Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha
Catalog link: https://jainqq.org/explore/002368/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आचार्यधर्मकीर्तेः वादन्यायः आचार्यशांतरक्षितप्रणीतया विपञ्चितार्थाभिधया टीकया संवलितः राहुल सांकृत्यायनेन सम्पादितः महाबोधिसभा (सारनाथ, बनारस ) मंत्रिण ब्र० देवप्रियेण प्रकाशितः २४७९ बुद्धाब्दे 1936 A. C. मूल्य रु० ३) Page #2 -------------------------------------------------------------------------- ________________ प्राचार्यवर्मकीर्तेः वादन्यायः आचार्यशांतरक्षितप्रणीतया विपञ्चितार्था भिधया टीकया संवलितः महाबोधिसभा (सारनाथ, बनारस) मंत्रिणा ब्र० देवप्रियेण प्रकाशितः १९७९ बुद्धाब्दे 1936A.C. Page #3 -------------------------------------------------------------------------- ________________ इलाहाबाद लॉ जर्नल प्रेस इलाहाबाद Page #4 -------------------------------------------------------------------------- ________________ नवनीतमृदुलवृत्ति विद्याव्यसने विदेहदेहधरम् । सुगुणगुरुहेमराजं महयाम्येतेन कुसुमेन ॥ Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ VADANYAYA INTRODUCTION Several attempts have been made to fix the date of Buddhist logicians and write a systematic history of it. Owing to the nature of the materials, which are few and scattered over many languages like Chinese, Tibetan and Sanskrit, there are still many gaps and in many places chronology seems broken. So, there is still room for a fresh attempt but as the text of Vādanyāya with its commentary is ready and there is not sufficient time to deal with the whole history of Indian Buddhist logic, I am jotting down only a few points, leaving others for the introduction to the Pramāņa Vārtika of Dharmakirti, the first three chapters of which, with missing texts restored from Tibetan, is in the press. From Chinese translation, we know some of the minor treatises on Buddhist logic by Nāgārjuna; and though the complete works of Aśvaghoșa are not available in their original form or translation, we are not in a position to say if Asvaghoșa wrote any work on logic or not, but reading his two works, Saundarananda and Buddhacharita, we find that he knew the art of debate and on account of his many-sided activities, one should expect from his pen some work of this nature. But it is a mere hope, no such work is to be 1 See appendix D. Page #7 -------------------------------------------------------------------------- ________________ INTRODUCTION found anywhere. The first author who wrote a definite work on logic is Vasubandhu; he may be truly called the father of Buddhist logic. His work, Vādavidhāna or Vādavidhi, is several times quoted and criticised by Udyotakara Bhāradvāja. 2 Its name is also mentioned by Sāntarakṣita in his commentary on the Vādanyāya. This work was never translated into Tibetan or Chinese and there is no hope of getting its original Sanskrit, but from its quotations we know that its theme was not merely Nigrahasthāna like the Vādanyāya of Dharmakīrti; since we find in it Vasubandhu giving the definition of Pratyaksha. As the times of Vasubandhu and Dinnāga are interdependent and they are still a controversial subject, we think that something should be said on it. Dr. J. Takakusu in many learned articles finds the date of Vasubandhu as 500 A.C., but in my opinion 400 A.C. is a more correct date-since (1) some of the works of Asanga, who was the elder brother of Vasubandhu, were translated into Chinese by Dharmaraksha* in 414 or 421 A.C. (2) According to Tibetan records Dinnāga was a disciple of Vasubandhu. In the famous śloka of the Meghadūta "faserri af aftES" Kalidāsa mentions the name of Dinnāga. Mallinātha and the ancient commentator Dakshināvartanātha, both tell us that in the above śloka by faster the famous Buddhist scholar is meant. As for the date of Kālidāsa® we are on surer 2 See न्यायवार्तिक, pp. 117, 40, 116 and न्यायवार्तिकतात्पर्यटीका, pp. 273, 317. 3 peruantan, p. 40. * V. A. Smith's Early His. of Ind., p. 347. 5 Vide appendix C. 6 V. A. Smith's Early His. of Ind., pp. 321-22. Page #8 -------------------------------------------------------------------------- ________________ INTRODUCTION ground by making him a contemporary of the Gupta emperors Kumāra Gupta (415-55 A.c.) and Skanda Gupta (455-67 A.C.) and thus we will not be far from the truth if we accept the date of Vasubandhu as 400 A.C., and that of Dinnāga 425 A.C. (3) From Paramārtha's? (499-569 A.C.) 'the Life of Vasubandhu' in Chinese we know that Vasubandhu was a teacher of the family of king Vikramādityas (380-415 A.C.) of Ayodhyā and, the often quoted śloka referring to Subandhu or Vasubandhu' "1501 afar fra CAA: 79 tar" confirms it, since Guptas had Ayodhyā as their second capital if not the first. By making Vasubandhu a contemporary of Chandra Gupta II ( 380-415 A.C. ), we can get the same date. (4) From history it is clear that the period 319-495 A.C., when the whole northern India was ruled by the mighty Gupta emperors, is the golden age for Indian art, poetry, music, dancing and drama. This was the period when Samudra Gupta (340-75 A.C.), Chandra Gupta II–Vikramāditya (380-415 A.C.), Kumāra Gupta ( 415-55 A.C.) and Skanda Gupta ( 455-67 A.C.), ruled the vast empire one after the other. In such a peaceful and prosperous rule it was natural for the Indian genius to bloom in different spheres of life. Even the science of Astronomy and Mathematics found a Newton in Aryabhatta (b. 476 A.c.) who contradicted the geocentric theory of old Indian astronomers and made several important contributions to the mathe ? The date of Vasubandhu by J. Takakusu, JRAS. Janu ary 1905. 8 Crown Prince Bālāditya may be same as Kumāragupta, the successor of Chandragupta II. Bala-Kumāra. 9 Dr. S. C. Vidyābhusana's History of Indian Logic, p. 267. Page #9 -------------------------------------------------------------------------- ________________ iv INTRODUCTION matical science. In such a time, we expect such genius in the field of logic; and Vasubandhu and Dirnāga may be considered the representatives of the Indian genius in that field. Though Dinnāga's Pramāṇasamuchchaya, the chief work on logic, had a tremendous influence on the growth of Buddhist logic, it was superseded by the works of Dharmakirti and so out of the 175244 ślokas of the Tibetan translations of Buddhist logic as many as 13711 ślokas represent Dharmakirti's works and their commentaries and sub-commentaries. Thus Dharmakirti eclipsed the fame of Dinnāga. According to the Tibetan tradition, which is based on Indian materials, Dharmakīrti's teacher Iśvarasenało was disciple of Dinnāga. Chinese records mention Sankarasvāmin as the disciple of Dirnāga. But here some links must be missing between Dinnāga and Dharmakīrti, as there is a difference of more than one and a half century between them, and this cannot be filled up by one person. Often in Indian chronology, we find omitted some of the unimportant personalities. Here between Dinnāga and Dharmakirti, there are to be many more generations. That Isvarsena was a teacher of Dharmakirti can hardly be doubted. Dharmakīrti criticises some of the views of his teacher Iśvarasena in the first chapter of his Pramāņavārtika. As for the time of Dharmakirti, scholars think that he did not live before Hiuen-Tsang. Dr. S. C. Vidyābhūşana?thinks that Dharmakīrti must have been a younger contemporary of Hiuen-Tsang, since his 10 Bu-ston's History of Buddhism, pt. II, p. 152. 11 Vidyābhūşana's Hist. of Ind. Log., p. 302. 12 Ibid., p. 306. Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION V name is not mentioned by the latter. I-Tsing13, who was at Nālandā in 675-85 A.C. praises the scholarship of Dharamkirti who was dead long before. Thus Dr. Vidyabhūṣaṇa fixes 635-50 A.C. as the time of Dharmakirti, but there are several difficulties in accepting this theory from the mere silence of Hiuen-Tsang(1) Dharmakirti was a disciple of Dharmapala, the chief abbot of Nālandā whose successor was Silabhadra (at the time his age was 106 years)15 when Hiuen-Tsang came to Nālandā in 635 A.C. Now the entrance examination of Nālandā was not an easy job. From the Chinese traveller's account we know that for this examination pupils had to work hard and the percentage of the successful candidates was not large. Dharmakirti was from South India, and from Tibetan authorities we know that he was well-versed in Brahmanic lore before he was converted into Buddhism. If we accept it, then at the time he entered the Nālandā University, his age would be not less than 25 years, Dharmkirti must have completed his study under Dharmapāla, since the later successor Silabhadra is not mentioned as a teacher of Dharmakirti and if HiuenTsang entered Nālandā in the same year when Silabhadra took charge of it, the age of Dharmakirti would be 35 years at least. Even if we take Dharmakirti as of 20 years, at the time of his becoming the disciple of Dharmapala, still he would not be very young at the time of Hiuen-Tsang's arrival, as Dharmakirti was 13 V. A. Smith's the Early History of India, p. 373 14 Hist. of Ind. Log., p. 305 15 Dr. H. Ui in Indian Studies in honour of C. R. Lanman., p. 98. Page #11 -------------------------------------------------------------------------- ________________ vi INTRODUCTION not educated under Sīlabhadra. Even at the age of 24, 25, Dharmakirti's genius could not have escaped the notice of scholars. He is the greatest of Buddhist logicians, nay, of even all Indian logicians. The whole Indian Nyāyaśāstra after his time preserves the echo of his marvellous reasoning power, clear sight and deep knowledge. It is a wonder why Hiuen-Tsang could not make himself acquainted with such a personality who was the co-disciple of his teacher. . Hiuen-Tsang's silence in regard to Dharmakīrti can be accounted for in three ways—(1) At the time of Hiuen-Tsang's stay in Nālanda (635 A.C.) Dharmakirti was already dead. (2) Hiuen-Tsang was well-versed in Buddhist Philosophy, there is no doubt about it, but his knowledge of Buddhist logic was not so deep, which is proved by his not making any attempt to translate any big work on Buddhist logic, like the Pramāṇasamuchchaya of Dinnāga. He translated two or three treatises on Buddhist logic but they are small manuals. Since Hiuen-Tsang was not much interested in that subject he could have easily overlooked the contributions of Dharmakīrti. (3) If at all Dharmakirti was living at the time of Hiuen-Tsang and as I have shown, he could not have been very young at the time, Hiuen-Tsang was bound to know this brilliant young logician of Nālandā. In that case the compilers of the life of Hiuen-Tsang had some reason for not mentioning the name of Dharmakirti. In fact often we find them qulogizing too much the ability of their hero. When in Orissa a heretical scholar challenged Buddhists for a debate, they sought the assistance of Nālandā and Hiuen-Tsang was selected as a representative scholar Page #12 -------------------------------------------------------------------------- ________________ vii of that great institution in preference to others. Like the present day Sastrartha, debates in those days were held through the medium of the Sanskrit language, and the language which was used was very terse and difficult. To have such a command over speaking the Sanskrit language was surely beyond the power of any non-Indian who had not begun his study at a very early age. Consequently this story of HiuenTsang's going to Orissa as a special representative of Nālandā looks rather suspicious. In other places too Hiuen-Tsang has earned such undeserved tribute from the compilers of his life. So it is quite possible that the compilers purposely avoided the mention of Dharmakirti, since it would occupy the chief place in the picture and Hiuen-Tsang's glory would grow dim. Personally I think that there is no room for the third proposition and Dharmakirti was already dead at the time of Hiuen-Tsang's arrival and he was not bound to mention the name of all the scholars, nor need he be interested in their works. (4) Hiuen-Tsang writes that Sakraditya was the founder1 of Nālandā. Sakrāditya and Mahendrāditya having identical meanings, can be represented by the same Chinese ideographs; Mahendraditya is another name for Kumaragupta (415-55 A.C.), so the University was not in existence before 415 A.C. From Paramartha's Life of Vasubandhu, and Chinese and Tibetan records, we do not learn about Vasubandhu's visiting Nālandā. That Nālandā belonged to the Sarvästivāda sect till the INTRODUCTION 16 Nālandā copper plate of the Gupta emperor, Samudragupta (340-75 A.C.) also supports this view by not mentioning the name of that institution, Page #13 -------------------------------------------------------------------------- ________________ viii INTRODUCTION eleventh century, is shown by the life of Sāntarakṣita and Dipankara-śrījñana. Vasubandhu being a Sarvāstivādin of great note, would it not be very strange that he was not connected with Nālandā, if it existed at the time? Fa-hien also does not mention Nālandā, which shows, that Nālandā did not come to prominence before 410 A.C. Vasubandhu had no connection with it, because he passed away before the establishment of the University. (s) A Chinese record says that Kumārajiva (383-412 A.C.) wrote a life of Vasubandhu, which is only possible if Vasubandhu belonged to the fourth century A.C. _Thus 625 A.C. should be the latest date for Dharmakirti which is not much earlier than when HiuenTsang entered India. Dharmakirti was followed by a host of Buddhist logicians. In Tibetan”? we have a list of successors from Dharmakīrti (625 A.c.) to Sākyaśrībhadra (11271225 A.c.), the last chief abbot of the Vikramasila University in Bihar. After the destruction of the great monastic University by the Turks, he reached Tibet in 1206 A.C. He was accompanied by several Buddhist scholars. The list is :(1) Dharmakīrti (625 A.C.) (2) Devendramati (650 A.C.) (3) Sākyamati (675 A.C.) (4) Prajñākaragupta ( 700 A.C.) (s) Dharmottara ( 725 A.C.) (6) Yamāri ( 750 A.C.) (7) Vinītadeva ( 775 A.C.) 17 See appendix A. ft.-notes. Page #14 -------------------------------------------------------------------------- ________________ INTRODUCTION ix Sarkarānanda ( 800 A.c.) Banku Pandit ( 1150 A.C.) (10) Sākyaśrībhadra (1127-1225) The dates which have been assigned above are on an average of 25 years for each successor. There is a gap of 300 years between Sarkarānanda and Sākyaśrībhadra which cannot be filled up. . Apart from these scholars, there are some others who have richly contributed to Buddhist logic and their works have been preserved in Tibetan translations. I do not agree with some of the dates of Vidyābhūşaņa. My dates Vidyābhūṣaṇa's dates (1) Chandragomin 575 A.C. 925 A.C. (2) Kalyāṇarakṣita 700, (3) Jinamitra 850 » (4) Muktākalasa 1000, (s) Aśoka 1075 » Mokşākaragupta 1200 , 1000, (7) Dānaśīla 1203, 1025 , Chandragomin's work Nyāyasiddhyālokas was translated into Tibetan about 830 A.C. So his date cannot be later than this and there is no need of creating a second Chandragomin, other than the great grammarian Chandragomin who was a contemporary of Chandrakirti, the predecessor of Dharmapāla ( 600 A.C.). Kalyāṇarakṣita was the teacher of Dharmottara ( 728 A.c.) according to the historian Bu-ston.19 So his date cannot be so late as 829 A.C. Jīnamitra's20 work Nyāyabindupiņņārtha was trans 829 ) 1025 23 900 » 900 » 18 Appendix E. 3. 19 History of Buddhism. II. P. 154. 20 As one of my note-books contains the information about the authority for the dates of these scholars is missing, I am unable at present to state the proper reasons. Page #15 -------------------------------------------------------------------------- ________________ INTRODUCTION lated into Tibetan in 840 A.C. Therefore his date cannot be 1025 A.C. Dānaśīla21 accompanied Sākyasrībhadra when he went to Tibet in 1206. Therefore his date cannot be 1025 A.C. VADANYĀYA MS. In June 1934, I saw the palm leaf MS. of the Vipañcitārthā, the commentary?? by Sāntarakṣita on the - Vādanyāya of Dharmakirti, in the monastery of Kunde-ling (Lhasa). I thought that it was not possible to find the text, and I began the work of restoration from Tibetan into Sanskrit, but after two months when I visited the monastery of Nagor, which has got the largest number of palm leaf mss. in Tibet, viz. 40 volumes, I found among those msş. a copy of the Vādanyāya.2 There was another copy of the Vādanyāya24 țīkā25 in the same collection, but I was given very limited time to make a catalogue of the mss. and copy of the Vādanyāya text. This ms. of the Vādanyāya ţikā is written in a rough and running hand, so it was not easy to make out the differences between the two commentaries, (one of which is now being published). I took some photographs of the Vādanyāya and the commentary above mentioned but the negatives did not come out all right. The Kun-de-ling ms. is written in an excellent hand. 21 Vide appendix D. 22 History of Buddhism Pt. II., p. 155. 