________________
XXIV]
I. भोटनृपाणां तुल्यकालीना भोटीय-न्याय - भाषान्तरकाराः
स्रोङ-न्-स्गम्-पो
मङ-स्रोङ-चन्
दुर्-स्रो
त्रि-ल्दे-ग्.चुग्-र्त्तन् स्त्रि-स्रोङ-ल्दे-ब्चन्
मुनि- ब्चन्-पो ख्रि-ल्दे ( स्रोङ) - ब्चन्
रल्-प-चन्
ग्लङ-दर्-म
द्-स्रुस् द्पल्-ऽखोर्-व-चन्
डोद्-ॡदे
वादन्यायः
A.D.
630-98 698-712
712-40
740-802
802-45
846-47
847-77 877-901
901-2
902-65
965-83
1040
वैरोचनरक्षितः 1
'देवेन्द्ररक्षितः 1
धर्मालोकः
र्नम्-म्खऽ-स्क्योङ± पल्-ब्र्चोग्स्±
ये-शेस्-स्दे5 (862 A.C.)
""
4*
ग्रग्स्-ऽब्योर्-शेस्-रब् ° द्गे-वsि-ब्लो-प्रोस् T (ब्रो-सेङ-द्कर्) शाक्य-डोद् (राजकुमारः ) शि-व-डोद्
आचार्यशान्तरक्षित (740-840 A. C. ) स्य शिष्याविमौ (Bu-ston II, P. 190)।
2 आचार्यशान्तरक्षितस्य सहकारी भाषान्तरीकरणे (Stan. mdo. XCV. 9)।
'शान्तरक्षितकालीनौ (Bu-ston. II p. 191)।
* नागसंवत्सरे (840 A. C. ) ऽनेन ग्रंथसूची व्यधायि (ibid. p. 191)। 5 अश्वसंवत्सरे (862 A. C. ) राज्ञा निर्दिष्टं किमपि ।
(Stan. mdo. CXXIII.44).
• रिन्छेन - सङ-पो (958 - 1055 A. C. ) सहाय एष (Bu-ston. II. p. 214)
7 दीपंकर श्रीज्ञान ( 982 - 1054 A. C. ) समकालीनाः । 8 अयं राजकुमारः तत्वसंग्रहभाषान्तरकारो (Bu-ston. II.pp.213, 214)
द्-ल्दे नृपस्य सहोदरः