________________
APPENDICES
B. नामानुक्रमणी अक्षपादः ३, २६, १०१ १०७, १२५, १३३, द्वादशलक्षणं ११४ (मीमांसाऽपि द्र०)
१३८ (महर्षिः महामुनिश्च द्रष्टव्यौ) धर्मकीतिः २४ अपभ्रंशः (भाषा) १०६
नाटकं ११५ (अभिधर्मकोशः) ३७, ८०, ८३
निग्रंथवाद: (जैनमतं) ५१ अश्वघोषः ६७ (राष्ट्रपालनाटककारः) नैयायिकाः ९४ (आक्षपादोऽपि द्र०) आक्षपाद: ८५, ११४, ११६, (नैयायिकोऽपि नैयायिकाः । बृद्ध--१३५ . द्रष्टव्यः )
न्यायविन्दुः २०, ७० - आख्यायिका ११५
पक्षिल: १०९, १२८ (स्वामी), (वात्स्यायनः, आचार्यः (धर्मकीर्तिः) ४०, ४७, ५४
भाष्यकारश्च द्र०) आनन्ददेवः १४२ (नयपालराजः)
(पाणिनिः) २, ३३, ५९ । आन्ध्र(भाषा) १०६
प्रमाणविनिश्चयः (धर्मकीर्तेपँथः) २०, ५२, ५२९ अबिद्धकरणः ३५, ४०, ७७, १०८
(प्रमाण)समुच्चयः (दिङनागस्य) ६५ आर्य (भाषा) १०४
प्राकृत (-भाषा) १०६ उद्योतकरः ८७, ८९, ९४, १०२, १०८, १२७, प्रीतिचंद्रः (?) १४१ (ब्राह्मण आचार्यः)
१४१, (भारद्वाजोऽपि द्रष्टव्यः) . बिन्ध्य (गिरिः) ३२ औद्योतकरं (मतं) १२६, १२७
बौद्धः ६७, ६८, ८३, ९२, १३८, (ताथागतोकणभक्षः (कणादः) २६, (कणभुगपि द्र०)। ऽपि द्र०) कणभुग (कणाद:) ३९
भण्डालेख्यन्यायः १३४ कपिल: (भगवान्) ५१ (सांख्यकारः) भण्डालेख्यन्यायः ८९ कश्मीर (-देश;) ४२
भारद्वाजः (उद्योतकरः) ७१, ७४, ७५, ८०, काणादः .७१, ९२
८७, १००,१०२, १०७, १३९, (उद्योतकरः कापिलः (सांख्यानुगः) ४२, ४८, ४९, ५३, वार्तिककारश्चापि द्र०) ९६, १३१, १३३
भाविविक्तः ८७ (भाष्यटीकाकारः), ९५, १३९, कापिलं (मतं) ५७
१४१ कुमारिलः ८४, १०३
भाष्यकारः १०९, (वात्स्यायनोऽपि द्र०) जैमिनिः १३, ६७, ६८
मलयः २३, २८ (गिरिः) जैमिनीयः (मीमांसानुगः) ११४
महर्षिः (अक्षपादः) ११२, (अक्षपादोऽपि द्र०). ताथागतः (बौद्धः) १०६
महाभाष्यं (व्याकरण) १०५ दिङनागः १३५, १४१
महामुनिः १२२, (अक्षपादोऽपि द्र०) द्रमिड (भाषा) १०६
महासम्मतः (राजा) २५