________________
४८]
वादन्यायः
अथास्त्यनयोविभागो न कश्चिद्विरोधः। केवलं सान्वयौ भावस्य जन्मविनाशाविति न स्यात् । तस्माद्यस्यान्वयो न तस्य जन्मविनाशी, यस्य च तौ न तस्यान्वयः, तयोरभेदाददोष इति चेत् । अनुत्तरं वत
दोषसङ्कटमत्र भवान् दृष्टिरागेण प्रवेश्यमानोपि नात्मानं चेतयति । 5a अभेदो हि नामैक्यं, ताविति च भेदाधिष्ठानो भावि को व्यवहारो निवृ
त्तिप्रादुर्भावयोः निवृत्तिप्रादुर्भावौ स्थितावास्थिति(?)रित्यादिकं नानात्त्वलक्षणञ्च कथं योत्स्यते । अथ हि भावानाम्भेद एतद्विरहश्चाभेदो, यथा सुखादिषु शक्तयवस्थयोश्चैकात्मनि । अन्यथा भेदाभेदलक्षणाभावाशदाभेदयोरव्यवस्था स्यात् सर्वत्र । तदात्मनि प्रादुर्भावोऽभेदो विपर्यये भेदो, यथा मृदात्मनि प्रादुर्भवतो घटस्य तस्मादभेदो, भेदश्च विपर्यये सुखदुःखयोरिति; इदं भेदाभेदलक्षणं तेनाविरोध इति चेत् । न वै मृदात्मनि
वा ता उत्पादविनाशाववस्थात्वेनाभी ष्टस्य. न तस्यान्वयः। अपरापरावस्थोदयास्तमयेनावस्थितरूपाभावात्। तयोः शक्तिव्यक्तयोरभेदाददोष इति कापिल: । अनुत्तर(4bro)मित्याद्याचार्यः। किमत्रायुज्यमा नकं येनैव वदसीत्याह । अभेदो हि नामैक्यमुच्यते (4b10)। तौ शक्तिव्यक्तिभेदावित्ययञ्च भेदाधिष्ठानोन्यत्वनिबन्धनो व्यवहारो भाविक इति कल्पनाविरचितस्याप्रतिक्षेपात् । किञ्च
निवृत्तिप्रादुर्भावयोः सतोरनिवृत्तिप्रादुर्भावौ तथा स्थितौ सत्यामस्थितिः। आदि34b ग्रहणाद् गतावगतिरित्यादि योज्यं । एतद् भेदलक्षणङकथं योज्यते भवता। तथा
हयवस्थानिवृत्तिप्रादुर्भावाभ्यामनिवृत्तिप्रादुर्भाववत्याः शक्तेरभेदो नेष्यते त्वया । तथा शक्तेरवस्थानेपि नावस्थानामवस्थानं । न च शक्तेस्तासामन्यत्वमिष्टं। तस्मादेवं रूपं नानात्वमित्याह। एष हि निवृत्तिप्रादुर्भावयोरनिवृत्तिप्रादुर्भाव (5a1) इत्यादिभेदः। तथा हि यन्निवृत्यादिना न यस्य निवृत्यादयस्तत्तस्माद् भिन्नं यथा तालतरुस्तमालादित्यतिप्रतीतमेतत्। एतद्विरहश्चाभेद इति यन्निवृत्या यस्य निवृत्तिरित्यादि। ननु च भूतभौतिकचित्तवृत्तादीनाम्प्रतिनियतसहोत्पादनिरोधस्थितीनामेतद्विद्यते। न च तेषामभेदस्तत् कथमुक्तमेतद्विरहश्चाभेद इति चेत् । न तेषाम्भिन्नोत्पादादिमत्वात्। यथाक्रममुदाहरणद्वयमाह। यथे'त्यादि। अन्यथे (5a1)ति । यद्यनन्तरोक्तम्भेदाभेदलक्षणनाश्रीयते तदा भेदयोर्लक्षणाभावात्कारणाद् भेदाभेदयोरव्यवस्था स्यात् । सर्वत्रेति सुखादीनाम्परस्परं चैतन्यानाञ्च। सुखादिभ्यश्चैतन्यानां अभेदः । सुखादीनाम्प्रत्येकम्भेदो न भवेदिति यावत् । तदात्मनीत्यादिना परः स्वसमयप्रतीतम्भेदाभेदयोर्लक्षण माह । तेना