________________
११४]
वादन्यायः
हुल्यं वचनबाहुल्यश्च साधनदोष इति । आधिक्यपुनर्वचनयोस्तुल्यदोष इति सङ्ग्रहवचनं न्याय्यं, दोषाभावादेव गुणाभावात् । एवं प्रकाराणां भेदानां वचनेचा तिप्रसङ्गादित्युक्तं ।पर्यायशब्दकल्पोधुपरोक्ते तुप्रतिपादिते विषये वर्तमानःप्रतिपाद्यानि (? पाद्यो) विशेषाभावात् । अर्थः पुनः प्रतिपादनान्न भिद्यते । यत्पुनरुक्तमनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशे* षोपपत्तेः यथा हेवपदेशात्प्रतिज्ञावाः पुनर्यचनं निगमनमिति ( न्या० ११११३९)। प्रतिज्ञाया एवङ्गम्यमानार्थाया वचनं पुनर्वचनं किं पुनरस्याः पुनर्वचनमित्ययुक्तं निगमनं ॥
विज्ञातस्य पर्षदा त्रिभि(त्रि)रभिहितस्याप्रत्युच्चारणमननुभाषणं(न्या० ५।२।१६)। "विज्ञातवाक्यार्थस्य पर्षदा प्रतिवादिना त्रिभिर(त्रि)भिहितस्य यदप्रत्युच्चारणं तदननुभाषणन्नाम निग्रहस्थानमप्रत्युच्चारयन् किमाश्रयं पर पक्षप्रतिषेधं कुर्यादिति" | उत्तरेणावसानान्नेदं निग्रहस्थानमिति चेत् । स्यादेत
प्रतीताय्याभावात् ।प्रत्य तुल्यो दोष इति कृत्वा सङग्रह एव न्याय्यः। अधिकमेव वा वक्तव्यं पुनरुक्त'मेव चेत्यर्थः । अनयोरेकस्मिन्द्वितीयस्यान्तर्भावात् । कथं पुनः शब्दपुनरुक्ते ऽधिकस्यान्तर्भाव इत्याह । पर्यायशब्दकल्पो (16a4) हयपरो द्वितीयो
हेतुरेकहेतुप्रतिपादिते विषये प्रवर्त्तमानः(1) किं कारणं (1)प्रतिपाद्यस्य विशेषाभा7ra वात्। अर्थस्य पुनरुक्तन्तहि कथमधिकेन्तर्भवतीत्याह अर्थः पुनः प्रतिपादना"न्न भिद्यत
इति ॥ अर्थशब्देनार्थपुनरुक्तमुपलक्षयति । पुनः प्रतिपाद्यते अनेनेति पुनः प्रतिपादनं हेतूदाहरणाधिकमेव। इदमुक्तम्भवति (1) स्फुटमेवास्य उदाहरणाधिकेन्तर्भावः। तथाहि साधर्म्यवति प्रयोगे वैधोदाहरणस्याप्रयोगोऽर्थपुनरुक्तस्योबाहरणमुक्तं । यत्पुनरुक्तमेवाद्यपवादप्रतिषेधः सुज्ञानः ॥०॥
विज्ञातो वाक्यार्थो यस्य विरभिहितस्य तत्तथा। विशेषणसमासो वा विज्ञातश्चासौ वाक्यार्थश्चेति त्रिरभिहितस्य वादिनेति प्रतिपत्तव्यं ॥ प्रतिवादिना पदप्रत्युच्चारणमिति सम्बन्धनीयं। त्रिवचनं सकृवभिहितस्याननुभाषणेपि न निग्रह इति ज्ञापनार्थ । अप्रत्युच्चारणञ्च शब्दद्वारेणार्थद्वारेण वा। निग्रहस्थानत्वे कारणमाह । अप्रत्युच्चारयन् किमाश्रयम्परपक्षे प्रतिषेधं ब्रूयादि (16a7)ति न विषयन्दूषणाभिधानन्नास्तीत्यर्थः ॥ इदन्त्वयोक्तं मति कृत्वा दूषणम्वाच्यं । एवन्दूषणवाक्य
'न्या० भा० पृ० २६२।