kadAcinna jJAyata iti triruccAraNaGakArya / kasmAtpunaH padavAkyapramANavid kapolavAditakakakSyAbhitADanAdInyapi kAmaM nirdizyantAm / ata evo nmattapralApataH zAkyabhikSavo'pi parizuddhabodhinaH paralokayAthArthyadarzinaH zaucAcAravyavahAreSvabAhyA mahAnto vidvAMsaH kAmamarthazUnyamapi kathayanto nonmattA bhavitumarhanti / " nyA0 ma0 647 / Page #118 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [101 prativAdI nigRhyate / jADyAtparSadAderapi jJAtapratipAdanAsAmarthya iti vijetA na syAnna nigrhaahH| asambaddhAbhidhAne nirarthakameveti na pRthagvivakSitAthai nAma nigrahasthAnamiti // t // | paurvAparyAyogAdapratibaddhArtha mapArthakaM (nyaa05|2|10)| "yatrAnekasya padasya vAkyasya vA paurvAparyeNa yogo nAstItyasambaddhArthatA gRhyate / tatsamudAyArthopAyAdapArthakaM dazadADimAdi vAkyavat / idaM kila padAnAmasambaddhAdasambaddhavarNAnirarthakAtpRthaguktaM (1) nanvevamasambaddhavAkyamapi I4a bhikyinna jJAyata ityAha / kliSTazabdamityAdi / kliSTazabdaM manAguccAritatvAt / apshbdtvaaditypre| kasmAdevaM prayuktamityAha / asAmarthyasamvaraNAye (13b9) ti / spaSTArthasya prayoge dUSaNamvakSyatIti bhayAtprayuMkte / idaJca sAdhanadUSaNavAdinoH samAnaM / dUSaNavAkyamapi hyevNbhuutnigrhpraaptikaarnnN| nedaM nirarthakAd- 63b bhidyate / tathA hi zliSTazabdAdibhiH prakRtArthasambaddhaGagamakameva brUyAt / etadviparItamvA / prAktane prakAre nAsyAsAmarthyantatra tu pariSadAdayo jADyA' ttaduktanna : pratipadyaMta iti neyatA vidvAnvAdI nigrahamarhati / vaktureva hi tajjADyaM yacchrotrA nAvabuddhayateM / (37) tatosau nigrahArha evetyAkUtavAnAha prH| pariSat prajJAmiti / nyAyavAdina (13b9) iti pariharati / nyAyavAdinaH uktamiti sambandhaH / vAdI tu jADyAtpariSadAderavijJAtasAdhanasAmarthya iti kRtvA vijetA na syAt / pariSatprativAdipratyAyanena jayavyavasthApanAt / avijJAtaM pratipAdanasAmarthya pariSatprativAdibhyAM yasyeti kArya / dvitIyantu vikalpamadhi kRtyaah| asambaddhAbhidhAne nirarthakameve (14a1)ti // 4 // anekasya padasyeti / yadAnImasambaddhArthapratipAdakattve vAkyArthapratipAdakatvaM nirAkaroti' vAkyasyAsambaddhArthapratipAdakatve prakaraNAdhyAyapratipatyabhAvaH / samudAyapratipatyabhAvAcca nigrahasthAnaM / udAharaNaM daza DA[? dA] DimAH SaDapUpAH kuNDamajAjinaM pllpinnddN| atha raurukametat kumAryaH sphaiyakRtasya pitA pratizIna'' iti atra ca bhAradvAjena nirarthakApArthakayorabheda ityAzaGakaya' prativihitaM tatra hi varNamAtramiha ydaanysmbddhaaniiti| tadevAcAryopyupakSipati / idaM kile (14a2)tyaadinaa| asambaddhA varNA yasminnirarthaka iti vigrhH| ki la zabdo'nabhimatatva 1vapratisaMbaddhArtha-iti nyA0 bhA0 pAThaH / Page #119 -------------------------------------------------------------------------- ________________ 102] pRthagvAcyaM / nobhayasaMgrahAt / apArthakAnnirarthakasyAsaGgrahaprasaGgAt / evamvidhArthavizeSasamAzrayAt / pRthag nigrahasthAnalakSaNapralapane'tiprasaGgapyuktaH na ca saMgrahanirdeze kazciddoSaM pazyAmaH / prabhede vA guNAntaramiti yatkiJcidetat // vAdanyAyaH avayavaviparyAsavacana' maprAptakAlaM ( nyA0 5/2/11 ) / "pratijJAdInAM yathA lakSaNamarthavazAtkramastatrAvayavAnAM viparyayeNAbhidhAnaM nigraha - pradarzanArthaH / anabhimatatvamevAha / nanvayaM padAnAmasambandhAdapArthakavadasambandha64a vAkyamapi nirarthakAt pRthag vAcyaM syAt / syAtmatamapArthakaM" naivAsambaddhapadArthAsambaddhavAkyArthayoH saGgRhItatvAt pRthag na vAcyamityata ucyate / nobhayasaGagrahAda (1423) pArthakaM yuktaM / kasmAdasambaddhapadArthenApArthakenaivAsambaddhavA ' kyasyeva nirarthakasyApi varNakramamAtralakSaNasya saGgrahaprasaGgAt / athocyate / nirarthakaM kimucyate / yasyArtha eva nAsti kevalaM varNakramamAtraM / asambaddhapada' vAkyayostu sAdhyasiddhayanupayogepi na sarvathA nairarthakyamato'rthatatve sAmyAt dvayorevaikIkaraNamityata Aha / evaM vidhAccetyAdi / kapolavAditAdInAmapi pRthagabhidhAnaprasaGga ityatrAtiprasaGaga uktaH / nahi kiJcitmAtreNa vizeSo na zakyate kvacitpradarzayitumityabhisandhiH atha nirarthakApArthakayoH saGagrahanirdezadoSaM bhedanirdeze ca guNampazyatA'kSapAdena na saGagrahanirdezaH kRta iti manyase / na sAdhu manyasa ityAha / na ca saGagraha (14a 4) ityAdi // 4 // * yathA lakSaNamarthavasA [? zA] dityarthaH sAmarthyaM / anupadarzite hi viSaye nirviSayA sAdhanapravRttirmA bhUditi sAdhyanirdezalakSaNA pratijJA puurvvmucyte| tadanantaramudAharaNasAdharmyAtsAdhyasAdhanaM heturityevaM lakSaNo hetustatsAdhanAyocyate / tato hetorvahirvyAptipradarzanArthaM sAdhyasAdharmyAttaddharmabhAvidRSTAnta udAharaNami ( nyA0 sU0 1 / 1 / 36) tyevaM lakSaNamudAharaNaM / tataH pratibiMbanArthaM sAdhyadharmiNi sambhavapradarzanArthamvAudAharaNApekSastathetyupasaMhAro na tatheti veti sAdhanasyopanaya ( nyA0 sU0 1 / 1 / 38 ) ityevaMlakSaNa upanayaH / tata uttarakAlaM sarvvAvayavaparAmarSeNa [? rzena] viparItaprasaGga64b nivRtyarthaM hetvapadezAt pratijJAyAH punarvacanaM nigamanami ( nyA0 sU0 1 1 39 ) tyevaM lakSaNaM nigamanamiti / ayamasau yathAlakSaNamarthavasA [ ? zA]tkramaH / tathAhi lokepi pUrvvaGakAryaM mRtpiNDAdyupAdIyate pazcAttu karaNaJcakradaNDAdikamiti' nyAyaH / tatraitasminakrama [ ? nkrame ] nyAyataH / sthite'vayavAnAM pratijJAdInAM viparyayeNAbhidhAnaM Page #120 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [103 sthAnaM / " "naivamapi siddheriti cet" / na ( / ) prayogApetazabdatulyatvAt / yathA gaurityasya padasyA goNIti prayujyamAnaM padaGkakudAdimantamartha pratipAdayatIti na zabdArthAkhyAnaM vyartha / anena ca padena gozabdameva pratipadyate gozabdAt kakudAdimantamartha tathA pratijJAdyavayavaviparyayeNAnupUrvI pratipadyate / AnupUrvyA cArthamiti / tathA hi pUrva karmopAdo'. yate tataH kara(Na) (mRt) piNDAdikaM loka iti / tadetadunmattasyonmattasambarNanamiva prayogApetazabdavadetaditi / yadi goNI-zabdAtkakudAdimatyarthe pratItizabdAnvAkhyAnaprayatnenArtha pshyaamH| goNIzabda- 14b syArthapratipAdane'sAmarthyAt pratipAdakavyutpattyarthamanvAkhyAnamiti cet / nanu goNIzabdAdapi loke pratItihaSTA / satyaM dRSTA na tu sAkSAdityuktaM / uktametana punaryuktaM strIzUdrANAmubhayapratIterabhAvAt / yaH khalUbhayaM vetti zabdamapazabdazca sa evaM pratipadyate / yastu nakka zabdammukkazabdameva vA nigrahasthAnaM / yathA ghaTavatkRtakatvAdanitya iti / naivamapi siddheriti bhAra dvAjaH svayamevAzaGakya pariharati / na prayogApetazabdavadetatsyAditi aneneti goNIpadena / yathA (1) ambambiti yathA vAla: zikSyamANa: prabhAsate[? Sate / ] avyaktaM tadvidAntena vyakte bhavati nizcayaH / (38) tathA kila goNyAdayaH zabdAH te sAdhuSvanumaNi[? ne]na pratyayotpattihetava iti / tadetadunmattakasya vaiyA karaNasyonmattakasaMvarNanamunmattakenodyotakareNa saMvarNanaM yathA haka unmatto dvitIyamanmattakaM samvarNayati tathA bhUtametadapIti yAvat / yadi conmattakasyodyotakarasyonmattakasya vaiyAkaraNasya samvarNanaM / tathA hi zAbdika eva tAvadunmattaH pramANaviruddhavattvAbhidhAyitvAt / tata(:) kutastatprakriyAyAH pramANacintAyA jJApakatvamityabhipretaM / kathampunaH zAbdikasyAyuktAbhidhAyitvamityAha / yadi(14a4)tyAdi subodhN| strIzadrazabdo mrkhvcnH|' yastu nakkazabdaM makkazabdameva nAsAparyAyamvetti / sa kathamapazabdAcchabdaM sAdhuM pratipadyAtaH sAdhoH zabdAdarthampratipadyeta / kimucyate naivAsau tathA vivodhampratipadyata ityAha / dRSTAcAnubhayavedinopi (14b3) sanakAdeH pratItiriti tasmAnna paramparayA pratItirarthasya / ayamatra sNkssepH| syAdevamasAdhUnAM sAdhvanumApakatvam / ya yeSAndhUmAvInAmiva trairUpyambhave- 65a 'nyA0 bhA0 pR0 261 / 2diGanAgena kRta aakssepH| nyA0 vA0 pU0 555-56 / / Page #121 -------------------------------------------------------------------------- ________________ 104 ] vAdanyAyaH vetti na nAsAzabdaM sa kathamapazabdAcchabda pratipadyeta tatortha pratipadyeta (1 ) dRSTA cAnubhayavedinopi pratItiriti na parasparaM yApi pratItirarthe nizcitaM / tacca na sambhavati / yasmAdetAvadanubhayavedinaH sanakAdayaste santamapi vyApyavyApakabhAvanna pratipadyante / na cAsAva jJAto gamako jJApakatvAt / yepi zabdApazabdapravibhAgakuzalAstepyavidyamAnatvAdeva bhAvayanti / tathAcasAdhUnAM sAdhubhiH sambandhastAdAtmyaM kAryakAraNabhAvo vA bhaveta / tdubhyviklsyaavybhicaarniymaabhaavaat| tatra ca tAvanna tAdAtmyamabhyupeyaM pAramArthikasyaiva bhedasya sphuTaM pratyakSataH pratIteH / zabdavada sAdhorapyavyatirekato vAcakatvaprasaGgAcca / tadutpattirapi dUrotsAriteva / yato nAsAdhavaH sAdhubhyo jAyante / ka (1) raNaguNavaktukAmatAmAtrahetutvA' - teSAM / na ca teSAnnityatvaGakAdAcitkopalambhataH / tatve vA sutarAntadutpatterabhAvaH satyapi vA vyApyavyApakabhAve tatparijJAne ca pakSadharmatvavaika' lyAccAkSuSatvAderivAsAdhubhyo nAnumAnaM / nahayatra dharme vidyate / yataH pakSadharmatvaM niSpadyate / nahi sAdhUnAmeva dharmitvanteSAmevAnumIyamAnatvAt / na ca dharmasAdhanaM yuktimataH / bhAvA-, bhAvobhayadharmasyAsiddhaviruddhAnaikAntikadoSaduSTatvataH / kathaM vA sAdhUnAM tatdharmatvaM / nahi tatkAle te santi / asatAJca dharmitvaM vAcakatvaM' ceti subhASitaM / kimucyate puruSo dharmI sAdhuzabdavivakSA sAdhyadharmaH pakSadharmazcAsAdhuriti tadapyasambaddhaM / 6sb vyApyavyApakabhAvAbhAvAdeva / yasmAnna ca goNIzabdaprayogakAle gozabdavivakSAmupalabhAmahe / atha pratyavasthIyate / yathA pakSadharmatvAdivaikalyepyavyaktaM / bAlavacovyaktamanumApayati / tathaivAsAdhavopi / sAdhUniti ( 1 ) tadayuktaM tatrApi tulyaparyanuyogatvA - t / vayantu pratipadyAmahe sAkSAdeva tasmAdapyavyaktAnmAtrAdyarthaH pratIyata iti / tatra saMjJAsaMjJisambandhasyAnanubhUta' tvAdayuktApratItAvityapi na mantavyaM / anAdimati saMsAre vyavahAraparamparAyAstathAbhUtAyAH sambandhasyolliGa gitatvAt / tathAhi na gavAdizabdAnAmapi prAyaH zRGgaGagrAhikayArthaniyamaH saGketyatepi tu vyavahArapAramparyato vidagdhA nizcinvanti / taccehApi samAnameva / tasmAdetadaraNyaruditaM / ambamviti yathA bAlaH zikSyamANaH prabhAsate / avyaktantadvidAntena vyaktena bhavati nizcayaH // ( 39 ) evaM sAdhau prayoktavye yo yadbhraMzaH prayujyate / tena sAdhu vyavahitaH kazcidarthovasIyata (40) iti // yadapyabhyadhAyi kumArilena / Page #122 -------------------------------------------------------------------------- ________________ [105 2-nyAyamatakhaMDanam 'samarthasya zabdepi pratItijananAsAmarthyAcca / nArthepi vAcakattvaM nAmAnyadevAnyatra tadviSayapratItijananAt / apazabdazcecchabde pratI tiJjanayet / artha eva kinna janayati / na hyetasyArthAt kiJcidbhedaM pazyAmo yena taM pariharet / akRtasamayasya zabdepyapratItijananAcca / nahyayamapa. zabdaH zabdepi svabhAvataH pratItiM janayatyadarzanAsamayata eva tu janayet / samayavasA[ ? zAtpravartate / evaM hi pratipattiparamparAparizramaH pariha to bhavati / viparyayadarzanAcca / zabdAdarthamapratipadyamAnA apazabdaireva jJAnaM vyutpadyamAnA loke dRzyante iti vyartha zabdAnuzAsanaM / gozabde'vasthitesmAkantadazaktijakAritA / gAvyAderapi gobuddhirmUlazabdAnusAriNI (41)ti // tasyApIda meva pratividhAnamidaJca sarvamAgUyaM nigmyti| na paramparayA pratItiriti / atraivopcymaah| arthe pratipAdanAyAsamarthasyAsAdhoH zabdepi sAdhau pratItija'nanAsAmarthyAcca / tatratatsyAnna vayamasAdhUnAmartheSu pratItijanakatvaM niraakurmH| kintu vAcakatvaM / zabde cAsAdhuH pratItijanaka eva na vAcaka eva ityata aah| na hyarthepi zabdasya vAcakatvamanyadeve (14b4)- 66a tyaadi| yadyasAdhorarthe prtiitijnktvmissyte| tadaitAvatA vayamAhitaparitoSAH / kimasmAkamabhidhAnAntarakalpitena vAcaka tvenetyaakuutN| naiva taoNsAvarthapratIti janayituM kSamo'pi tu zabda eveti cedAha / apazabdazcedi (14b4)ti| athocyate zabdena tasya svAbhAvikaH sambandho nArthena tatastame va pratipAdayati nArthantadyathA svabhAvatazcakSurUpaM prakAza (ya)ti na zabdAdInata aah| akRtasamayasye (14b5) tyaadi| adrshnaaditi| na hyapratItasambandhAH siMhalazabdA Arya janavyavahArAya vrtnte| samaya eva tu janayet pratIti / sAmayike ca tatra sambandhe sorthepynivaaryH| samayavasA[? zAdasAdhuH sAdhau vartamAnortha eva gavAdau kinna prvrtte| nahi kiJcittathA doSo guNastu kevala ityAha / evaM hItyA (14b6)di| etaduktambhavati / ye svabhAvataH prakAzakA na te samayamapekSante / yathA cakSurdIpAdayo rUpAdInAM / svabhAvatazcApazabdo yadi zabdasya prakAzako bhavet / tatastenApi sambandhonApekSaH syAt / apekSyate ca tato nAsya zabde svA (bhA) vikaM sAmarthya / tathA cedamapi shkymnumaatuN| ye samayAkSekSa [? pekSa]pravRttayaste sarvatra yathAsamayamanivAritaprasarAH sAkSAdeva pratipAdakA bhavanti / ythaakaayvijnyptyaadyH| tathA cApazabdA api samayApekSapravRttaya iti siddhameSAmavya (va)dhAnata evArthaprati Page #123 -------------------------------------------------------------------------- ________________ 106] vAdanyAyaH na vyartha saMskRta zabdavyutpattyarthamiti cet / ko'yaM zabdAnAM sNskaarH| nayeSAM prajJAbAhuzrutyAdikaM saMskAraM pazyAmo, nApyeSAmekAntena shrvytaa| nApyarthapratyAyane kshcidtishyH| na dharmasAdhanatA mithyAvRtticodanebhyaH sNskRtebhyopydhrmotpttiH| anyebhyopi 15a viparyaye dharmotpatteH / zabdasya suprayogAdeva svargamodanaghoSaNA' vacanamAtraM (1) na caivaMvidhAnAgamAna(1) driyante yuktijJAH / na ca dAnAdi paadktvmiti| vipryydrshnaaccetyupcyaantrN| tathAhi vRkSognirutpalamityukte' . 'vyutpannadhiyo vAlAH praznopakrama sntisstthnte| koyaM vRkSa ityaadinaa| te cAnyasya 66b vyutpAdanopAyasyAbhAvAdapazabdaireva vyutpAdyante rukkha aggI uppalamiti // tadeva matrAsAdhava eva vAcakA na sAdhavaH santopIti viparyayo dRzyate (1) atha pratipadyase dharmasAdhanatA zabdasaMskAro yathoktuM / ziSTebhya AgamAt siddhaM sAdhano dharmasAdhanaM arthapratyAyanAbhede viparItAstvasAdhava (42) iti / tathA "mantra (o) hInaH svarato varNato (vA) mithyAprayuvato na tamarthamAha / sa vAgvajro yajamAnaM hinasti yathendrazatruH svaratoparAdhAt / (43) te surA he'layo (he)'laya ityuktavaMtaH praavbhuuvuH| ekopi zabdaH samyakprayuktaH sukRtinAM loknggmyti| AhitAgnirapazabdamabhidhAya prAyazcittIyAmiSTiM nirvpe(di)tyaadi|" (mahAbhASye Ahnike 1) idamapasArayati na dharmasAdhanatA (14b9) zabdAnAM saMskAra iti vartate kiGakAraNamityAha / mithyAvRtticodanebhya (14b9) ityaadi| mithyAvRttizcodyate yari ti kArya / yathA hayasyAbhinavavidrumAGakuraprakarAbhirAmakizalayama maJjarIrAjIvirAjitatarorazokavanaspateradhaH zayitasya dvijanmano nIlanIrajanIlatAtizAyinA maNDalANa zirazchittvetyuktepi bhavatyeva brahmahatyayA sambandhaH prayojakasya / anyebhya ityasambhUtebhyo viparyayeNa samyaktvavRtticodanena / yathA assa bambhaNassa gAvI diiadi| sarvaJcedamapramANatvAdvacanamAtraM bhvtaavimtyaakuutvaanupcymaah| zabdasya suprayogAdevetyAdi (14b9) / evaM vidhaanityprmaannkaan| ___ nanu ca "pratiSThite bhUpradeze caityaGakArayati brAhmayaM puNyaM prasavati kalpaM svageSu modata" ityAdAvapi pramANAbhAvAdayaM tulyaH prasaGago bhavatAmapi / na tulyo yasmAdatra 1 vyAkaraNamahAbhASye pspshaahike| Page #124 -------------------------------------------------------------------------- ________________ 2- nyAyamatakhaMDanam [ 107 dharmmasAdhanacodanAzUnyakevala zabdasu prayogAnnagapAtaM iti bruvANasya kasyacinmukhaM vakrobhavati / tasmAnna' saMskRto nAma kazcicchabdaH / 1 ziSTaprayogaH saMskAra iti cet / ke ziSTAH (1) ye vedyatAdiguNayuktAH / kaH punareSAM guNotkarSAnapekSo'lIkanirbandho yatte'mUneva zabdAn prayuJjate nAparAn / na cAtra kazcicchabde (S) pavAhyaH sAkSI yata itIdameva nizcinumaH / prayuJjate nAma ziSTA nanvevaM vayaM guNAtizayamapazyantaH saMskAraM keSAM cicchavdAnAmanumanyAmahe / tadanvAkhyAnaM yatnaM vA guNAtizayAbhAvAt vedarakSAdikathAprayojanameva / tatsthAmavasthApi ( ? ) naH / satyapi guNAtizayena karaNIya evAnvAkhyAne yatnaH / tatsvabhAvasyAnyatopi siddheH prAkRtApabhraMzadrami + DAnprAdibhASa ( 1 ) vat / na hi pratidezaM bhASANAM viSayadvayaparizuddhiH parinArthA ( ? ) visamvAdazcAstIti tRtIyepi rAzAvAhitaparitoSAH prekSAvantaH pravarttante / natvevaM bhavanmate'nantaroditadvayamapi pramANavyAhatatvAt 67a pramANavyAhatizcAnantaramevAveditA / tasmAddaridrezvaraspardhAsamAnametat (1) viditavedyAdiguNaprayuktA ( 1522 ) ityantarbhAvitabhAvapratyayayo [ ? ya ] nirdeza': / viditaM vedyaM heyopAdeyatvaM yaiste tathoktAH / AdigrahaNAt karuNAdiparigrahaH / amUne (5a2 ) va saMskRtAnaparAnasaMskRtAn / etaduktambhavati ( 1 ) zabdo hi vyavahArorthapratyAyanaphalaH / tacca yathA saMskRtebhyaH saGketavasA [? zA] tsampadyate tathA'saMskRtebhyopIti kimasthAnebhiniviSTAH ziSTAH / ata eva ca manye prekSAvadbhyonyatvAdanugatA 'rthamevaM nAmAmISAmiti / athavA kimasmAkamarhaSitiH ( ? ) pratyAkhyAnaMH // te amUnnaiva prayuJjate nAparAnityatraiva nizcayAbhAvAt / yadAha (1) na cAtra zabde parokSaH sAkSI yataH sAkSiNa idamevAmUneva prayuJjate nAparAniti nizcinuma: ( 1523 ) / nanu coktantadanvAkhyAnasya prayojanaM rakSohAgamalaghvasande' hA ( mahAbhASyeAhi1) iti / tatkathaM guNAtizayAbhAvAdityucyata ityAha / vedarakSAdikaJcAprayojanamevAtatsamayasthAyina ( 1524 ) stAthAgatasya / nyAyAnupAyitvAt / tatsvabhAvasya (1524) sAdhuzabdarUpasya / anyatopIti (1524) bRddhapravAdapAramparyAt / etadeva dRSTAntoprakramaM vyanakti / prAkRtetyAdinA ( 1524 ) / 1 atra vAcaspatiH (nyA0 vA0 tA0 pR0 ) -- " tadevaM vyavasthite nyAyamImAMsAparizIlanavikalAnAM bAhyatarAH pralApA upekSaNIyAH / " 14 Page #125 -------------------------------------------------------------------------- ________________ 108] vAdanyAyaH kiJcillakSaNamasti / atha ca sampradAyaH sAttA ( ? ) llokastathaiva pratipadyate tAsAJca prayogabhraMzaM / tathA saMskRtAnAM zabdAnAM pratItirbhaviSyatIti jaDapratipattirevaiSA yA zabdAnAM lakSaNe pravRttiH / avayavaviparyayepi yadi teSAM vacanAnAM sambandhapratItirna na vipayo nApyarthApratItiH sAmarthyAt / na hyatra kazcitsama 'yaH pratyAyanA - vizeSeNyevamevAvayavAH prayoktavyA iti / sa eva teSAM kramo yathAvasthitebhyo'rthapratItirbhavatIti na viparyayAtpratIti ( : ) tata AnupUrvI pratipattyA pratItiriti cet / nApratoyamAnasambandhebhya zrAnupUrvI pratipattiH / yeSAM zabdAnAM kazcitsambandho jAyate idamiha sambadhyata iti / teSu vidita: sambandheSu kaH kasya pUrvo'paro vA kramo yena krameNa vyavasthApyeran / sambandhapratipattau sa eva teSAM kramo yo yathAvasthitAnAM sambandhaH pratIyate / fe vAkyeSu padAnAM kramaniyamaH kazcit yathA rAjJaH puruSaH puruSo rAjJa iti / yAvadbhi (:) padai parisamApti ( : ) tadaikaM vAkyaM yathA devadatta gAmAnaya kRSNAmityatra padAnAM yathAkAmaM prayogepi nArthapratItau vizeSa 15 iti kazcitkramAbhinivezaH / pratipAditaJca pratijJAvacanAntareNApi yathA pratItirbhaviSyatIti pratIyamAnArthasya zabdasya prayoge'tiprasaGgaH i (t) thaM zA (f) bdakasyonmattakatAmupadarthyAdhunA bhAradvAjasyAha / avayavaviparyayepItyAdi ( 1526 ) / samvandhapratItiriti sambandhaH prsprmupkaaryopkaarkbhaavH| sAmarthyAdvivakSitapratipAdana iti zeSaH / atha syAdakSapAda - siddhAntanItipAlanAya na pratijJAdInAM kramavyatyayaH kriyata ityatrAha / natra 67b kazcitsamayaH ( 1526 ) siddhAnto niyamo vA pramANopeta ityapyAha / na'para Aha / na viparyayAtpratIti: ( 1527 ) sAdhyasya / kintu tato viparyayAdAnupUrvyA pratItiriti / asya pratiSedhaH / nApratIyamAnasambandhebhya AnupUrvI pratItiriti (1528 ) / 1 yeSAmityAdina ( 528 ) tadeva vyAcaSTe // api ca pratijJopanayanigamanAnAM pUrvamevAsmAbhiH sAdhanavAkye prayogaH pratikSiptaH / tatkutastatkRto viparyaya ityetatkathayati ( 1 ) pratipAdita (15210) mityAdinA / pratijJAgrahaNamupalakSaNArthaM / atha sAmarthyalabhyApi prayujyate tadAtiprasaGga ityetadAha / pratIyamAnArthasya ca prayogeti ( 15b1) prasaGgaH sAdharmyavati prayoge vaidharma ( ? ) syApi prayogaprasaGgaH / na ceSyate / arthAdApannasya svazabdena punarvacanaJceti (nyA0 sU0 5 / 2 / 15) nigrahasthAnavacanAt / pakSadharmAnvayavyatirekeSu tarhi pratijJAdyabhAvepi kramaniyamo - Page #126 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [109 pariziSTeSu ca sambandhaM pradarzya dhammiNi bhAvaH pradaryeta dhammiNi bhAvaM pradarzya sambandhaH pradaryeteti na niyamaH kazcidubhayathApipratItyutpatterityuktaM / apratIyamAnasambandheSu ca padeSu na tebhya AnupUrvyA api pratIteriti nedamapArthakAdbhidyata iti nAprAptakAlaM pRthagvAcyaM syAditi // hInamanyatamenApyavayavena nyUna (nyA0 5 / 2 / 12) / yasminvAkye "pratijJAdInAmanyatamovayavo na bhavati tadvAkyaM hInaM sAdhanAbhAve sAdhyAsiddheH" / na pratijJAnyUnaM hInaM tadabhAve pratItibhAvAditi pratipAditaM / hInameva tat nyUnatAyAmapi nigrhaadityprH| yaH pratIyamAnArthamanarthaka zabdaM prayukta sa nigrahamarhet nArthopasaMhitasyAbhidhAteti / asamIkSitAbhidhAnametat / ataeva ca pratijJAyA na sAdhanAGgabhAva iti // bhaviSyatItyata aah| pariziSTe (15bI) vityaadi| apratIyamAnasambandhapakSe doSAntaraM brUte (1) nedamapArthakAd bhidyata (15b2)iti na pRthagvAcyaM syAditi // 4 // yasminvAkye pratijJAdInAnigamanaparyantAnAmanyatamo'vayavo na bhavati / tadvAkyaM hInaM (15b3) nigrahasthA natve kAraNamAha / sAdhanAbhAve sAdhyAsiddheriti (15b3) / idanirAkaroti (1) na pratijJAdInAmityAdinA (15b3) / pratijJAgrahaNamupalakSaNArthaM tenopanayanigamanayorapi' prigrhH| udyotakarasya matamupanyasyati / hInameva tat (15b3) / pratijJAnyUnaM / tastrAH pratijJAyAH nyUnatAyAmapi nigrahAditi asyAyuktatAmAha / yaH sAdhanasAmarthyAtpratIyamAnArthamanarthakaM zabdaM sAdhyAbhidhAyinaM sAdhane prayukte sa nigrahamarhet (15b4) / tathA hi zabdasyAnityattvavicAre prastute yadA brviiti| kRtakAnAmanityatvaM dRSTaGakRtakazca zabda 68a iti / tadA vacanadvayA devasAdhyArthaH pratIyata iti nirarthakampratijJAvacanaM / nArthopasaMhitasya yuktiyuktasya pakSadharmasambandhamAtrasyAbhidhAnetyasamIkSitAbhidhAnameta(5b4) dvaatikkaarsy| ata eva ceti (15b4) yataH pratIyamAnArthe zabde prayukta nigrhmrhti| tadatrAbiddhakarNaH pratibandhakanyAyena prtyvtisstthte| yadyevaGakRtakazca zabda ityetadapi na vaktavyaM kiMkAraNanI (? nimitta)manityatvamityetenaiva zabde pi kRtakatvamanityatvaJcobhayaM prtipdyte| yasmAtpUrvamapi zabde kRtakatvampareNa pratipannameva karaNAcchabdopi buddhau vyavasthitaH / atonvayavAkyena smRtimaatrkmutpaadyte| apratipannakRtakattvasya punaH kRtakazca zabda itye 'nyA0 vA0 pR0 556 / Page #127 -------------------------------------------------------------------------- ________________ vAdatyAyaH 110] : hetUdAharaNAdhikamadhikaM (nyaa05|2|13)| "ekena kRtakattvAdityasyAnarthakyamiti tadetanniyamAbhyupagame veditavyaM" / yatraikasAdhanavAkyaprayogapUrvako vicArastatrAdhikAbhidhAnamanarthakamiti nigrahasthAnaM / prapaJcakathAyAntu na kazciddoSo niyamAbhAvAditi // ___ zabdArthayoH punarvacanaM punaruktamanyatrAnuvAdAt (nyA0 5 / 2 / 14) / "zabdapunaruktamanityaH zabdo'nitya(:) zabda iti / artha punaruktamanityaH tasmAdapi naiva bhavati / yadvA kRtakaH zabda ityetAvadvaktavyaM / kRtaka tvasya tvanityatvenAvinAbhAvitvaM parasya prasiddhamiti zabdepyanityatvaM pratipadyata iti tenaanukuulmevaacritN| tathA hi yadi vAdinA kathaJcinizcitambhavati pratipannamanena vAdinA kRtakatvaM zabda iti tadA naiva tena pakSadharmopasaMhAraH kartavyo nissphltvaat| pratibandhamAtrantu pradarzanIyaM / atha tathA na' nishcitN| tathApi yadyayaM paraH pakSadharmopasaMhAre mayA kRte tsyaasiddhinycodyissyti| tadAhantAM pratyayabhedabheditvAdibhirupAyaiH pratinivArayiSyAmi svayameva vA'codita evAzaDakyataccetasyAdhAya pakSadharmatvamupa saMhartavyameva kRtakazca zabda iti| yadApyevaM vAdI nizcitavAna kRtakatvasyAnityatve68b nAvinAbhA vitvaM parasya prasiddhamiti tasyAmapyavasthAyAM kRtakaH zabda ityetAvedava vaktavyaM / yathoktan tadbhAnahetubhAvau hi dRSTAnte tadavedinaH khyApyete viduSAmvAcyo hetureva hi kevala iti // (44) / tadetanniyamAbhyupagama ityadhikaM nigrhsthaan| viziSTe viSaye sthApayati taJca viziSTa viSayamAha / yatretyAdinA (15b5) / nanu cedaM niyamAbhyupagame veditavyamiti bhASyakAreNavoktaM / tatkimatra dUSaNamAcAryeNoktaM satyanna kinyciduktN| A (cA)ryeNa tu pakSiloktamevanUdyate'bhyanujJAnArtham // 4 // __ zabdArthayoH punarvacanaM punaruktamityasyApavAdamAha anytraanuvaadaaditi| anuvAdo nigamanaM / anuvAdo hina punaruktavyapadezaM lbhte| shbdaabhyaamrthvishessotpttiH| ysmaatsaadhynirdeshH| pratijJAsiddhanirdezo nigmnmityuktN| punaH zabdazca nAnAtve dRssttH| punariyamaciraprabhA nizcaratItyapyAveditameva / yadyevantatra tahiM puna 'nyA0 bhA0 pR0 262 / nyA0 maM0 pR0 650--"etacca kIrtinA'pyevaM kathitaM prapaJcakathAyAM tu na doSa iti / " Page #128 -------------------------------------------------------------------------- ________________ 2-nyAyamatalaMDanam [111 zabdo nirodha-dharmako dhvAna iti / atra na zabdapunaruktaM pRthagvAcyamarthapunaruktavacanenaiva gatattvAt / na hyarthabhede zabdasAmyepi kazciddoSo yathA (-) hasatiA hasati svAminyuccairudatyabhiroditi (,) kRtaparikaraM svedoGgAraM pUrdhAvati dhAvati / guNasamuditaM doSApetaM praNindati nindati (,) dhanalavaparikrItaM yantraM pranRtyati nRtyati // (2) yathA vA, yadyasminsati bhavati bhavati na bhavati (,) na bhavati tattasya kAryamitaratkAraNamiti / gamyamAnArtha punavacanamapi punaruktaM ruktatAyAH prAptireva nAstIti kimarthamayamapavAdaH praarbhyte| satyamevame tt| ta eva tu prakRSTatAkikAH prssttvyaaH| kathametaditi / asmAkantu kiM parakIyAbhirgahacintAbhizcintitAbhirityalamprasaGagena / atra cedamapi dvitIyasUtrama"sti arthA- : dApannasya svazabdena punarvacanamiti (nyA0 sU0 5 / 2 / 15) tadAcAryeNa nopanyastamupalakSaNArthatvAt / tadbhASya (ma)pakSipya nirAkariSyati / gamyamAnArthaM punarvacanamapI tyAdinA (15b9) / atretyAdinA (15b7) dUSaNamArabhate / etaduktambhavati / yatra zabdasAmyepyartho na bhidyate tatrArthapunaruktena gataM yatra tu zabdasAmyepyarthabhedastatra 69a zabdapunaruktatAyAmapi na kinycitkRtN| kimastyayamIdRzaH sambhavo yacchabdapunaruktatAyAmapyarthabhedostItyata aah| yathA hasati hasatItyAdi (15b7) / atra hi pUrvo hasatizabdaH saptamyanto dvitIyazca tiGanta ityrthbhedH| evamuttaratrApi / kAvya IdRzaH sambhavo na tu vAda ityAzaGakAyAmudAharati / yathA cetyAdi (15b8) / nanu cehApyarthabhedavacchabdo[?bda bhedopyasti subnttingnttyaa| sattyanna kevalamatrApi / atrApyanittyaH zabdo'nityaHzabda ityatrAstyeva zabdabhedaH svlkssnnbhedaat| anyathA na kramabhAvi zravaNaM syAt / samAnazrutisamAzrayamiha paunaruktyaM yadi vyavasthApyate tadatrApi tulymev| arthabheda evaayN| kri yaabhedaadivaacybhedaat| tadvalakalpita eva hi padabhedaH / gamyamAnArthaM punarvacanamapi punaruktamiti (15b9) dvitiiympunruktlkssnnsuutrmuplkssyti| asya codAharaNaM vAtsyAyanena nyAyabhASya uktaM / sAdharmyavati prayoge vaidharmyasya / AcAryastu pratijJAyAmapyetatsamAnamityAgUrya pratijJAyAH sAdhanavA kye'nupanyAsaM pratipAdayitukAmo vakroktyA pratijJAvacanamevo 'nyA0 bhA0 pR0 262 / Page #129 -------------------------------------------------------------------------- ________________ vAdanyAyaH 112] niyatipaMdaprayoge sAdhanavAkye yathA pratijJAvacanamiti / atha punaruktenaiva gatArthattvAnna pRthagvAcyaM ayamapi niyatasAdhanavAkya eva doSo vaktavyo na vistarakathAyAM vyAcakSANo hi kadAcidasamyazravaNapratipattizaGkayA sAkSiprabhRtInAM punaH punabrUyAditi na tatra kiJcicchalaM / nAviSayAditi cet / nAyagururna ziSya iti na yatnataH pratipAdanIyo yena punaH punarucyata iti / punarvacane nigraha eveti cet / na (1) sAkSiNAM yatnenaprati16a pAdyatvAt / tadapratipAdane dossaabhidhaanaat| pratipAdane dossaabhidhaanaat| daahrnntvenopnysyti| niyatapadaprayoge sAdhanavAkye yathA pratijJAvacanamiti (15b9) niyatAnAM' padAnAM prayogo yasminniti kArya / idampratikSipati arthapunaruktenaiva gatarArtha)tvAnna pRthagvAcyamiti / yathA hayekazabdapratipAditerthe 69b tatpratipAdanAya paryA yazabdAntaramupAdIyamAnamanarthakantathA sAmarthyagamyepyartha iti arthapunaruktenaivAsya saGagraha iti smudaayaarthH| kva punaretatprati'jJAdivacanamarthApattilabhyaM punaruktaM sannigrahasthAnambhavatIti prazne niyataprayoge sAdhanavAkye (15b9) ityetadevampakSeNa vivRNoti / ayamapi doSo gamyamAnArthapunarvacanakRtaH sAdhanavAkya eva niyatapadaprayoga iti vrtte| idamuktambhavati / yadA prAznikAH zabdArthapramANapravicayanipunA [?NA]: prekSAvantotyaM tamavahitamanasazca bhvnti| prativAdyapi tathAbhUta eveti vadanti yadantareNa na sAdhyasiddhiH tadeva prayoktavyaM / nAbhyadhikamiti tadAyandoSo nAnyathA yasmAtkaruNAparatantracetaso'nibandhanavatsalAHprativAdinamatida[?durlabhamiva ziSyaM nyAyavavitArayitu yatante tatra punarvacanamapi na doSAya / etadevAha / vyAcakSANo hi vAdI sAkSIprabhRtInAmasamyakzravaNapratipattizaGakA karaNabhUtayA samyakzravaNapratipatyarthampunaH puna yAdapIti (15bro) / nAviSaya tvAditi prH| idameva vyAcaSTe nAyamvAdI guruH (15bII) prativAdinaH / na ziSyaH prativAdyapi vaadinH| dvayorapi parasparajigISayA vyavasthAnAditi / tasmAt na vAdinA prativAdI yatnataH prtipaadniiyH| ne(15bII)tyaadyaacaaryH| yadi nAma prativAdI na pratipAdyate ytnen| sAkSiNastvavazyaM yatnena pratipAdyAsta70a dbodhanA deva hi vAdino jayonyathA ca parAjaya iti kathaM sAkSiNa eva na prati pAdayeta (?t) kiJcAvazyaM sAkSivatprativAdyapi prtipaadyH| kasmAttadapratipAdane doSAbhidhAnAt / taccha (le)na sAkSiprabhRtayaH pratyavamRzyante yadi sAkSiprabhRtayo na pratipAdyA bhaveyustato yad bhavadbhiH pariSatprativAdibhyAntrirabhihitamavijJAta mavijJAtArtha nigrahasthAnamuktaM (nyA0 sU0 5 / 2 / 16) / tadviruddhaghata ityrthH| Page #130 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [113 pratipAdyasya ziSyattvAt , vijigISuvAdapratiSedhatvAt trirabhidhAnavacanAt / punarvacanaprasaGga samayaniyamAbhAvAcca / na cedamadhikAdbhidyata iti na pRthagavAcyaM / viniyatapadaprayoge hi sAdhanavAkye AdhikyadoSa iti punarvacanepi gatArthasyAdhikyameva padasyeti / prapaJcakathAyAmapi kathitaikArthasAdhanAdhikaraNAyAlonArthasAdhanepsAyAM nAnA sAdhanepsAM vA zroturhetvAdibAhulyasya punarvacanasya doSattvAt / pratItapratyayAbhAvAddhatvAdibA yaccocyate nAyaM ziSya iti tadasiddhaM / pratipAdyasya ziSyatvAt (16ar) / tatvajJAnArthatayA pratipAdya evaM ziSyonyasya tllkssnnsyaabhaavaat| prativAdI ca tathAbhUtaH kathaM na shissyH| kimucyate naivAsau prativAdI tatvajJAnArthAspardhayA vyutthittvaaditi| tdyuktN| pUrvajigISuvAdapratiSedhAt (16a1) / evamapi naivAsau yatnapratipAdyastrirabhidhAnaniyamasya maharSiNA kRtatvAdityata Aha / trirabhidhAna (16a1)vcnaadityaadi| anenaitaddarzayati / ydvkssyti| yadi tAvatparapratipAdanArthA pravRttiH kintrirabhidhIyate tathA tathA sa prAhiNIyo yathAsya pratipattirbhavati / atha paropatApanArthA tathApi kiM trirbhidhiiyte| sAkSiNAGakaNe nivedya prativAdI kaSTApratItadrutasaMkSiptAdibhirupadro' tavyo yathottarapratipattivimUDhastUSNImbhavatIti / na ceda(16a1)miti zabdArthayoH punrvcnN| gamyamAnArthapunarvacanaM c| abhedameva sAdhayati / viniya te(16ai)tyaadinaa| AdhikyaM (16a2) hetUdAharaNayordoSaH / ekena kRtatvAditarasyAnarthakyamiti vacanAt / punarvacanepi gato jJAtaH pUrveNaiva : zabdenArtho yasyottarasya padasya tdevmuktN| tasyAdhikyameva doSa itydhikRtN| 70b kimpunaniyatapadaprayoge'yandoSa ityuktamiti cedaah| prapaJcakathAyAmadoSa (16a2) itybhismbndhH| kasya hetvAdibAhulyasya (16a2) / punarvacanasya c| aadishbdenodaahrnnbaahulygrhnnN| kIdRzyAmanirUpitaikArthasAdhanAdhikaraNAyAM arthaH saadhyH| arthyata iti kRtvA saadhnN| heturdhikrnnndhrmii| arthasahitaM sAdhanamarthasAdhanaM / madhyapadalopAt / ekaJca tadarthasAdhanaJca tathoktam / tasyAdhikaraNantadanirUpitamekArthasAdhanAdhikaraNaM yasyAM prapaJcakathAyAM prativAdinA dharmiNo jIvazarIrAde ko dharmo nairAtmyAdiSu pramAtumiSTo'pitvanekaH kSaNi'katvAnAtmatvAnIzvarakartRtvAdistathA naikenaiva hetunA kintvanekenApi tsyaamityrthH| etadeva yathAkramaM bruute| nAnArthasAdhanepsAyAM nAnA sAdhanepsAyAM vA zroturiti (16a2) pUrvakaH sAdhanazabdo bhAvasAdhanatvAtsiddhivacanaH / uttarastu krnnsaadhntvaaddhetuvcnH| tasmAddhatvAvibAhulyaM vacanabAhulyaM sAdhanena viniyatapade dossH| kasmA(t) Page #131 -------------------------------------------------------------------------- ________________ 114] vAdanyAyaH hulyaM vacanabAhulyazca sAdhanadoSa iti / AdhikyapunarvacanayostulyadoSa iti saGgrahavacanaM nyAyyaM, doSAbhAvAdeva guNAbhAvAt / evaM prakArANAM bhedAnAM vacanecA tiprasaGgAdityuktaM |pryaayshbdklpodhuprokte tupratipAdite viSaye vartamAnaHpratipAdyAni (? pAdyo) vizeSAbhAvAt / arthaH punaH pratipAdanAnna bhidyate / yatpunaruktamanuvAde tvapunaruktaM zabdAbhyAsAdarthavize* SopapatteH yathA hevapadezAtpratijJAvAH punaryacanaM nigamanamiti ( nyA0 111139) / pratijJAyA evaGgamyamAnArthAyA vacanaM punarvacanaM kiM punarasyAH punarvacanamityayuktaM nigamanaM // vijJAtasya parSadA tribhi(tri)rabhihitasyApratyuccAraNamananubhASaNaM(nyA0 5 / 2 / 16) / "vijJAtavAkyArthasya parSadA prativAdinA tribhira(tri)bhihitasya yadapratyuccAraNaM tadananubhASaNannAma nigrahasthAnamapratyuccArayan kimAzrayaM para pakSapratiSedhaM kuryAditi" | uttareNAvasAnAnnedaM nigrahasthAnamiti cet / syAdeta pratItAyyAbhAvAt |prty tulyo doSa iti kRtvA saGagraha eva nyaayyH| adhikameva vA vaktavyaM punarukta'meva cetyarthaH / anayorekasmindvitIyasyAntarbhAvAt / kathaM punaH zabdapunarukte 'dhikasyAntarbhAva ityAha / paryAyazabdakalpo (16a4) hayaparo dvitIyo heturekahetupratipAdite viSaye pravarttamAnaH(1) kiM kAraNaM (1)pratipAdyasya vizeSAbhA7ra vaat| arthasya punaruktantahi kathamadhikentarbhavatItyAha arthaH punaH pratipAdanA"nna bhidyata iti // arthazabdenArthapunaruktamupalakSayati / punaH pratipAdyate aneneti punaH pratipAdanaM hetuudaahrnnaadhikmev| idamuktambhavati (1) sphuTamevAsya udaahrnnaadhikentrbhaavH| tathAhi sAdharmyavati prayoge vaidhodAharaNasyAprayogo'rthapunaruktasyobAharaNamuktaM / yatpunaruktamevAdyapavAdapratiSedhaH sujJAnaH // 0 // vijJAto vAkyArtho yasya virabhihitasya tttthaa| vizeSaNasamAso vA vijJAtazcAsau vAkyArthazceti trirabhihitasya vAdineti pratipattavyaM // prativAdinA padapratyuccAraNamiti smbndhniiyN| trivacanaM sakRvabhihitasyAnanubhASaNepi na nigraha iti jJApanArtha / apratyuccAraNaJca zabdadvAreNArthadvAreNa vaa| nigrahasthAnatve kAraNamAha / apratyuccArayan kimAzrayamparapakSe pratiSedhaM brUyAdi (16a7)ti na viSayandUSaNAbhidhAnannAstItyarthaH // idantvayoktaM mati kRtvA dUSaNamvAcyaM / evandUSaNavAkya 'nyA0 bhA0 pR0 262 / Page #132 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [115 duttareNa guNadoSavatA mUDhAmUDhattvaM gamyata iti kimuccaariten| asti hi kazciduttareNa samartho na pratyuccAraNenAsau tAvatA nigrhmheNditi| nottaraviSayAparijJAnAdyadyayanna pratyuJcArayati niviSayamuttaraM prasajyeta / athottaraM bravIti kathaM noccArayati / tadidaM vyAhatamucyate noccArayati uttaraJca bravItIti / apratijJAnAcca na cedaM na pratijJAyate pUrva sarvamuccArayitavyaM pazcAduttaramabhidhAtavyamiti / apitu yathA kathaJciduttaraM vAcyamuttaraJcAzrayo'bhAve'yuktamiti yuktamapratyuJcAraNannigra(ha)sthA namiti / yadi nAma vAdI svasAdhanArthavivaraNavyAjena prasaGgAdaparaM ghoSayedvivAdAspadazca jijJAsitamarthamAtramuktvA pratijJAdiSvarthavizeSaparaMparayA'parAnarthAnupakSipya kathAM vistAraye1 0 mapi sAdhanavAdinA pratyanubhASya parihartavyaM / ato dvayorapIdaM nigrahasthAnaM / atra bhAradvAjonyakSeNAkSepantAvatkaroti uttareNAvasAnAtparijJAnAnnedannigrahasthAnamiti cediti| idamvAkyamvyAcaSTe (1) svaadetdi(16a7)tyaadinaa|nottrvissyprijnyaanaaditi sa eva pratividhatte / yadyayami (16a8)tyAdyasyaiva vibhAgaH / apratijJAnAcceti sa eva / uttaraJcAzrayAbhAve parapakSopakSepAbhAve satyayuktamiti yuktamapratyuccAraNe nigrahasthAnamityetAvAn parakIyo grnthH| atrAcAryo duussnnmvktumaarbhte| yadi nAma vAdIsvasAdhanArthasya vivaraNavyAjena prasaGagAdaparAparaM ghoSayet / yathodA- 71b hRtamprAktatra karaNabhuvanAni buddhisatkAraNapUrvakANIti pratijJAzarIrAdivyAkhyAnacchadmanA sakalaM vaizeSikatantra ghoSayediti (16aro) tathA jijJAsitamarthamAtramuktvA kathAM vistArayedyadi nAma vAdIti vrtte| kiGakRtvA vistaaryedityaah| pratijJAdiSvarthavizeSaNaparamparayA'parAn sidhyanupayoginorthAnupakSipya (16bro) / ' yathA nidarzitaM pUrvannityaH zabdo'nityaH zabda iti vivAde jaiminIyaH prmaannyti| dvAdazalakSaNetyAdinA / vyAcaSTe ca dvAdazalakSaNAni / yathA vA'kSapAdA evngkurvnti| kimamI sarve saMskArAH kSaNikA no veti vivAde rUpatvAdisAmAnyAzraya (ttvA)ttadAzrayAstadviSayAzca pratyakSAdayaH pratyayAH svAtmalAbhAnanta'rapradhvaMsino na bhavanti / samAnAnAmasamAnajAtIyadravyasaMyogavibhAgajanitazabdakAryazabdAbhidheyatvAtprAgabhA - vAdivaditi / nanu ca pratijJAdISvityatrAdizabdena kiM gRhyate / na tAvaddhetUdAharaNe tanmAtramuktveti vcnaat| na cAparaH kazcitprastuto'treti (1) naiSa doSo yato hetvAdimAtramapyuktveti draSTa vyaM / tena hetvAdInAmevAdigrahaNena AkSepa iti kecit / apare punarAhurasthAnamevedamAzaGakitaM / ktvApratyayanirdezetra / yasmAdayamatrArtho yatra prativAdinA jijJAsitamarthamAtramanyavizeSaNarahitamakSaNikatvAdikaM taduktvA vAdya 15 Page #133 -------------------------------------------------------------------------- ________________ vAvanyAyaH 116] t / tacca savai yadA nAnuvaktuM zaknuyAt kastasya vivAdAzrayAthamatrottaravacane sAmarthya vighAto yena vAdivacanAnubhASaNannigrahasthAnamucyate / tasmAnna 16b savoM vAdikathAmananubhASamANo11 nottare'samarthaH / ___ yadvacananAntarIyakA jijJAsitArthasiddhiryathApakSadharmAtA vyAptiprasAdhanamAtraM / na tatrApi prasaGgAntaropakSepastadavazyaM sAdhanAGgaviSayattvAd dUSaNamevopadaryata eva / tatrApi na sarva prAganukrameNoccArayitavyaM / pazcAd dUSaNaM vAcyaM / viruddhoccAraNaprasaGgAt / dUSaNaviSayopadarzanArthe'nubhASaNe vAdivacanAnukramaghoSaNaM vyarthamiti na kAryamevadUSayatAsyAdayaM doSa iti nAntarIyattvAt / pratidoSavacanaM viSayopadarzanaM kriyata eva (1) nahi sarvaviSayopadarzanaM kRtvA yugapaddoSaH zakyate'bhidhAtuM, pratyartha hametatsAdhayAmItyuttarakAlapramANamAracayanpratijJAdiSvarthavizeSaNaparamparayAparAna - rthAnupakSipya kthaamvistaaryediti| tacce (16ari)ti pratijJAdivizeSaNaparamparayA 72a yadaprastutameva nATakAkhyAyikAghoSaNakalpaM vAdinodgrA hitaM / tadA kastasya vivA dAzrayazcAsAvarthamAtrazcAkSaNikatvAdikantasyottaravacane sAmarthyavighAto naivetyarthaH / tasmAnna vAdikathAmananubhASamANaH prati vAdyuttaravAdyena (?) smrthH| kintu yadvacananAntarIyikA jijJAsitArthasiddhistadavazyamupadaryata eveti smbndhH| kasmAtsAdhanAGagaviSayatvAd duussnnsy| paropanIte hi sAdhane dUSaNampravartata iti sambandha : kinnAntarIyikA pujijJAsitArthasiddhirityAha / yathA pakSadharmatA vyAptiprasAdhanamAtrami (16br)ti vyAptiH prasAdhyateneneti vyAptiprasAdhanaM bAdhakapramANopadarzanaM kimiyamityapi sAdhanaprayoge'rthAntaropakSepaH kartavyo netyaah| n| tatrApi prasaGagAntaro pakSepa (16b1) iti nairarthakyAditi matiH(1) tAvat mAtramupadaryate kiM prAganukrameNa / pazcAttu dRSyate netyAha / tatrApi dUSaNaviSayopadarzanArthe'nubhASaNe na savaM yAvadupanyastaM vAdinA tadrUSaNAbhidhAnAt / prAganukrameNoccArayitavyaM / kasmAt triruccaarnnprsnggaat| dviruccAraNaprasaGagameva pratipAdayitumAdiprasthAnamAcarati / dUSaNetyA (16b2)dinA / yadi vacanAnukramaghoSaNaM na karoti niviSayamidAnIM dUSaNamprasaktamityAha / nAntarIya katvA (dA6b3) dUSayatA viSayopadarzanaM kriyata eva / kathampratidoSavacanaM doSavacanaM doSavacanamprati / yo yo doSo bhaNyate tasya tasya viSayaH kathyata ityarthaH / idamevAha (1) asya vAdyukta syAyandoSa iti / kimpunaH kAraNaM sarvapratyuccAryayugapaDhSaNannocyata iti cedaah| 72b nahI (16b3) tyAdi / kutaH pratyarthaM doSabhedAt / viSayavad bhidyate doSa iti Page #134 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [117 doSabhedAt / tasmAdyaM padArthaM dUSayati sa eva tadUSaNaviSayastadA pradarzanIyo nAparastu dUSaNe'paropadarzanasyAsambhavAt / tasmindUSite punaranyortho'paradoSaviSaya ityayamanubhASaNe dUSaNe ca nyAya: / sakRtsarvAnubhASaNepi doSavacanakAle punarviSayapradarzanIya evApradarzite doSasya vktumshkytvaat| tathA ca dviranubhASaNaM kRtaM syAt / tatra prathama sarvAnukramAnubhASaNaM niSprayojanaM, dUSaNavAdinA dUSaNe vaktavye yanna tatropayujyate tasyAbhidhAnamadoSodbhAvanaM dviruktizceti / sakRtsarvAnubhASaNaM parAjayAdhikaraNaM vAcyaM / tathAntviti cet / syAdetaduktametadarthAntaraM nigrahasthAnamiti tatra sAdhane yataH kutazcitprasaGgAdinA nAntarIyakAbhidhAnaM vAdino'rthAntaragamanameveti / sa nigrhaahH| na kazcittatkathitakriyamANaprasaGgo na prasajyate / nApi tattasyAnubhASaNIyaM, na cedamapyasmAbhiranujJAyate sarva prAk sakRdvaktavyaM pazcAdUSaNamiti / kintu dUSayatA yAvat / evamAracitAdiprasthAno dviruccAraNaprasaGagampradarzayati sakRdevApraghuSTo, n| sarvAnubhASaNesya pradarzite viSayadoSasya vaktumazakyatvAt / kevalamidaM niHprayojanaparAjayAdhikaraNaM cetyAha / dUSaNavAdinA dUSaNe vaktavye (16b6) sati yatra sAnukramabhASaNaM tatra parapakSakSobhenopayujyate tasyAbhidhAnamidandviruktapadodbhAvanaJcetyevaM vyatyAzena (?sena) padavinyAsaH kArya iti tasmAtsarvAnukramabhASaNamparAjayA dhikaraNaM vAcyaM atredAnImAkSapAdaH sarvamidaM dUSaNamanabhyupagamenaiva pUrvapakSasyAsmAbhiH prativyUDhamiti manyamAno'bhyanujAnAti / tathAstvi' (16b7) ti| syAdetadityetadeva vyAcaSTe / yataH kutazcidi (16b7)ti sAdhanArthavivaraNasya vyAjena pratijJAdiSvarthavizeSaNaparamparopakSepeNa cAprasaGagAt anaMtarIyakAbhidhAnaM ( 16b7) rUpasiddhinAmAdivyAkhyAnakalpattvAdvAdino'rthAntaragamanameveti sa tena nigrhaahH| prAsaGagikaM bruvANaH kimiti nigRhayata iti cedAha / nahi kazcit kvacit kriyamANaprasaGago na prayujyate / yathoktamprAk nairaatmyvaadinH| tatsAdhane nRtyagItAderapi prasaGaga iti / nApi tadyadvAdi'nA prasaGagatvena AhitaM / tasya prativAdino 'nubhASaNIya (16b8) / anupayujyamANa[?na] tvannaivAnubhASaNamarhatItyarthaH / tadetena yatpUrvamuktaM yadi nAma vAdI svasAdhanArthavivaraNavyAjene (15bro)tyAdi tadabhyanujJAtaM / saMprati yaduksaM tatrApi na savvaM krameNoccArayitavyaM / pazcAd dUSaNamvAcyaM dviruccAraNaprasaGagAditi tdnujaanaati| na cedmpysmaabhirityaa(16b8)vinaa| 73a Page #135 -------------------------------------------------------------------------- ________________ .vAdanyAyaH 118] 'vazyaM viSayo darzanIyo'nyathA dUSaNAvRtteriti / evantarhi nA'nanubhASaNaM pRthanigrahasthAnaMvAcyaM / (a)pratibhayA gatattvAt / uttarasya hi ra (? a-) pratipattirapratibhA ( nyA0 5 / 2 / 18) (a)pratipattirapratibhA, na cottaraviSayamapradarzayannuttaraM pratipattuM smrthH| na hyanAkSiptAnuttarapratipattikamananubhASaNaM, tenAnanubhASaNasya vyApikAyAmapratibhAyAM vihitaM nigrahasthAnattvamananubhASaNaM na-mevAga(?)vidhivihitamiva sA snAdimattvaM bAhulyepi tasmAdapratibhaiva nigrahAdhikaraNattvena AcArya aah| yadi bhavadbhirapye [? pI] dameveSTamevantahi nAnanubhASaNampRthagvAcyaM (16b9) / kasmAt pratibhayAgatvAt / gatattvameva prtipaadyti| uttarasya hyapratipatterapratibhA (nyA0 sU0 5 / 2 / 18) / tataH kathaGagatamityAha / na cottaraviSayamapradarzayana prativAdyattaraM pratipattaM jJAtamabhidhAtaM vA smrthH|| kimiti na zakta ityaah| na hiityaadi| cottarapratipattiruttarA prtipttirityrthH| sA nAkSiptA yenAnanubhASaNena tttthaa| pratiSedhadvayAdvidhyavasIya aakssiptottraaprtipttikmeveti| etduktmbhvti| yo hi nAmottarampratipadyate'tovazyaM tadviSayamapyavetyasyedaM dUSaNamiti parijJAnAt parijJAtaviSayazca kathaM sacetano na tmnubhaasste| tasmAdyatrAnanubhASaNantatrApratibhayAbhAvyamiti sA tasya vyApikA tarUrivakhadirasya tasyAzca vihitaM nigrahasthAnatvaM vyApye'nanubhASaNe tadA kssiptiityetnnigmnvyaajnaah| tenetyAdi / atraiva daSTAntaM brate gavyaparAmaSTa tabhedAyAM sAmAnyabhUtAyAmvihitamiva sA (?sA)snAdimattvattadvayAptabAhuleye'pilabdhamiti vrttte| prayogaH punaryadekavidhAnasAmarthyAdanuktamapi lbhyte| nanubhUyaHprekSApUrvakAriNA vidhaatvyN| tadyathA gojAtau zA (?sA)snAdimatvavidhAnasAma rthyAt pratilabdhaM tahayeSu shaa(?saa)snaadimtvN| apratibhAnigrahasthAna tvavidhAna sAmarthyAt pratibaddhazcAnanubhASaNanigrahasthAnatvamiti vyApakaviruddhopalabdhiH (1) 73b nanu ca viSayaM viSayazca prapaJcottaraM pratipadyamAnopyati bhayakampAdibhirvyAkulIkRta cetAH prativAdInAnubhASate sa viSayo'nanubhASaNasyApratibhayAnAlIDhastatkathaM sA tasya vyApikA yato'yaM hetuH siddho bhaviSyati naiva sambhavAt / nahi viSayaM viSayaviSayaJcottaraM pratipadyamAnaH kutazcidvibheti vepate vA tadajJAnakRtatvAd bhayavepathusvedAdInAM / atha tathAbhUto'pi bha yAdibhirAkulIkriyate sa taharyAdAveva tathAbhUto vAdamapi kartumnaiva dhAvati / api ca / yadi paraM bAlA evaivaM bhUtA bhvnti| na ca bAlavyavahArAnadhikRtya nyAyazAstrANi praNIyante / yadvaivamapyapratibhAyAmantarbhAvo Page #136 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [119 vA naannubhaassnnN| kazcAyaM samayaniyamastrirabhihitasyAnanubhASaNami ti| 17a yadi tAvatparapratyAyanArthA pravRttiH kintrirbhidhoyet| tathA tathA sa grAhaNI (yo) yathAsya prtipttibhvti| atha paropatA(pa)nArthI tadApi kiM tribhirabhidhIyate / sAkSiNAM karaNe nivedya prativAdI kaSTApratItadrutasaMkSiptAdibhirupadrotavyo yathottarapratipattivimUDhastUSNImbhavati / nahi paropatApanakrame kazcinnyAyo yena kaSTApratItaprayogadrutoccAritA nivAryante tribhirabhidhAnaM vA vidhIyate / na ca paropatApAya santaH pravatante zAstrANi vA praNIyante ityado vaktavyaM tasmAttAvadvaktavyaM yAvadanena (na) gRhItaM na tribhireva / agrahaNasAmarthya prAgeva vA paricchinnasAmarthyena pariharttavyaH punaranuprati bodhyeti [?dhya iti // naiva vyaahnyte| yasmAdvividhottarA pratipattiruttarAjJAnarUpottarAnabhidhAnarUpA ca / tasmAdyatkiJcidetat / atha paropatApanArthA tathApi kintrirbhidhiiyte| kintarhi kaarymityaah| sAkSiNAmutkocopasaGakramaM karNe nivedyAyamatrArtho mayA vivakSita ityuttarakAlaM prativAdyanAtho varAkaH kaSTA'pratItadrutasaMkSiptAdibhiH zabdairiti shessH| updrotvyH| ksmaadrbhnnaaH| apratItAH siMhalabhASAdivadasaM ketikaaH| drutAH shiighmuccaaritaaH| saMkSiptA suutrvaannttaadivdvrtuliikRtaarthaaH| AdigrahaNena gopitaarthaanaanggrhnnN| ythaa| satvAdurvAyuste dizyAyotAyAJcArAtyasvanta pakSe nolaMvamvijJAyaiHveSTAtoyAspRSTezaH shmiti| ythaa| saMprati vAdI uttarapratipattau vimUDha (:) tUSNIM bhavati / parSatprativAdibhyAM trirabhihitamavijJAtamavijJAtArtha (nyA0 sU0 5 / 2 / 9) mityatra zliSTakaSTAdizabdaprayogasya muninAnivAritatvAt naivamanyAyaM katuM labhata iti cedaah| nahi paropatApakrama ityAdi 74a kiJca na paropatApanAya santaH pravartante zAstrANi vA praNIyante tairityuktaM durjanavipratipatya dhikaraNe satAM sA[? zAstrApravRtarityatra / yatazca parAnupatApayita na santaH pravartante tasmAttAvad vaktavyaM yAvadanena na gRhItaM na trireva vaktavyamityadhikRtaM / atha vAdinA zatadhApunaH puna rabhidhAne prativAdyatijaDatvAd gRhItuM na zaknotIti nizcitantadA'grahaNasAmarthya kathaJcinizcite sAdhanaprayogAtprAgeva parihartavyo nAnena sahodgrAhayAmIti paricchiMna[?cchinna]masAmartha[?thyaM] / grahaNe'tijADyAparanAmakaprativAdisambandhiyena vAdinA sa tthaa| kathaM tathA pariharanAzaktaH zaMkyata ityaah| parANana?na] sAkSiNaHprabodhya nAyaM zakto vAkyArtha bodha vastu tvevaM vyvsthitmiti||4|| Page #137 -------------------------------------------------------------------------- ________________ bAdanyAyaH 120] avijJAtamajJAnaM (nyAya 5 / 2 / 17 ) / "vijJAtaM parSadA prativAdinA yadavijJAtaM tadajJAnaM nAma nigrahasthAnamarthe khalvavijJAte na tasya pratiSedhaM brUyAditi / etadapyananubhASaNavadati tatraiva gamyattvAdavAcyaM / yathA'nanubhASaNe'pradarzitaviSayatvAduttarapratipattirazakyeti (1) anutta(ra)pratipattyaiva nigrahasthAnatvamuttaraviSayapradarzanaprasaGga mantareNAnubhASaNasya avijJAtaJcAjJAna (nyA0 sU0 5 / 2 / 17) miti bhAve niSThAvidhAnAt sAdhanavAkyArthAparijJAnaM nigrhsthaanN| tata eva bhASye TIkAkRto vivRNvanti vAkyArthaviSayasya vijJAnasyAnutpattirajJAnamiti / astu vA karmaNyeva niSThAvidhAnaM tathApi vAkyArthaviSayajJAnAnutpatyA vizeSi taM vAdiprayuktaM vAkyameva prativAdino nigrahasthAna miti na kinycidvcaahnyte| anye punarvivaraNarthagrahaNaM pazyantaH sUtrepyarthagrahaNaM bhrAntyA paThanti / avijJAtArthaJcAjJAnamiti so'nyeSAM paatthH| vijJA tArtha sAdhanavAkyaM pariSadA tasya prativAdinA yadavijJAtamanavabodhastadajJAna74b mityevaM bhaavpksse'kssrvinyaasH| karmapakSe tu tasyeti nAdhyAhartavyamekavAkyatayaiva tu vyaakhyaatN| vijJAtaM parSadeti kimartha parSadApyavijJAte vAdina evAvijJAtArtha nigrahasthAnaM bhavatIti jnyaapnaay| nigrahasthAnatve kAraNamAha / arthe khalva'vijJAte pratibAdI na tasya pratiSedhaM brUyAditi / apare tUttareNa dUSaNagranthena sahaitat sambadhnanti taccAyuktaM bhaassyvaartikgrnthtvaadsy| gamyatvameva sAdhayati yathA'nanubhASaNe'nuttarapratipatyaiva nigrahasthAnatvaM kthmuttraaprtipttirityaah| apradarzitaviSayatvAtprativAdinottarapratipattirazakyeti kRtvApradarzito viSayo yeneti vijJeyaM vizeSaNasamAso vaa| tathAhi dUSaNasya viSayakhyApanArthamanubhASate taJca parityajya yadyadeva vA dinA'nudgrAhitamAlajAlamanubhASate / tadAnImuttaraviSayapradarzanaprasaGagamantareNa tathAbhUtasyAnubhASaNasya vaiyaadshkyetivrtte| anugrahapratipatyaiva nigrahasthAnatvamiti vaa| daarttaantikmupsNhrti| tathA jJAne'pyutarApratipatyaiva nigrahasthAnatvamiti / yasmAdajAnan prativAdidUSaNatadviSayau kathamuttaraviSayaJca brUyAt / uttaraviSayo duussyH| kvacittu paatthH| kthmuttrmuttrvissynycotrmiti| atraivaM ydsmbndhiH| ajAnanuttaraviSayaJca kthmuttrmbyaaditi| tasmAdviSayAjJAnamutarAjJAnaJca nigrahasthAnamapratibhayava gamyatvAt / avAcyamiti vartate kiM kAraNamanyathaivamaniSpramANe satyapratibhAyA niviSayatvAt / kathaM nivissytvmityaah| 1avijJAnaM cAjJAnam--iti nyA0 bhA0 paatthH| Page #138 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [121 vaiyarthyAt / tathA'jJAnepyuttarApratipattyaiva nigrahasthAnatvamajAnAnaH kathamuttaramuttaraviSayaJca bruuyaaditi| viSayAjJAnamuttarAjJAnaJca nigrahasthA'. naMmanyethA atiprtibhaasaanirvissyttvaat| anavadhAritArtho hi nAnubhASate (1) ananubhASamANo viSayamupapra(da)ottaraM pratipattuM na zaknuyAdityuttaraM na pratipadyata / jJAtottaratadviSayasyottarApratipatterasambhavAt / ubhayametaduttarApratipatteH kAraNamiti tadabhAve pratipattirbhavatyeveti tayoH pRthagvacane'pratibhAyAH ko viSaya iti vaktavyaM niviSayattvAdavAcyattvAt ca 17b syAt / nottarajJAnamajJAnaM kintarhi viSayajJAnaM jJAte hi viSaye uttraajnyaanaat| tanna pratipadyateti / anavadhAritArtho hItyAdi / anavadhAri torthapUrvapakSasyottarasya ca yena prativAdinA 75a sa nAnu bhASet / ananubhASyamANazcAsau viSayamapradottaraM pratipattunna zaknuyAdityata utaranna pratipadyeta / na jaaniiyaannaabhiddhyaadvaa| kasmAduttaraviSayayorajJAne satyuttarApratipattirityata Aha jnyaanottrtdvissysyottraaprtipttersNbhvaaditi| jJAtA uttaratadviSayo yeneti vRttH| tsmaadubhymetduttraajnyaanN| viSayAjJAnaJca pratipatterapratibhAparaparyAyAyAH kaarnnN| nanu cottarAjJAnamevApratibhA tatkathaM saivAtmanaH kaarnntvenopdishyte| nottarAnabhidhAnalakSaNAyA apratibhAsAyA vivakSitatvAt / tadabhAva iti tayoruttaraviSayAjJAnayorabhA ve sati pratipattirabhidhAnamuttarasya bhavatyeva / iti tasmAttayoviSayAjJAnottarajJAnayorajJAnasaMjJitena nigrahasthAnenApratibhA nigrahasthAnAt pRthakvacane satyapratibhAyAH ko viSaya iti vaktavyaM / na cedviSayo bhnnyte| tadA niviSayatvAdavAcyava syaadprtibhaa| tayorajJAnAnubhASaNayo': pRthagvacana ityanye vyaacksste| ajJAnApratibhayoviSayabhedavyavasthApanAya paraH praah| nottarajJAnamajJAnamucyate / yato'pratibhA niviSayatvAdavA'cyambhavet / kintaharyajJAnamityAha / vissyaajnyaanN| evamapi kathamapratibhA viSayabatI bhavatItyAha / jJAte viSaye styuttrkaalmuttraajnyaanaat| prativAdI ta dutaranna pratipadyeta na bruuyaat| ato'sti vissyo'prtibhaayaaH| ajnyaanaakraantH| evamapyavAcya tvAnnamucyasa ityAha / evantIti / ajJAnenAnubhASaNasyAkSepameva saadhyti| 75b nahi viSayaM samyak pratipadyamAnaH kazcit sacetano nAnubhASateti nAnubhASaNama'jJAnAtpRthagvAcyaM / apicaivmprtibhaapynnubhaassnnvdjnyaanaatpRthgnvaacyetyaah| uttarAjJAnasya caakssepaaditi| idaM vyAcaSTe vissyetyaadinaa| jJAte viSaya ityAdi prH| 1nyA0 bhA0 pR0 262 / Page #139 -------------------------------------------------------------------------- ________________ vAdanyAyaH 122] asti viSayo'pratibhAyA iti cet / evantayananubhASaNaM nivissymjnyaanenaakssepaat| na hi viSayaM samyak pratipadyamAnaH kazcinnAnubhASeteti nAnanubhASaNaM pRthagvAcyamuttarAjJAnasya cAkSepAt / viSayAjJAnenottarAjJAnamapyAkSiptameva / na hi viSayamajAnanattaraJAnAtIti naivApratibhAyA viSayosti / jJAtepi viSaye punaruttarAjJAnamapratibhAyA viSaya iti cet / evantarhi viSayottarAjJAnayorapi prabhedAnnigrahasthAnAntarAlavA cyAni / yathA'jJAnasya viSayo jJAnamuttarAjJAnamiti prabhedAdasatyapi guNAtizaye nigrahasthAnAntaravyavasthA kriyate / tathA'jJAnayorapi sarvA krama ( ? )jJAnamityAdiprabhedAnnigrahasthAnAntarANi kinnocyante / na cobhayasyApyajJAnasya saMgrahavacane - doSo guNastu syAditi saMgrahavacanaM nyAyyaM / tasmAdananubhASaNAjJAnayorapratibhAviSayattvAnna pRthgvcnN| api ca na pUrvottarapakSavAdino hetvAbhAsApratibhAbhyAmanyanigrahasthAnaM nyAya ( ? yya ) masti / tadubhayavacanenaiva sarvamuktamiti / tadubhayAkSipteSu prabhedeSu guNAtizayamantareNa vacanAde'tiprasaGga(t )vyarthaH prapaJca iti // idamuktambhavati dvidhottarAjJAnaviSayAjJAnasahacaraJca viSayajJAnasahacaraJca / tatrAdyasya viSayAjJAne nAkSepe'pyuttaramanAkSiptameva tato dvitIyApekSayApratibhAyAH pRthagupAdAnamiti / anavasthaiva nigrahasthAnAnAM prasajyata ityAha / evntiityaadi| yathetyAdyasyaiva vibhAgaH / tathA jJAnayorapIti vissyottraajnyaanyorpi| sarvasyottarasya viSayasya caajnyaanN| AdigrahaNena dvitricaturbhAgAdyavarodhaH / viSayottarAjJAnayoH saGagrahavacane doSa iti cedAha / na ceti| yathA na doSastathAguNopi nAstIti cedAha / guNazca lAghavasaMjJaH syAditi saMgrahavacanaM nyAyyaM / apratibhAviSayatvAnna pRthgvcnN| apratibhAvacanenaivAnayoH saGagraha ityrthH| na kevalamanayorevApRthagvacanaM / nyAyyamapi tvanyeSAmapItyAha / api cetyaadi| tdubhyvcnenaiveti| hetvAbhAsApratibhayoreva vacanena srvprtijnyaahaanynnubhaassnnaadyuktN| nahi kazciddhacanyassAdhanavAdI pratipakSadharmamabhyunujAnAti pratijJAmvA pratijJAsAdha nAyopAdatta ityAdi vAcyaM / tadA na kaJci (d) dUSaNaM vyaktameva ynnaanubhaasste| 76a kathAM vikSipati / parama taJcAnujAnAtIdi (?ti) vaktavyaM / tadubhayAkSepepi prapaJco guNavAnatastadavacanAdaromuneriti cedaah| tadubhayAkSipteSu prabhedeSu guNAtizayama'ntareNa / anupalabhyamAnatvAd guNasya prapaJcavacanAdare'tiprasaGagAt / kakSapiTTitA Page #140 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [ 123 uttarasyApratipattirapratibhA (nyaa05|2|18)| parapakSapratiSedhe uttaraM yadA na pratipadyeta tadA nigRhIto vaktavyaH sAdhanavacanAntaramprativiSayamuttare vyartha, tadajJAnakramaghoSaNazlokapAThAdinA kAlaGgamayan karttavyApratipattyA nigrahAhaM iti nyAyyaM nigrahasthAnamiti // . kAryavyAsagAtkathAvicchedo vikSepa: (nyA0 5 / 2 / 19) / yatkiJcikarttavyaM vyAsajya kathAM vicchinatti / idaM me karaNIyaM parihIyate / asmiavasite pazcAtkariSyAmi / pratizyAya kadeg lAtmaJca (?) kSiNotyevamAdinA 18a kathAM vicchintti| sa vikSepo nAma nigrahasthAnamekamekataranigrahAntAyAM kathAyAM svayameva kathAntaM pratipadyata iti / idamapi yadi pUrvapakSavAdI kuryAt / vyAjopakSepamAtreNa na punarbhUtasya tathAvidhakathoparodhinaH kArya diinaambhidhaanprsnggaat| ato vyarthaH prapaJco mahAmuninAkriyata' // 0 // parapakSapratiSedhe kartavye uttaraM dUSaNaM yadA na pratipadyate na vetti nAbhidadhAti tadA nigRhIto veditavya itIyAn prgrnthH| saadhvetnnigrhsthaanN| ataevAsmAbhirapIdamadoSodbhAvanamityatroktamityetat mtvaa'bhynujaanaati| saadhnetyaadi| sAdhana vacanAnantaraM prativAdinA dUSaNamvaktavyaM / sa yadA sarvaM tadakRtvA sAnukramAnubhASaNena zlokapAThena sabhAsamvarNanenAnyena kAlannayati tadAsau vyartha niSprayojana kAlaGagamayankarttavyasya dUSaNAbhidhAnasya' pratipattyA'nanuSThAnena nigRhcte| vyarthasyedaM kriyAyAH kAlasya vishessnnN||0|| kAryavyAsaGagaH karNIyopanyAsaH kathAvicchedaH kthaanivRttiH| yathA jIrNakalA me baadhte| samprati vaktuM na zaknomi pazcAt kathayiSyAmIti evamAdinA prakAreNa kathAmudgrAhaNe kaacicchinttiH| nigrahasthAne' kAraNamAha / ekatarasya vAdinaH prativAdino vA'sAdhanAGagavacanenAdoSodbhAvanena ca nigRhaNantI nigrahaparyavasAnA kthaa| tasyAJca tathAbhUtAyAM prastutA yAM sa svayameva kathAMtaM kathA paryavasAnaM pratipadyata iti nigrahasthAnametat / atrAcAryobUta (1) idamapi kAryavyAsajanaM yadi tAvat pUrvapakSavAdI kuryAt' sAdhanAbhidhAnazaktivikalatvAd vyAjopakSepamAtreNa yena kencicchlenetyrthH| na punarbhUtasya tathAvidhakathoparodhinaH kAryasya bhAve sati karyAditi vrtte| tathA vidhAmugrAhaNikArUpAGakathAmuparokSu zIlaM yasya kAryasyAjIrNakalA kukSizUlagehu (?)daahaadyaistttthaa| yadi sadbhAvenaiva tasya tasyAmvelAyAM kukSigalazalageha (?)dA hAdayo bhavanti tathA sati nai nigrhsthaanmityrthH| yadA punarvyAjamAtreNaiva karoti tadA tasya pUrvapakSavAdinaH 76b Page #141 -------------------------------------------------------------------------- ________________ 124 ] vAdanyAyaH sya bhAve tasya svasAdhanAsAmarthyaparicchedAdeva vikSepaH syAt / tathA cedamarthAntaragamana evAntarbhavet / asamarthasAdhanAbhidhAnAt / hetvAbhAseSu vA prakRtasAdhanAsambaddhapratipattezca nirarthakApArthakAbhyAzca na bhidyate / atiprasaGgazcaivaM prakArANAmasambaddhasAdhanavAkyampratipattiprabhedAnAM pRthag nigrahasthAnavyavasthApane proktH| athottaravAdyavaM vikSipettasyApi sAdhanAnantaramuttare pratipattavye tadaprati pattyA vikSepapratipattiH pratibhAyAmarthAntare vAntarbhavati / nanu nAvazyaM sAdhanadUSaNAbhyAmeva sarvasya pratipattiyena sarvA vAdiprativAdinorna samyak pratipatterhetvAbhAserthe pratibhAyAM vAntarbhAvAt / bhavati hi anivaddhenApi kathAprapaJcena vivAda iti / na (1) asambhavAt ekatra pUrvakaraNe viruddhAbhyupagamayovivAdaH syAt / svasAdhanAsAmarthyaparicchedAdeva vikSepa: syAttataH kimityAha / tathA cedaM vikSepasajJitannigrahasthAnamarthAntara evAntarbhavet / rUpasiddhinAmAdivyAkhyAnasamAnasvAt karaNIyopanyAsa sy| hetvaabhaasessvevaantrbhvevitydhikRtN| kasmAdasamarthaJca tatsAdhanaJca tasyAbhidhAnAt / kiJcedaM nirarthakApArthakAbhyAM sakAzAnna bhidyate / ki kAraNaM prakRtaJca tatsAdhanaJca tenAsambaddhA ca sA pratipattizca tataH sAdhanavAkyena sahAsya dazadADimAdivacanasyeva jabagaDAdivarNakramasyeva ca smbddhaanuplmbhaadityrthH| kiJcinmAtrabhedAnimittalezena pRthaguktamiti cedaah| ati prasaGagazcetyAdi / asambaddhAsAdhanavAkyena pratipattiryeSAM' prtibhedaanaante'smbddhsaadhnvaakyprtipttyH| te ca te prabhedAzca teSAmiti kArya evantAvat pUrvapakSavAdisambandhena vikSepasya pRthaganabhidhAna muktaM // adhunA prativAdisambandhenApyAha / athottarapakSavAdyevaM balAsakalAtmakaNThaM kSiNotItyAdinA prakrameNa kathAM vikSipet 77a tadAnIntasyApyuttarapakSavAdinaH sAdhanAnantaramuttare pratipattavye sati tadapratipattyA tasyottarasyAnabhidhAnena vikSepapratipattiryAsApratibhAyAmarthAntare vAntarbhavatIti parastu yathoktamantarbhAvamasahamAnazcodayati / nanu nAvazyamiti tadeva draDhayati (1) bhavati hayanibaddhanApi sAdhanavAkyenAsambaddhe nApi kathAprabandhena parapratibhAharaNAyAntazo jananIvyabhicAracodanenApi vivAda iti / AcArya Aha / nAsambhavAdevaMvidhasya vivaadsy| yasmAdekatra zabdAdAvadhikaraNe nityatvAnityatvAdipratijJAnAviruddhAvabhyupagamau yayorvAviprati vAdinostayovivAdaH syaat| kuta etdityaah| aviruddhAvabhyupaga mau yayosto Page #142 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [125 aviruddhAbhyupagamayoranabhyupagamayorvA virodhAbhAvAt / tatrAvazyamekasya prAgvacanapravRttiyugapatpravRttau parasparavacanagrahaNAvadhAriNontarANAmasambha'vena pravRttivaiphalyAt / svasthAtmanAmapravRtteH () tena ca svopagamopanyAse'vazyaM sAdhanaM vaktavyamanyathA pressaamprtiptteH| apareNa ca tatsatyapi dUSaNaM ubhayo rasamyakpratipattau hetvAbhAsapratibhayoH prasaGga iti / sarvo nyAyapravRttaH pUrvottarapakSopanyAse'yaM nAtipatati / etenaiva vitaNDA pratyuktA'bhyupagamAbhAve vivAdAbhAvAt / yadA ta_bhyupagamya 18b vAdaM viphalatayA na kiJcidvakti, anyadvA yatkiJcitpralapati tadA kathaM tathA na vidyate viruddhAviruddhayorabhyupagamau yayoH purussyostaavbhyupgmau| tayovivAdAbhAvAt / tatraitasminvyavasthite nyAya nirdhAraNe vA tatra zabdaH / ekasya vAdinaH prativAdinovazyaM praagvcnprvRttiH| yaugapadyena kinna brUta ityAha / yugapatpravRttau svasthAtmanA mapravRtteriti sambandhaH / etadeva kuta ityaah| paraspara vacana zravaNAvadhAraNottarANAmasambhavena karaNabhUtena prvRttivaiphlyaat| yadi hi parasparavaca'nasyAsaGakareNa zravaNambhavettatastadarthamavadhArayatyuttaraJca / yugapatpravRttau ca digambarapAThakalakala iva sarvametanna saMbhavati tasmAdavazyamekasya prAgvacana prvRttiH| atastena ca svasthAtmanA pUrvapakSavAdinA'nityaM zabdaM sAdhayAmItyAdinA svopagamopanyAse kRte satyavazyaM sAdhanaM. vaktavyaM / anyatheti hetvanabhidhA ne paresAM[?SAM] saakssiprbhRtiinaamprtiptteH| apareNa cetyuttarapakSa- 77b vAdinA tatsambandhivAdiproktasAdhanasambandhi dUSaNaM vaktavyamiti vartate (1) tasmAdubhayorvAvipra (ti)vAdinorasamyak pravRttau satyAM hetvAbhAsApratibhayoH saMgraha iti sarvo nyAyapravRttaH pUrvottarapakSopanyAso dvayaM hetvAbhAsApratibhAJca naatiptti| nanu ca yadi nyAyaH pravRttaH kathantatrAsya dvysyaadhikaarH| kathaJcaikatra dharmiNi viruddhAvupanyAsau nyAyapravRttAvavazyaM hi tatraikenopanyAsena nyAyaM pravRttena bhAvyaM / anyathA dharmIdvayAtmako bhavet / nAbhiprAyAparijJAnAt / nedambhavatA nyAyapravRttatvamAcAryeNa vivakSitaM paryajJAyi / nyAyapravRttau (?) hi pUrvottarapakSopanyAsasya yugapatpravRtyabhAvena jananI vyabhicAravedanAdyabhAvena caabhipretN| etenaikatra hayadhikaraNe viruddhAbhyupagamayovivAdaH syAdityAdinA vitaNDA prtyuktaa| kathaM prtyuktetyaah| abhyupagamAbhAve vivaadaabhaavaat| idmuktmbhvti| svapakSasthApanA hIno vAkyasamUho vitaNDetyucyate (nyA0 sU0 112 / 3 ) / yadi cavaitaNDikasya Page #143 -------------------------------------------------------------------------- ________________ 126] vAdanyAyaH hetvAbhAsAntarbhAvaH / asamarthitasAdhanAbhidhAna evamuktamanabhidhAnAnyAbhidhAna yorapi parAjaya evetyuktamabhyupagamya vAdamasAdhanAGgavacanAt / etenAdhikasya punaruktasya ca pratijJAdevacanasya ca nigrahasthAnatvaM vyAkhyAtaM tadapi hi pratipAditArthaviparyayatvAtsAdhanasAmarthya svapakSo nAsti vivAdastahi kathamiti vaktavyaM / parapakSapratiSedhArthamvaitaNDikaH pravartata iti cet / parapakSapratiSedha eva taharyasya' svapakSasthApaneti vitaNDAlakSaNaM vishiiryte| tathA hi yo yenAbhyupagataH sa tasya svpkssH| parapakSapratiSedhazca tenAbhyupagataH svapakSatAM nAtivartata iti / yadA taharyupagamya vAdaM pratijJAmAtreNa viphalatayA pariSacchAradyena vyaakuliikRtttvaadityrthH| na kiJcit sAdhanaM tadAyAsaM vA vkti| 78a anyadvA kiJcit pralapati / sAdhanatadAbhAsavyatiriktaM kAko virUpaM virauti nUnamayaM me gehe vipadaM sUcayati tadalamanena vivAdena / yAmi tAvad gehe kinnu me pitumaraNamanyadvA varttata ityAdi / tathA kathaM hetvaabhaasaantrbhaavH| sAdhanAbhAvAddhatvAbhAsAsambhavaM mnyte| uttarApratipattirapi nAstyeva puurvpkssvaaditvaaditybhipraayH| tadanena dvayannAtipatatI tyetadvighaTayitumicchati prH| AcArya aah| asamarthitasAghanAbhidhAna evamuktaM dvayaM nAtipatatIti proktasAdhana etaduktamiti yaavt| aprokte tu kathaM pratipatta vyamityAha / anabhidhAnAnyabhidhAnayorapi satoH parAjayaH evetyuktaM prakaraNAvatAra ev| tadeva smarayati / abhyupagamyavAdamasAdhanAGagavacanAditi / tathAhi tatra vyaakhyaatN| saadhnaanggsyaanuccaarnnN| sAdhanAGagAdvA yadanyasyAbhidhAnaM ttsrvmsaadhnaanggvcnmiti| etenetyanyAbhidhAnena parAjayavacane nAdhikasya punaruktasya ca pratijJAdervacanasya ca nigrahasthAnatvaM vyAkhyAtaM / kthmityaah| tadapi hiityaadi| anenaitadAha / yadyuktiyuktamakSapAdena kiJci nigrahasthAnamuktantadasmAbhirasAdhanAGagavacanapadenaiva saMgRhItamiti yadyevaM pratijJAdevacanasya ceti kimarthayaktannahi pratijJopanayanigamanAnAM vcnnnigrhsthaanmksspaadenoktN| pratyuta tadavacanameva nigrhsthaantyaa| yadiSTaM hInamanyatamenApyavayavena nyUna (nyA0 sU0 5|2|12)miti / evaM tahi dRSTAntArthametadyathA tasyApratIta prtyaaynshktivikltvaadsaadhnaanggvcnpdenaabhidhaanN| tathAdhikapunarvacanayo78b rapIti / tata.eva ca dvitIyazcakAra iva zabdArthe vartate / anyathA punaruktasya cetyayaM bodhyarthaH syaat| kecittUttaraJcakArana paThanti / taiH punaruktavyAkhyAnameva pratijJAdervacanasya cetyetad vyAkhyeyaM / evamapi na yuktamakSapAdenaivamvidhasya punaruktasyAniSTatvAnnAsti dossH| pUrvatulyadharmatayA'syApi punarukte'ntarbhAvitatvAt // 0 // Page #144 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam vidhAnamapratItapratyayatayA na lakSaNAta sAdhanasyAsAdhanAGgavacanamiti nigrahasthAnamiti / [ 127 svapakSadoSAbhyupagamAtparapakSe taM doSaM prasajjAya matAnujJA 3 (nyA0 5 / 2 / 20 ) ( / ) yaH pareNa coditaM doSamanuddhRtya bhavatopyayaM doSa iti bravIti yathA bhavAMzcauraH puruSatvAditi ukte sa taM prati brUyAdbhavApIti / sa svapakSe doSAbhyupagamAtpara* pakSe taM doSaM prasaJjayan paramatamanujAnAtIti matAnujJA nigrahasthAnamiti (1) atrApi yadi puruSatvAccauro bhavAnapi syAnna ca bhavatA naivamiSTastasmAnnAyaM cauryahe 'turiti yadyayamabhiprAyaH / tadA na ka doSonabhimate tadAtmani caurattvena hetudarzane dUSaNAt / svapakSadoSAbhyupagamAt parapakSadoSaprasaGago matAnujJA ( nyA0 sU0 5 / 2 / 20 ) (18b3) doSaparihAre vaktavye doSasyAparijJAnAt paramatamanujAnAtyato nigRhayate / tadAha pareNa vAdinA coditaM paryanuyuktaM doSamanuvRtyA parihRtya bhavatopyayaM doSa iti bravIti / yathA bhavAMzcauraH puruSatvA (16b4) cchavarAdi (vadi) tyukte vAdinA sa prativAdI taM vAdinaM pratibrUyAt / bhavAnapi caura iti sopi zabdaprayogAdAtmanazcaura' tvamabhyupagamya parapakSe tandoSamAsaJjayannApAdayatyapareNa vAdinA yanmataM prativAdinazcaurattvaM tadanujAnAti / tathA hi te na mukta saMsa [ ? za] yantAvadAtmana' zcaurattvaM pratipattumanyathA nApi tamabhidadhyAt / vAdini tu tadastinAstIti cintyamato matAnujJA nigrahasthAnaM / idamAcAryo nirAkaroti / atrApi (18b5) yadyayamabhiprAya uttaravAdinaH puruSatvAccauro bhavAnapi syAdahamiva / na ca bhavatAtmaivaM cauratveneSTastannAyaM puruSatvAditi caurye sAdhye heturacauMrepi bhava' ti vipakSabhUte vRtteranaikAntikadoSaduSTatvAditi / tadasminprativAdino'bhiprAye na kazcittasya doSo matAnujJAlakSaNo'nyo vA / kasmAdanabhimate cauratve na rUpeNa tasya vAdina Atmani vipakSabhUte hetoH satvapradarzanena prakAreNa dUSaNAt / vidagdhabhaGgAvyabhicArodbhAvanAditi yAvat / audyotakaraM * codyamAzaGkate' 79a prasaGgamantareNa bhavAnapi syAdityevamAJjasenaiva mRjunaiva krameNa kinna vyabhicArito hetustvayyapi acaure varttate puruSatvamato'naikAntikatvamiti / tasmAdyata' evAsAvakauTilye kartavye kauTilyamAcarati tata eva nigRhayata iti / 9 'nigrahasthAnaprAptasyAnigrahaH -- iti nyA0 bhA0 pAThaH / * nyAyavArttike 5 / 2 / 21 ( pRSTha 559 ) Page #145 -------------------------------------------------------------------------- ________________ vAdanyAyaH 128] prasaGgamantareNa-menaiva kinna vyabhicArita iti cet / yatkiJcidetat / santi hyevaMprakArA api vyavahArA loka iti / atha tadupakSepamabhyupagacchatyetadapyuttarApratipattau na tatsAdhane nigraho nAparatra svadoSopa'kSepAttatsAdhananirdoSatAyAM hi tadabhyupagama evottarApratipattiriti tAvataiva pUrvamApabhanigrahasya paradoSopakSepasyAnapekSaNIyatvAditi // ___ nigrahaprAptasyAnigraha (:) paryanuyojyopekSaNaM (nyA0 5 / 2 / 21) (0) paryanuyojyAnAmanigrahopapattyA codanIyaH tasyopekSaNaM nigrahaprAptau stynnuyogH| etacca kasya parAjaya ityanuyuktayA parSadA vaktavyaM na khalu nigra AcArya aah| yatkiJcidetada(18b6)audyotakaraM vaco yasmAt santi havaM prakArA vaidagdhyapravartitA vyavahArA loke| tathA hi mAtaro bhAvatkyo bandhakyaH strItvAditarabandhakIvadityuktAH - pazupAlAdayopi jaDajanaGagamAdijanasAdhAraNaM vaidagdhyamanusaraM taH prtyvtisstthnte| tAvakInApi mAtA tathA syAditi na ca te'nena prakAreNa svasyAH svasyA mAturbandhakItvaM pratipadyante / api tu bhaGagyA hetuvyabhicAracodanayA paraM prativadanti / tasmAdevaM bAlahAlikAdilokaprakaTamapi vyavahArAlokamapasArayatA yadi paramudyotakaratvamevodyota kareNa udyotitmaatmnH| athocyate navAsI bhaMgyA vyabhicAramAdarzayatyapi tu tasya sAdhanasya samyaktvamabhyupagamyaiva tena doSeNa paramapi kalaDakayatItyata aah| atha tadupakSepa (:) puruSatvAd bhavAMzcaura ityenamabhyupagacchatyeva tadApyasau tatsAdhana uttarApratipatyaiva nigrahArho nAparatra' vAdinisvadoSasya cauratvasyopakSepAt / nigrahArha iti varttate / idamevopobalayati / tatsAdhananirdoSatAyAM(18b8) hacaMgIkRtAyAmiti shessH| tasyopakSepa syAbhyupagama eva yaH sa evottarApratipattiriti tAvataivottarApratipattimAtreNaivAparatra doSaprasaJja. 