28 See appendix D. 24 ibid. D. 25 See JBORS, Vol. XXI, Part I, p. 7. Page #16 -------------------------------------------------------------------------- ________________ . INTRODUCTION The whole book of 89 leaves is closely written in a uniform Kutilā character. The date is given in the colophon (Page 142) as Ha@ 3TT P. This era seems to be the Nepal era, consequently the ms. seems to have been written in 1152 A.C. during the reign of ronfarcter 4283424ithcrarca. In the ms. page numbers are marked by consonant letters not by figures and on the opposite margin Tibetan numbers are given by a later hand. A photo of some pages of the ms. is given in my article Palm-leaf ms. in Tibet (JBORS Vol. XXI, Pt. I) The script of the text of the Vādanyāya ms. is also Kuțila, like the ms. above mentioned, but it is written with a swift and clear hand. The date of this ms. can be also assigned to the 12th century on palaeological ground. In the colophon we find- fa amatufa. There are 20 leaves in this ms, and each page contains 9 to 11 lines.26 In both the mss. no distinction is made between a and a; and in many places and are interchanged. Throughout the mss. an anusvāra at the end of the sentence is retained. This seems to be · a common practice as we find it in Pramāņavārtika kārika and other Sanskrit mss. found in Nepal and Tibet. In the margin of both the text and the commentary I have given the leaf number of the ms. and the lines of ms. are also marked in small figures. It would 26 ibid., p. 22. (176). Page #17 -------------------------------------------------------------------------- ________________ xii have been very useful if they were compared with Tibetan translations but for that publication of the Sanskrit originals would have been withheld for another year, which would not have been good, seeing that some of scholars are already busy with the Tibetan translations of these works. I may give the result of the comparison in some future issues of this journal and at the same time something about the internal materials of the text and commentary of the Vādanyāya. I am hoping to visit again the Tibetan depositories of Sanskrit mss. in the near future, which may help me in collecting some more material for the purpose. Rāhula Sānkrityāyana INTRODUCTION Page #18 -------------------------------------------------------------------------- ________________ वादन्यायः १ - निग्रहस्थानलक्षणम् (१-७३) । २ - न्यायमतखंडनम् (७४- १४२) । १. निग्रहस्थानलक्षणम् नमः समन्तभद्राय ॥ न्यायवादिनमपि वादेषु शंका [ ? असद्वय]वस्थोपन्यासैः शठा निगृदन्ति तन्निषेधार्थमिदमारभ्यते ॥ नमो विघ्नप्रमथनाय ॥ नानासद्गुणरत्नराशिकिरणध्वस्तान्धकारस्सदा (, ) यो नानाविधसत्त्ववांछितफलप्राप्त्यर्थमत्त्युद्यतः । तन्निः शेषजगद्धितोदयपरन्नत्वार्यमञ्जुश्रियं । वादन्यायविभाग एष विमलः सङक्षिप्त आरभ्यते ॥ (१) यत्प्रयोजनरहितं तत्प्रेक्षापूर्व्वकारिभिन्नारभ्यते । यथा बलित्वग्दर्शनविनिश्चयादिकं । अप्रयोजनञ्चेदं प्रकरण' मित्याशंकावतस्तदाशंकापरिजिहीर्षया प्रयोजनप्रदर्शनाय न्यायवादिन (1b1) मित्यादिवाक्यमुपन्यस्तवान् । कथम्पुनरनेन वाक्येनास्य प्रयोजनमुपदर्श्यत इत्यास्तां तावदेतद् । अर्थस्तु व्याख्यायते || न्यायस्त्रिरूपलिङ्गलक्षणा युक्तिः । नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति कृत्त्वा अत एव त्रिविधं लिङ्गमि ( 1b2 ) त्यादिना त्रिरूपमेव लिङगमनन्तरम्वक्ष्यति । तदभिधायि वचनमित्यपरे । तम्बदितुं शीलं यस्य स तथोक्तः । तमपि निगृह्णन्ति पराजयन्त इत्यर्थः । निगृह्णन्तु नामान्याय'वादिनम्पराजयाधिकरणत्त्वादेव । न्यायवादिनन्त्वनिग्रहार्हमपि यनिगृह्णन्त्येतन्न सम्भाव्यते । परोत्कर्षव्यारोपधियस्तु तमपि पराजयन्त इति सम्भावना :यामपि शब्दः समुच्चयार्थोऽतिशयद्योतनार्थो वा केषु (1) निगृह्णन्तीत्याह । वादेषु ( 1b1 ) साधनदूषणसंशब्दितेषु विचारेष्विति यावत् । विवादेष्विति क्वचित्पाठः । " तत्र विरुद्धा वादा विवादास्तेष्विति व्याख्येयं 1 विरुद्वाश्च कथं (1) साघनदूषणसंशब्दितानाम्विचाराणान्तद्विरुद्धार्थसाधनप्रवृत्तत्त्वात् ॥ कथम्पुनर्न्यायवादिनमसत्स्वसि' द्वघादिषु हेतुदोषेषु निगृह्णन्ती त्याह ॥ असद्व्ययवस्थोपन्यास: । ( 1b1 ) असतामसाधूनाम्व्यवस्थाः । असत्यो Ib Ib Page #19 -------------------------------------------------------------------------- ________________ २] वादन्यायः असाधनाङ्गवचनमदोषोद्भावनं द्वयोः। निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥ (१) वा व्यवस्थाः सद्भिः कुत्सितत्त्वात् । ताश्च फलजात्यसन्निग्रहस्थान2a लक्षणास्तासामुपन्यासाः। प्रयोगस्तैरिति विग्रहः । के पुनरहरीकास्त एवं विधा इत्याह ॥ शठा धूर्ता मायाविनः परसम्पत्तावीालव इति यावत् । यस्मात्तं तथा निगृह्णन्ति इति तस्मात्तनिषेधार्थ तेषां शठानान्तेषाम्वा सवयवस्थोपन्यासानान्तस्य वा निग्रहस्य त्रयाणां वा निषेधो निरासस्तदर्थन्तग्निमित्तमिदम्प्रकरणमारभ्यते ॥ स ए वार्थोऽस्येति विग्रहीतव्यं । तनिषेधे च कृते सम्यग्विचारः प्रवर्तते तत्पूर्वकश्च सर्वः पुरुषार्थ इत्यभिप्रायः । आसन्नविषयिणा_-त्वन्तर्विपरिवर्ति प्रकरणमिदमापरा मृषति । अन्तस्तन्त्वात्मना परिनिष्पन्नत्वात् । अन्यथाऽपरिनिष्पन्नात्मतयाऽसन्नत्वाभावाविदम् शब्दप्रयोगो न स्यात् । आरभ्यत (Ibr) इति वर्तमानकालनिर्देशः (1) क' थमिति चेत् । वर्तमानसामीप्ये वर्तमानवद्वे (पाणिनिः ३।३।३१)ति वचनात् सम्बन्धोऽप्यभिधानीय एवान्यथा बालोन्मत्तप्रलापवदग्राह्यमिदं प्रेक्षापूर्वकारिणाम्भवेदिति चेत् सत्यमेतत् । प्रयोजनान्तर्गतत्त्वात् पृथगसौ नाभिहितः। तथाहि तन्निषेधार्थमिदमारभ्यते (1b1) ततश्चतत्प्रयोजनमनेन प्रकरणेन साध्यते । तथा च प्रयोजनप्रकरण योः साध्यसाधनलक्षणः सम्बन्ध इति सूचितं । ये त्वन्ये किमानन्तर्यादिलक्षणाः सम्बन्धास्ते न वाच्या एव प्रकरणक्रियायामनङगभूतत्त्वात् । तथाहि तेषु सत्स्वपि प्रयोजनाभावे नारभ्यत एव प्रकरणं । असत्स्वपि च तेषु सति प्रयोजने प्रारभ्यत एव । तस्मात्प्रकरणारम्भस्य प्रयोजनान्वयव्यतिरेकानुविधानात्प्रयोजनमेवाभिधानी यम्प्रेक्षापूर्वकारिणा । तस्मिं श्चाभिहिते सम्बन्धोप्युक्त एव भवतीति मन्यते । नानवधारितप्रकरण 2b शरीराः प्रवर्तन्ते प्रेक्षावन्तस्तस्मात्प्रयोजनवत्प्रवृत्त्यङगत्वात्प्रकरण शरीरमपि वक्त्व्यमेवेति चेत् । एवमेतत्प्रयोजनवाक्येन त्वभिहितत्वान्नैव तदपि सम्बन्धवत्पृथगभिधानमर्हति । यतस्तनिषेधार्थमिदमारभ्यत इत्युक्तमतश्च तत् निषे धोऽस्य शरीरमित्युक्तम्भवति । यदा चैतनिषेधार्थमिदमारभ्यते तदा पूर्वको हेतुरसिद्धः। प्रतिप्रमाणद्वयञ्चानेन सूचितं प्रारब्धव्यमिदम्प्रकरणम्प्रेक्षावता सति सामर्थ्ये । ग्राह्यम्वा प्रयोजनवत्वात् । सम्बन्धवत्वाच्च तदन्यशास्त्रवदिति स्वभावहेतुः। 'न्यायवार्तिकतात्पर्यटीकायां [५।२।१ (पृ० ६९७,७२३)], न्यायमञ्जर्या [५।२।१ (पृ० ६३९)] च सोद्धरणं अस्य खंडनम् । . Page #20 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलणम् इष्टस्यार्थ(स्य)सिद्धिः साधनं, तस्य निर्वर्त्तकमङ्गं, तस्या(s)वचनं तस्याङ्गस्यानुच्चारणं वादिनो निग्रहाधिकरणं । तदभ्युपगम्याप्रतिभया तूष्णीं भावात् । साधनाङ्गस्यासमर्थनाद्वा । त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य एवमभिधाय प्रयोजनं सकलप्रकरणार्थसंग्राहकं श्लोकमाह असाधनाङवचन (1b1)मित्यादिना। असाधनाङगवचनमदोषोद्भावनञ्च द्वयोर्वादिप्रतिवादि नोर्यथाक्रमं निग्रहस्थानं पराजयाधिकरणं । अन्यत्त्वित्येतद्धयव्यतिरिक्तमक्षपादपरिकल्पितं प्रतिज्ञासंन्यासादिकं वक्ष्यमाणं निग्रहस्थानं न युक्तमिति कृत्वा नेष्यते (1) निग्रहस्थानमिति वर्त्तते । अयं तावत् समासेन इलोकार्थः । इष्टस्ये (Ibr)त्यादिना विभागमारभते । इष्टोऽर्थोऽनित्यः शब्द इत्यादि साध्यत्त्वेनेप्सितः । तस्य सिद्धिः प्रतिपत्तिः साधनं । तदनेन भावस्य साधनोयं साधनशब्दस्तावदस्मिन्व्याख्यानेऽभिप्रेतो न तु करणसाधन इति दर्शयति ॥ तस्य साधनस्येष्टार्थसिद्धिलक्षणमस्याङग किन्तदित्याह । निवर्तकं जनकं । अने'नाङगशब्दं व्याचष्टे । कारणपर्यायोयमत्राङगशब्दो नावयवपर्याय इत्यर्थः । तच्च साधनाङगमिह निश्चितरूप्यं लिङगमुच्यते। अस्य साधनाङगस्य वचनं त्रिरूपलिङगा ख्यानं । तस्य साधनाङगस्यावचनमनुच्चारणम (1b2) नभिधानं यत्तदसाधनाङगवचनं । अनेनैतत्कथयति असाधनाङगस्य पक्षोपनयनादेवचनमसाधनाङगवचनमिति मै व प्रतिपत्तव्यमस्मिन्व्याल्याने। किन्तु साधनाङग- 3a स्यैवावचनमसाधनाङगवचन मिति । तदसाधनाङगवचनं वादिनो निग्रहस्थानं । तदेतेन श्लोकस्य पूर्वभागम्विवृणोति । कथम्पुनः साधनाङगस्यानुच्चारणम्भवति निग्रहस्थानं चेत्याह । तदभ्युपगम्येति (1b2) तदितीष्टं साध्यमभ्युपगम्याहमेतत्साधयामीति प्रतिज्ञयाप्रतिभया करण भूतया तूष्णीम्भावात् । अप्रतिभात्र पूर्वाषिगतार्थविस्मरणं स्तम्भितत्त्वञ्च गृह्यते। ___ अनेन सर्वथा साधनाङगस्पावचनमाह अभिधाने वा यदि न समथितं तदोक्तमप्यऽनूक्तमेव स्वकार्याकरणात् । इत्यभिप्रायवानाह (-) साधनाङगस्यासमर्थनाद्वेति (1b2) । तदभ्युपगम्येतिवर्तते । वा शब्दः पुर्वापेक्षया विकल्पार्थः । साधनाङगस्यासमर्थनं त्रिष्वपि रूपेषु निश्चयाप्रदर्शनं । तस्मात्तूष्णीम्भावादसमर्थनाच्च साधनाङगस्यानुच्चारणं । ततश्च प्रतिज्ञातार्याकारणात् वादिनो निग्रहाधिकरणमिति (1b2) प्रकृतेन सम्बन्धः। क्वचित्तु वादिन इति पाठः । तत्र तच्छब्देन प्रकृतमनुच्चारणं संबध्यते।। कथम्पुनः साधनाङगासमर्थनम्भ 'वति । येन तद्विपर्ययेनासमर्थनात्प्रतिज्ञाताकारणाद्वादिनो निग्रहाधिकरणत्त्वमिति कदाचित्कश्चिद् ब्रूयादित्येतत्परिजिहीर्षुराविप्रस्थानमारचयति ' त्रिविधमेवे (1b2)त्यादिना त्रिप्रकारमेव लिङग Page #21 -------------------------------------------------------------------------- ________________ वादन्यायः मडगडकरणं कस्यासिद्धः प्रतिपत्तिरूपायाः । कस्य सिद्धरित्याह। अप्रत्यक्षस्यापरोक्षस्यानुमेयभूतस्य वस्तुन इति यावत् । अवधारणञ्चतुरादि व्यवच्छेदमाचष्टे । त्रिविधमेवेति नियमः कथमयमिति चेत् । यस्माद्विधि 3b प्रतिषेधरूपतया द्विधा साध्यं व्यवस्थितं । विधिरूपञ्च सद्भावरूपङकारणरू पम्वा भवद् भवेत् । नान्यत् । तत्र हेतोः प्रतिबन्धायोगात् । नयर्थान्तरस्याका र्यस्य सद्भावेऽपरस्य सद्भावो युक्तः। पटसद्भाव इवोष्ट्रस्य। नाप्यथीं। - तरस्याकारणस्य निवृत्तावकार्यस्यान्यस्य च निवृत्तियुक्तिमती । उष्ट्र निवृत्ताविव पटस्य । न चान्वयव्यतिरेकविकलस्यागमकत्त्वं युक्तं । पटस्याप्युष्ट्रगमकत्त्व -- प्रसङ्गात् । स्वभावभूतधर्मसद्भावे तु स्वभावभूतस्यान्यस्य सद्भावो युक्तो नहि स्वभावः स्वम्भावम्परित्यज्य वर्तते । तत्स्वभावत्त्वाभावप्रसङगात् । तनिवृत्तौच निवृत्तिः॥ कार्यस्यापि भावे कारणस्य भावो युक्तः। तनिवृत्तौ च निवत्तिरन्यथा तेन विनापि भावात्कार्यमेव तत्तस्य न स्यात्तदन्यवत । तस्मात्स्वभाव कारणभूतसाध्यभेदात् । द्विधैव विधिरूपं साध्यं तत्रैव हेतोः प्रतिबन्धात् । स्वभावभूतञ्च साध्यं स्वभावहेतुः साधयति । कारणभूतञ्च कार्यहेतु रित्यभ्युपेयं । प्रतिषेधमप्युपलब्धिलक्षणप्राप्तानुपलब्धिरेव साधयति । नान्या यथा तथा विस्तरेण प्रतिपादयिष्यति । तदिदमिह संक्षिप्तमर्थतत्त्वं विषयव्यपेक्षया विषयिणो लिंगस्य व्यवस्था। विषयश्च विधिः प्रतिषेधो वा भवेत् । विधावप्यर्थान्तरम्वा विधीये तानन्तरं वा अर्थान्तरविधावपि का'र्यकारणमनुभयम्बा साध्यते । कार्यप्रतिपादनेपि कारणसामान्यम्वाऽमेघादिव्यावृत्तं वस्तुमात्र लिङगत्वेनोच्यते । कारणविशेषो वा योऽप्रतिबद्धसामर्थ्य में घादिः । प्रतिषेधोपि निषेध्याभिमतस्यानुपलम्भेनोपलम्भेन वा प्रतिपाद्येत । अनुपलम्भेपि उपलम्भनिवृत्तिमात्रलक्षणो वा भवेत् । 4a तत्तुल्ययोगावस्थ(:) केवला परपदार्थोपलम्भरूपो वेति विकल्पाः । तत्र नावश्यं गम्भीरध्वानादियुक्तमपि मेघादिकारणमात्रं वृष्टयादिकार्याविर्भावकमन्तरा प्रतिबन्धसम्भवेन व्यभिचारात् । अतो न कारणमात्रं गमकं। कारणविशेषादप्यप्रतिहतशक्तेरनन्तरं सम्बन्धस्मृतिव्यवहितादनुमेयविज्ञानात्प्राक् कार्यमेवोद्भूतमक्षज्ञानग्राह्यं भवतीति न तस्यापि लिङगत्वं। कार्यन्तु कारणलिङगं युक्तं। तदविनाभावात्। तवतिक्रमे वा हेतुमत्ताम्विलंघयेत्। अनुभयमप्यसम्बन्धानुगमकमतिप्रसङगों वा। अनर्थान्तरमप्यव्यभिचाराङगम्यत इति युक्तिमत्। निषेधोप्युपलम्भेन न युज्यते विरोधात् । कथं हि नामोपलभ्यते च नास्ति Mitiliniin Page #22 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [5 सिद्धरङ्ग (-) स्वभावः कार्यमनुपलम्भश्च / तस्य समर्थनं साध्येन चेत्युपपद्यते। तज्ज्ञान निवृत्तिमात्रमपि व्यभिचारि। एकज्ञानसंसर्गिणस्तु कैवल्यदृष्टेरसत्ताव्यवहारो युक्तो यदि हि स्यादुपलभ्य सत्त्व एव भवेत् / प्रमाणञ्च यदनुपपद्य मानविषयं न तद्विषयि युक्तं। यथा वाजिविषाणं / अनुपपद्यमानविषयञ्चोक्तप्रकारेण स्वभावादि स्यादन्यसंयोग्यादिपरपरिकल्पितं लिंगमिति व्यापकानुपलम्भः। वैधhण नीलादिज्ञानं / तदेव वा कार्यादिलिङगं / नैमित्तिकशब्दार्थानुपपत्तिर्बाधिका। किमेवं सिद्धमगमकत्त्वमन्येषां। तथाहि विषयित्वङगमकत्त्वं प्रकाशकत्त्वमित्यादयः पर्यायाः। तस्मात्साध्यस्य त्रिविधत्त्वात्तङगमको हेतुरपि त्रिविध एवेति स्थितमेतत् / कथन्त्रिविधमित्याह / स्वभाव (b2) इत्यादि (1) च शब्दः स्वभावकार्यापेक्षया समुच्चयार्थः। एतच्चाभिमतहेतप्रदर्शनं स्वभावकार्यानपलम्भभेदात्त्रिविधमप्रत्यक्षस्य सिद्धरङरां। नतु कारणकार्थसमवायिविरोध्यादि 4b भदादिति दर्शनार्थ। ननु चोपलब्धिलक्षणप्राप्तानुपलम्भश्चेति वक्तव्यं। तस्यैवा प्रत्यक्षस्य सिद्धर्वक्ष्यमाणेन न्यायेनाङगत्त्वान्नानुपलम्भमात्रस्य तत्कथं सामान्येनोक्तमिति चेत्। एवमेतत्समर्थितसाधनाङगाधिकारात्तु सामान्यशब्दोप्ययमनुपलम्भशब्दउपलब्धिलक्षणप्राप्तानुपलम्भ एव वर्त्तते / तथाहि सामान्यशब्दा अपि शब्दान्तरसन्निधानात्प्रकरणसामर्थ्याच्च विशेषेष्ववतिष्ठन्ते। यदाह। नहि विशेषशब्दसन्निधेरेव शब्दानां विशेषावस्थितिहेतुरपि तु प्रकरणसामर्थ्यादिकमपीति यथा चानुपलम्भमात्रस्य समर्थितसाधनाङगत्त्वं न सम्भवति तथोत्तरत्र प्रतिपादयिष्यति। अप्रत्यक्षसिद्धिहेतुलिङगाधिकाराद्वाऽचोद्यमेवैतत्। किम्पुनरस्य त्रिविधस्य साधनाङगस्य समर्थनं / यद्विपर्ययादसमर्थनम्भविष्यतीत्याह। तस्ये (1b3)त्यादि। साध्यशब्दोत्रानित्यत्त्वादिधर्ममात्रस्य वाचकः।' अवयवेसमुदायोपचारात् न तु साध्यमिधर्मसमुदायस्य व्याप्तेरेवाभावप्रसङगात / शब्दादिधर्मिविशिष्टस्यानित्यत्त्वादेर्दृष्टान्तमिण्यभावात्। व्याप्तिं प्रसाध्यान्वयव्यतिरेकसाधकेन प्रमाणेन अनेनान्वयव्यतिरेकनिश्चयावुक्तौ। धर्मिणि (1b3) जिज्ञासितविशेषे शब्दादौ भावसाधनं (1b2) / पक्षधर्मत्त्वसाधकेन प्रमाणेन सत्त्वकथनमित्यर्थः। अनेनापि पक्षधर्मत्त्वनिश्चय उक्तः। कथम्पुनः सोपसंहारेण व्याप्तिं प्रसाध्य धर्मिणि भावः कथ्यत इत्यत्रोदाहरणमाह। यथेत्या (1b3) दि / तत्सर्व्वमित्यनेन सोपसंहारेण व्याप्तिप्रदर्शनङकथयति / किमर्थ (1) विप्रतिपत्तिनिरासार्थ (1) तथाहि पक्षसपक्षा Page #23 -------------------------------------------------------------------------- ________________ वादन्यायः व्याप्तिं प्रसाध्य धर्मिणि भावसाधनं । यथा (-) यद्य(?त्स)त्कृतकं वा _तत्सर्वमनित्यं यथा घटादिः सन्कृतको वा शब्द इति । अत्रापि न कश्चि"त्क्रमनियम इष्टार्थसिद्धरुभयत्राविशेषात् । धर्मिणि प्राक्सत्त्वं प्रसाध्य 'पश्चादपि व्याप्तिः प्रसाध्यत एव । यथा (-) सन् शब्दः कृतको वा यश्चैवं स सर्वोऽनित्यः यथा घटादिरिति । अत्र व्याप्तिसाधनं विपर्यये बाधकप्रमाणोपदर्शनं । यदि न सर्व सत् कृतकं वा प्रतिक्षणविनाशि 5a पेक्षयान्ताप्तिर्बहिर्व्याप्तिश्च प्रदर्यत इत्येके विप्रतिपन्नाः। तच्च । न युक्तं वस्तुबलायातत्त्वाद्वयाप्तेः । पूर्व साध्येन व्याप्ति प्रसाध्य पश्चाद् धम्मिणि सत्त्वं कथयितव्यमित्ययमीदृशः क्रमनियमः किमत्रास्ति न वेत्याह । अत्रापी (1b3)त्यादि। अत्रेति मन्मते साधनाङगसमर्थने वा ऽपिशब्दोऽवधारणे प्रतिषेधेन च सम्बन्धनीयः। नैव कश्चिदयमीदृशः क्रमनियमः (1b3) परिपाटिनियम इति यावत्। किंकारणमित्याह । इष्टार्थसिद्धरुभयत्राविशेषा (1b) दिति । व्याप्तिसाधनाभिधानपूर्वकर्मभावसाधनाभिधाने (धर्मिभावसाधनाभिधाने ) धमिभावसाधनाभिधानपूर्वके वा व्याप्तिसाधनाभिधाने साध्यार्थसिद्धेविशेषाभावादित्यर्थः। एवमाकूतं क्रमनियमो हि किमर्थमाश्रीयते (1) साध्यसिध्यर्थं । यथा साधर्म[? H]वति दृष्टान्तप्रयोगे साध्येनैव हेतोरविनाभावः प्रदर्श्यते । न हेतुना साध्यस्य । तथा वैधर्म्यवति साध्याभाव एव हेतोरभावः कथ्यते । न तु हेत्वभावे साध्यस्य । किमर्थं । माभूद्धेतोः साध्येनाविनाभावित्त्वाप्रदर्शनेनेष्टार्थसिद्धरसिद्धिविपर्ययसिद्धिश्चेति । यदाह । एवं हि हेतोः सपक्ष एव सत्त्वं । साध्याभावे चासत्त्वमेव शक्यं दर्शयितुं । न विपर्ययादिति। यथा-नित्यताऽकृतकत्त्वेन नाशित्त्वाद्वाऽत्र कार्यता। स्यादनुक्ता कृता व्यापित्त्वनिष्ठश्च समन्वय' इति । तदत्र युक्तं क्रमसमाश्रयणं' इह तु विनाप्यनेनाभिमतार्थसिद्धिः सम्पद्यत 'इति सूक्तन्न कश्चित्क्रमनियम इति। इष्टार्थसिद्धरुभ (य) त्राविशेषादित्येतदेवात्र कुत इति चेदाह । यस्माद् धर्मिणी त्यादि। साध्येन व्याप्ति प्रसाध्येत्युक्तं प्राक् । किम्पु नस्तद्वयाप्तिसाधनमित्याह । अत्रेत्यादि (1b3)। अत्रेति स्वभावहेतौ। कार्या5b नुपलम्भयोस्तु पश्चाद्वयाप्तिसाधनमभिधा स्यात् । विपर्यये साध्यस्य, हेतोवं र्तमानस्य सत इति शेषः। बाधकं प्रमाणं येन साध्यविपर्यये वर्तमानो हेतुर्बाध्यते तस्य कथनं यत्तद्वयाप्तिसाधनमित्यर्थः। किं' पुनस्तद्वाधकप्रमाणोपदर्शनमित्याह (--)यदि न सर्व वस्तु सत्कृतकं Page #24 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [७ स्यादक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाऽयोगादर्थक्रियासामर्थ्यलक्षणम चेति (1b5) पूर्वोक्तहेतुद्वयं परामृषति । प्रतिक्षणविनाशि (1b5) स्यात्तदाऽसदेव स्यादिति सम्बन्धः । कुतः' अक्षणिकस्य पदार्थस्य क्रमयोगपद्याभ्यामर्थक्रिया (1b5)ऽयोगात्। तथाह (--)क्षणिकत्त्वेनाभिमतस्य भावस्य क्रमेण तावदर्थक्रिया न युज्यते। कार्यनिर्वर्तनयोग्यस्य स्वभावस्य सदा सत्त्वात् । अन्यथा पश्चादपि न कुर्यात् । पूर्वस्वभावाप्रच्युतः पुरावत् । सहकारिणमासाद्य करोतीति चेत्। न अनाधेयात्माति शयस्य पूर्वस्वभावापरित्यागिनः सहकारिष्वपेक्षायोगात्। आदधत्त्येव सहकारिणस्तस्यात्मातिशयमिति चेत्। न सहकारिभिराहितस्यातिशयस्य तत्त्वान्यत्त्वायोगात् । तथाहि न तावदयमात्मातिशयस्तस्यात्मभूतः । तस्यैव तदव्यतिरेकादात्मातिशयवत्सहकारिबलादुत्पत्तिप्रसङगात् (1) एवञ्चाभ्युपेतमस्याक्षणिकत्त्वमवहीयते । व्यतिरिक्त एव स तस्मादिति चेत् । भवतु किन्तु तस्मादेवात्मातिशयात्कार्योत्पत्तेस्तदवस्थमस्यार्थक्रियास्वसामर्थ [? र्थ्य]मिति दुन्निवारः प्रसङगः समापतति । सम्बन्धोप्यनेन कथमिति वश्चिन्ता विषयमवतरत्येव। अतिशयबलात्करोतीत्यत्रापि सहकार्यपेक्षापक्षोदितो दोषः ॥ समर्थस्वभावत्त्वादनाधेयातिशयत्त्वेपि कुविन्दादिवत् किञ्चिदपेक्ष्य कार्यजनक इति चेत् । न तत् सारं। नहि सहकारिणः प्रत्ययास्तस्य तावदतिशयमाधातुं क्षमाः। न चाप्यनुपकारके भावेऽपेक्षा युक्तिमनुपतत्यतिप्रसा[? स]ङगात्। 6a एवञ्च सर्व्वकालमस्याकार्यजनकत्त्वप्रसङगः । कुविन्दादीनामपि तत्स्वभावस्य करणादका रकस्य वा (1) तत्स्वभावत्त्वादित्यादि हेतुविन्दा वुक्तमिति नेहोच्यते । एवन्तावत्क्रमेणास्यार्थक्रिया न युज्यते नापि युगपत् । तथाहि अर्थक्रियानिवर्तनयोग्यस्वभावाध्यासितमूर्तिः सहवासावतश्च पश्चादपि तद्रूपवियोगात्कार्यमुत्पादयेदन्यथोदयानन्तरमेवास्य क्षयः स्यात्। न चाप्यक्षणिकत्त्वेनोपगतस्य सकृत् कार्यमुत्पद्यमानमुपलभ्यते क्रमसम्भवदर्शनात् । तदेवमयमक्षणिकः पदार्थः क्रमेण युगपद्वा न काञ्चिदप्यदर्थक्रियामात्रामंशतोपि क्ष मो निर्वर्तयितुमित्त्यसत्त्वमेवास्य । यदि नामार्थक्रिया सा न युक्ता तत्किमित्यसत्त्वमेवास्य स्यादित्याह । अर्थक्रियेत्यादि (1b5) । अर्थक्रियायाः सामर्थ्यन्तदेव लक्षणं यस्य सत्त्वस्येति विग्रहः। अतोऽर्थक्रियासामर्थ्यलक्षणात्सत्त्वाद्वयावृत्तम्व्यवच्छिन्नं । १ न्यायविन्दावपि तत्स्वभावत्त्वात्तत्स्वभावस्य च हेतुत्त्वात् (तृ० परि०) पृ०६९ Kashi Sanskrit Series. Page #25 -------------------------------------------------------------------------- ________________ वादन्यायः रिटानि , तो निवृत्तमित्यसदेव स्यात् । सर्वसामोपाख्यविरहलक्षणं हि निरुपाख्यमिति । साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने "विरोधाभावादस्य विपर्ययेवृत्तेरदर्शने स न (?