________________
२-न्यायमतखंडनम्
[१२५ अविरुद्धाभ्युपगमयोरनभ्युपगमयोर्वा विरोधाभावात् । तत्रावश्यमेकस्य प्राग्वचनप्रवृत्तियुगपत्प्रवृत्तौ परस्परवचनग्रहणावधारिणोन्तराणामसम्भ'वेन प्रवृत्तिवैफल्यात् । स्वस्थात्मनामप्रवृत्तेः () तेन च स्वोपगमोपन्यासेऽवश्यं साधनं वक्तव्यमन्यथा परेषामप्रतिपत्तेः। अपरेण च तत्सत्यपि दूषणं उभयो रसम्यक्प्रतिपत्तौ हेत्वाभासप्रतिभयोः प्रसङ्ग इति । सर्वो न्यायप्रवृत्तः पूर्वोत्तरपक्षोपन्यासेऽयं नातिपतति । एतेनैव वितण्डा प्रत्युक्ताऽभ्युपगमाभावे विवादाभावात् । यदा त_भ्युपगम्य 18b वादं विफलतया न किञ्चिद्वक्ति, अन्यद्वा यत्किञ्चित्प्रलपति तदा कथं
तथा न विद्यते विरुद्धाविरुद्धयोरभ्युपगमौ ययोः पुरुषयोस्तावभ्युपगमौ। तयोविवादाभावात् । तत्रैतस्मिन्व्यवस्थिते न्याय निर्धारणे वा तत्र शब्दः । एकस्य वादिनः प्रतिवादिनोवश्यं प्राग्वचनप्रवृत्तिः। यौगपद्येन किन्न ब्रूत इत्याह । युगपत्प्रवृत्तौ स्वस्थात्मना मप्रवृत्तेरिति सम्बन्धः । एतदेव कुत इत्याह। परस्पर वचन श्रवणावधारणोत्तराणामसम्भवेन करणभूतेन प्रवृत्तिवैफल्यात्। यदि हि परस्परवच'नस्यासङकरेण श्रवणम्भवेत्ततस्तदर्थमवधारयत्युत्तरञ्च । युगपत्प्रवृत्तौ च दिगम्बरपाठकलकल इव सर्वमेतन्न संभवति तस्मादवश्यमेकस्य प्राग्वचन प्रवृत्तिः। अतस्तेन च स्वस्थात्मना पूर्वपक्षवादिनाऽनित्यं शब्दं साधयामीत्यादिना स्वोपगमोपन्यासे कृते सत्यवश्यं साधनं. वक्तव्यं । अन्यथेति हेत्वनभिधा ने परेसां[?षां] साक्षिप्रभृतीनामप्रतिपत्तेः। अपरेण चेत्युत्तरपक्ष- 77b वादिना तत्सम्बन्धिवादिप्रोक्तसाधनसम्बन्धि दूषणं वक्तव्यमिति वर्तते (1) तस्मादुभयोर्वाविप्र (ति)वादिनोरसम्यक् प्रवृत्तौ सत्यां हेत्वाभासाप्रतिभयोः संग्रह इति सर्वो न्यायप्रवृत्तः पूर्वोत्तरपक्षोपन्यासो द्वयं हेत्वाभासाप्रतिभाञ्च नातिपतति।
ननु च यदि न्यायः प्रवृत्तः कथन्तत्रास्य द्वयस्याधिकारः। कथञ्चैकत्र धर्मिणि विरुद्धावुपन्यासौ न्यायप्रवृत्ताववश्यं हि तत्रैकेनोपन्यासेन न्यायं प्रवृत्तेन भाव्यं । अन्यथा धर्मीद्वयात्मको भवेत् । नाभिप्रायापरिज्ञानात् । नेदम्भवता न्यायप्रवृत्तत्वमाचार्येण विवक्षितं पर्यज्ञायि । न्यायप्रवृत्तौ (?) हि पूर्वोत्तरपक्षोपन्यासस्य युगपत्प्रवृत्यभावेन जननी व्यभिचारवेदनाद्यभावेन चाभिप्रेतं। एतेनैकत्र हयधिकरणे विरुद्धाभ्युपगमयोविवादः स्यादित्यादिना वितण्डा प्रत्युक्ता। कथं प्रत्युक्तेत्याह। अभ्युपगमाभावे विवादाभावात्। इदमुक्तम्भवति। स्वपक्षस्थापना हीनो वाक्यसमूहो वितण्डेत्युच्यते (न्या० सू० ११२।३ )। यदि चवैतण्डिकस्य