79b nAt / pUrvasAdhananigrahasya sataH prativAdinaH ApannaH prApto nigraho yena tasyeti ceti vigrhH| paradoSopakSepasya matAnujJAlakSaNasyAnapekSaNIyatvAtparAjitaparAjayAbhAvAditi bhaavH||0|| nigrahaprAptasyAnigrahaH paryanuyojyopekSaNaM (18b9) paryanuyojyo nAma nigrahaprAptasyo (pe)kssnnnnigrhpraaptosiitynbhidhaanN| ka(:) punaridaM paryanuyojyopekSaNaM nigrahasthAnaM codyti| na tAvat paryanuyojya iti yuktaM / asambhavAt / na hayasti sambhavo yat paradoSapratipAdanArthamAtmano dossvtvmsaavbhyupeti| nigrahaprAptaH sanna parapakSe doSaprasaMgo--iti nyA0 bhA0 paatthH|. Page #146 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [129 haprAptaH svakaupInaM vivRNuyAditi / atrApi yadi sAdhanavAdinaM nigrahaprAptamuttaravAdI na paryanuyukte, apratibhaivAsyottarApratipatteriti na prynuyogyope| 0kSaNaM pRthagnigrahasthAnaM nyAyacintAyAM punarnedvayorekasyApi atra jayaparAjayau / sAdhanAbhAsenArthApratibhAsanAt bhUtadoSAbhidhAnAcca / atha kazciddoSamudbhAvayati kazcinna tadA nigrahamahati / uttarapratipatteH / arhatyeva sato doSasyAnudbhAvanAditi cet / na / sata iti kRttvA sarve doSA avazyavaktavyA avacanena vA nigrahaH / ekenApi tatsAdhanavighAtAde kasAdhanavacanavat / yathaikasyArthasyAnekasAdhanasadbhAve hamanenopekSito nigrahasthAnasyAparijJAnAt / tasmAdayandoSavAniti nApyupekSa iti yuktaM / yasmAdasauM na jAnAtyevAyaM nigrahaprApta iti / tathA hayaparijJAnAdevAsau nAnuyukte nigrahaM prAptosIti / parijJAne vA kthmupeksset| upekSaNe vA samacittaH kathamevaM prakaTayedayaM mayopekSitaH sa doSastato mama paryanuyojyopekSaNaM nigrahasthAnamiti / na cAnyastRtIyaH kazcidihAnuSaGagI tatkanedaM codanIyamityetat sarvamAzaDakya pakSila svAmI bruute| etacca paryanuyojyopekSaNaM vaktavyaJcodanIyaGakasya parAjaya ityevaM vAviprativAdibhyAM praguNA tadanyairvA paryanuyuktayA pRSTayA satyA pariSadA' praashnikrvktvymityrthH| ca zabdo'vadhAraNArthaH / etadeva (?evameva) anyAni nigrahasthAnAni vAdipra (ti)vaadibhyaamevodbhaavynte| ettpunHpraashnikrev| kiM punaH kAraNaM tAbhyAmeva nocyata ityAha / na khalu nigrahaprAptaH svakaupInaM svadoSaM vivRNuyAt 80a (18bro)prakAzayet / atrApItyAdyAcAryaH / yadi tu nyAyazcintyate tadAnakasyApi jayaparAjayo nyaayyau| kathaM vAdino jaya ityAha sAdhanAbhAsena jijJAsitasyArthasyApratipAdanAt / ata eva na prativAdinopi parAjayo vAdivivakSitArthasiddhayapekSayA prativAdinaH parAjayavyavasthApanAt / prativAdinastahi kiM jaya ityAha (1) bhUte doSAnabhidhAnAcca (19a1) / ataeva ca na vAdinaH parAjayasta dUSaNApekSayA tadvyavasthiteH / athottarapakSavAdyanekadoSasadbhAvepi vAdiproktasya sAdhanasya kaJciddoSamudbhAvayati kaJcinna / na tadAsau' nigrahamarhati / kiGakAraNamuttarasya prtiptterbhidhaanaadityrthH| para aah| arhatyeva nigrahaM srvessaandossaannaamnubhaavnaat| AcArya aah| na khalu bhoH santa iti kRtvA sarve doSA avazyaM vaktavyAH prtivaadinaa| avacane vA doSAntarasya nigraho bhavati neti vartate / kasmAt sarve doSA nodbhAvyaM ta ityAha / ekenApi (19a2) doSeNAsiddhatvAdinobhAvitena na tasya vAviprayuktasya sAdhanasya vighaataat| sAdhyasiddhi pratyasamarthatvapratipAdanAdityarthaH / bhAva sAdhano vA sAdhanazabdaH / atraiva dRSTAnta Page #147 -------------------------------------------------------------------------- ________________ 130 ] pyekenaiva sAdhanena tanniSThena sattvopAdAnamiti / na doSamudbhAva ( ya ) - nnevAparasyAnudbhAvanAnnigrahArhaH atha pUrvapakSavAdI uttarapakSavAdinaM nigrahaprAptaM na nigRhNAti tadA tayornyAyenaikasyApi pUrvavajjayaparAjayau doSAbhAsaM bruvANamuttaravAdinaM svasAdhanAdanutsArayanna samarthitasAdhanAGgatvAnna jayo vAdinaH / sarvadoSAsambhava pradarzanena sAdhanAGgAsamarthanAt / nApyuttaravAdino ubhayadoSApratipAdanAt / tasmAdevamapi na paryanuyogopekSaNaM nAma parAjayAdhikaraNamiti // // vAdanyAyaH asthAne' nigrahasthAnAnuyogo niranuyojyAnuyogaH (nyaa05|2|22) / nigrahasthAnalakSaNasya mithyAvyavasA ( yA ) danigrahasthAne nigRhItosI ti mAha / ekasAdhanavacanavaditi (1923) / yathetyAdyasyaiva vibhAgaH / ekasyArthasya kSaNikatvAdeH pratipAdanAyAnekasya sAdhanasya satvakAryatvaprayatnotthatvAdeH sadbhAvepi satyekenaiva satvAdInAmanyatamenopAttena tasya kSaNikatvAderarthasya siddhenizcayAna 812 sarvveSAM sAdhanA' nAmupAdAnaM / tathaikenApi doSeNa tatsAdhanavighAtAnna sarvvApAdAnamitIdandRSTAntena sAmyaM / iti tasmAnnottarapakSavAdI pUrvvamekaM doSamudbhAvayannevApara'sya doSAntarasyAnudbhAvanAnigrahArhaH / pUrvvavaditi sAdhanAbhAsenApratipAdanAt / bhUtadoSAnabhidhAnAcca / nanu ca kathanna vAdino jayo yAvatA na tena sAdha' nAbhAsaH prayuktaH / prativAdI tvasantaM doSamudbhAvayatItyata Aha / doSAbhAsaM bruvANamuttarapakSavAdinaM ( 1824) svasAdhanAtsakAzAdanusArayato'nivarttayatasta' duktadUSaNAbhAsatvenApratipAdayata iti yAvat / vAdino na jayaH kasmAdasamanvitasAdhanAGgatvAt / asamanvitasAdhanAGagaM yena tasya bhAvasta' tvaM / etadeva kuta ityAha (1) sarvvadoSAbhAvapradarzanena sAdhanAGagasamarthanAt ( 1925 ) / itthambhUtalakSaNe karaNe vA tRtIyA ( pANini 2 / 3 / 29 ) / asamarthitattvAt sAdhanA' bhAsa eva tena prayukta iti saMkSepArthaH / nApyuttarapakSavAdino jaya iti varttate / tasmAdevamapIti yadi pUrvapakSavAdyuttarapakSavAdinaM na nigrahaprAptaM nigRhNAti na kevalamuttaravAdisambandhenetyapi zabdaH // 0 // / 1 niranuyojyasyAnuyogaH (1926) / anigrahaprApte nigRhItosItyabhidhAnaM / kiM' punarevaM brUta ityAha (1) nigrahasthAnalakSaNasya mithyAvyavasAyAdya ( 1926) thoktasya nigrahasthAnalakSaNasya samyagaparijJAnAdityarthaH / evaJcApratipattito nigR'hayate / ' anigrahasthAne -- iti nyA0 bhA0 pAThaH / Page #148 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [131 paraM bruvaniranuyojyAnuyogAnigRhIto vktvyH| atrApi yadi tassAdhanavAdinamabhUtaistadoSairuttaravAdyabhiyuJjota / so'sthAne nirdoSe nigrahasthAnasya niyoktodbhAvayitA na bhavati / tathA bhUtadoSa()dbhAvanAlakSaNasyottarasyApratipatteritareNottarAbhAsattve pratipAdite'pratibhayaiva nigRhIta iti nedamato nigrahasthAnAntaraM / athottaravAdinaM sAdhanadoSamudbhAvayantamaparo doSAbhAsavacanenAbhiyuJjIta tasya tena bhUtadoSattve pratipAdite sAdhanAbhAsavacanenaiva nigRhIta iti / evamapi nedaM hetvAbhAsebhyo 19b bhidyate / avazyaM hi viSayAntaravyAptyartha hetvAbhAsA nigrahasthAnatvena vaktavyAstaduktAvaparoktiranarthaketi // // siddhAntamabhyupetyAniyamAt kathAprasa'Ggo'pasiAddhanta: (nyA0 5 / 2 / atraapiityaadyaacaaryH| yadi tasya sAdhanasya vAdinamabhUtairalIkardoSaiH savyabhicArAdidoSaduSTaM tvayA sAdhanaM prayuktaM tato nigRhItosItyevama bhiyunyjiit| tadA so'sthAne'sya vyAkhyAnaM nirdoSanigrahasthAnasya asya vibhaagaadevaasyeti| abhiyoktetyasya vivRtirudbhaavyitaiti| tathA cAlokadoSa'syAbhidhAyitve sati doSobhAvalakSaNasyottarasyApratipatterabhidhAnAdapratibhayaiva karaNabhUtayottaravAdI nigRhIta iti kRtvA nedaniranuyo jyAnuyogAbhidhAnannigrahasthAnamato'pratibhAnigrahasthAnAtsakAzAnna nigrhsthaanaantrN| kadA cAyamapratibhayA nigRhayata ityAha (1) itareNa (19a8) vAdinA taduktasyottarAbhAsatve pratipAdite anyathA na dvayorekasyApi pUrvavajjayaparAjayAvityAkUtaM / evaM prativAdisambandhenAsyApRthagvaca naM pratipAdya vAdisambandhenApyAha (1) athottaravAdinaM bhUtaM satyaM sAdhanadoSaM savyabhicA (rA)dikamudbhAvayantamapara iti pUrvapakSavAdI doSAbhAsavacanenAbhiyuJjIta / jAtyuttaramanaikAntikAdyAbhAsaM tvayA pryuktN| tasmAnniga (hI) tosItyevaM yadyabhiyuJjItetyarthaH / tadA tasyodbhAvitasya doSasya vyabhicArAdestenottaravAdinA bhUtadoSatve pratipAdite jAtyu(ta)ravatve parihRta iti yaavt| sAdhanAbhAsavacanenaiva vAdI nigRhayate iti // tasmAdevamapi prativAdisambandhenApi nedaM hetvAbhAsebhyo bhidyata iti pRthagvAcyaM / asyaivopodvalanamavazyaM hi dvAviMzatinigrahasthAnavAdinA hetvAbhAsAH ethaga nigrahasthAnatvena vktvyaaH| kimarthamityAha / viSayAntaraprAptyarthaM (19bI) niranuyojyAnuyogAdibhirnigrahasthAnairanAkrAntasaGagrahamapIti anyathA dvAviMzatitvaM nigrahasthAnAnAmabhyupagamamviraddhayata itybhipraayH| tathA ca taduktau teSAM hetvAbhAsAnAM 81b nigrahasthAnenoktau satyAmaparoktiH / aparasya niranuyojyAnuyogasyoktinira (1) rthakA hetvAbhAsavacanenaiva saMgRhItatvAt // 0 // Page #149 -------------------------------------------------------------------------- ________________ 132] . vAdanyAyaH 23) / kasyacidarthasya tathAbhAvaM pratijJAya pratijJAtArthaviparyayAtkathAprasaGga kurvato 'pasiddhAnto vijJeyaH / yathA na sato vinAzo nAsadutpadyata iti siddhAntama bhyupettya pakSamavasthApayati / ekAnta(1) prakRtiya'ktAvyaktavikArANAmanupadarzanAt / mRdarthapAna] zarAvAdInAM dRSTamekaprakRtikattvaM tathA cAyaM vyaktabhedaH / sukhaduHkhamohasamanvito gRhyate tatsukhAdibhirekaprakRtiriti / sa evamuktavAn paryanuyujyate / atha prakRtirvikAra iti kathaM lakSayitavyaM (1) yasyAvasthitasya dharmAntaranivRttau dharmAntaraM pravarttate siddhAntamabhyupetyAniyamAt kathAprasaGago'pasiddhAnta iti (19br) sUtraM siddhAntamabhyupetya pakSaparigrahaM kRtvA'niyamAt pUrvaprakRtArthoparodhena zAstravyavasthAmanAdRtyeti yAvat / kathAprasaGago'rthAntaropavarNanaM / kasyacidarthasyeti dharmiNo dharmAntaraM pratijJAya pratijJAtArtha viparyayo virodhH| idaM udAharaNena spaSTayati / yathA na sato vastuno vinAzo (19b2) niranvayaH kevalaM tirobhAvamAnaM bhavati nAsat khrvissaanntulymutpdyte| kintaharyAvirbhAvataH / sadevotpadyata ityevaM kApila: siddhAntavyavasthAmAdarzya pakSaGakaroti / ekA prkRtiy'ktsyaavyktlkssnnaa| vyaktasyeti mhdaadeH| atra hetumAha vikArANAM zabdAdInAmanvayadarzanAt / mRdnvyaanaamityaadidRssttaantH| tathA cAyamityupanayanaH [? panayaH] / sukhaduHkhamohasamanvita (19b3) iti sukhAdimayatvaM darzayati / darzitaJca sukhAdimayatvaM vyaktasya pUrva yathAsAMkhyenAbhimataM / tattasmAt sukhAdibhirekaprakRtirityayaM vyaktabhedaH / iti nigamanaM sukhAdi bhiritItthaMbhUtalakSaNe tRtiiyaa| sukhAdiprakArA sukhaadilkssnnaa| ekA prakRtirasya82a tyrthH| anye paThanti / ekA prakRtiLaktA vyktvikaaraannaamnvydrshnaaditi| evaJca vyaacksste| ekA prakRtirabhinnA sarvAtmasvabhAvA vyktaavyktvikaaraannaamnvydrshnaat| ye vyaktA vikArA mahadAdayo ye cAvyaktAH pradhAnAtmani vyavasthitAsteSA'mapyanvayadarzanAditi / apare tu paThanti / ekA prkRtirvyktaa| vyaktavikArANAmiti vyaktarUpANAM vikArANAmiti caahuH| prakRtArthaviparya (ye)NeyaM yathA pravRtteti pradarzanA'rthamAha (1) sa kApila evamuktavAnparyanuyujyate (19b4) / atha prakRtivikAra ityetadubhayaGakathaM lakSayitavyaM / pratipattavyamiti / sa evamanuyuktaH prAha / yasyAvasthitasya dharmAntarani vRttau dharmAntarampravartate sA prkRtirvsthitruupaa| yattatpravRttinivRttisaddharmAntaraM sa vikAra iti lakSayitavyaM / paramuktavAn sAGakhyaH prakRtArthaparityAgadoSeNopapAdyate / soyamvAdI prakRtArthaviparyayAdaniyamAt kthaamprsnyjyti| pUrvaprakRtaM parityajatItyarthaH / kathamityAha Page #150 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [133 sA prakRtiH / yattaddharmAntaraM sa vikAra iti seyaM prakRtArthaviparyayAdaniyamAt kathAM prasajjayati / pratijJAtaJcAnena nAsadAvirbhavati' na sattirobhavatIti sadasadatozca tirobhAvAvirbhAvAvantareNa na kasyacitpravRttyuparamaH pravRttirvetyevaM pratyavasthite yadi sata zrAtmahAnamasatazcAtmalAbha 'mabhyupaityapasiddhAnto bhavati / atha nAbhyupaiti pakSo'sya na sidhyatIti / ihApi na kazcidaniyamAtkathAprasaGgaH / yattenopagatannAsadutpadyate na sadvinazyatIti tasya samartha ' nApadamuktamekaprakRtikamidaM vyaktamanupadarzanAditi / tatraikA prakRtiH sukhaduHkhamohastadavibhaktayo (1) pratijJAtaM khalvaneneti (19b5) pUrvoktaM smara' yati / yadyevaGako doSa ityAha / sadasatorityAdi / satastirobhAvamekAntena vinAzamantareNa na kasyaciddharmasya pravRtyuparamaH sidhyati / kena cidvirUpeNAvasthAne sati sa tirohito'GgastasyAvasthitasyAtmabhUtaH parabhUto vA bhavet / AtmabhUtatve tirohitAdavyatirekAt tirohitavadavasthitasyApyanavasthAnaM' avasthitavacca tadavyatirekatastirohitasyApyavasthAnamAsaM[? zaM]kyate / parabhUtatvepi kathamananvayo na vinAzo na hanyasyAvasthAne'nyadavatiSThate / anyo vAnyasyAnvayazcaitanyasyA'pi ghaTAnvayaprasaGgAt / tathA nAsata AvirbhAvamutpAdamantareNa kasyaciddharmasya pravRttirvA sidhyati / nanu ca vidyamAnameva dharmAntaramAvirbhAvyate / grahaNaviSayabhAvamApAdyate / 82b na vidyamAnasya kriyAstyupAdAnamiti upalabdhirvA vidyamAnatvAt / na kArakajanyatvamityevaM pratyavasthitaH pratiSiddhaH sAGkhyaH / kvacit saptamyApadyate / tatra pratya' vasthite prativAdini satIti vyAkhyeyaM / yadi sa kApilaH sato dharmasyAtmahAnamasatazcAtmalAbhamabhyupaiti tadAnImapasiddhAnto bhvti| abhyupagamaviruddhasya pratijJA' nAdapasiddhAntasaMjJakaM nigrahasthAnamasya bhavatItyarthaH / atha sata AtmahAnamasatazcAtmalAbhannAbhyupaiti / evamapyekaprakRtirvikArANAmiti yoyaM pakSaH pUrvvapratijJAtaH sosya na sidhyati prakRtivikAralakSaNasyAnavasthitatvAt / tathA hi tayorlakSaNaM yasyAvasthitasyetyAdinoktaM / tasya cAyogaH / sadasatozce ( 19b6 ) tyAdinA pratipA ( 1 ) data ityetAvA'nparagranthaH / atra sampratyAcAryaH pratividhatte / itopi pratividadhmaha iti zeSaH / na kazcidaniyamAt siddhAntanItivirodhAt sAGkhyasya prasaGgaH / tasmAdyattenopagataM nAsadutpadyate na sa ( t ) tirobhavatIti tasya samarthanAdamuktaM / kimuktamityAha (1) ekaprakRtikamidaM vyaktamanvayadarzanAditi ( 19b8 ) / tatraiketyetadeva vibhajati / tadavibhaktayonikamidaM Page #151 -------------------------------------------------------------------------- ________________ vAdanyAyaH 134] nikamidaM vyaktaM tadanvayadarzanAt / vyaktasya tatsvabhAvatA'bhedopalabdhiriti / sukhAdonAmutpattivinAzAbhyupagamAbhAvAt sarvasya tadAtma kasya notpattivinAzAviti siddhaM bhavati / atra taduktasya hetordoSamanubhAvya 20a vikAraprakRtilakSaNaM pRcchan svayamayaM pRkatA (?) sattvenAniyamAta kathAM pravarttayati / tatredaM syAdvAcyaM vyaktaM nAma pravRttinivRttidharmakaM na tathA sukhAdayaH / vyaktasya sukhAdyanvaye sukhAdisvabhAvatA pravRttini'. vRttidharmAtAlakSaNamavahoya( te) iti / na taddhitasukhAdisvabhAvatAvyaktalakSaNavirodhAditi / sukhAdyanvayadarzanAdityasiddho heturiti / evaM hi / vyaktaM / te sukhAdayo'vibhaktAH apRthagbhUtA yoniH sthAnamadhikaraNaM yasya vyaktasya tattadavibhaktayonikaM kiGakAraNaM tadanvayadarzanAt / te(:) sukhAdibhi"ranvayadarzanAt tAdAtmyopalambhAt / tataH kiM siddhamityAha vyaktasya tatsvabhAvatA sukhaadisvbhaavtaa| tatra svabhAvataiva kthnishcitetyaah| abhedopalabdhe (19b8)riti / sukhAdibhiH zabdAdInAmanAnAttvadarzanAditi yAvat / evamapi kiM siddhambhavatItyAha / sarvasya (19b9) zabdAdevikAragrAmasya sukhAdyA83a tmakasya notpattivinAzAviti sambhavati / kasmAdityAha (1) sukhAdInAmutpatti vinAzAbhAvAt / sukhAdyavyatirekAttadAtmavacchabdAdayopi nityAH siddhA bhavanti / tathA ca yatpUrvamabhyupagataM na za (?sa) to vinAzo nAsadutpadyata iti / tatsamarthi'taM bhavati / atraivaM kApilena svopagame sathite sati taduktasya tena sAGakhyenoktasya hetoranvayadarzanasya doSamasiddhatAdikamanudbhAvya sa evamuktavAn prynumujyte| atha prakRtinirvikAra iti kathaM lakSayitavyamityevaM vikAraprakRtyorlakSaNaM pRcchan svayamayamakSapAdaH prakRtAsambandhenAniyamAt prakRtArthoparodhAt kathAmpravata yati / yasmAt prakRtivikArayoriha lakSaNaM na prakRtameva tatkintadabhidhAya paryanuyujyate tasmAdaprastutaparyanuyoktRttvAdakSapAda eva nigrahArha iti bhaavH| kintaharyatrottarasambaddha vAkyamityAha (1)tatrAnvayadarzanahetAvidaM syAd vAcyaM (20a1) / vyaktannAma pravRttinivRttidharmakaM na tathA vyaktavat sukhAdayaH pravRttini vRttidharmakA iti liGagavacanapariNAmena smbndhH| tathA ca vyaktasya sukhAdyanvaye'sya vyAkhyAnaM sukhAdisvabhAvatAyAM satyAM pravRttinivRttidharmatAlakSaNaM vyktsyaavhiiyte| tadavyatirekeNa teSAmapi sdaavsthaanaat| iti tasmAnna tadrahitasukhAdisvabhAvatA vyktsy| tAbhyAmpravRttinivRttibhyAM rahitAstathoktAste ca sukhAdayazca / te svabhAvo yasya tasya bhaavstrhitsukhaadisvbhaavtaa| kasmAdityAha (1) vyaktalakSaNavirodhAdi(2012) Page #152 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [135 tasya sAdhanadoSodbhAvanena pakSo dUSito bhavati / so'nupasaMhRtya sAdhanadoSakathAM pratArayan svadoSaM paratropakSipati / ayameva doSo'nena prakAreNocyata iti cet / eSa naimitta [ ? tti ]kAnAM viSayo na lokaH zabdairapratipAditamartha pratipattuM samartha iti / sa evAyaM bhaNDAlekhyadhi[ ? bhaNDAlekhya ] nyAyaH / atrApi yathoktana nyAyena pUrvakasyAsAdhanAGga ti vyaktasya lakSaNaM pravRttinivRttidharmakatvaM tasya tdvipriitH| sukhAdibhiH parasparaparihArasthitilakSaNo virodhH| tathA ca sAdhananna sadAvasthitarUpasukhAdisvabhAvamidaM te vyaktaM prApnoti tadviparItadharmatvAt / kSetrajJavat na ca sukhAdivyaktayoreka- 83b svbhaavtaa| parasparaviruddhadharmAdhyAsitatvAt / sattvarajastamasAmiva caitanyAnAmiva vaa| evaJca vyaktasya sukhAdisvabhAvatAyoge sukhAdyanvayadarzana siddho hetuH / kasmAdidaM sambaddhaM dUSaNamityAha / evaM hi tasya sAGakhyasya sAdhanadoSodbhAvanena hetvasiddhatAcodanenaikaprakRtIdaM vyaktamityayaM pakSo dUSito bhavani (20a3) / sa punarnaiyAyikaH sAdhane doSamasiddhatAkhyamanupasaMhRtyApadarya aprakRtaprakRtivikAralakSaNaparyanuyogena kathAM pratAnayatyavimuJcaM svadoSamanyamAtkathA prasaGagaM paratra sAGakhye tpsvinyupkssipti| para AhAyamevAsiddhatAkhyo doSonena prakAreNa prakRtivikAralakSaNaparyanuyogadvAreNAsmAbhirapyucyata iti / AcArya aah| eSa naimittikAnAM (20a3) jyotirjJAnavidAM vissyH| nAyaM tvaduktasya vAkyasyArtha iti yAvat / yato na lokaH zabdarapratipAditamartha prati pattuM samarthaH arthaprakaraNAdibhivinetyadhyAhAraH / tasmAt sa evAyaM (20a4) pratijJAvirodhaprastAve nirdiSTo bhaNDAlekhyanyAyotrApyapasiddhAnto na kevalaM tatretya'pi shbdH| yathA hi bhaNDAH prAkRtAn vismApayantaH zIghUmarddhacandrA. kArAmalpIyasI rekhAmAlikhya bhaNanti pazyata tAlamAtreNa hastI vilikhitosmAbhiriti tatra kecit mandamatayastathaiva prtipdynte| kecid durvidagdhadhiyaH prynuyunyjte| nanu nosya karNapAdadantAdayaH pratIyante tatkathamayantadvikalo hastI bhavatIti / te pu narAhu H / satyaM na prtiiynte| asmAbhistu samAptasakalakalaH kareNurayaM likhitaH / tAstasya sakalAH kalAH salila iva magnatvAnopalabha[?bhyante kumbhakadezamAtrantvidamasyopa labhyata iti tathAjAtIyakametat parasyApi dhaassttryvijRmbhitN| yadi 84a nAma nAyamarthosmAd bAhayAt pratIyate tathApyanena prakAreNocyata iti / api cocyatAma'yamevArthonena prakAreNa tathApyasiddhasya hetvAbhAseSvantarbhAvAt tadvacanenaivAbhidhAnamiti nApasiddhAntaH pathagupAdeyo bhvedityetdupsNhaarvyaajenaah| yathoktena nyAyene (20a4)tyAdi // 0 // Page #153 -------------------------------------------------------------------------- ________________ vAdanyAyaH 136] syAsiddhasya hetorabhidhAnA deva nigraho nApi niyamAtkathAprasaGgAditi / idamapi hetvAbhAseSvantarbhAvAnna pRthagvAcyaM // t // hetvAbhAsAzca yathoktAH (nyA0 5 / 2 / 24) / hetvAbhAsAzca nigrahasthAnAni kimpunarlakSaNAntarayogAddhatvAbhAsA nigrahasthAnabhAvamApadyante / yathA pramANAni prameyatvamityata Aha / yathoktahetvAbhAsalakSaNenaiva nigrahasthAnatA ca iti / atrApi yathoktattvAdida (?) meva kinte yathAlakSitaprabhe hetvAbhAsAzca yathoktA iti sUtraM / idamAkSepapUrvakaM vAtsyAyano vyAcaSTe / kiM / punariti (20a6) hetvAbhAsalakSaNAdyadanyallakSaNaM tena sambandhA nigrhsthaantvmaapdynte| kimivetyAha / yathA pramANAni prameyattvaM lakSaNAntaravasA [? vasAdApadyanta (20a6) iti varttate tAni hipramiti kriyAyA (:) kaarnntvaat| pramANAni pramANAntareNa tu yadA pramIyante tadA karmatvAta prameyAni / tata eva padArthatvAt praaptHsNshyH| atrAha muninA yathokta iti / asyaiva vivaraNaM / yathoktahetvAbhAsalakSaNenaiva nigrahasthAnabhAva iti| idmuktmbhvti| savyabhicAraviruddhaprakaraNasa (ma) sAdhyasamAtItakAlA (nyA0 suu01|2|4) iti hetvAbhAsA iti prabhedamupakramya yatpratyekaM lakSaNamuktaM / anaikAntika: savyabhicAraH (nyA0 suu01|2|5) siddhAntamabhyupetya tadvirodhAdviruddhaM (nyA0 suu01|2|6)| yasmAt prakaraNacintA sa nirNayArthamapadiSTa: prakaraNa samaH (nyA0 sa0 za17) sAdhyAviziSTaH sAdhyatvAta sAdhyasamaH (nyA0 sa0 zaza8) kAlAtyayApadiSTa: kAlAtIta (nyA0 sU0 1 / 2 / 9) iti tenaiva lakSaNenaiSAnnigrahasthAnattvaM na punastata lakSaNAntaramapekSyata iti| atrApI (20a7)tyaacaaryH| kthnycintymityaah| kinte yathA bhavadbhirlakSitaprabhedAstathaiva te bhavantyAho svidanyatheti (20a7) / lakSitaH prabhedo yeSAmiti vigrhH| tattahi kinta (d) 84b cintyata ityAha tattu cintyamAnamihAtiprasajyata iti na prtnyte| idamevAgaritaM / vidantyeva kecidatra hetvAbhAsA eva na yujyaMte kecittu hetvAbhAsA api na saGagrahItA iyasmizca vicAre hetvAbhAsa vArtikaM sakalamavatArayitavyamiti zAstrAntarameva bhavet / avadAtamatayastvasmadvihitahetvAbhAsalakSaNaviparyayeNa dUrAntaratvAttad vaisshN(?)| tasmAdupekSa va yujyata iti / tathApi mandamativibodhanAyApi zAstramucyata iti / kAlAtItaprakaraNasamayostAvaddhatvAbhAsatvaM yathA nopapadyate tathA vrnnyte| tatra kAlAtyayApadiSTa: kalAtItaH tadiha yakAnAmapAsya matamAcAryadiGanAgapAdarbhASitatvAdidAnIntanA vAtsyAyanAdayomumeva sthipakSamAhuH / ttraivmbuumH| kAlAtyayena yukto yasyArthaMkadezo'padizyamAnasya sa kAlAtyayApadiSTaH Page #154 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [ 137 kAlAtIta ityucyate / nidarzanaM (1) nityaH zabdaH saMyogavyaMgyatvAdrUpavat / prAgUrdhvaM ca vyakteravasthitaM rUpaM pradIpaghaTasaMyogena vyajyate / tathA zabdo vyavasthito bherIkarNasaMyogena dAruparNayogena vA vyajyate / tasmAtsaMyogavyaMgyatvAnnityaH zabda iti / ayamahetuH kAlAtyayApadezAt vyaMjakasya saMyogasya kAlaM na vyaMgyasya rUpasya vyaktiratyeti sati pradIpasaMyoge rUpasya grahaNaM bhavati / na nivRttasaMyoge rUpaGgRhayate / nivRtte tu dAruparNa saMyoge dUrasthena zabdaH zrUyate vibhAgakAle neyaM zabdasya vyaktiH saMyogakAlamatyetIti saMyoganimittA bhavati / kAraNAbhAvAddhi kAryA bhAva iti / nanvayamanaikAntika eva / saMyogavyaMgyatvAditi / anityamapi saMyogena vyajya - mAnaM dRSTaM yathA ghaTa iti / na / saMyoga vyaMgyatvenAvasthAnasya sAdhyatvAnna brUmo 85a nityaH zabda iti / api tvavatiSThate zabda ityayaM pratijJArthastadA ca saMyogavyaMgyatvAdityayaM heturanaikAntiko na hacanavasthitaM kiJcitsaMyogenAbhivyajyamAna (:) kathamiti tadanena prakAreNa saMyogavyaGgyatvameva zabdasya pratiSiddhayata iti nAyamasiddhAd vyAvartate / anyathAneyaM zabdasya vyaktiH saMyogikAlamatyetIti na saMyoganimittA' bhavatIti / vacanasya kortha iti vaktavyaM / syAd buddhiH sarvadAdharmiNyavidyamAnasyAsiddhatvaM / ayantu na sarvathA dharmiNyasiddho yenotpattikAle saMyogavyaGgyatvamasti / na tUpalabdhikAla iti / taduktaM / ekadezAsiddhasyApi asiddhattdaparijJAnAt / yathA nityAH paramANavo gandhavatvAt / zvetanAzca taravaH svApAditi / yazcA' nityaH zabda iti pratijAnIte sa kuThAradArusaMyogAdeH zabdasyotpattimeva pratipadyate / na punaravasthitasyAbhivyaktamiti vyaktamasyAnyatarAsiddha tvaM / atha saMyoge satyupalabdheriti hetvarthAbhyupagamAn nAyamasiddho heturiti samAdhIyate / tathApi talatejovattisaMyoge kulAlamRtpiNDadaNDasaM 'yoge ca sati dIpaghaTAdayaH samupalabhyante / na ca teSAntatra saMyogAprAptyavasthAnamityanenAnaikAntika eva prApnotIti na kAlAtItaH / . taduttarakAlamapyavasthAne sAdhye' samudAyAntaravyaya ( ? ) vAdino viruddhaH / sapakSAbhAvAdeva tatra vRtterabhAvAt / kSaNasthitidharmavati ca dharmiNi / rUpAdike vidyamAnatvAt / sthirabhAvavAdinantu prati pratibandhavaikalyaM sAdhanavaiphalyaJca / anaGgIkRtasiddhAnte tu nyAyavAdini prativAdini pUrvapakSapratipAdito doSa iti / evamudAharaNAntarepi dUSaNamutprekSya vaktavyamiti // 0 // 85b yasmAtprakaraNacintA sa nirNayArthamapadiSTaH prakaraNasamaH / ( nyA0 sU0 1 / 2 / 7 ) vimarzAdhiSThAnau pakSapratipakSAvanavasitau prakaraNantasya cintAmavimarzAt prabhRti prAGanirNayAt parIkSaNaM sA yatra kRtA sa nirNayArthaM prayuktobhayapakSasAmyAt prakaraNamanativarttamAnaH prakaraNasamo na nirNayAya kalpyate / kasmAtpunaH prakaraNacintA tattvAnupalabdheH / yasmAdupalabdhe tatverthe nivarttate cintA tasmAtsAmAnyenAdhiga' tasya yA Page #155 -------------------------------------------------------------------------- ________________ 86a 138] vAdanyAyaH vizeSato'nupalabdhiH sA prakaraNacintAM pryojytiiti| udAharaNamanityaH zabdo nityadharmAnupalabdhaH / anupalabhyamAnanityadharmakamanityandR STaM sthAlyAdi / yatra samAno dharmaH saMzayakAraNahetutvenopAdIyate saMzayasamaH savyabhicAra eva / yA tu vimarzasya vizeSApekSatobhayapakSavizeSAnupalabdhau sA prakaraNampravartayati / yathA ca zabde nityadharmo nopalabhyate tathAnityadharmopi / seyamubhayapakSavizeSAnupalabdhiH prakaraNacintAmprayojayati kamviparyaye prakaraNanivRtteH / yadi nityadharmaH zabde gRhaceta na syAtprakaraNaM / yadi (na) nityadharmo gRhayeta evamapi nivarttate prakaraNaM / soyaM heturubhau pakSau pravartayannAnyatarasya nirNayAya kalpyata iti / na tvayaM sAdhyAviziSTa ev| naavishissttH| tasyaiva prakaraNapravRttihetorddharmasya hetutvenopaadaanaat| yatra sAdhyena samAno dharmoM hetutvenopAdIyate sa saadhyaavishissttH| yatra punaH prakaraNapravattihetureva sa prakaraNasama iti / atrApi nityAnityadharmAnapalambhadvayAdeva prkrnncintaa| na tveksmaat| viparyaye prakaraNanivattiriti vacanAta / tadyadi nityAnityadharmAnapalabdheriti heta. syaat| syAta prkrnnsmH| tadekadharmAna'palabdhastUpAdAne kathaM prakaraNasama ityabhidhAnIyaM / ubhayadharmAnupalambhopAdAnepi sapakSavipakSayoranuvRttivyAvRtyoranizcayAdasAdharaNAnakAntiko' bhavatIti kathamasya hetvA (bhA)sAntaratvaM / bhavata nAmaikadharmAnapalabdhireva hetaH prakaraNasamaH / tathApi nityazabdavAdyavazyameva vyAmohAnnityadharmAna pratipadyata iti prativAdyasiddhIyaM bhvti| atha pramANena nityadharmapratikSepAnnityadharmAnupalabdhiH prtipaadyte| tadApi nizcAyakatvAta samyagajJAnahetaravAyaM iti kathaM hetvAbhAsaH prkrnnsmH| tadA hi vizeSopalabdhireva hetvartho vyvtisstthte| vizeSAzca nityasya kRtktvaadyH| na ca tatkRtA prakaraNacintA viparyaye prakaraNanivRttariti vacanAt / api ca nityadharmAnapalabdheriti kimayaM prasajyapratiSedhaH kimvA pratiyogividhAnaM (1) yadi prasajyapratiSedhastadA prameyatvAdivat sAdhAraNAnakAntikoyaM nityadharmopalabdhiH pratiSedhamAtrasyAnityatvarahiteSvasatsvapi sambhavAt / atha pratiyogividhAnantadApyanantaroM'ditayA yuktyA hetuprtiruuptvaayogH| anyastvanyathedaM sUtradvayaM vyAcaSTe / yo heturhetukAle'padiSTo'tyetyapaiti / kasmAdapati / pratyakSeNAgamena ubhayena vA pIDyamAnaH sa kAlamatIta iti kAlAtIta ityucyate / kutaH punaH pratyakSAgamavirodho labhyata iti cet / caturlakSaNo heturiti vacanAt / tathAhi 86b pUrvavaccheSa vatsAmAnyato dRSTa (nyA0 sU0 1|2|5)nycetytr catUrUpo hetu riSTaH / pUrvavannAma sAdhye vyApakaM / zeSavaditi tatsamAsti / sAmAnyatazca dRSTaJca shbdaadviruddhnyceti| tathA bhASyavacanamapyasti / ' "yatpunaranumAnaM pratyakSAgamaviruddhaM nyAyAbhAsaH sa" iti| tadevaM trarUpye sati pratyakSAgamAbhyAM yo vAdhyate Page #156 -------------------------------------------------------------------------- ________________ 2 - nyAyamatakhaMDanam dAstathaivAho( svi )danyathai (ve )ti / tatte cintyamAnamihAtiprasajyata [ 139 sa kAlAtyayApadiSTaH / sa ca tridhA bhidyate pratyakSaviruddha A' gamaviruddha ubhayaviruddhazceti ( 1 ) pratyakSaviruddho yathA anuSNognirdravyatvAdudakavat / Agamaviruddho yathA brAhmaNena surA pAtavyA dravatvAt kSIravat / ubhayaviruddho yathA razmivaccakSurindriyatvAd ghrANAdivaditi / na cAyaM kila pakSavirodhaH pakSavirodhasya pratikSepAditi / tadetat trairUpyalakSaNAnavavodhavaizadyaM (1) trairUpyaM hi yadA svaM pramANaiH parinizcitaM pakSadharmatvAdikaM trayaM ca yatra bAdhA tatra pratibandhosti / bAdhAvinAbhAvayovirodhAt / avinAbhAvo hi satyeva sAdhyadharme hetorbhAvaH kathaJcAsau tallakSaNo dharmiNi hetuH syAnna cAtra sAdhyadharma ityAdikamatrAbAdhitaviSayatvadUSaNAnusAreNa vaktavyaM / yatra punariyaM bAdhodAhRtA na teSAM trailakSaNyaM manAgapyasti pratibandhavaikalyAt / abhyupagatapakSaprayogasya ca pakSadoSa evAyaM yuktaH / yatpunaH pakSadoSatvaparihArAya bahvasambaddhamugrAhi' taM tadatyantamasAramiti nehAvasIyate // 0 // yasmAtprakaraNacinteti prakaraNaM bhASye nirUpitaM / tasyodAharaNaM / aNuraNvantarakAryatvaM pratipadyate naveti cintAyAGakazcidabhidhatte / aNuraNvantarakAryo rUpAdimatvAt tadvyaNukAdivaditi / yosAvaNoraNuH kAraNatvenopAdIyate tatrApi rUpAdimatvamastIti cintA kimiyaM rUpAdimatvAdaNvantarakAryo na veti cintA- 87a yAJca yadi tasyApyaNvantarakAryatvaM rUpAdimatvAditi vakti tadA tasyApi rUpAdimatvamastIti punarapi cintA' tadevamanavasthArUpaM prakaraNaM pravarttayatIti prakaraNasama ityucyate / athANuraNvantarakAryatvaM na pratipadyate rUpAdimatve sati tadAnaikAntiko heturiti tasmAd bhidyate'naikAntikAt prakaraNasamaH / na cAyaviruddho'viparyayasAdhakatvAt / nAsiddhaH pakSadharmatvadarzanAt / na kAlAtyayApadiSTaH pratyakSAgamAbhyAmabAdhyamAnatvAt / ato'rthAntaramiti / athavA pradeze karaNaM prakaraNaJceti kAraNasiddhirityarthaH / pradeze siddhiritIyaM cintA yasmAddhetorapadiSTA bhavati sa prakaraNasama: * sa pradezasAdhakatvAt samaH / yathaikadeze'sAdhakatvantathetaratrApItyasAdhakatvasAmAnyAt smH| tasmAdekadezavarttI dharmaH prakaraNasamaH / tadyathA pRthivyaptejovA yvAkAzAnyanityAni sattAvatvAditi / atrApi yadyakSapAdamatAnusArI tAvadevaM pramANayati / paramANuH paramANvantarapUrvvako rUpAdimatvAd dvayaNukAdivaditi tadA tasyAbhyupetavirodha iti nAyamatItakAlAd bhidyate / atha bauddhaH karoti / tadApi hetorasiddhiH paramANUnAM rUpAdivyatirekeNAnabhyupagamAt / ayogAcca' dvayadInAJcAbhAvAdubhayavikalo dRSTAntaH / yadApyanapekSitasiddhAnto nyAyavAdI brUte tadApi 18 Page #157 -------------------------------------------------------------------------- ________________ 140 ] vAdanyAyaH dvitIyapakSoditadoSAnivRttiriti nAyamasiddhAdvayAvarttate / yo'pyanumeyaikadezavarttI dharmaH pRthivyAdInyanityAni gandhavatvAditi ayamapyapasiddhAntAntarbhUta eveti napRthagvA87b cyaH / nAsiddhaH pakSaikadezadharmatvAt / sapakSaikadezarvAttava' diti cet viSamoyamupanyAsaH / sapakSa eva ca satvamityatra hi samuccIyamAnAvadhAraNameva na sakalasapakSadharmatAM sAdhanasya pratipAdayati / anumeye satvavacanaM punarayogavyavacchedena niyantRbhUtamazeSasAdhyadhamidharmatAyAH pratipAdakamityanenaiva pakSakadezAsiddhabhedAnAmapohaH kRta ityapArthakaM yatnAntaramiti yatkiJcidetat // 0 // bhAviviktiopyatraiva khararave patitaH / prakaraNasamamanyathA samarthayati / yasmAdveto ( : ) prakaraNacintA vipakSasyApi vicAraH pazcAd bhavati sa evaM lakSaNo hetunirNayAya yopadizyamAnaH prakaraNasamo bhavati / prakaraNe sAdhye samastulyaH sattve sattve vA yathA satsarvajJamitaratadviparItavinirmuktatvAd rUpAdivaditi / yasmAdayaM heturubhayatra samAno yopyasa tvaM sAdhayati tasyApi samAnaH / kathamasatsarvajJatvamitaratadviparItavinirmuktatvAt kharaviSANavaditi / na cAyaM kilobhayadharmatvepyanaikAntiko vipakSavRttivaikalyAt / tadidamAcAryeNa svayaM pramANavinizcaye * pratisi [ ? Si ] ddhaM / kampunaratra bhavAn vipakSaM pratyeti sAdhyAbhAvaM / kathamidAnIM hetuM vipakSavRttirubhayadharmeNaivetyAdinA / arthagrahaNa vyAkhyAne ca yaduktaM tadatrApi vaktavyaM / vizeSeNa dUSaNaJcAsya prapaJcenoktameva / evaM prakaraNasamAtItakAlayoranupapattiH / sAdhyavyabhicArasya tu yujyate hetvAbhAsatvaM na tu yathA bhavatAmabhyupagamaH / tathA hi bhavantaH sandigdhavipakSavyAvRttikasyAnaikAntikatvaM na pratipadyante / adarzanamAtreNaiva vyatirekasiddhayabhyupagamAt / ata eva ca bhavadbhirapagatasa [? za]GakairevaM prayujyate prApyakAriNI cakSuHzrotre bAhayendriyatvAt ghrANAdivat / savikalpaM pratyakSaM pramANatvAdanumAnavadityAdi / na cAdarzanamAtreNaiva vinA prati88 bandhena vyatirekasiddhiriti pratAnitamanyatra / AtmamRccetanAdInAM yo bhAvasyAprasAdhakaH / sa evAnupalambhaH kiM hetvabhAvasya sAdhaka (45) ityAdinA / tathA sapakSavipakSayoH sandigdhaH sadasatvasyApi samyagjJAnahetutvameva yuSmAbhiriSyate nAnaikAntikatvaM yathA sAtmakaM jIvaccharIramprANAdimattvAditi / asya ca tadbhAvaH pratipAditaH pramANavinizcayA' dau viruddhaprabhedastu bhAradvAjavihitaH prati * AcAryadharmakIrtipraNIteSu saptasu nyAyaprabandheSvanyatamo grathaH (bStangyur, mdo.XCV. 11) Page #158 -------------------------------------------------------------------------- ________________ 2-nyAyamatakhaMDanam [ 141 jJAvirodhaprastAva eva nirAkRtaH / sAdhyasamepi yoyamanyathAsiddho varNyate yathAnityAH paramANavaH kriyAvatvAd ghaTAdivaditi ayamapi kila sAdhyasamo yasmAt mUrtikriyArUpAdimatvAdaNUnAM kriyAvatvaM nAnityatvAditi / sa nopapadyate / dharmiNi siddhatvAnnahi dharmiNi vidyamAna evAsiddho heturyujyate / sarvahetunAmasiddhatAprasaGagAt / naitadevannahi pakSestItyetAvatA pakSadharmatvaM / sAdhyavazena hi dharmiNaH pakSadharmatvamiSyate / kevalasya sAdhyatvA' t ( 1 ) na ca sAdhyo dharmo yadi dharmiNi tena sAdhanena vinA na sambhavati tasya ca sAdhanasya sAdhyadharmAbhAve dharmiNA sambhavastato hetoH pakSadharmatvaM / yadA punaranyathApi sAdhanAyopAtte dharmiNi dharma upapadyate tadA hetuttvamevaJca viziSTameva satvaM pakSadharmatvena vivakSitaM / anyathAsiddhatvaM yuktameva sAdhyasamaM / tadidamatra pratividhAnaM' yadi khalu sAdhyadharmAbhAve dharmiNi asambhavo hetorevaM vidhameva satvaM pakSadharmatvena vivakSitaM na tu bhAvamAtraM tadA kintadittthaMbhUtaM pakSadharmatvamavijJAtamevAnumeyaprakAza' kamAhosvit parinizcitameveti prakAradvaye yadyavijJAtaM prakAzakaM tadAjJApakahetunyAyamativarttate ( 1 ) jJApako hi hetuH svAtmani jJAnApekSo jJApyamarthaM prakAzayati / sattA' mAtreNa ca hetavo vipratipattinirAkAraNapaTavaH santIti 88b prativAdinAM parasparaparAhataM pravacananAnAtvaM na bhavet / vijJAtasyApi gamakatve "pramANAdvA tasya parinizcayaH pramANAdvA / na tAvadapramANasya bhUtArthanizcayahetutvAbhAvAdapramANAd gatiranyathA prAmANyamevAvahIyate / yasmAdidameva pramANasya pramA tvaM yadyathAvasthitavastuprakAzakatvaM / taccedamapramANasyApyasti tadA kathaM tada pramANAtsAdhye dharmiNi vinA sAdhyadharmeNAsabhUSNorhetoH sattvampakSadharmatvenAdhigamyate tadApi yata eva pramANAddhetoH siddhistata eva sAdhyadharmasyApIyaM jAyata iti kimarthamayamakiJcitkaro heturUpAdIyate / na ca hetoreva kevalasya tataH siddhi + ( : ) sAdhyadharmasya tu neti yuktamvaktuM / hetorapi tato'siddhiprasaGgAt tathA hayevamayaM hetu ( : ) tatra dharmiNi sidhyati yadyanena sAdhyadharmeNa vineha nopapadyate sahaiva tUpapadyata iti sidhyet / tathA ca kathantata eva pramANAtsAdhyadharmasyApi na siddhiH saJjAteti cintanIyametat / evaJca tenaiva pramANena sahAsya sAdhyadharmasya / gamyagamakabhAvo na tvanena hetuneti mahadaniSTamApadyate / evamvidhapakSadharmatvasamAzrayaNe ca yAvat sAdhyasyAsiddhistAvaddhetorapi yAvacca hetorasiddhistAvatsA' dhyasyApIti parasparAzrayaprasaGgaH / pakSadharmatvanizcayavelAyAJca sAdhyadharmasiddhiH