सन्) कृतको वा स्यान्नित्त्य श्वेत्यनिवृत्तिरेव शङ्कायाः। ततो व्यतिरेकस्य सन्देहादनैकान्तिकः स्याa (न च सर्वानुपलब्धिर्भावस्य बाधिका । तत्र सामर्थ्य क्रमाक्रमयोगेन व्याप्तं सिद्धं प्रकारान्तराभावात् (।) तेन व्यापकधानुपलब्धिर इति श्रुतेर्हेतौ । तस्मादर्थे वा (1) कथम्पुनरि दमवसीयते (1) अर्थक्रियासामर्थं [? थ्यं] सत्त्वलक्षणमित्यत आह। सर्वे (1b5)त्यादि । सर्वेषां सामर्थ्यानामुपाख्या श्रुतिः। उपाख्यायते अनयेति कृत्वा तस्याविरहोऽभावः। स एव लक्षणं यस्य निरुपाख्यस्य स तथा ख्यायते। अत्रापीति श्रुतिहेतौ। सर्वग्रहणं घटादीनामपि क्षणिकत्त्वेनाभिमतानाम्विषयभेदेनार्थक्रियासामर्थ्य निर्वृत्तेरस्तीति तेषामसत्त्व व्यवच्छेदाय। नैवार्थक्रियासामर्थ्य सत्त्वलक्षणमपि तु सत्तायोग इति चेत् । न। 6b सत्ताया अभावात् । तदभावश्चान्यत्र प्रतिपादित इति नेहोच्यते। सत्तायाश्च नैव सत्त्वं प्राप्नोति सत्तायोगाभावात् । निःसामान्या'नि सामान्यानीति समयात्। न च स्वयमतद्रूपाः पदार्थात्मानः स्वभावान्तरसम्पर्कमासादयन्तोपि ताद्रूप्यम्प्रतिपद्यन्ते। स्फटिकाझपटलादय इव जवाकुसमादिरूपमिति यत्किञ्चितत्। तत्वेतावदेवाभिधानीयं। सर्वसामर्थ्य विरहलक्षणं निरुपाख्यमि (1b6)ति तत्किमनेनोपाख्याग्रहणेनेति चेत्। सूक्त मेतत्सर्वसामर्थ्यरहितस्य तु सामर्थ्यनिबन्धनस्य कस्यचिदपि शब्दस्यावृत्तेरसद्वयवहारविषयत्त्वख्यापनाय। संज्ञायाश्चानुगतार्थत्त्वसिद्धयर्थमिदमुक्तमिति गम्यते। यदि त्वेवं साध्यविपर्यये हेतोबधिकप्रमाणोपदर्शनं न क्रियते ततः किं स्यादितिचेदाह। एवं साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने (1b6) सत्यनिवृत्तिरेवाशंकाया इति सम्बन्धः। का पुनः सा शंका। स कृतको वा स्यान्नित्यश्चैवं प्रकारा। ननु विप क्षेहेतोवृत्ति!पलभ्यते तत्कथमनिवृत्तिरित्याह। अदर्शने (1b6)पि वृत्तेरस्य-साधनस्याक्षविपर्यये साध्यस्य ह्युपस्कारः। किमित्येवमप्यनिवृत्तिरित्याह। विरोधाभावादि(Ib6)ति। साधनसाध्यविपक्षयोरिति शेषः । अयमस्याभिप्रायो यदि, -a साधनस्य साध्यविपर्यस्य च परस्परम्विरोधः सिद्धः स्यात्। भवेददर्शनमात्रे तेअन्यथा बाधकासिद्धौ संशयो दुनिवारः स्यादित्याशङक्याह । न च नैव सर्वानुपलब्धिर्बाधिका प्रतिषेधिका युक्तेत्युपस्कारः। कस्य भावस्य सत्त्वस्य साध्यविपर्यये हेतोरिति शेषः। प्रकरणाद्वैतद् गम्यत एव । इदमुक्तम्भवति। व्यापकानुपलब्धिरेव सहभाव Page #26 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [९ द्वेत्वाभासः । नाप्यदर्शनमात्राद्वयावृत्तिर्विप्रकृष्टेष्वसर्वदर्शिनोऽदर्शनस्याभावाऽसाधनादग्दर्शनेन सतामपि केषाञ्चिदर्थानामदर्शनात् । बाधकं पुन': प्रमाणं + यत्र क्रमयोगपद्यायोगो न तस्य क्वचित्सामर्थ्यमस्ति चाक्षणिके स इति प्रवर्त्तमानमसामर्थ्यमसल्लक्षणमाकर्षति । तेन य(त्स)त्कृतकं वा तदनित्यमेवेति सिध्यति । तावता साधनधर्ममात्रान्वयः साध्यधर्मस्य स्वभावहेतुलक्षणं सिद्धं भवति । अत्राप्यदर्शनमप्रमाणं यतः क्रम(योगपद्य)योगस्यैवासामर्थ्येन व्याप्त्यसिद्धेः पूर्वकस्यापि हेतोरव्याप्तिरिहापि पुनः साधनोपगमेऽनवस्थाप्रसङ्ग इतिचेत्। न। भावसाधनस्यादर्शनस्याप्रतिषेधात् । यददर्शनं विपर्ययं साधयति हेतोः साध्यविपर्यये तदस्य विरुद्धप्रत्युपस्थानाद्वाधकं प्रमाणमुच्यते । एवं स हेतुः साध्याभावेऽसन्सिध्ये1 0 य(?द्य)दि तत्र प्रमाणवता स्वविरुद्धेन बाध्येत । अन्यथा तत्रास्य बाधकासिद्धौ संशयो दुर्निवारः। बाधते हेतोः साध्याभावेन । यथा प्रतिपादितम्प्राक् । नाप्यदर्शनमात्राद्वयावृत्तिविप्रकृष्टसर्वदर्शिनोऽदर्शनस्याभावासाधनादि (1b7) त्यादिना। तस्मात्सूक्तमन्यथा बाधकासिद्धौ संशयो दुनिवारः स्यादिति । अनेन पूर्वोक्त मेव स्मारयति । एवञ्च तदर्थवत्। अभावसाधनस्यादर्शनस्याप्रतिषेधादित्युक्तं। तत्र भवेत्कस्यचिदाशंका किमनेनाभावसाधनस्येति विशेषणेन यावता सर्वमेवादर्शनमभावसानिमित्यतस्तदाशङकाविनिवृत्त्यर्थमिदमाह। न चेत्यादि (1bII)। अत्र च शब्दो हि शब्दार्थे प्रतिपत्तव्यः। तस्मिं नैव वाऽवधारणे व्याख्यानन्तु पूर्ववत् । ननु च बाधकस्यैव प्रमाणस्य क्रमाक्रमायोगस्यासामर्थ्येन व्याप्तिर्न सिद्धा तत्कथं तत्स्वयं असिद्धव्याप्तिकं सदपरस्य सत्त्वादेखैतोर्व्याप्तिसाधने पर्याप्तं । प्रमाणान्तरेण तत्र व्याप्तिः साध्यत इति चेत्। सैव तीयमनवस्थादोषादिवानुबध्नातीति कदाचित्परो ब्रूयादित्या'शङक्य सर्वमिदमाह। तत्रेत्यादि (IbII)। तत्र शब्दो वाक्योपन्यासार्थः। सामर्थ्य यद्वस्तुलक्षणं तत्क्रमाक्रमयोगेन व्याप्तं सिद्धं । यत्र सामर्थ्य तत्र क्रमाक्रमाभ्यामर्थक्रियया भवितव्यमित्यनेनाकारेण तदेव कुत इति चेदाह । प्रकारान्तरासग्भवात् (IbII) । यस्मादन्यत् क्रमाक्रमव्यतिरिक्तं प्रकारान्तरं नास्ति । तस्माद्यत्रेदं सत्त्वलक्षणमर्थक्रिया सामर्थ्य तत्रावश्यं च क्रमाक्रमाभ्यामर्थक्रियया भवितव्यं (1) ननु च क्रमाक्रमाभ्यामन्यो रासि Page #27 -------------------------------------------------------------------------- ________________ १० ] वादन्यायः क्षणिके सामर्थ्य बाधत इति । क्रमयौगपद्यायोगस्य सामर्थ्याभावेन [? शि]र्नास्तीत्येतदेव कथं सिद्धं । क्रमाक्रमयोरन्योन्यपरिहारस्थितलक्षणत्त्वेन तृती' यप्रकारव्यतिरेकत्वात् । भावाभाववदिति ब्रूमः । भवत्वेवं स तु क्रमयौगपद्य - रूप एवेति कुत इति चेत् । कस्तर्ह्यन्यो भवतु । कश्चिद् भवेदिति चेत् । किमर्थतहि महत्यनर्थसङकटे पतितोसि यदिदन्तया तद्रूपाभिधानेप्यसमर्थोसि । यदि नाम सामर्थ्यं क्रमाक्रमयोगेन व्याप्तं सिद्धं तथापिकिं सिद्धमिति चेदाह । तेन सामर्थ्यस्य क्रमाक्रमयोगेन व्याप्तत्वेन व्यापकस्य धर्मस्य क्रमाक्रमयोगस्यानुपलब्धिः ( 2 a 1 ) । अक्षणिके पदार्थेऽभ्युपगते सामर्थ्यं बाधते निराकरोतीत्यर्थः ॥ * तथा ह्ययं क्रमाक्रमयोगस्तस्य सामर्थ्यस्य व्यापकः । ततश्चास्य निवृत्तावश्यमेव सामर्थ्यस्यापि निवृत्तिरन्यथाऽयमस्य व्यापक एव न प्राप्नोति । यस्माद्वाधते इति तस्मात्क्रमयौगपद्यायोगस्य व्यापकाभावस्य कर्मभूतस्य सामर्थ्याभावेन व्याप्याभावेन कर्त्तृ भूतेन व्याप्तिसिद्धेः कारणान्नानवस्थाप्रसङ्गः । एवं स्वभावहेतोः साधनाङगसमर्थनमभिधायाधुना निगमयति । एवमि ( 221 ) त्यादिना । एवञ्च यदि न समर्थनं क्रियते तदेव तद्वादिनः पराजयमावहती 'ति प्राक्प्रतिज्ञातमेवायोजयति । तस्यासमर्थन ( 2 2 2 ) मित्यादिना । कस्मादेवं प्रारब्धार्थासाधनादिति । न ह्यसमर्थितं साधनमारब्धमर्थं साधयितुं समर्थं । विवादाभावप्रसङ्गात् । तथाहि सार्व्वज्ञज्ञानसाधने संस्कारोत्कर्षभेदेन सम्भवे प्रकर्षपर्यन्तवृ8 a त्तयः प्रज्ञादयो गुणाः स्थिराश्रयवति सकृद्यथाकथंचिदाहितविशेषं विना हेतु - रात्मनीति) (यदि तहि बाधकप्रमाणोपदर्शनेन हेतोर्व्याप्तिः प्रसाध्यते । तथा सत्यनवस्था भवतः प्राप्नोतीत्याशंकापनोदनाय पूर्व्वपक्षमारच (य) न्नाह । अत्रापी' (1b9) त्यादि । अत्रेति बाधके प्रमाणे । अदर्शनमप्रमाणयतस्तव नादर्शनमात्राद्धेतोर्व्यतिरेकनिश्चय इत्यनेनाकारेण न केवलं मौले हेतावित्यपि शब्दः किं पूर्व स्थापि मौलस्य हेतोरव्याप्तिः प्राप्नोतीति क्रियापदं । किङकारणं । क्रमयौगपद्यायोगस्यै वासामर्थ्येन व्याप्त्यसिद्धेः । तथाहि यद्यदर्शनमात्रेण न व्यतिरेकनिश्चय स्तथा सति क्रमयौगपद्यायोगश्च भविष्यति सल्लक्षणं सामर्थ्यञ्च भविष्यति । कोऽनयोविरोध इत्यत्रैव बाधके प्रमाणे व्याप्तिर्न सिद्धा । यदि नामात्र + न सिद्धा मौलहेतावेतन व्याप्तिः सेत्स्यतीति चेदाह । पूर्व्वस्यापि मौलस्यापि हेतोरव्याप्तिः प्राप्नोतीत्यध्याहारः । तथाहि न स्वयमप्रमाणकं बाधकं प्रमाणमन्यस्य प्रमाणमुपकल्पयि Page #28 -------------------------------------------------------------------------- ________________ [११ १-निग्रहस्थानलक्षणम् व्याप्तिसिद्ध नवस्थाप्रसङ्गः । एवं स्वभावहेतुप्रयोगेषु समर्थितं साधनाङ्गं तुमलं प्रामाण्यप्रसङगात्। यद्येवमत्रापि तहि व्यापके प्रमाणेऽन्येन व्यापकेन प्रमाणेन व्याप्तिनिश्चीयत इत्याह। इहापि (1b9)न केवलं मौलहेतावित्यपिनाह। पुनः साधनोपक्रमे सत्यनवस्था भवेत् । तथाहि यत्तद्वाधके प्रमाणे व्याप्तिप्रसाधनाथ बाधकं प्रमाणमुच्यते। तत्रापि व्याप्तिरन्येन बाधकेन प्रमाणेन साध्या। यस्मान्न तदपि स्वयमप्रमाणमितरस्य प्रामाण्यं कर्तुं समर्थमित्येतत्तत्रापि शक्यम्वक्तुं। तस्याप्यन्येन' व्याप्तिः साध्यत इति चेत्। यद्येवं तत्रापीयमेव वार्तेत्यनवस्था भवतस्तथा सति प्रसजति। एवं समारचितपूर्वपक्षः साम्प्रतमत्र प्रतिविधानमाह। नाभावसा धनस्ये (Ibro)त्यादि । व्यतिरेकसाधनत्त्वेनेत्युपस्कार (1) इदमुक्तम्भवति। 8b न सर्वमत्रादर्शनं प्रतिक्षिप्यते। व्यतिरेकनिश्चायकस्य व्यापकानुपलब्धिसंज्ञकस्यानिषेधात्। किन्त्वदर्शनमात्रमिति । यदाह। यददर्शनम्विपर्ययमभावं साधयती (Ibro)ति । कस्य हेतोः कुत्र साध्यविपर्यये तददर्शनमस्य हेतोर्बाधकम्प्रमाणमुच्यते । कस्माद्विरुद्धप्रत्युपस्थापनात् अस्येति वर्त्तते। तथाहि यस्य क्रमयोगपद्याभ्यामर्थक्रियायोगस्तस्य सामर्थ्यलक्षणं सत्त्वं नास्ति । यथा बन्ध्यातनयादीनान्तथा वा क्षणिकानामपि क्रमयौ गपद्याभ्यामर्थक्रियाऽयोग इति। क्रमाक्रमाभ्यामर्थक्रियाऽयोगादित्ययं व्यापकानुपलम्भः सत्त्वादित्यस्य हेतोविरुद्धमसत्त्वं साध्यविपर्यये प्रत्युपस्थापयद्वाधकं प्रमाणमुच्यते । एवञ्च कृतकत्वादावपि यथायोग्यम्वाच्यं । ___ कस्माद्विरुद्धप्रत्युपस्थापनादस्य तद्वाधकम्प्रमाणमुच्यत इत्याह । एवं हि स हेतुः सत्त्वादिलक्षणः साध्याभावे तस्मिन्नसन्निति सिध्येत् यदि तत्र साध्याभावे बाध्यते निराक्रियता केन स्वविरुद्धेन स्वरूपविरुद्धनासत्त्वादि नेति यावत् । किम्भूतेन प्रमाणवता प्रमाणयुक्तेन । कस्मादेवमसौ तत्रासत्सिध्यतीत्याह। अन्यथा तत्र (1bII) साध्यविपर्ययेऽस्य हेतोबर्बाधकस्यासिद्धौ सत्त्यां संशयः । संश्च स्यान्नित्यश्चेत्यादि दुनिवारः स्यादिति शेषः। दुःखेन निवार्यत इति दुर्निवारो दुनिषेध इत्यर्थः । बाधकग्रहणेनात्र विरुद्धस्य प्रत्युपस्थापकम्प्रमाणं गृहयते । वाधकप्रमाणप्रत्युपस्थापितम्वा हेतुविरुद्धं । ननु चानुपलब्धिमात्रादेव साध्यविपर्यये हेतोावृत्तिनिश्चयादसन्दिग्धो व्यतिरेको भविष्यति । तत्किमुच्य से शङकाया 9a . व्यावृत्तिः। बाधकप्रमाणानुपदर्शने तु स एव न सिध्यति तत्कथमियं निवर्तेतेति। यदि नामेयमाशडका न व्यावर्त्तते। ततः किमित्याह । ततः आशंकाया Page #29 -------------------------------------------------------------------------- ________________ १२] वादन्यायः भवति । तस्या समर्थनं साधनाङ्गावचनं तद्वादिनः पराजयस्थानमा. अनिवृत्तेरनेकान्तिकः स्याद्धेत्त्वाभासः (1b7) । कस्मादृयतिरेकस्य स्या [? सा] ध्याभावे हेतोरभावलक्षणस्य सन्देहात्कारणात्सन्दिग्धविपक्षव्यावृत्तिकः स्याद्धत्वाभास इत्यर्थः। किम्पुन रदर्शनेप्यनिवृत्तिराशंकाया यावता तददर्शनमभावं