________________
६६]
वादन्यायः ____ अथवा साधनस्य सिद्धेर्यन्नाङ्ग (अ)सिद्धो विरुद्धोऽनैकान्तिको वा हेत्वाभासः तस्यापि वचनं वादिनो निग्रहस्थानमसमर्थोपादानात् । तथा साध्यादिविकलस्यान्वयाप्रदर्शितान्वया (?) तैरपि दृष्टान्ताभासस्य साधनाङ्गस्य वचनमपि वादिनो निग्रह स्थानमसमर्थोपादानादेव । नहि तैहेतोः सम्बन्धः शक्यते प्रदर्शयितुमप्रदर्शनादसा(म)यं ।त्॥
___ अथवा सिद्धिः साधनं तदङ्ग धो यस्यार्थस्य विवादाश्र(य)स्य 7a वादप्रस्तावहे 1 °तोः स साधनाङ्गः (१) तद्वयतिरेकेणापरस्याप्यजिज्ञासितस्य
विशेषस्य शास्त्राश्रयव्याजादिभिः प्रक्षेपो मोषणञ्च परव्यामोहनानुभाषणशक्तिविघातादिहेतोः । तदप्यसाधनाङ्गवचनं, वादिनो नि ग्रहस्थानमप्रस्तुताभिधानात् ।।
एभिः कथाविच्छेद एव । तथा विशेषसहितस्यार्थस्य प्रतिवा
साध्यसिद्धः । न च निष्पादितक्रिये दारुणि दात्रादयः कञ्चनार्थं पुष्यन्ति । अप्रदर्शिते तु संबन्धे संशयोत्पत्तिहेतुत्वादिदमुक्तन्तत एव संसयो? संशयोत्पत्तैरिति । यद्येवं न तहि तत्प्रयोगमन्तरेण साध्यसिद्धरभाव इति व्यर्थ एव तत्प्रयोगः स्यात् अन्यथा कः पक्षवचनं साधनादपाकत्तुं समर्थः। ततश्च त्रिरूपलिङगाख्यानं परार्थमनुमानमित्याद्याचार्यवचो व्याहन्येत । कथं तहर्युक्तं।
'पक्षधर्मत्वसम्बन्धसाध्योक्तेरन्यवर्जनमिति नास्ति विरोधः। पक्षधर्मत्वसंबन्धाभ्यां साध्यस्योक्तिप्रकास [? प्रकाश]नमाक्षेपस्तस्मादन्येषां पक्षोपनयवचनादीनामुपादेयत्वेन साधनवाक्यवर्जनमिति व्याख्यानात् । विवरणेप्ययमर्थो यस्मात्
पक्षधर्मत्वसम्बन्धवचनमेवान्वयव्यतिरेकाभ्याम्विवक्षितार्थसिद्धिकारणं युक्तं नान्यत्। 47a तस्मादनुमेयस्योपदर्शनार्थ सिद्धयर्थं पक्षवचनमुपादेयं नान्यवित्युपस्कारः। पक्ष
उच्यते आक्षिप्यते प्रकाश्यते अनेनेति पक्षवचनन्त्रिरूपं लिङग। आक्षेपो ह्यभिधानतुल्य इति वचनमित्युक्तं वचेर नेकार्थत्वाद्वा । अस्माकं तु (1)
तत्रानुमेयनिर्देशो हेत्वर्थविषयो मत (१९) माणसमु इत्यपि वचनं विरुध्यते। यस्मा तत्रेति तर्कशास्त्रस्य सम्बन्धोत्राभिधीयते । प्रयोगस्य तु सम्बन्धे बहु स्यादसमंजसं ॥(२०) तस्यैव प्रकृतेरुक्तमेतच्चास्यैव लक्षणे। परविप्रतिपत्तीनानिषेधाय विशेषत (॥२१) इत्यलं प्रसङगेन ॥०॥ तभावरूपं साधनमडगन्धर्मो विषयित्वेन । यस्यार्थस्य प्रस्तुतस्य स सांध