________________
७०]
वादन्यायः पादनं प्रतिवादिनः पराजयाधिकरणं तत्पुनः साधनस्य निर्दोषत्त्वात् । सदोषत्त्वेपि प्रतिवादिनोऽज्ञानात्प्रतिपादनासामर्थ्याद्वा । नहि दुष्टसाधनाभिधानेपि वादिनः प्रतिवादिनोऽप्रतिपादिते दोषे पराजयव्यवस्थापना युक्ता । तयोरेव परस्परसामोपघातापेक्षया जयपराजयव्यवस्थापनात् । केवलं हेत्वाभासाद् भूतप्रतिपत्तेरभावादप्रतिपादकस्य जयोपि नास्त्येव । न हि तत्त्वचिन्तायां कश्चिच्छलव्यवहारः। यद्येवं किन्नु
पराजयस्तत्त्वसिद्धिभ्रंशात् । नानिराकरणात् । निराकरणं हि तस्यान्येन 8a पराजयो न सिध्यभावः । प्रतियोग्यपेक्षणात् सिद्धथभावस्य ।
अथोच्यते तदाप्यप्रदर्शितान्वयव्यतिरेकादिदृष्टान्तदोषो भवति । भवत्वयमपरोस्यापराधो न ह्येकदोषालीढान्येव साधनानि भवन्ति त्रयो हेत्वाभासा दृष्टान्ता भासाश्चाष्टादशन्यायविन्दौ (तृतीये परिच्छेदे) सोदाहरणा (:) प्रपञ्चेन
द्रष्टव्याः। तेषामनुभावनं पर्यायशब्दद्वयेन व्याचष्टे । तच्चानुभावनं त्रिभिः 48b कारणरित्याह । ततः पुनः साधनस्य निर्दोषत्वादित्यादि।
ननु च युक्तो निर्दोषे साधने प्रतिवादिनो दोषानुद्भावनान्निग्रहः । सदोषे त्वज्ञानासामर्थ्याभ्यामनुभावनेपि दोषस्य दुष्टसाधनप्रयोगाद्वादिन एव पराजयो युक्तो न प्रतिवादिन इति । अत्राह । न हि दुष्टसाधनाभिधानेपीति (7b8)। यद्येवं दुष्टेनापि साधनेन वादिना प्रतिवादिनस्तिरस्कृतत्वात् कस्माज्ज यो न भवति तस्येत्याह। केवलमित्यादि(7b9)। यद्येवं किन्न पराजयः । तत्वसिद्धिभंशादिति चोा। नानिराकरणादित्याद्युत्तरं। दुर्जनानाम्विप्रतिपत्तिरशोभनो व्यवहारः तस्मान्न योगविहितो न्याय्यः कश्चिद्विजगीषुवादो नाम यच्छलादिभिः क्रियत इत्यध्याहारः । उक्ते सति न्याये तत्वार्थी चेत् प्रतिवादी प्रतिपद्येत तमर्थ न्यायोपेतं । अथ स्वपक्षरागस्य वलीयस्त्वादुक्तेपि न्याय न प्रतिपद्येत । तदा तेन प्रतिवादिना तस्य न्यायस्यार्थस्याप्रतिपत्तावन्य समीपवर्त्यात्मज्ञो जनकायो न विप्रतिपद्येतेति कृत्वा न्यायानुसरणमेव सतां वाद इति वर्तते। तत्वरक्षणार्थमितिपरः। यथोक्तं तत्वा (ध्य)वसाय संरक्षणार्थजल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवदिति (न्या० सू० ४।२।५०)। नेत्याद्याचार्यः। एवन्तत्वं सुरक्षितम्भवति । एकान्तेन प्रतिद्वन्द्युन्मूलनादिति भाव (1) तदभाव इति साधनप्रख्यापनसाधनाभासदूषणयोरभावे । अन्यथापीति मिथ्याप्रलापाद्यभावेपि ॥०॥
कथमसौ न दोषः साधनस्येत्याह । तस्य दोषत्वेनाभिमतस्य भावेपि सिद्धेवि