sampadyata iti vyarthamuttaraliGgarUpAnusaraNamitthaJca na dvilakSaNazcaturlakSaNaH paJca lakSaNazca heturvaktavyaH / asmanmate tu dharmiNi satvamAtraM vijJAya ca taduttarakAlamanvayavyatirekayovijJAnamanvayavyatirekau vA sarvopasaMhAreNa vijJAyata uttarakAlaM dharmiNi 89a satvamAtraM vijJAtamatazcAnantaryeNaiva tatsAmarthyAtsAdhyadharmasya tatra pratItirupa Page #159 -------------------------------------------------------------------------- ________________ vAdanyAyaH 142] iti pratanyate / hetvAbhAsAzca yathAnyAyannigraha' sthAnamiti etAvanmAtramiSTamiti // loke'vidyAtimirapaTalollekhanastattvavRSTe rvAdanyAyaH parahitarataireSa sadbhiH praNItaH / tatvAlokaM timirayati taM durvidagdho janoyantasmA dyatnaH kRta iha mayA tatsamudghAtanAya // t // (3) padyate (1) tenedamatra sakalaM doSajAlaM nabhasIvAmale jale nAvasthAnamalaM labhata ityalamapratiSThita mithyApralApairiti virmyte| / yadyevaM kiM punaratreSTamiSTamityAha / hetvAbhAsAstu yathAnyAyamityAdi (2a7) ye nyAyA hetvAbhAsAstaduktinnigrahasthAnambhavati / te ca yesmaabhiruktaaH|| ekAprasiddhisaMdehe prasiddhavyajhviArabhAk / dvayoviruddhosiddhau ca saMdehavyabhicArabhAgi(46)ti / nanu cAyaM vAdanyAyamArgaH sakalalokAnibandhanabandhunA vAdavidhAnAdAvArya vasubandhunA mahArAjapathIkRtaH (1) kSuNNazca tadanu mahatyAM nyAyaparIkSAyAM kumatimatamanta[ ? mattamAtaGagaziraHpIThapATanapaTubhirAcAryadignAgapAdastatkimidaM punazcavitacarvaNamAsthitaM tvayeti / etaccodyaparihAraparamimaM zlokamupanyasyatipanyasyate loka(20a8)ityAdi / timiraJca paTalaJceti timirapaTalaM avidyaiva timirapaTalamavidyAtimira paTalaM bhUtArthadarzanavibandhakatvAt / tasyollekhano vAdanyAya iti sambandhaH (1) ullekhanazabdaH kartR saadhnH| kasya punaravidyAtimirapaTalamityAha / tattva dRSTasta tvadarzanasya / prjnyaalocnsyetyrthH| ya eSa samanantaramAvedito vaadnyaayH| sadbhiH pUrvAcAryaiH parahitarataiH karuNApAratantryAllokAn samyagvama'ni vyavasthApayitu praNItaH parAM prasiddhi nIto loke suSTu sphuTIkRta ityarthaH / na tu parasparddhayA nApi yshHkaamtaadibhiH| ta [? ya] khevantarhi tadavasthitaM codyamityata Aha / tatvasyAlokamudyotamvAdanyAyamAcAcAryarUpadiSTaM (1) timirayatyandhakArIkaroti kudUSaNatamasA pracchAdayatIti yaavt| kaH punarasAvatisAhasiko yo mahAnAgaiH kSuNNaM panthAnaM roddhamIhata ityAha durvidagdhaH samyagvivekarahitatayA jnoymudyotkrpriiticndr(?)bhaaviviktprbhRtiH| yatazca evaM tasmAdyatnaH kRta iha vAdanyAyaprakaraNe mayA tasya mahadbhirudbhAvitasyAntarAjatairavadhUtasya smujvaalnaay| kudUSaNaparihAreNa tannItyudyotanena mama vyApRtatvAnna mayA piSTaM piSTamiti sNkssepaarthH|| Page #160 -------------------------------------------------------------------------- ________________ [143 2-nyAyamatakhaMDanam vAdanyAyo nAma prakaraNaM samApta ( // ) kRtiriyamAcAryadharmakIrticaraNAnAM // t // ___ alekhi vAgIzvareNeti (1) anargha (?) vanitAvagAhanamanalpadhIzaktinA' pydRssttprmaarthsaarmdhikaabhiyogairpi| mataM matitamaH sphuTamprativibhajya samyagmayA yadAptamakRzaM zubhambhavatu tena zAnto janaH // (47) ahaJca nairAtmyabodhaparipATi tadoSazailasambuddhabhAravahanakSamabhUrizaktamaz2uzriyaH zriyamavApya samastasattvasarvAvRtikSayavidhAnapaTurbhaveyaM / mahArayenaiva na kiJcidatra tyaktamvi viktaM na vibhajyameva / tathApi mandapratibodhanArthamAloka eSa jvalitaH prdiipH|| (48) loke'vidyAtimirapaTalollekhanastattvadRSTa vAdanyAyaH parahitarataireSa samya (ka) praNItaH / --- tattvAlokaM timirayati taM durvidagdho janoyan tasmAd yatnaH kRta iha mayA tatsamujvAlanAyeti / (49) vipaJcitArthA nAma vAdanyAyaTIkA smaaptaa|| // kRtiriyaM sAntarikSa [? zAntarakSita pAdAnAmiti // samvata AcU2(272 N. E.--1152 A.D.)zrAvaNakRSNa ekAdazyAM likhitaM myaa| rAjAdhirAjaparamezvaraparamabhaTrArakaH zrImadAnandadevapAdIyavijayarAjye 'shubhdine|| granthasyAsya pramANaJca nipuNanavazatA'dhikaM / sahassadvitayaM sampat [? myak] saMkhyAtampUrvazUribhiH [? sUribhiH] // 0 // zubhamastu sarvajagatAM i. ....sarvaiH rakSitavyamprayatnata iti // namaH srvjnyaay|| Page #161 -------------------------------------------------------------------------- Page #162 -------------------------------------------------------------------------- ________________ APPENDICES B. nAmAnukramaNI akSapAdaH 3, 26, 101 107, 125, 133, dvAdazalakSaNaM 114 (mImAMsA'pi dra0) 138 (maharSiH mahAmunizca draSTavyau) dharmakItiH 24 apabhraMzaH (bhASA) 106 nATakaM 115 (abhidharmakozaH) 37, 80, 83 nigraMthavAda: (jainamataM) 51 azvaghoSaH 67 (rASTrapAlanATakakAraH) naiyAyikAH 94 (AkSapAdo'pi dra0) AkSapAda: 85, 114, 116, (naiyAyiko'pi naiyAyikAH / bRddha--135 . draSTavyaH ) nyAyavinduH 20, 70 - AkhyAyikA 115 pakSila: 109, 128 (svAmI), (vAtsyAyanaH, AcAryaH (dharmakIrtiH) 40, 47, 54 bhASyakArazca dra0) AnandadevaH 142 (nayapAlarAjaH) (pANiniH) 2, 33, 59 / Andhra(bhASA) 106 pramANavinizcayaH (dharmakIrtepa~thaH) 20, 52, 529 abiddhakaraNaH 35, 40, 77, 108 (pramANa)samuccayaH (diGanAgasya) 65 Arya (bhASA) 104 prAkRta (-bhASA) 106 udyotakaraH 87, 89, 94, 102, 108, 127, prIticaMdraH (?) 141 (brAhmaNa AcAryaH) 141, (bhAradvAjo'pi draSTavyaH) . bindhya (giriH) 32 audyotakaraM (mataM) 126, 127 bauddhaH 67, 68, 83, 92, 138, (tAthAgatokaNabhakSaH (kaNAdaH) 26, (kaNabhugapi dr0)| 'pi dra0) kaNabhuga (kaNAda:) 39 bhaNDAlekhyanyAyaH 134 kapila: (bhagavAn) 51 (sAMkhyakAraH) bhaNDAlekhyanyAyaH 89 kazmIra (-deza;) 42 bhAradvAjaH (udyotakaraH) 71, 74, 75, 80, kANAdaH .71, 92 87, 100,102, 107, 139, (udyotakaraH kApilaH (sAMkhyAnugaH) 42, 48, 49, 53, vArtikakArazcApi dra0) 96, 131, 133 bhAviviktaH 87 (bhASyaTIkAkAraH), 95, 139, kApilaM (mataM) 57 141 kumArilaH 84, 103 bhASyakAraH 109, (vAtsyAyano'pi dra0) jaiminiH 13, 67, 68 malayaH 23, 28 (giriH) jaiminIyaH (mImAMsAnugaH) 114 maharSiH (akSapAdaH) 112, (akSapAdo'pi dra0). tAthAgataH (bauddhaH) 106 mahAbhASyaM (vyAkaraNa) 105 diGanAgaH 135, 141 mahAmuniH 122, (akSapAdo'pi dra0) dramiDa (bhASA) 106 mahAsammataH (rAjA) 25 Page #163 -------------------------------------------------------------------------- ________________ r] mAlavaka (dezaH ) 42 mImAMsakaH 92 mImAMsA 68, 69, ( dvAdazalakSaNamapi dra0 ) yogAcAraH 85, 86 rASTrapAlaM (nATakaM) 67 vasubaMdhuH 141 vAtsyAyanaH 110, 135, (pakSilo bhASyakAra (zcApi dra0 ) vAvanyAyaH + vaizeSikaM ( zAstraM ) 67, 81, 114 zaMkha: ( rAjA cakravartI) 25 ( zabarabhASyaM ) 69 sanakAdiH 102, 103 sAMkhIyaM (mataM ) 47 sAMkhya: 47, 50, 96, 131, 132, 133, 134 ( kApilamapi dra0 ) vAdanyAyaH (graMthaH) 141 siMhala (dezaH ) 104 vAdavidhAnaM (vasubaMdhugraMtha ) 1402 sumeru (giriH) 32 vArtikakAraH 74, 108, (bhAradvAja udyota - himavAn ( giriH ) 28, 32 karo'pi dra0 ) hetuvindu: ( dharmakIrttergrathaH ) 7 Page #164 -------------------------------------------------------------------------- ________________ [ 111 atazca / 15 atItAjAta / 72 anargha (?) vanitA / 142 ambambiti / 102, 103 asaadhnaangg| 2 aatmmRccetnaa| 139 iSTamviruddha / 15 ekprtyvmrsh| 83 ekAprasiddhi / 141 . etat sAMkhya / 42 evaM saadhau| 103 kaamessttdrvyko| 83 gozabde / 104 tatra vyaktau ca / 84 tatrAnumeya / 66 'tatreti tarka / 66 tdbhaanhetu| 109 tasya zakti / 93 tasya tsyaiktaa| 86 tasyaiva prakRte / 66 trirUpo hetu| 91 tvaM rAjA / 68 na kiJcideka / 39 nAnA sadguNa / 1 nAntarIyaka / 23 neha dhuumo| 60 APPENDIX. C. C. zlokAnukramaNI nairAtmyabodha / 142 paGakena / 86 paramA caika / 72 pAcakAdiSva / 27 pratyakSAdi (vi) rodhaa| 92 prtyye| 64 prathame siddha / 29 bhAvAnAmaikadezyaM / 27 maMtra (o) hInaH / 105 ydythaa| 30 yena yena hi / 83 yeSAmvastu / 30 loke / 141 loke vidyaa| 142 vaktureva / 100 viprakIrNaizca / 65 vRttau vAneka / 27 zAstrAdhikAra / 24 ziSTebhya / 105 sato yadi / 55 sadakaraNAdu / 57 svAtmani jJAna / 93 hetukArya / 60 hasati / 110 hetoH mAna / 92 hetoH saadhyaanv| 84 Page #165 -------------------------------------------------------------------------- ________________ D. cInabhASopalabdhAnAM nyAyagraMthAnAM kartRkAlakrameNa sUcI IV ] saMkhyA kartA A.C. saMkhyA granthaH Nanjio's bhASAntarakAraH bhASAntarakAla: A.C. nAgArjunaH 250 / upAyahRdayaM* vivAdazamanazAstra nyAyadvAratarkazAstraM 1257 125I 1224 1223 472 541 648 " ci-ci-Aye vimokSaprajJaH Hiouen-tsang I-tsing Hiouen-tsang paramArthaH Hiouen-tsang 7II .. vAdanyAyaH 1202 645 asaMgaH 400 1 prakaraNAryavAcAzAstrakArikA vasubaMdhuH 400 tarkazAstra zaMkarasvAmI 450 | 1 nyAyapravezaH 550 12521216 * upAyakauzalyahRdaya-iti Nanjio. + iyameva bhoTabhASAntarIkRtA vigrahavyAvartanIkArikA (Stan. mdo. XVII. 3; G.O.S. XLIX,) pratibhAti nAmasArUpyAt / . vAdaprakaraNaM, vAdaprakaraNakArikA vA bhavitumarhati / ayameva bhoTabhASAntare (Stan. mdo. xcv. 8) diGnAgasya kRtiH khyaayte| Page #166 -------------------------------------------------------------------------- ________________ E. bhoTabhASopalabdhAnAM nyAyagraMdhAnAM kartRkAlakrameNa sUcI bhASAntarakAraH saMkhyA kartA A.C. saMkhyA graMthaH TIkAkAraH satn-'gyur mdo bhAratIyaH bhoTadezIyaH | kAla: A.C. APPENDIX. E. " padrarAAta. 1 nAgArjunaH 250 1 vigrahavyAvartanI kArikA XVII. jJAnagarbhaH dpala-bacegs 840 nAgArjunaH (vRttiH) XVII. I0 devendrarakSitaH 2 diGnAgaH 425 | 1 pramANasamuccayaH xcv. I kanakavarmA / dad-pa'i-zes-rab | 1050 diGnAgaHxcv. 2 maNibhadrarakSitaH (za-ma.) seGa-ryala 1080 xcv. 3 kanakavarmA / dad-ga'i-zes-rab | 1030 jinendrabuddhiH 700 (dupaDas) blo-gros(TIkA) bartana-pa 1300 A] Page #167 -------------------------------------------------------------------------- ________________ [ IA II00 | 2 | AlambanaparIkSA xcv. 4 diGnAgaH (vRttiH) | xcv. 5 vinItadevaH 775 (TIkA) CXII. 5 | zAkyasiMhaH dpala-bUcegas / 840 3 | trikAlaparIkSA xcv. 6 | zAntyAkaraguptaH (pa-chab)chul-khims cUl 4 ka | nyAyapravezaH xcv. 2 sarvajJarakSitaH grags-pa-ryal-mchan | (kazmIra-) (1147-1216) 4 kha xcv. 8 dharmaratnaH(cIna-) (sa-skya) gzAn-ston 5 hetucakraDa(?ha)maruH xcv. 9 zAMtarakSitaH / (740-840) dharmAlokaH 840 3 | caMdragomI 575 1 nyAyasidhyAlokaH CXII. 6 | zrIsiMhaH vairocanarakSitaH 4 | dharmakIttiH 625| 1 | pramANavAttikaM | xcv. 10 |subhUtizrIzAMtiH dge-vaDi-blo-gros | 1050 vAdanyAyaH * Hiouen-tsang cIna-bhASAntarato bhottbhaassaayaamnuuditH| Page #168 -------------------------------------------------------------------------- ________________ bhASAntarakAraH saMkhyA kartA A.C. saMkhyA graMthaH / TIkAkAraH satn-'gyur mdo | bhAratIyaH bhoTadezIyaH kAla: A.C. dharmakIttiH (vRttiH)' xcv. 16 subhUtizrIzAMtiH dge-vaDi-blo-gros | 1050 devendramatiH 6502 (paMjikA) 3 xc XCVI zAkyamatiH 6752 xc XCVIII (TIkA) APPENDIX. E. prajJAkaragupta:700 (vAttikAlaMkAraH)3 xCIX, C| bhavyarAjaH / (oMg) blo-ldan- 1076 zes-rab | 92 A.C. yamAriH 750(vA- CIV, Cv, ttikAlaMkAraTIkA) CVI, CVII | sumatiH 1 prathamaparicchada eva / 2 devendrabodhi-zAkyabodhI iti vidyAbhUSaNamahAzayAH History of Indian Logic, pp. 319, 320. 3 dvitiiy-tRtiiy-cturthpricchedessvev| IIA ] Page #169 -------------------------------------------------------------------------- ________________ 'jaya (ninta): 950 (TIkA) - CI. CII dIpaMkararakSitaH 2 byaGa-chub-zes-rab | 1080 [ IIIA raviguptaH 725 (TIkA) XVII'. 3 " (TIkA ) CIV. I zaMkarAnanda:800(,,) CIII 2 pramANavinizcayaH xcv.II | parahitabhadraH (kazmIra-) (DoMg)blo-ldanzes-rab | 1076-92 dharmottaraH725(TIkA) cIX,CXI. .." jJAnazrIbhadraH 1076 (..) | cx. 2 jJAnazrIbhadraH / (khyuGa-po) chos vAdanyAyaH kyi-bcon / __1076 'jina iti vidyAbhUSaNamahAzayAH ibid. p. 338 4 tRtIyapariccheda eva vikrmshilaavihaariiyH| dvitIyapariccheda eva / Page #170 -------------------------------------------------------------------------- ________________ bhASAntarakAra: saMkhyA kartA A.C. saMkhyA graMthaH / TIkAkAraH | stan-gyur mdo bhAratIyaH bhoTadezIyaH kAla: A.C. 3 | nyAyavinduH XCV.12 | parahitabhadraH / (DaoNg) blo-ldan zes-rab 1076-92 dharmottaraH(TIkA)| CXI. 2. jJAnagarbhaH dharmAlokaH / | 845 vinItadevaH 775(1) CXI. I jinamitraH / ye-zesa-sade kamalazIla: 840() CXI. 3 vizuddhasiMhaH | dpala-bUces jinamitra: 862 (piMDArthaH) CXI. 4 | surendrabodhiH / ye-zes-sde | Xcv. 13 | prajJAvarmA | pal-gas vinItadevaH | CXI. 5 arcaTa: 825 (vivaraNaM) CXI. 6 APPENDIX, E. 4 | hetuvinduH XI ] Page #171 -------------------------------------------------------------------------- ________________ | 5 | saMbaMdhaparIkSA 845 - CXII. I 845 CXV. 14 | jJAnagarbhaH jJAnagarbhaH nam-mkha'-skyoGa dharmakIrtiH (vRttiH) xcv. 15 vinItadevaH (TIkA) zaMkarAnandaH 800 (vRttiH ) CXII. 2 | parahitabhadraH dge'-vardoirje xcv. 16| jJAnazrIbhadraH / dge-vaJ-iblo gros zAMtarakSitaH(TIkA) CVIII. 2 | kumArazrIbhadraH | 'phags-pa-zes-rab vinItadevaH (TIkA) CXII. 3. 1080 6 / vAdanyAyaH 1050 vAdanyAyaH 1080 7 santAnAntara siddhiH xcv. 17 | vizuddhasiMhaH dpala-bgs vinItadevaH (TIkA) CVIII. I 'taMtrAntarasiddhiriti tu prmaadpaatthH| Page #172 -------------------------------------------------------------------------- ________________ bhASAntarakAraH saMkhyA kartA A.C. saMkhyA graMthaH / TIkAkAraH | satn-'gyur mdo bhAratIyaH bhoTadezIyaH kAla: A.C. CXII. 19 | zAntibhadraH prajJAkaraguptaH / 1 sahAlambanirNayaH 700 6 | kalyANarakSitaH | 1 | anyApohavicAraH | (bro-seGa-dkar) zAkya-Dod | 1050 CXII. I0 700 | 2 IzvarabhaMga-kArikA CXII. 11 APPENDIX. E. sarvajJasiddhi kArikA CXII. 7 jinamitraH / dpala-bgs (kazmIra) 845 CXII. 8 4 | bAhayArthasiddhiH 5 zrutiparIkSA 7 | dharmottaraH725 | 1 | pramANaparIkSA CXII. 9 CXII. 12 (oMg) bloldan-zes-rab | 1076-92 | 2 | laghupramANaparIkSA CXII. 13 Ix ] Page #173 -------------------------------------------------------------------------- ________________ | 3 | apohaprakaraNaM CXII. 14 bhavyarAjaH (kazmIra-) XII ] (DoMg) bulo ldan-zes-rab | 1076-92 (pa-chab)ji-ma - 4 paralokasiddhiH CXII. IS grags vAdanyAyaH kSaNabhaMgasiddhiH CXII. 17 " (a~g) blo ldan-zes-rab muktAkalazaH1000 | CXII. Id | vinayAkaraH / grags-'byor-zes(vivaraNaM) raba 1040 8 zaMkarAnaMda: 800| 1 | apohasiddhiH CXII. 20 manorathaH ldan-zes-rab ! 1076-92 2 | pratibaMdhasiddhiH CXII. 21 bhavyarAjaH 9 | zAntarakSitaH / 1 | tatvasaMgrahaH . 1 | guNAkarazrIbhadraH zi-va-zed | (740-840) 1050 kamalazIla:840 | CXI II. 2 | devendrabhadraH prags-'byora-zes-rab (paMjikA) / CXIV 10 | jetAri:1000 | 1 dharmarmivinizrayaH / CXII. 25 Page #174 -------------------------------------------------------------------------- ________________ bhASAntarakAraH saMkhyA kartA A.C. saMkhyA graMthaH / TIkAkAraH | satn-gyur - bhAratIyaH bhoTadezIyaH | kAla: A.C. CXII. 26| nAgarakSitaH mchog-daGa-po'indoM-jeM 1080 (C) CXII. 24 kumArakalazaH zAkya-Dod IOSO | 2 | bAlAvatAratarkaH | 3 | hetutattvopadezaH 11 | ratnAkarazAntiH 1 antarvyAptiH 1025 2 vijJaptimAtratA siddhiH CXII. 23 kumArakalaza: logo CXII. 22 zAntibhadraH (nepAla-) CXII. 27 subhUtizrIzAMtiH tiGa-Ga-jin-bsaGa 1070 APPENDIX. E. 12 | ratnavajaH1050 1 | yuktiprayogaH po 1075 . jJAnazrImitraH kAryakAraNabhAva CXII. 29| kumArakalazaH zAkya-Dod 1030 siddhiH dAnazIla: ! 1 pustakapAThopAya CXII. 16| dAnazIla: 1200 | siddhiH 15 mokSAkara- 1 | tarkabhASA CXII. 28 - dapaGas) blo-gros 1300 .. - guptaH 1208 1 zAkyazrIbhadreNa saha bhoTadezaM gataH 1203 A.C. (Bu-ston II. p. 222 and J.A.S.B. 1889 LVIII.) [ XIII Page #175 -------------------------------------------------------------------------- ________________ ___XIV ] . vAdanyAyaH ____F. *upalabhyamAnAnAM bauddhanyAyagraMthAnAM nAmAnukramaNI saMkhyA graMthaH prApteH sthAnaM kartA | antarvyAptiH ST+ ratnAkarazAntiH / St. CXII. anyApohasiddhiH T kalyANarakSitaH St. CXII. apohaprakaraNaM T . dharmottaraH St. CXII. apohasiddhi: T zaMkarAnandaH St. CXII. apohasiddhiprakaraNaM ratnakIrtiH / Bib. Ind. avayavinirAkaraNaM S ratnakIrtiH Salu VII. avayavinirAkaraNaM S azokaH Bib. Ind. AgamaprAmANyakArikA Ngor xxxviii. s AlambanaparIkSA T diGanAgaH St. xcv. AlambanaparIkSA-TIkA T| vinItadevaH St. CXII. s AlambanaparIkSA-vRttiH T| diGnAgaH | St. xcv. IzvarabhaMgakArikA T | kalyANarakSitaH | St. CXII. I upAyakauzalyahRdayaM CS | nAgArjunaH | N. 1257 14 | kAryakAraNabhAvasiddhiH T| jJAnazrImitraH | St. CXII. 29 kSaNabhaMgasiddhi: T | dharmottaraH St. CXII. 14 ____ * saMketAH St.=Tibetan Stan-hgyur. mdo. (Cordier. Catalogue du Fonds Tibetain, Paris 1915) Bib. Ind=Biblio_theca Indica, Calcutta. For Salu Ngor, Saskya-See Sans krit Palm-leaf Mss. in Tibet (I.B.O.R.S.Vol. XXI) N. =Nanjio's Catalogue of Chinese Tripitaka. + Bib. Ind. Calcutta. S=Found in Sanskrit. T= Tibetan. C=Chinese. Pre-Dininaga Buddhist Text on Logic upAyahRdayaM (G.O. S.No. XLIX) Page #176 -------------------------------------------------------------------------- ________________ APPENDIX. F. [ xy saMkhyA graMthaH kartA prApteH sthAnaM kSaNabhaMgasiddhiH / ratnakIttiH Bib. Ind. kSaNabhaMgasiddhivivaraNaM *T muktAkalazaH St. CXII. cittAdvaitaprakaraNaM S ratnakIttiH Salu VIII. 7 tattvasaMgrahaH ST+ zAntarakSitaH St. CXIII. tattvasaMgraha-paMjikA STF kamalazIla: St. CXIII. 