साधयतीत्याह। नाप्यदर्शनमात्राद्वयावृत्तिः (1b7) साध्याभावे हेतोः सिध्यतीति वाक्याध्याहारः । अपिशब्दो यस्मादर्थे । मात्रग्रहणमुपलब्धिलक्षणप्राप्तादर्शनस्य व्यवच्छेदार्थं। . कुत एतत् । विप्रकृष्टेषु देशकालस्वभावविप्रकर्षेः पदार्थेषु चीनदाशरथिपिशाच प्रभृतिषु यददर्शनं तस्याभावासाधनात् । कस्याभावं साधयतीति चेत् । प्रकृतत्त्वाद्विप्रकृष्टानामिति गम्यते। ___ ननु समासादितसकलपदार्थव्यापि जानाति स यस्यादर्शनमभावम्विप्रकृष्टानामपि साधयति तत्कथमिदमुक्तमित्याह । असर्वदर्शिन (1b7) इति । सर्वन्द्रष्टुं शी लमस्य ततो नजा समासः। कस्मात्तस्याप्यदर्शनमभावन्न साधयतीति । अर्वाग्दर्शनेन पुंसा सतामपि केषाञ्चिदर्थानाम्विप्रकृष्टानामदर्शनात् । इदमागूरितं ।' नेह सर्वदर्शिदर्शनं समस्तवस्तुसत्तां प्राप्नोति। येन तन्निवर्तमानमर्थसत्ताम्वृक्षवच्छिंसपां निवर्तयेद् भेदात् । नापि तत्तस्याः कारणं येन वह्निवद्भूमं निवर्तमानं निव तयेत्। तदभावेपि भावादिति । बाधकं पुनः प्रमाणमित्यादि। अत्र केचिदेवं 9b पूर्वपक्षयन्ति । किम्पुनर्बाधकं प्रमाणं यस्योपदर्शनेन मौलस्य हेतोर्व्याप्तिप्रती तिर्भवतीत्याह । बाधकम्पुन (1b7)रित्यादि । तेषाडकथम व्याप्तिसाधनम्विपर्यये बाधकप्रमाणोपदर्शनं यदि न सवं सत्कृतकं वा प्रतिक्षणम्विनाशि स्यादित्यादिनाऽत्रैव प्रागर्थस्याभिहितत्त्वात्पुनरुक्तदोषप्रसक्तिन भवतीति चिन्त्यमेतत् तैरेवेत्यलं परदोषसंकीर्तनेन। तस्मादन्यथा पूर्वपक्ष्यते। यस्यापि तहि बाधकम्प्रमाणमस्ति तस्य कथमयमदोष इत्यत आह । बाधकं पुनः प्रमाणं (1b7)प्रवर्त्तमानमसामर्थ्यमाकर्षतीति क्रियापदं। कीदृशमसल्लक्षणं । कथं प्रमाणं यस्य पदार्थस्य क्रमयोग पद्यायोगः। अर्थक्रियाया इत्यध्याहार्य । न तस्य क्वचित्कायें सामर्थ्य यथा नभस्तलारविन्दस्येत्यध्याहार्यो दृष्टान्तः। अस्ति चाक्षणिके भावे स 'मयोगपद्याभ्यामर्थक्रियाया अयोग इत्येवम्प्रवर्त्तमानं । ततः किजातमिति चेदाह। तेन (1b8) कारणेन येन तत्प्रवर्त्तमानमसल्लक्षणमसामर्थ्यमाकर्षयति। यत्सत्कृतकम्वा तदनित्यमेवेति सिध्यति। एवमपि कि सिद्धम्भवतीत्याह । तावता च वाधकप्रमाणोपदर्शनमात्रेण साधन Page #30 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् रब्धार्थाप्रसाधनात् । वस्तुनः समर्थस्य हेतोरुपादानेपि सामर्थ्याप्रतिपादनात् ।। त् ॥ कार्यहेतावपि साधनाङ्गस्य समर्थनं । यत्कायेलिङ्ग कारणस्य साधनायोपादीयते तस्य तेन सह कार्यकारणभावप्रसाधनं भावाभाव धर्ममात्रान्वयः (1b8) सिध्यतीति वर्तते । केनेत्याह। साध्यधर्मस्य कर्तरि चेयं षष्ठी प्रतिपत्तव्या।तेन साध्यधर्मेण साधनधर्ममात्रस्यानपेक्षितहेत्वन्तरव्यापारस्यान्वयः सिध्यतीति वाक्यार्थः सन्तिष्ठते (1) नत्वेवडकरणीयं साधनधर्ममात्रेणान्वयः साध्यधर्मेति । एवं हि साध्यमेव हेतुना ऽविनाभूतं जातं न हेतुरिति हेतो रगमकत्त्वम्भवेत् । ततश्च को गुणो लभ्यत इत्याह । स्वभावहेतुलक्षणञ्च सिद्धम्भवति (1b9)तावता चेति वर्त्तते । स्वभावहेतुलक्षणञ्च तद्भावमात्राद्धमिनिस्वभावो पि प्रत्ययाभावेऽपुनर्यत्नापेक्षितत्त्वात् कलधौतमलविशुद्धिवदित्येवमादयो हेतवः Ioa प्रतिलब्धसामातिशयाः सन्त्येव ते च यद्यसमर्थिता एव ज्ञाप्यसमर्थ ज्ञाप'येयुस्तदा जैमिनिप्रभृतीनां विवादाभाव एव भवेत् । नन्वेतदेव न सम्भाव्यते । यत्परमार्थतः समर्थस्यापि हेतोरभिधाने निग्रहा. सावित्याशङकायां स्वाभिप्रायं प्रकटयति । वस्तुतः समर्थस्य हेतोरुपादानेपि सामर्थ्यप्रतिपादनादिति। अयमस्य भावो यदि नामानेन परमार्थतः समर्थो हेतुरुपात्तस्तथापि तस्य सामर्थ्य साधनाङगासमर्थनान्न प्रतिपादितमनेनेति असमर्थकल्प एवासौ। न यर्थस्य परार्थानुमाने गुणदोषावधिक्रियते। किन्तर्हि वचनस्य वक्तुरय थार्थाभिधानेनोपालम्भात् । अत एव यत्राप्यर्थस्य गुणदोषावधिक्रियते तत्रापि वचनद्वारेणैव । एवमेतदभ्युपगन्तव्यमन्यथा क्षणिकः शब्द इत्येतावन्मात्रमेव प्रतिज्ञावचनमभिधाय स्थातव्यं । तथाभिधानादेवाभिमतार्थसिद्धेरिति ॥०॥ ___ एवं स्वभावहेतावुपदर्य साधनाङगसमर्थनमिदा नीङकार्यहेतावाह (1) कार्यहेतावपी (2a2)त्यादिना। किम्पुनस्तदित्याह (1) यत्कार्यं लिङगं धूमादिसंज्ञकं कारणस्य दहनादेः साधनायोपादीयते (2a3) । तस्य धूमादेस्तेन दहनादिना' सह कार्यकारणभावप्रसाधनंलिङगिलिङगयोर्हेतुफलभावसाधनमेव यत्तदेव कार्यहेतौ साधनाङगसमर्थनमित्यर्थः । केन पुनस्तयोः कार्यकारणभावः प्रसा' ध्यत इत्याह। भावाभावसाधनप्रमाणाभ्या (2a3) मिति। भावाभावी कार्यकारणयोः सदसत्ते तयोः साधने ते च ते प्रमाणे चेति व्युत्पत्तिक्रमः (1) साधन- Iob . शब्दश्च करणसाधनः भावाभावसाधनप्रमाणे च प्रत्यक्षानुपलम्भो यथाक्रम (1) कथम्पुनः प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावः प्रसाध्यत इत्याह' (1) यथे Page #31 -------------------------------------------------------------------------- ________________ १४] वादन्यायः भाव प्रसाधनप्रमाणाभ्यां यथेदमस्मिन् सति । सत्स्वपि तदन्येषु समर्थेषु तद्धेतुषु तदभावे न भवतीति । एवं ह्यस्यासन्दिग्धं तत्कार्यत्त्वं समथितं (2a3)त्यादि । इदन्धूमादिसंज्ञकं कार्यमस्मिन्दहने सति भवति । उपलब्धिलक्षणप्राप्तं सदनुपलब्धं प्रागिति वाक्यशेषः कार्यः। अन्यथा दहनस्य तत्र धूमे व्यापार एव न कथितः स्यात् दहनसन्निधानात्प्रागप्येतदासीदित्याशङकासम्भवात् । यथोक्तानुपलम्भग्रहणे तु नैवेयमवतरति । अत एव च प्रमाणविनिश्चि[? श्च]यादावप्येवमेवा भिहितमिति । अनेन च प्रत्यक्षप्रमाणव्यापार उक्तः । तथाहि अस्मिन्सतीदं भवतीति प्रत्यक्षेणैतद् गम्यते । सम्प्रत्यनुपलम्भस्य व्यापार निर्दिविक्षु राह। सत्स्वपी (2a3)त्यादि। तस्माद्दहनादन्येषु विद्यमानेष्वपि । तथा तस्य धूमस्य हेतुष्विन्धनानिलादिषु समर्थेषु सत्स्वपीति वर्त्तते। चकारश्चात्र लुप्त' निर्दिष्टः प्रतिपत्तव्यः समर्थेषु चेति । तस्य दहनस्याभावे न भवति । इदमित्यधिकृतं। इति एवमित्यस्यार्थे 'वर्त्तते व्यवच्छेदे वा। तदनेन गवारवादी नां तद्देशकालस (न्) निहितानामपि धूमजननं प्रति कारणत्त्वन्निसि[? षि]द्धं । यतो यदि ते गवाश्वादयस्तस्य कारणम्भवेयुस्तदा व्यतीतेप्यग्नौ तेषां सन्निहितत्त्वाद् धूमो'त्पत्तिप्रसङगः। इन्धनादिकारणान्तरापेक्षास्ते तस्य जनका भवन्ति ततोयमप्रसङग इति चेत् । यद्येवं तेपि तत्र सन्निहिता एवेति न व्यावर्त्तते प्रसङग इति दहनमपि सहकारिणमपेक्ष्य तं जनयन्ति ततो न युक्तमिदमिति चेत् । नन्वेवं सत्यायातन्दहनस्य धूमोत्पत्ति प्रति कारणत्त्वं। तत्किमिदमुच्यते पूर्वापरव्याहतङग वाश्वादय एव तस्य कारणन्न दहन इति । अस्तु तर्हि तस्यापि दहनस्य कारणत्त्वङगवारवादीनामपीति चेत् । न युक्तमेतत् । तत्र व्यतिरेकगतेदुर्घटत्वात् । तथा हयपगतेष्वपि गवादिषु सति च दहने तत्रेन्धनादिकलापे भवत्येव हुतभुग्घेतोरुत्पत्तिः । यतः कारणप्रबन्धङकार्यप्रबन्धञ्चाश्रित्य हेतुफलभावश्चिन्त्यते भावानाङका रणप्रबन्धपूर्वः कार्यप्रबन्ध इति । तत्तु क्षणभेदं। नहि समासादितज्ञानातिशयानामयं पूर्वः क्षणोऽयमुत्तर इति विशेषावलम्बि ज्ञानमुदेति (1) अग्दिर्शि भिश्चाधिकृत्य प्रमाणलक्षणं प्रणयितं कृपावद्भिः । यथोक्तं सांव्यवहारिकस्यैतत् प्रमाणस्य रूपमुक्तमत्रापि परे विमूढा विसम्वादयन्ति लोक-. मिति । वासगृहादिषु तहि दहनाभावेपि धूमसद्भावाद्वयभिचार इति चेत् । भूतस्यापि दहनप्रबन्धपूर्वकत्त्वमस्त्येव । साक्षात्पारम्पर्यकृतस्तु विशेषः । अवयन्ति च विच्छिन्नाविच्छिन्नदर्शनप्रबन्धयोद्धूमप्रबन्धयोर्वासगृहादिरसवतीप्रदेशादिभाविनोः स्फूटमेव भेदम्विचित्र भावस्वभावविवेकाभ्यासबलोपजातविदग्ध Page #32 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [१५ भवति । अन्यथा केवलं तदभावे न भवतीत्युपदर्शनेऽन्यस्यापि तत्राभावे सन्दिग्धमस्य सामर्थ्यमन्यत्तत्र समर्थन्तदभावात्त'न भूतं । एतन्निवृत्तौ बुद्धय इति भेदेनाप्यनुमानमविरुद्धमत एव देशकालाद्यपेक्षमनुमानं कार्यहेतौ विरुद्धकार्योपलम्भे चोक्तं ।' इष्टम्विरुद्धकार्येपि देशकालाद्यपेक्षणं । अन्यथा व्यभिचारि स्याद् गत्येवासीत (?) साधनं (॥२) इति। ' ___ अथापि कश्चिद्विविधभावभेदप्रविचयचातुर्यातिशयशलाकोन्मीलितप्रज्ञाचक्षुष्ट्वादयं ज्वलनजनितो धूमोऽयं धूमजनित इति विवेचयति। तथापि न सुतरां व्यभिचारः। तथाहि नाग्निजन्यो धूमो धूमाद् भवति निर्हेतुकत्त्वप्रसङगात् ।' IIb तथा च यदुक्तं (1) अतश्चानग्नितो धूमो यदि धूमस्य सम्भवः । शक्रमूर्ध्नस्तथा स्त[? त]स्य केन वार्येत सम्भवः (॥३) इत्यादि तदसारमित्यप्युपेक्षते (1) तस्मान्न तेषां गवारवादीनां तत्र'कारणत्त्वमस्तीति निश्चयः समाधीयतां । अतश्च दहन एव तस्य कारणं नाश्वादय इति स्थितमेतत् । तथा च दहनस्य कारणत्त्वं योजितमन्वयव्यतिरेकाभ्यां यथोक्तप्रकाराभ्यामेवमिंधनादिसामग्रयाः सर्वस्याः कारणं योजयितव्यं । यदि वैकवाक्यतयैव व्याख्यायते। सत्स्वपि तस्माद्दहनादन्येषु समर्थेषु तद्धतुष्वि धनादिष्वस्याभावे न भवतीति । गवारवादीनां त्वहेतुत्त्वम्व्यतिरेकाभावतया यथोक्तेन विधिना बोद्धव्यं । नन चैतदेव युक्तम्वक्तं तदभावेन भवतीत्यथ किमर्थ सत्स्वपि तदन्येषु समर्थेषु तद्धेतुष्वित्युच्यत इति चेदाह। एवं ही (2a4) त्यादि । यस्मादेवं सत्स्वपीत्यादिनाऽभिधीयमानोऽस्य धूमस्य तत्कार्य त्वमग्निकार्यत्त्वं समर्थितं निश्चितमसन्दिग्धम्भवति। अन्यथा यद्योवं नोपदर्यते। केवलं तदभावेन भवतीत्यपदर्श्यते तदा तदभावेन भवतीत्युप दर्शने क्रियमाणेन्यस्यापि तु गवाश्वादेरिन्धनादेश्च तत्राग्निशून्यभूभागेऽभावे सति सन्दिग्धमस्याग्नेः सामर्थ्यम्भवतीति कुतः कारणभावनिश्चय इति समुदायार्थः । तत एवाह (1) सत्सु हि समर्थेषु तद्धेतुषु (2a3) कार्यानुत्पत्तिः कारणान्तरविकल्पं सूचयतीति सन्दिग्धमस्यान्यथा सामर्थ्यमित्येतदेवान्यत्तत्रेत्या (2a4)दिना सूचयति । तत्र धुमाश्वकार्येऽन्यदेवाश्वादि। यदिन्धनादिसमर्थन्तदभावात्तन्न भूतन्दहनशून्यदेशे। अस्य स्वभावात्तन्न जातमिति कुतोयं निश्चय इत्यर्थः । Page #33 -------------------------------------------------------------------------- ________________ १६] वादन्यायः पुनर्निवृत्तिर्यदृच्छासंवादो मातृविवाहो हि तद्देशजन्मनः पिण्डखजूरस्य देशान्तरेषु मातृविवाहाभावेऽभाववत् । एवं समर्थितं तत्कायै सिध्यति । __ यद्यन्यत्तत्र समर्थन्तद" भावात्तन्न जातमेतन्निवृत्तौ निवृत्तिस्तहर्यस्य कथमिति चेदाह (1) एतन्निवृत्तावित्या (2a5)दि। एतस्याग्नेन्निवृत्तौ धूमनिवृत्तिर्येयं धूमस्य सा यदृच्छासम्वादः। काकतालीयन्यायेनेत्यर्थः। यदा तु सत्स्वपीति क्रियते तदा सर्वेषां तत्र सन्निपातादेतस्यैव निवृत्तावस्य निवृत्तिरिति निश्चयान्न यदृच्छासम्वाद इत्यभिप्रायः। किम्वदे तन्निवृत्तौ निवृत्तिर्यदृच्छासम्वाद इत्याह (1) मातृविवाह (2as) इत्यादि। मातुर्विवाह उचित आचरितो यस्मिन्देशे स तथा। ततो देशशब्देन सह विशेषणसमास (1) तत्र स च जन्माश्रयत्वादुपचारात्। जन्म उत्पत्तिर्यस्य तस्य पारसीकदेशभावि न यावत्। देशान्तरे मालवकादिदेशे यथाऽभावो मातृविवाहाभावे यदृच्छासम्वादस्तद्वदत्रापि । तथाहि मृद्विशेषाभावादेशान्तरे तस्याभावो न तु मातृविवाहाभावादिति काकतालीयस्तदभावे तस्याभाव इति । एवञ्चैतत्। अथवा अन्यथा व्याख्यायते। यथेदं धूमादिकार्यमस्मिन्नग्नीन्धनादिकारणकलापे सति भवति । वाक्याध्याहारस्तु पूर्व वत्कार्यः । तस्य प्रयोजनं तदेवावगन्तव्यं। इदम्प्रत्यक्षव्यापारसङकीर्तनं। सत्स्वपीत्यादिनाऽनुपलम्भस्य तदन्येषु पुनस्तस्मादग्न्यादिकारणकलापात् । अन्येषु गवाश्वादिषु समर्थेषु तद्धतुष्वस्याग्न्यादिकारणकलापस्याभावे न भवति । एतच्च परमतापेक्षमुक्तं । न तु तेषान्तद्धेतुत्त्वमस्ति । यदि पुनस्ते तस्य हेतवः स्यु स्तदा तत्कलापसन्निधेः प्रागपि पश्चादिव धूमोत्पादप्रसङगः। तत्सापेक्षतया तत्कृतकत्त्वं तेषामिति चेत् । आयातं तहि तस्य कलापस्य कारणत्त्वं। 