________________
D. चीनभाषोपलब्धानां न्यायग्रंथानां कर्तृकालक्रमेण सूची
IV
]
संख्या कर्ता A.C. संख्या
ग्रन्थः
Nanjio's
भाषान्तरकारः
भाषान्तरकाल: A.C.
नागार्जुनः 250
।
उपायहृदयं* विवादशमनशास्त्र न्यायद्वारतर्कशास्त्रं
1257 125I 1224 1223
472 541 648
"
चि-चि-आये विमोक्षप्रज्ञः Hiouen-tsang
I-tsing Hiouen-tsang
परमार्थः Hiouen-tsang
7II
.. वादन्यायः
1202
645
असंगः 400 १ प्रकरणार्यवाचाशास्त्रकारिका वसुबंधुः 400
तर्कशास्त्र शंकरस्वामी 450 | १ न्यायप्रवेशः
550
12521216
* उपायकौशल्यहृदय-इति Nanjio.
+ इयमेव भोटभाषान्तरीकृता विग्रहव्यावर्तनीकारिका (Stan. mdo. XVII. 3; G.O.S. XLIX,) प्रतिभाति नामसारूप्यात् । . वादप्रकरणं, वादप्रकरणकारिका वा भवितुमर्हति ।
अयमेव भोटभाषान्तरे (Stan. mdo. xcv. 8) दिङ्नागस्य कृतिः ख्यायते।