2 | tarkabhASA TSt mokSAkaraguptaH | St. CXII. 28 22 tarkazAstraM Css vasubaMdhuH N. I 22 trikAlaparIkSA T diGanAgaH St. Xcv.. 6 dharmamivinizcayaH T jatAriH St. CXII... 25 nyAyadvAratarkazAstraM C nAgArjunaH | N. 1223, 1224 nyAyapravezaH T diGnAgaH xcv. 7 ___ , ST+ | St. xcv. 8 zaMkarasvAmI | N. I 216 | nyAyavinduH ST/ dharmakIttiH | St. xcv. 12 | nyAyavindu-TIkA ST/ dharmottaraH | St. CxI. 2 32 nyAyavindu-TIkA-nuTIkAS durvekamizraH Ngor x. 1 * dharmottarapraNItAyAH kSaNabhaMgasiddhaH TIkA / +madritaH saMskRte Gaekwad Oriental Sanskrit Series. Baroda. *G.o.s.s. no. XLIX Sibid. no. XLIX. ayameva bhoTabhASAntare diGanAgakRtiruktA / | mudritaH saMskRte Bibliotheca Indica (Calcutta), caukhambAsaMskRta Series (Benares). Page #177 -------------------------------------------------------------------------- ________________ xvI ] saMkhyA nyAyasiddhayAlokaH T 37 paralokasiddhi: T 38 pustakapAThopAya: T 39 prakaraNAryavAcAzAstrakArikA C prajJAlaMkArakArikA S 41 pratibaMdhasiddhi: T 42 pramANaparIkSA T 43 40 44 33 nyAyavindu-TIkA T vinItadevaH St. CXI. 34 nyAyavindu - piMDArtha : T jinamitra: ( bhArata ) St. cxr. St. cxI. 35 | nyAyavindu-pUrvapakSasaMkSepaHT| kamalazIlaH 36 candragomI St. CXII. dharmottaraH St. CXII. dAnazIla: 1203 A. C St. cxII. asaMga: 45 46 graMtha: 47 prmaannpriikssaa| laghu-T pramANavAttikaM ST* , TIkA ( dvitIya - pari0)T " , TIkA (tRtIya- pari0) T " TIkA T 48 TIkA T 49 pramANavArttika-vRttiH T 33 17 vAdanyAyaH karttA zaMkarAnandaH dharmottaraH 33 dharmakIttiH raviguptaH 13 prApteH sthAnaM zaMkarAnandaH zAkyamatiH devendramatiH I * prathama dvitIya tRtIya - paricchedAH saMskriyamANA asmAbhiH / + prajJAkaraguptasya ziSyo'yamiti bhoTabhASAntare / 4 3 6 IS 16 N. 1202 Ngor xxxviii. St. CXII. St. cxII. St. cxII. St. xcv. St. cvIII. St. CIV. St. CIII St. xcvii, xcviii St. xcvi 3 21 12 13 IO 3 I Page #178 -------------------------------------------------------------------------- ________________ APPENDIX. F. [ XVII saMkhyA graMthaH kartA . prApteH sthAnaM 50 | pramANavAttika-vRttiH T| dharmakIrtiH prajJAkaraguptaH 52 , , TIkA T jaya (ninta): ,, ,, TIkA T St. xcv. 18 St. xCIx.C St. Cr., CHI CIV.2, cv., CVI., CVII. St. xcv. 11 yamAriH cx. 1 pramANavinizcayaH T dharmakIttiH | , , TIkA T jJAnazrIbhadraH 56 | , , TIkA T | dharmottaraH | pramANasamuccayaH S T+ diGanAgaH , TIkA T | jinendrabuddhiH , vRttiH T | diGanAgaH , vRttiH T pramANAntarbhAvaprakaraNaM S | ratnakItiH bAlAvatAratarka: T jetAriH 63 | bAyArthasiddhikArikA T| kalyANarakSitaH yuktiprayogaH T ratnavajUH 65 vAdanyAyaH STE dharmakIttiH 3 St. crx,cx. St. xcv. St. cxv. xcv. xcv. Salu VIII. St. CXII. St. CXII. St. CXII. | St. xcv. 26 16 . *antyeSu triSu paricchedeSveva / dvitIyaH paricchedo'sya mudritaH J. B. O. R. S. XXI. prathamaH paricchedo'sya bhoTabhASAntarataH saMskRteya'nUdya prakAzito maisUra vishvvidyaalyen| ayaM mudracate saMskRte J. B.O. R.S.XXII. Page #179 -------------------------------------------------------------------------- ________________ XVIII) vAdanyAyaH saMkhyA graMthaH kartA prApteH sthAnaM vAdanyAya-TIkA vinItadevaH 3 St. CXII. St. CVIII. vAdanyAya-TIkA ST* zAntarakSitaH CXII.. XVII. | vAdanyAya-vRttiH T | vigrahavyAvartanIkArikA T nAgArjunaH , vRttiH T | " vijJaptimAtratAsiddhi: T | ratnAkarazAntiH vivAdazamanazAstrIya nAgArjunaH .. vyAptinirNayaH / ratnakIttiH zrutiparIkSAkArikA T kalyANarakSitaH | santAnAntarasiddhi: T dharmakIttiH St. XVII. St. CXII. N.1251 Salu VII. St. CXII. St. xcv. santAnAntarasiddhi-TIkAT vinItadevaH St. CVIII. St. xcv. . dharmakIttiH vinItadevaH SC CXII. zaMkarAnandaH S CXII. saMbaMdhaparIkSA T saMbaMdhaparIkSA-TIkA T saMbaMdhaparIkSAnusAra: T saMbandhaparIkSA-vRttiH T | sarvajJasiddhikArikA T sarvajJasiddhikArikA T | sarvajJasiddhikArikA dharmakIttiH St. xcv. kalyANarakSitaH St. CXII. CXII. 7 St. CXII. CXII. Salu VIII. 4 I ratnakIttiH * iyaM mudrUyate saMskRte J.B.O.R.s. xxI. Pt. III + 69,72 ekasyaiva prakaraNasya nAmadvayaM pratibhAti G.o.s.s. No. XXLI. Page #180 -------------------------------------------------------------------------- ________________ APPENDIX. F. [ XIX saMkhyA graMthaH kartA prApteH sthAnaM sarvajJasiddhikArikA S sarvajJasiddhisaMkSepaH S zaMkaranandanaH sahAlambanirNayasiddhi: T prajJAkaraguptaH sAmAnyadUSaNadikprasAritaMs| azokaH sAmAnyanirAkaraNaM ratnakItiH sthirasiddhidUSaNaM hetucakraDamaru: T diGanAgaH | hetuvinduH T dharmakItiH hetuvindu-TIkA T arcaTa: 93 hetuvindu-TIkA-'nuTIkA S ? hetuvindu-TIkA T vinItadevaH 95 hetuvindu-TIkA (dharmAkara dattIyA)-anuTIkA S* durvekamizraH Ngor XXXVIII. 4 Ngor xxxVII. I St. CXII. 19 Bib. Ind. Salu. VIII. 1 Salu. VIII. 6 St. xcv. 1 St. xcv. 13 St. cxI. 6 paM0 sukhalAla B.H.U. | St. CxI. 5 Ngor. x. * asyaiko hastalekho nayapAlarAjagurUNAM zrIhemarAjazarmaNAM samIpepi / 21 Page #181 -------------------------------------------------------------------------- ________________ G. dharmakItaH sapta nyAyanibaMdhAH saTIkA: [ xx zlokaparimANaM graMthAH, taTTIkAkArAzca paricchedAH stan-'gyur (mdo) veSThanaM | pRSTha-paMkti- parimANaM ktyaMkAH TIkA yogaH 1,459Rs 1,05,400 1,06, 859 3,5003 1. pramANa vAttikaM I-IV dharmakIttiH (vRttiH) I devendramatiH (paMjikA) II-IV zAkyamatiH (TIkA) I-IV xcv.Io 190a4-250b6 59.23 x cv.18 404b3-535a4 130.8 xcvI Ib-390a838812 xCvII Ib-402a8 400.12) xCVIII Ib-348a83 56.12) 8,748 17,046 vAdanyAyaH 1 nAgArjunakRtyorekaviMzati patrANi vihAya, stan-'gyura-saMgrahe 'vyavahitAni bauddhanyAyagraMthAnAmekaviMzati veSThanAni (mdo. xcv-cxv); tatra SoDazasu (xcvi-cxi) kevalaM dharmakIrteH sapta nyAyanibaMdhAH saTIkAH, dvayoH (cxiii, cxiv) zAMtarakSitasya tattvasaMgrahaH saTIkaH; zeSayordvayoH veSThanayoH (xcv, cxii) dharmakIrterapyanyeSAM ca grNthaaH| zlokaparimANena 1,75,244 zlokeSu 1,37,311 zlokamitA graMthA dharmakIrtiparivArasya, aSTAdazasahasramitaH zAntarakSitIyaH, zeSA diGanAgaprabhRtInAm / saMkhyAna iha snar-thaDa-mudrita bhoTa-stan-'gyur-graMthataH pratipRSThaM sapta paMktayaH pratipaMkti sArddha zlokaH prAyeNa gRhItaH / 'hema0 tAlapustakAnte trayANAM paricchedAnAM graMthaparimANaM-"(dvitIya) zlokAH 288, tRtIye zlokAH 539 caturthe zlokAH * 288" iti labhyate / truTitasya Adyasya paricchedasya saMkhyA bhoTabhASAntarasAhAyyena 344 labdhA / .. iyaM saMkhyA bhoTabhASAntara upalabhyate / Page #182 -------------------------------------------------------------------------- ________________ 16,276 18,148 26,552 7,578 III prajJAkaraguptaH (bhASyaM) II-Iv XcIX Ib-382a7 380.II) c b -344a6 342. 10) jayAnanta):(bhASya-TIkA) , CI. Ib-434a8 432.12) CII Ib-375a83 73.12) yamAriH (bhASya-TIkA) , CIV. 2 208a7-345a8 136.15) Cv Ib-290a7 288.II CIV Ib-436a8 434.12 CVII Ib-321a5 3 19.9 ) zaMkarAnaMdaH (TIkA) CIII Ib-338a8336.12 raviguptaH (TIkA) CIV. I Ib-208a7 206.11 | , (vRttiH ) II CVIII.3 137a8-266a6_128.14/ 2. pramANavinizcayaH I-III xCV.II 250b6-329bI 59.3 dharmottaraH (TIkA) III CIX Ib-347a8345.2 / III Cx. I Ib-209b8 207.20/ jJAnazrIbhadraH (TIkA) cx.2 209b8-355a6_145.6 3. nyAyavinduH I-III XCV.12_329bI-337a8 7.14 vinItadevaH (TIkA) CXI.I Ib-43b3 4I.14 dharmottaraH // CXI.2 43b3-II3ar 69.5 1 iyaM saMkhyA bhoTabhASAntare 7,552 APPENDIX. G. 1,340 15,734 17,074 , 12,463 177 3,271 , 2,759 2,936 I,0300 1,477 Ixx ] - Page #183 -------------------------------------------------------------------------- ________________ [ IIXX mala 31 4,480 pRSTha-paMkti- zlokaparimANaM graMthAH, taTTIkAkArAzca paricchedAH | veSThanaM / pRSTha-paMktyaMkAH / parimANaM | mUlaM - TIkA yogaH kamalazIlaH // CXI.3 II3ar-122b6_8.27 221 jinamitraH , CXI.4 122b6-123b8 .18 4. hetuvinduH I-IV xcv.13_337a8-357a3 19.II 444 4,036 vinItadevaH (TIkA) CXI.5 123b8-223b6_100.13 2,268 arcaTa: (vivaraNaM) CXI.6 223b7-302a8 78.9%% 1,768 5. saMbaMdhaparIkSA XCV.I4_357a3-358a7 0.17 29 1,080 I,109 dharmakIrtiH (vRttiH) xcv.IS 358a7-364b8 5.23 147 vinItadevaH (TIkA) CXII.I Ib-26b8 24.20 zaMkarAnaMda: , CXII.2 27a1-44a3 16.17 384 6. vAdanyAyaH xcv.16 364b8-400a7 35.7 798 3 ,509 4,307 vinItadevaH (TIkA) CXII.3 44a3-7ras 26.16 zAntarakSitaH , CVIII.2 7ras-183a7 III.16 7. santAnAntarasiddhiH xcv.17 400a7-404b3 3.17 72 4 74546 vinItadevaH (TIkA) CVIII.I Ib-21b2 19.13 474 4,319 1,32,992 1,37,311 * tAla-patrapustakAnte-"navazatAdhikaM / sahasradvitayaM" granthaparimANaM prdttm| 548 vAdanyAyaH 609 2,9000 Page #184 -------------------------------------------------------------------------- ________________ APPENDIX. H. [ XXIII H. dharmakIrtiparivArabhAjAM graMthakArANAM granthaparimANam graMthakArAH graMthasaMkhyA graMthaparimANaM (zlokAH) 26,552 18,148 17,046 16,267 13,940 8,748 7,966 1. yamAriH 2. jayAnantaH 3. zAkyamatiH 4. prajJAkaraguptaH 5. dharmottaraH 6. devendramatiH 7. dharmakIttiH 8. zaMkarAnandaH 9. raviguptaH 10. vinItadevaH 11. jJAnazrIbhadraH 12. zAntarakSitaH 13. arcaTa: 14. kamalazIla: 15. jinamitraH 7,963 7,552 4,929 3,271 2,900 1,768 221 31 I,37,3II Page #185 -------------------------------------------------------------------------- ________________ XXIV] I. bhoTanRpANAM tulyakAlInA bhoTIya-nyAya - bhASAntarakArAH sroGa-n-sgam-po maGa-sroGa-can dur-sro tri-lde-g.cug-rttan stri-sroGa-lde-bcan muni- bcan-po khri-lde ( sroGa) - bcan ral-pa-can glaGa-dar-ma d-srus dpal-'khor-va-can Dod-lRRde vAdanyAyaH A.D. 630-98 698-712 712-40 740-802 802-45 846-47 847-77 877-901 901-2 902-65 965-83 1040 vairocanarakSitaH 1 'devendrarakSitaH 1 dharmAlokaH rnam-mkha'-skyoGa+- pal-brcogs+- ye-zes-sde5 (862 A.C.) "" 4* grags-'byor-zes-rab deg dge-vasi-blo-pros T (bro-seGa-dkar) zAkya-Dod (rAjakumAraH ) zi-va-Dod AcAryazAntarakSita (740-840 A. C. ) sya ziSyAvimau (Bu-ston II, P. 190) / 2 AcAryazAntarakSitasya sahakArI bhASAntarIkaraNe (Stan. mdo. XCV. 9) / 'zAntarakSitakAlInau (Bu-ston. II p. 191) / * nAgasaMvatsare (840 A. C. ) 'nena graMthasUcI vyadhAyi (ibid. p. 191) / 5 azvasaMvatsare (862 A. C. ) rAjJA nirdiSTaM kimapi / (Stan. mdo. CXXIII.44). * rinchena - saGa-po (958 - 1055 A. C. ) sahAya eSa (Bu-ston. II. p. 214) 7 dIpaMkara zrIjJAna ( 982 - 1054 A. C. ) samakAlInAH / 8 ayaM rAjakumAraH tatvasaMgrahabhASAntarakAro (Bu-ston. II.pp.213, 214) d-lde nRpasya sahodaraH Page #186 -------------------------------------------------------------------------- ________________ APPENDIX. I. [ xxv 1076 ce-lade (DoMg) blo-ldan-zes-rab (khyuGa-po) chos-bcon / tiGa-Ga -'jin-bsaGa-po (zaGa-dkara)'phags-pa-zes-rab+ 'dad-paDi-zes-ra dvaGa-lde (oMg) blo-ldan-zes-rab grags-'byora-zes-ra (zaGa-dkar)'phagas-pa-zes-rab (zva-ma.) seGa-ryala byaGa-chub-zes-rab mchog-daGa-pordoirje dga'-vardoirje 'bakra-zis-lde I092 (DoMg) blo-ladan-zes-rab (pa-chav)chul-strims-ryala mchan (sa-skya) grags-pa-ryal-mchan II47-1216 grags-pa-ryal-mchan (sa-skya) 'phags-pa 125I-80 (sa-skya)-ston gzon (sa-skya) zar-va-jam-dvyaGas-don-ryan. (paGas) blo-gros-tan' 1288-1342 1rce-lade nRpeNa 1076 A.C. varSe kazmIreSu preSitoyaM, dvaDa-lde-bakra-zislade-nRpayorapi upastambhamupalabhya 1092 A.C. saMvatsaraM yAvat tatraiva sthitvA' nekAn grnthaannuuditvaan| (Bu-ston. II p. 215 and J.B.A.S. 1889, S.C. Das.) ___ ce-lde-nRpeNAhUtasya kAzmIrakasya jJAnazrI (mitra)sya sahAyo'yaM (Bu-ston. II. p. 215) ce-lade-nRpeNAhUtasya candrarAhulasya sahAyoyaM (ibid. p. 215). +ce-lade-dvA-lade-nRpayoH samakAlInaH (ibid p. 218). 5(9. pa-chava) ji-ma-prags (b. I055) sahAyaH kanakavarmA (Stan. mdo, XX III. 3) TRITT HER: (Stan. mdo. XCV. 3). maNibhadrarakSita-sahAyaH pramANasamuccaya-bhASAntarIkaraNe / 'phagsa-pa-blo-pros-tana-pa-samakAlInoyaM (Stan. mdo. XCII.3) 8bu-ston-paMDitaH (1290-1364, itihAsalekhanakAla: 1322 A.C.) enaM svagurorapi pazcAt smarati (Bu-ston, II. p. 224) Page #187 -------------------------------------------------------------------------- ________________ J. bauddhanyAyagranthAnAM cIna-bhoTa-bhASAntarayoH kAlakrameNa sUcI ka-cIna-bhASAyAM* [ IAXX bhASAntarakAraH graMthaH kartA cInadezIyaH kAla: A.C. bhAratIyaH 472 ci-ci-A-ye vimokSaprajJaH vAdanyAyaH paramArthaH Hioen-tsang | upAyakauzalyahRdayaM (N. 1257) | nAgArjunaH . vivAdazamanazAstraM (N. 1251) tarkazAstraM (N. 1252) vasubaMdhuH prakaraNAryavAcAzAstrakArikA | asaMgaH (N. 1202) nyAyapravezaH (N. 1216) zaMkarasvAmI nyAyadvAratarkazAstraM (N. 1224) nAgArjunaH " (N. 1223) | , I-tsing * vizeSAH Nanjio's Catalogue of the Chinese Tripitaka-graMthe draSTavyAH / Page #188 -------------------------------------------------------------------------- ________________ - kha-bhoTa-bhASAyAM bhASAntarakArAH graMthaH kartA bhoTadezIyaH kAla: A.C. bhAratIyaH dharmAlokaH 840 diDanAgaH dharmottaraH APPENDIX. J. vairocanarakSitaH zrIsiMhaH candragomI pala-baceMgs jJAnagarbhaH 1--bsam-yas-kAle (823 901 A.C.) zAntarakSitaH(740-840A.C.) hetucakraDamaruH jJAnagarbha: nyAyavindu-TIkA nyAyasiddhayAlokaH vigrahavyAvartanIkArikA vigrahavyAvartanIkArikA-vRttiH saMbaMdhaparIkSA saMbaMdhaparIkSA-TIkA jinamitraH (kazmIra-) sarvajJasiddhikArikA nAgArjunaH devendrarakSitaH. nam-mkha' skyoGa dharmakIttiH vinItadevaH kalyANarakSitaH pala-bJags [ xxvit: Page #189 -------------------------------------------------------------------------- ________________ dpala-brces jinamitraH (kazmIra-) kalyANarakSitaH XXVIII ) prajJAvarmA dharmakIttiH vinItadevaH vizuddhasiMhaH kamalazIla: bAhayArthasiddhiH hetuvinduH hetuvindu-TIkA nyAyavindu-pUrvapakSasaMkSepaH santAnAntarasiddhi: santAnAntarasiddhi-TIkA nyAyavindu-TIkA tyAyavindu-piMDArthaH dharmakIttiH vinItadevaH ye-zes-sde jinamitraH vAdanyAyaH surendrabodhiH jinamitraH Page #190 -------------------------------------------------------------------------- ________________ kartA bhoTadezIyaH zAntarakSitaH zi-va-zed grags-'byor-zes-rab dage-vaJ-iblo-gros bhASAntarakArAH - graMthaH . kAla: A.C. bhAratIyaH | 2-gUge-kAle (990-1200 A. C.) 1050 guNAkarazrIbhadraH tattvasaMgrahaH devendrabhadraH tattvasaMgraha-paMjikA 1050 subhUtizrIzAntiH pramANavArtikaM pramANavArtika-vRttiH pramANavArtika-TIkA pramANavArtika-TIkA kamalazIla: dharmakIttiH APPENDIX. J. devendramatiH zAkyamatiH jJAnazrIbhadraH vAdanyAyaH dharmakIttiH (bro-seGa-dkar) zAkya-zed kumArakalaza: hetutattvopadezaH antarvyAptiH jetAriH ratnAkarazAntiH XIXX] Page #191 -------------------------------------------------------------------------- ________________ XXX (bro-seGa-dkar) zAkya-zed 'dad-pati-zes-rab 100 | zAntibhadraH kanakavarmA diGanAgaH vijJaptimAtratAsiddhiH pramANasamuccayaH pramANasamuccaya-vRttiH yuktiprayogaH " 1076 subhUtizrIzAntiH ratnavajaH tiGa-Ga-'z2in-bsaGa-po (zaGa-dkar) 'phags-pa-zes-rab (og) blo-ldan-zes-rab ... (1059-1109) kumArazrIbhadraH vAdanyAya-TIkA zAntarakSitaH (1076-92)| parahitabhadraH pramANavinizcayaH dharmakIttiH " pramANavinizcaya-TIkA dharmottaraH vAdanyAyaH.. dharmakIttiH nyAyavinduH apohasiddhiH manorathaH zaMkarAnandaH bhavyarAjaH apohaprakaraNaM (oMg)blo-ldan-zes-rab (1059-II09) dharmottaraH ' (pa-chav) tri-ma-prags (b. 1055 A. C.)-sahAyaH kanakavarmA (Stan. mdo. xxii.3) 'ce-lade-nupa-preraNayA tika-ke-jin-bsaGa-po-sahAyena caMdrarAhulena saTIkaH pramANasamuccayo bhASAntarIkRta iti (Bu-ston. Ii. p. 215) Page #192 -------------------------------------------------------------------------- ________________ bhASAntarakArAH graMnthaH kartA bhoTadezIyaH kAla: A.C. bhAratIyAH (Dog) blo-ldan-zes-rab (1059-II09) (1076-92)| bhavyarAjaH apohaprakaraNaM dharmottaraH kSaNabhaMgasiddhiH prajJAkaraguptaH APPENDIX. J. yamAriH pratibaMdhasiddhiH pramANavAttikAlaMkAraH pramANavAttikAlaMkAra-TIkA pramANavinizcaya-TIkA pramANavAttikAlaMkAra-TIkA pramANasamuccaya-TIkA jJAnazrIbhadraH 1080 sumatiH / | jJAnazrIbhadraH (kazmIra-) dIpaMkararakSitaH maNibhadrarakSitaH nAgarakSitaH | parahitabhadraH (khyuGa-po) chos-kyi-!n-gus | 1076 byaGa-chub-zes-rab (zva-ma) seGa-ryala mchog-daGa-pordoirje jaya (ninta): diGanAgaH bAlAvatAratarkaH jetAriH dga'-vardoirje 180 saMbaMdhaparIkSA-TIkA zaMkarAnandaH 1XXX ) Page #193 -------------------------------------------------------------------------- ________________ (pa-chab) chal-khims-ryala-mchan 1100 bhavyarAjaH dharmottaraH paralokasiddhiH trikAlaparIkSA XXXII ] zAntyAkaraguptaH diGnAgaH 3--sa-skya-kAle (1200--1364 A. C.) 1200 grags-pa-ryal-mchan (1147 1216) diGanAgaH vAdanyAyaH 1204 mokSAkaraguptaH sarvajJarakSitaH (kazmIra-) | nyAyapravezaH tarkabhASA | dharmaratnaH (cIna-bhikSuH) nyAyapravezaH pramANasamuccaya-TIkA 1260 diGanAgaH gzon-ston (dpaGas) blo-gros-tan 1300 jinendrabuddhiH Page #194 -------------------------------------------------------------------------- ________________ rAhulajIkI anya pustake EE 1-sAmyavAda hI kyoM? 2- merI yUropayAtrA 3--laMkA 4--bAzrIsavIM sadI 5--tibbatameM savA barasa 6-merI tibbatayAtrA 7-buddhacaryA 8--dhammapada 9--majjhimanikAya 10--vinayapiTaka 11--tibbatameM bauddhadharma 1 12--abhidharmakozaH (saMskRta) 13-vijJaptimAtratAsiddhiH (cInIse saMskRtameM) 16 14--vArtikAlaMkAraH (pramANavArtikabhASyaM) [sampAditaH] era 15--tibbatI bhASAkI prathama pustaka (tibbatI) 16--tibbatI bhASA kA vyAkaraNa (tibbatI) 17--kurAnasAra 18---purAtattvanibaMdhAvalI 19-dIghanikAya 20-jApAna 5. : :CE : : -prApti sthAna1--mahAbodhi sabhA, P. O. sAranAtha, banArasa 2.-sAhitya-sevaka-saMgha, chaparA : INOM O Ave A. L. J. PRESS, ALLAHABAD