12b भवतुतहर्युभयोरपि न नः काचित् क्षतिरिति चेत् । न। व्यतिरेकगतस्तत्र दुर्घटत्वादित्युक्तं । यथाऽपगतेष्वपि सर्वेषु तेषु तस्मि कलापे सति भवत्येव तस्य सम्भव इति तद भावे न भवतीति वाच्यं। तत्किमर्थं सत्स्वपीत्यायुक्तमिति चेदाह । एवं ही (2a4)त्यादि। अन्यथा तस्य कलापस्याभावे न भवतीत्युपदर्शने तस्यापि गवाश्वादेस्तत्राभावे सति' सन्दिग्धमस्य कलापस्य सामर्थ्यम्भवेत् । यतोऽन्यद् गवाश्वादि तत्र शक्तं तदभावात्तन्न भूतमेतस्य कलापस्य निवृत्तौ निवृत्तिर्यदृच्छासम्वादः शेषं पूर्ववत् । Page #34 -------------------------------------------------------------------------- ________________ १ - निग्रहस्थानलक्षणम् [ १७ सिद्धं सत्स्वसम्भवेन तत्सम्भवं साधयति कार्यस्य कारणाव्यभिचारात् । अव्यभिचारे च स्वकारणैः सर्वकार्याणां सदृशो न्यायः । एवमसमर्थनं कार्यहेतावपि साधनाङ्गावच 'नं तद्वादिनः पराजयस्थानं । असमर्थिते तस्मिन् कार्यत्वासिद्धेरर्थान्तरस्य तद्भावाप्रतिबद्धस्वभावस्य एवाङकार्य कारणभावनिश्चयोपायविधिमुक्त्वा प्रकृतमुपसंहरति । एवमि (225) त्यादिना । एवं यथोक्तेन विधिना तद्धूमादि तस्य वहन्यादेः कार्य समर्थितं निश्चितं सिध्यति भवति । यदेवासमर्थितमसन्दिग्धं सिध्यति निश्चीयते। अथवा एवं प्रत्यक्षानुपलम्भाभ्यां समर्थत [ ? तं] सत्तत्तस्य कार्यं सिध्यति । यदि नाम सिध्यति तत् किमित्याह । सिद्धं सत् स्वसम्भवेन आत्मसन्निधानेन तत्सम्भवं तस्य कारणस्य सन्निधानं साधयति (226) । देशकालाद्यपेक्षयेत्या - ध्याहर्त्तव्यं । एतदुक्तम्भवति (1) कार्यकारणभावनिश्चयात्सिद्धं तदुत्पत्तिलक्षण प्रतिवस्तु यत्रैवमतादृश उपलभ्यते तत्रैव स्वसत्तामात्रेण देशकालाद्यपेक्षया तत् स्वकारणङ्गमयतीति । किं कारणमित्याह ( 1 ) कार्यस्य कारणाव्यभिचारादि ( 26 ) ति । अन्यथा हि तत्तस्य कार्यमेव न स्यात् । तद्वयभिचारात् । यद्वयतिरेकेन [ ? ] यद् भवति तत्तस्य कार्यं युक्तं । कुण्डलमिव केयूर' स्येत्यभिसन्धिः । ननु यदि नाम धूमोऽग्निकार्यत्त्वन्न व्यभिचरति । अन्यस्य त्वङकुरादेः स्वकारणैरेव बीजादिभिरव्यभिचार इति कुत एतदित्याह । अव्यभिचारे चे (226) त्यादि । इ' दमुक्तम्भवति । यदा धूमस्य स्वकारणाव्यभिचारस्तदुत्पत्तेः सिद्धस्तदा बीजादिभिरात्मीयैः कारणैः सहाङकुरादीनां सर्व्वकार्याणां सदृशोऽव्यभिचारन्यायः । तथाहि' तेपि यथोक्तप्रकाराभ्यां प्रत्यक्षानुपलम्भाभ्यां तत्कार्यतया सिद्धाः सन्तस्तदव्यभिचारिणः सिद्धयन्ति । एतत्साधनाङगसमर्थनं कार्यहेतौ । एतद्विपरीतञ्चासमर्थनं । तद्वादिनः पराजयाधिकरणमिति दर्शयन्नाह । एवमि ( 26 ) त्यादि । एवमिति प्रत्यक्षानुपलम्भाभ्यां यथोक्तप्रकाराभ्याङकार्यहेतावपि न केवलं पूर्वोक्तेन प्रकारेण स्वभावहेतावसमर्थनम्वादिनः पराजयस्थानमित्यपि शब्दः । कस्मादेवमित्याह । असमर्थित (22 7 ) मित्यादि । असमर्थिते तस्मिन्कार्यकारणभावे* लिङ्गलिङगिनो ( र् ) लिङ्गस्य वा तत्कार्यत्वे आरब्धार्थासिद्धेरिति क्रियापदं ॥ आरब्धोऽर्थः कारणस्य सत्तासाधनं । तस्यासिद्धेस्तत्पराजयस्थानमिति प्रकृतेन सम्बन्धः । एतदेव कुत इत्याह । अर्थान्तरस्य ( 227 ) धूमादेर्भावे सत्त्वे तस्या ३ Page #35 -------------------------------------------------------------------------- ________________ वादन्यायः १८] भावे तद्भावनियमाऽभावादारब्धार्थासिद्धेवस्तुतः कार्यस्या' प्युपादाने तदप्रतिपादनात् ॥ त् ॥ ___अनुपलब्धावपि प्रतिपत्तुरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसाधनं समर्थनं 'ताशस्यात्र चानुपलब्धेरसद्वयवहारसिद्धेः । अनुपलब्धिल:क्षणप्राप्तस्य प्रतिपत्तप्रत्यक्षोपलब्धिनिवृत्तावप्यभावासिद्धः। तत्रोपलब्धिलक्षणप्राप्तिः स्वभावविशेषः। कारणान्तरसाकल्यञ्च/स्वभावविशेषो यन्न न्यादेर्भावनियमाभावात्। नियमग्रहणं यदृच्छासम्वादनिरा सार्थ । अर्थान्तरस्यापि तद्भावे प्रतिबद्धस्वभावस्य भावे भवत्येव तद्भावनियम इत्यत आह । तद्भावाप्रतिबद्धस्वभावस्ये (2 a7)ति । तद्भावेऽग्न्यादिभावेऽप्रतिबद्धोऽनायत्तः स्वभावोऽस्येति विग्रहः। एतच्चान्तरस्य भावे तद्भावनियमाभावादित्येतस्य कारणमवगन्तव्यं । प्रयोगः, पुनर्योऽर्थान्तरभूतो यस्मिन्न प्रतिबद्धस्वभाव - स्तस्य भावे न तद्भावनियमः। तद्यथा नूपुरस्य भावे मुकुटस्य। अर्थान्तरभूतश्चायं धूमादिरप्रतिबद्धस्वभावस्तस्मिन्नग्न्यादाविति व्यापकानुपलब्धिः। व्यापकविरु द्धोपलब्धिविधिना वा हेत्वर्थकल्पनातभावाप्रतिबद्धस्वभावत्त्वमेव कुत इत्याह (1) कार्यत्त्वासिद्धे (2a7) रिति । एतत्पुनरसमथिते तस्मिनि[? नि]ति बोद्धव्यं । तत् च परमार्थतस्ते'न कार्यहेतुरेवोपात्तस्त्तद्यदि नाम तकार्यन्तेन न समर्थितं तथाहि कथमसौ निगृहीत इत्याह । वस्तुतः कार्यस्याप्युपादानप्रतिपादनादि (2 a 8)ति तत्कार्यत्वस्येति विशेषः॥०॥ एवं कार्यहेतावपि साधनाङगसमर्थनमभिधायानुपलब्धावाह । अनुपलब्धावपि समर्थन (2a8) मिति सम्बन्धः । साधनाङस्येत्यध्याहार्य । किं पुनस्तदित्या ह। अनुपलब्धिसाधनं । कि यस्य कस्यचिन्नेत्याह । उपलब्धिलक्षणप्राप्तस्येति (2a8) । दृश्यस्वभावस्य नान्यस्येति यावत् । उपलब्धिआनं। उपलब्धिशब्दस्य भा वकरणसाधनतया ज्ञानपर्यायत्त्वात्तस्या लक्षणङकारणं । लक्षणशब्दस्य करणसाधनत्वेन कृतकाभिधायित्त्वात् । तच्च प्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । तद्व्याप्तस्यानुपलब्धिः। तस्याः साधनं प्रतिपादनमिति व्युत्पत्ति कथमेवंविधस्यानुपलब्धिरिति चेत् । नोद्यते तस्य तत्रैवेत्यपित्वन्यत्र तज्जातीयस्य । कस्य पुनरेवं विधस्यानुपलब्धिः प्रसाध्यत इत्याह। प्रतिपत्तुः (2a9) प्रतिवादिनः । यदि चोपलब्धिलक्षणप्राप्ताः पिशाचादयोपि भवन्ति Page #36 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [१९ त्रिविधेन विप्रकर्षेण विप्रकृष्टं । यदनात्मरूपप्रतिभासविवेकेन प्रतिपत्तृप्रत्यक्षप्रतिभासरूपं ।, तादृशः सत्स्वन्येषूपलम्भप्रत्ययेषु तथानुपलब्धोऽसद्वयवहारविषयस्तोन्यथा। सति लिने संशयः। अत्रापि सर्वमेवं- : तज्जातीयानां' अन्येषाम्प्रभाववता वा। तत्किन्तेषामप्यनुपलब्धिसाधनं साधनाङगसमर्थनम्भवति। नेत्याह। प्रतिपत्तुः। एतदुक्तम्भवति (1)य एवासौ प्रतिपाद्यस्तस्यैव यदुपलब्धिलक्षणञ्चा याति तस्यैवानुपलब्धिसाधनं नान्यस्येति । कि पुनः कारणमेवम्प्रकारस्यैवानुपलब्धिसाधनं। नान्यस्येत्याह। तादृश्या एवा- 14a नुपलब्धरसद्व्यवहारसिद्धेरिति (2a8)। अनुपलब्धिलक्षणप्राप्तानुपलब्धेः संशयहेतुतया अगमकत्त्वादिति भावः। असद्व्यवहारसिद्धेरिति वचनमसद्वयवहार एव तया साध्यते न त्वभावः स्वभावानु'पलब्धः स्वयमभावरूपत्वादिति प्रदर्शनार्थ। असद्व्यवहारग्रहणञ्चोपलक्षणार्थ । तेनासज्ज्ञानशब्दावपि ग्राहयौ। एतत्पुनः कुतोऽवसीयते इति चेदाह॥ अनुपलब्धिलक्षणप्राप्तस्यार्थस्य प्रतिपत्तुः प्रत्यक्षं तदेवोपलब्धिस्तस्यानिवृत्तावपि सत्यामभावासिद्धेः (2a9)। अभावग्रहणमभावव्यवहारशब्दज्ञानोपलक्षणं। उपलब्धिलक्षणञ्च ज्ञानपरिग्रहेण तत्प्रमितवस्तुव्युदासाय । का पुनरियमुपलब्धिलक्षणप्राप्तियद्योगादुपलब्धिलक्षणप्राप्त इत्युच्यत इत्याह । तत्रेत्यादि (2a9)। तत्र श्रुतिवचनोपन्यासार्था। स्वभावविशेषः। किमियदेव। नेत्याह। कारणान्तरसाकल्यञ्च । तस्मास्वभावविशेषाद्यान्यन्यानि कारणानीन्द्रियमनस्कारादीनि तानि कारणान्तराणि तेषां। साकल्यं सामनचं । स्वभावविशेषापेक्षया समुच्चयार्थश्चकारः । कः पुनरयं स्वभाव विशेष इत्याह। स्वभाव इत्यादि (2a9) । यद्ययं त्रिविधेन विप्रकर्षण व्यवधानेन देशकालस्वभावलक्षणेन न विप्रकृष्टं मेरुरामसुरादिरूपवत् स्वभावविशेष उच्यते। तमेव स्पष्टयति। यदि (2a10) त्यादिना। न आत्मरूपोऽनात्मरूपः पररूप इत्यर्थः। स चासौ प्रतिभासश्च तस्य विवेकोऽभावस्तेनाकारेण यत्प्रतिपत्तुः प्रत्यक्षन्तत्राप्रतिभासितुं शीलं यस्य रूपस्य स्वभावस्य तद्रूपन्तथोक्तं। अथवा रूपशब्देण[?न] सह विशेषणसमासः कार्यः। सत्युपलम्भप्रत्ययान्तरसा कल्य इत्युपस्क्रियते । यः सजातीयविजातीयरहितेनात्मना I4b प्रतिभासते स्वज्ञाने तदन्यकारणसमवधाने सति स स्वभाव इति यावत्। तादृश इति विविध विप्रकर्षाविप्रकृष्टरूपः पदार्थस्तथाऽनात्मरूपप्रतिभासविवेकेन प्रतिपत्तृप्रत्यक्षप्रतिभासेनाशयेनानुपलब्धः स न असद्व्यवहारस्य विषयो भवति।' असद्व्यवहारप्रतिपत्तियोग्यो भवतीत्यर्थः। विद्यमानोपीन्द्रियस्यालोकस्य मनस्का Page #37 -------------------------------------------------------------------------- ________________ २०] वादन्यायः विधमसद्व्यवहारविषय इति व्याप्ति:, कस्य चिदसतोभ्युपगमे तल्लक्षणाविशेषात् । न ह्येवंविधस्यासत्त्वानभ्युपगमेऽन्यत्र तस्य योगः । न ह्येवं रस्य वाऽभावान्नोपलभ्यते तादृशस्तत्कथमसद्व्यवहारविषयो भवतीति चेदाह । सत्स्वन्येषूपलम्भ (2a10 ) कारणेष्विति । 