________________
७२]
वादन्यायः
अथवा यो न दोषः साधनस्य तद्भावेपि वादिना तदसाधयितुमिष्टस्यार्थस्य सिद्धेविघाताभावात् । तस्योद्भावनं प्रतिवादिनो निग्रहाधिकरणं मिथ्योत्तराभिधानात् । यथा सापि ( ? ) भ्रमनिष्ठोपि वादिनो धर्मः शास्त्रोपगमात्साध्य इति तद्विपर्यासेन न विरोधोद्भावनं ।
नास्त्यात्मेति तव प्रतिज्ञापदयोर्विरोध इति । प्रतिज्ञादोषोद्भावनं प्रयत्ना8b न्तरीयकःशब्दोऽनित्यः प्रयत्नान्तरीय ० कत्त्वादिति हेतोर्द्धर्मविशेषत्त्वा
प्रतिज्ञार्थंकदेश इत्यसिद्धोद्भावनं, सर्वाणि साधर्म्यवैधर्म्यसमादीनि' जात्युत्तराणीति । एवमादेर्दोषस्योद्भावनमदोषोद्भावनं तस्य वादिना दोषाभासत्त्वे प्रख्या पिते प्रतिवादी पराजितो वक्तव्यः । पूर्वपक्षे साधनस्य निर्दोषत्त्वात् । दोषवति पुनः साधने न द्वयोरेकस्यापि जयपराजयौ तत्त्वाप्रख्यापनात् । अदोषोद्भावनञ्च । अप्रतिपक्षायाञ्च पक्षसिद्धौ कृतायां जेता भवति तस्माज्जिगीषता स्वपक्षश्च स्थापनीयः परपक्षश्च
लक्षणभावोपादानत्वस्य निराचिकीर्षितत्वात्। अत्रैव हि धर्मिणि व्यवस्थिताः सदसत्वञ्चिन्तयन्ति सन्त:(:) किमयमात्मविकल्पप्रतिभास्यों यथाभिमतभावोपादानो न वेति। न तु पुनरत्रायमेव विकल्पप्रतिभास्येवार्थोऽपनूयते तस्यैव बुद्धावुपस्थापनाय शब्दप्रयोगात् प्रत्यात्मवेद्यत्वाच्च। विकल्पप्रतिबिम्बव्यतिरिक्तं तु बाहयं स्वलक्षणं नैव शब्दार्थ इति न तस्य विधिर्नापि प्रतिषेधणं[? नं] । अन्यथा
परमा चै कतानत्वे शब्दानामनिबन्धना (1) न स्यात् प्रवृतिरथेषु दर्शनान्तरभेदिषु ॥(२३) अतीताजातयोर्वापि न च स्याद नृतार्थता । वाच: कस्याश्चिदित्येषा बौद्धार्थविषया मता' ॥(२४)
'पेर्-न गोल्-वस् छोस् ब्गुब्-पर-व्य-व-जिदु ऽदोद-प म-यिन्प यङ् बस्तन्-ब्चोस्-खस्-ब्लङ्स-प-िफियर् बस्गुब्-पर-ब्य-व यिन्-नो॥= यथा साध्यतयाऽनिष्टोपि वादिनो धर्मः शास्त्रोपगमात्साध्यः । इति भोट-ग्रंथे।
'न्या० सू० ४।११