5 नन्वविप्रकृष्टोपि घटादिरुपलम्भकारणान्तरसमवधानेपि च सन्तानविपरिणामापेक्षत्वान्नोपलभ्यते । नहि हेत्वन्तरसन्निधानमिति स्वफलोत्पादनानुगुणः परिणामो भवति कारणस्य (1) तथाहि सत्यामपि पृथिवीबीजजलादिसामग्रयामतिबहुनैव कालेन तालबीजस्य स्वकार्योदयानुकूला परिणतिर्भवति । शणादिबीजस्य त्वनन्तरमेव तथात्रापि भविष्यतीति । किञ्चान्यत्प्रभाववतायोगे पिशाचमायाकारादिनाऽधिष्ठितो भवति यदायं भावस्तदा विद्यमानोपि नोपलभ्यते तत्कथमुक्तं तादृशः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धोऽसद्व्यवहारविषय इति । नूनम्भवान्न्याय विन्दा (व) १ प्यकृतपरिश्रमः । तथाहि अत्रोक्तं स्वभावो य... सत्स्वन्येषूपलम्भकारणेषु सन्प्रत्यक्ष एव भवतीति । यश्चायं सन्तानपरिणामम' पेक्षते यश्च प्रभाववताधिष्ठितः स स्वभावविशेष एव न भवति । सकलतदन्योपलम्भस्वरूपविषयोपलम्भजनकत्वात्तथैवंविधस्य पिशाचादिIya प्रत्ययसमवधानेपि स्वभावाविशिष्टरूपस्याभावव्यवहारविषयता साध्यते । किन्तर्हीन्द्रियाण्युपलम्भप्रत्ययान्तरसन्निधाने यः सन्प्रत्यक्ष एव भवति तस्य । नैवन्तहि सर्वथाऽभावः साधितो भवतीति चेत् सुष्ट्वनुकूलमाचरसि । यतोऽनन्तरमेवोक्तं । य एवायमनुपहतेन्द्रियादिसाकल्ये दर्शनपथमुपयाति । तस्य च तत्साकल्येऽनुपलम्भेस्य च व्यवहारविषयता साध्यते न तु पिशाचादिस्वभावाविशिष्टरूपस्येति । न च तथाविधस्यापि सकलतदन्योपलम्भप्रत्ययसमवधानेऽनुपलब्धस्या "स्तित्वं युक्तमनुपलब्धेरेवायोगात् । उपलम्भजनने कस्यचिदपेक्षणीयस्याभावात् । प्रमाणविनिश्चये तु स्पष्टीकृतमेवेदं । न कार्यकालेऽभावप्रतिपत्तेरित्यादिना । एतेनैव "यदेकेनावश्यं सामग्रिसाकल्येपि परिणामस्तालगणबीजवदित्यादिना स तमतिशयवत् मतिमतो मनागप्यनव' गच्छन्तश्चोद्यचुञ्चवश्चोचुदुस्तत्र सर्वमयं दुःस्थितं वेदितव्यमित्यलमप्रतिष्ठितबालप्रलापैरिति विरम्यते । तस्मादुपलब्धियतश्चैतदेवं लक्षणप्राप्तानुपलब्धिरेवाभावव्यवहारसाधनीति स्थितमेतत् । ततस्तस्मात्कारणादन्यथा सति लिङगे समवाय उपलब्धिलक्षणप्राप्तानुपलब्धि 1 १ न्यायविन्द द्वितीयपरिच्छेदे लिङ्गस्य त्रिषु भेदेष्वेकः । Page #38 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [२१ विधस्य सतः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धिः । अनुपलभ्यमानं त्वीदृशं नास्तीत्येतावन्मात्रनिमित्तोयमसद्वयवहारोऽन्यस्य तन्निमित्त मुक्त्वा यदन्यदसद्वयवहारसाधनमनुपलब्धिमानं लिङगमुपादीयते । तदा तस्मिन्सति संशयो भवति नास्त्यसद्वयवहारनिश्चयः उपलब्धिनिवृत्तावप्यर्थाभावासिद्धेरिति समुदायार्थ (1) यदि वा ततो दृश्यानुपलम्भाल्लिङगात् सकाशादन्यथा सति लिङगे संशय इति व्याख्यातव्यं । तस्माच्छब्दस्तु पूर्वमध्या हर्त्तव्यं । अथवा तत उपलब्धिलक्षणप्राप्ताद न्यथा तद्विहीने संशये सति तल्लिङग I5b इति व्याख्येयं । का पुनरत्रानुपलब्धौ व्याप्तिरित्याह । अत्रापीत्यादि (2bII)। एवं विधमिति दृश्यं सदनुपलब्धं (1) सर्वग्रहणं सोपसंहारेण व्याप्तिप्रदर्शनार्थ॥ ननु यदि नाम कस्यचिद्विषाणादेः शशमस्तकादावुपलब्धिलक्षणप्राप्तानुपलब्धस्यासद्व्यवहारविषयता । अन्येनापि सामान्ये विशेष्येवयविद्रव्यसंयोगविभागादिना तथाविधेन तथा भवितव्यमिति कुतोऽयं नियम इत्यत आह । कस्यचिदि (2b1) त्यादि । कस्यचिदुपलब्धिलक्षणप्राप्तस्या नुपलब्धस्य शशविषाणादेरसतोऽसद्वयवहारविषयेस्त्यभ्युपगमेऽसद्वयवहारादिविषयोऽसन्नित्युक्तः । तल्लक्षणाविशेषादि (2b1)ति । तस्या सतो लक्षणं निमित्तं यथोक्तानुपलब्धिलक्षणशब्दश्च करणसाधनस्तस्याविशिष्टत्वात् सामान्यविशेषावयविद्रव्यादाविति वाक्यशेषः । एतदुक्तम्भवति शशविषाणादेरप्यसयवहारविष (य)त्वं कस्मादिष्यते। यथोक्तानुपलम्भस्य तन्निमित्तस्य सद्भावादिति चेत् । यद्येवं सामान्यविशेषता तस्यास्तीति कस्मात्तथा सद्वयवहारविषयत्वन्नाभ्युपगम्यते (1) अन्यथा तत्रापि तत्स्याच्चेत्। नहि पुरुषेच्छावशाद्धेतौ विषयप्रविभागो युक्त इति । नही (2b1)त्या दिनैतदेव व्यनक्ति। एवंविधस्य दृश्यस्य सत्त्वेऽनुपलब्धस्या सत्वानभ्युपगम (2b1) इति । असद्व्यवहारादिविषयत्वान्नाभ्युपगम इत्यर्थः असत्वशब्देना सद्व्यवहारो विनिश्चयस्तस्योपलक्षणम् । युक्तोपलम्भस्य तस्यैवा नुपलम्भनं प्रतिषेधहेतुरित्यादि चेत् । अन्यत्र शशशृङगाभावे दण्डेन पुरुषस्य (?) योगः स एव इत्यर्थः (1) नहयेवंविधस्य दृश्यस्य चक्षुरादिशून्येषूपलम्भकारणेषु 16a स अनुपलब्धिर्भवति ॥ किन्तर्हथुपलब्धिरेव भवतीति प्रतिषेधद्वयेनाह । अन्यस्योपलब्धिप्रत्ययस्य कस्यचिदपेक्षणीयस्याभावादिति भावः । तदनेन प्रकृतमेव स्पष्टयति । अनुपल'. भ्यमानं त्वीदशमित्युपलब्धिलक्षणप्राप्तन्नास्ति तस्मादेतावत्सात्र उपलब्धिलक्षणप्राप्तानुपलब्धिमात्रनिमित्तं यस्यासद्व्यवहारस्य स तथा ख्यातः तदनेनासत्' Page #39 -------------------------------------------------------------------------- ________________ २२] वादन्यायः स्याभावात् । सर्वसामर्थ्यविवेको निमित्तमिति चेत् । एवमेतत्तस्यैव सर्वसामर्थ्यविवेकिन एवं प्रतीतिरन्यस्य तत्प्रतिपत्त्युपायस्याभावात् । तत्प्रतिपत्तौ च सत्त्यामसद्वयवहार इतीदं तन्नि(मि )त्तमुच्यते । बुद्धिव्यपदेशार्थक्रियाभ्यः सद्वयवहारो विपर्यये चा (s)सद्वयवहार इति चेत् । भवति बुद्धेर्यथोक्तप्रतिभासायाः सद्वयवहारो विपर्ययेऽसद्वय व्यवहारस्यानन्यनिमित्ततामाह । एतदेव कुत इत्याह । अन्यस्ये (2b2) त्यादि। यथोक्तानुपलब्धिमपास्यान्यस्य नास्तित्वव्यवहारनिमित्तस्याभावादिति सम[? मु] . च्चयार्थः । ननु च यस्य यत्र न किञ्चित्सामर्थ्यमस्ति तदसद्व्यवहारविषयो यथा नभस्तले कमलं । तथाभिमतेपि देशादावभिमतस्य भावस्य न किञ्चित्सामर्थ्यमस्तीति सर्वसामर्थ्यविवेक एव नास्तित्वव्यवहारस्य निमित्तं भविष्यति। एतत्किमसंबद्धमेवोद्घाटितशिरोभिरभिधीयते । अन्यस्य तन्निमित्तस्याभावादिति कदाचित् कश्चित बयादिति तन्मतमाशंकते। सर्वसामर्थ्यविवेको निमित्तमिति (2b2)चेदि ति। अत्र समाधिमाह। एवमि (2b2)त्यादिना । एवं मन्यते सक्तमेतत सर्वसामर्थ्यविवेको निमित्तमिति किन्तु स एव सर्वसामर्थ्य विवेकोयं पदार्थः कथमवगतो यथोक्तामनपलब्धिमपास्य येन सर्वसामर्थ्यवि वेकोऽस्यासव्यवहारस्य निमित्तम्भविष्यति। न चासावज्ञात एव तस्य निमित्तम्भवितमहति । ज्ञापकहेत्व16b धिकारात् । कस्मात्सर्वसामर्थ्यविवेकिनो यथोक्तानु पलम्भेने न?]व प्रतीतिरित्याह । अन्यस्य तत्प्रतिपत्युपायस्याभावा (2b3)दिति । यदा तु यथोक्तानुपलब्ध्या तस्य सर्वसामर्थ्यविवेकिनः प्रतीतिर्भवति । तदा तत्प्रतिपत्तौ' सत्यामसद्व्यवहारो भवति। इति तस्मादिदं यथोक्तानुपलम्भनं तस्यासद्व्यवहारस्यानिमित्तमुच्यते। पुनरपि परोन्यस्य तन्निमित्तस्याभावादित्यस्य कदाचि दयुक्तताम्ब्यादित्याशडकते बुद्धिव्यपदेश (2b3) इत्यादिना। अयमस्याभिसन्धिर्बुद्धिव्यपदेशार्थक्रियाभ्यः सकासा[? शात्तद्व्यवहारो भवति । तथा हि ताः प्रवर्त्तमाना' वस्तुसत्तां साधयन्ति । तद्भेदाभेदौ च वस्तुभेदाभेदावित्याशयः । ताश्च निवर्तमानाः स्वनिमित्तं सद्व्यवहारं निवर्तयन्त्यग्निरिव धूमं । तन्निवृत्तौ' चासद्व्यवहारः । सद्व्यवहारासद्व्यवहारयोरन्योन्यव्यवच्छेदस्थितरूपत्वेन एकत्यागस्यापरोपादानेनान्तरीयकत्वात् । ततश्च बुद्धयादिनिवृत्तौ चासद्व्यवहारनिमित्तमिति नेदं युक्तं वक्तुमन्यस्येत्यादि। अत्रापि प्रतिविधानमाह। भव Page #40 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [२३ वहारः । प्रत्यक्षविषये तु स्याल्लिङ्गजाया अपि कुतश्चित्सद्वयवहारः। असद्वथवहारस्तु तद्विपर्ययेऽ' नैकान्तिको, विप्रकृष्टेऽर्थे प्रतिपत्तृप्रत्यक्षस्यान्यस्य ती (2b4)त्यादि। यथोक्तप्रतिभाषा[? सा] बुद्धिः प्रतिपत्तृप्रत्यक्षप्रतिभासिरूपनिर्भासा यथोक्तः प्रतिभासो यस्या इति विग्रहः । उक्तञ्च यदनात्मेत्यादिना। तस्याः सकासा[? शा]त्सद्व्यवहारो भवति साक्षा (द्) वस्तुग्रहणात् । तस्या'ञ्च विपर्ययोऽभावस्तस्मिन् सत्यसद्व्यवहारो भवति। सत्स्वन्येषूपलम्भकारणेष्विति वाक्यपरिसमाप्तिः कार्याः[?] । अन्यथा संस[? श]योत्पत्तेः । नहि वस्तुसत्व उपलं भप्रत्ययान्तरसाकल्ये च सा निवर्तत इति निवेदितमेतत् पुरोऽस्मा- 17a भिरितिभावः । तदनेन यद्येवंविधा बुद्धिरभिमता त्वया तदावयोरैकमत्यमेव तथापि न नः किञ्चिदनिष्टमुक्तं स्यात । अथान्या[? न्यः] तदा व्यभिचार इति दर्शयति। तमेव व्यभिचारन्दर्शयन्नाह। प्रत्यक्षाविषये (2b4)त्यादिना। लिङगाज्जाता लिङगजाः। अनुमानमित्यर्थः । तस्याः सकासा[? शात्सद्व्यवहारः स्यात्परो क्षेऽर्थेन केवलमनन्तरोदितरूपायाः स्वग्राहय इत्यपिनाह । कि लिङगजायाः सर्वस्याः सम्भवति नेत्याह। कुतश्चिदि (2b4)ति (1) स्वभावकार्यलिङगद्वयबलोपजाता या इत्यर्थः । अनुपलम्भस्यासत्ताऽसद्व्यवहारसाधकत्वादिति भावः । यदि नामे[? मै]वं ततः कथम्व्यभिचार इति चेदाह । असद्व्यवहारस्त्वि (2b4)त्यादि । तद्विपर्य इति तस्या यथोक्तलिङगजाया बुद्धेविनिवृत्तावनैकान्तिकः सन्दिग्ध इत्यर्थः। किं कारणं विप्रकृष्टेर्थे देशादिविप्रकर्षेः प्रतिपत्तप्रत्यक्षस्य प्रमाणस्य निवृत्तावपि संशयात्कारणात् । अर्थाभाव इति शेषः (1) प्रतिपत्तुः प्रत्यक्षमिति षष्ठीसमासः। इदञ्च प्रही णसकलज्ञेयावरणस्य प्रत्यक्षनिवृत्तौ त्वसंदेह एवेति कथनायोपात्तं । अन्यस्य चेत्यनुमानस्यागमस्य च । एतच्चागमस्य प्रामाण्यमभ्युपगम्याभिधीयते। न तु तस्य प्रामाण्यमस्ति (1) नान्तरीयकताभावाच्छब्दानाम्वस्तुभिः सह (1) नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचका (:॥४) इत्यादिवचनात्। अयमस्याभिप्रायो यदि नाम प्रमाणत्रयन्निवृत्तमप्रत्यक्षवस्तुनि तथापि तन्नास्तीति कुतोयन्निश्चयः। तथाहि मलयनगनिकुञ्जवत्तिदूर्वाप्रवालपत्रप्रभृतयः प्रमाणत्रयगोचरभावातिक्रान्तां मूर्तिमुद्वहन्तस्तिष्ठन्ति । न च ते न 17b Page #41 -------------------------------------------------------------------------- ________________ वादन्यायः २४] वाप्रमाणस्य निवृत्तावपि संशयात् । न च सर्वे बुद्धिव्यपदेशास्तद्भेदाभेदौ वा वस्तुसत्ता वस्तुभेदाभेदाभेद(?)सत्तां वा साधयन्ति । असत्स्वपि कथञ्चिद सन्तीति शक्यमभिधातुं। प्रमाणभावस्य सकलविषयसत्वव्यापकत्वकारणत्वाभावात् । न च तद्रूपविकलपदार्थनि'वृत्तावन्यनिवृत्तिनियमेनातिप्रसङगदोषोपनिपातादित्यावेदितमेतः [? तत्] पुरस्तात्। यदाह । शास्त्राधिकारासम्बद्धा बहवोऽर्थाकृतेन्द्रियाः । अलिङगाश्च कथन्तेषामभावोऽनुपलम्भता (॥५) इति । ननु चात्र लिङगजाया मतेरसद्व्यवहारहेतुत्त्वं निषेधुमारब्धन्तद्विपर्याय इत्याद्यभिधानात् । तत्कस्मादप्रस्तुतस्यैव प्रत्यक्षस्य चागमस्य चोपक्षेपः कृत इतिचेत्। युक्तमेतत्। सर्वप्रमाणनिवृत्तेस्त्वगमकत्वप्रदर्शनेनैतदेकान्तासम्भवदर्शनायोक्तमिति लक्ष्यतेऽस्य सुधियोऽ भिसन्धिः। नन्विदमुक्तं सद्व्यवहारासद्व्यवहारयोरन्योन्यव्यवच्छेदस्थितलक्षणत्वे नैकाभावस्यापरभावनान्तरीयकत्वात् विप्रकृष्ट तन्निमित्ता भावात् सद्व्यवहारनिवृत्याऽसद्व्यवहार इति (1) सत्यमुक्तमेवैतन्न पुनर्युक्तं । तथाहि परोक्षेऽर्थे सद्व्यवहारनिवृत्तिः कथन्तन्निमित्ताभावेपि द्वयोरप्यनयोरनुपलब्ध्योः स्वविपर्ययहेत्वभावभावाभ्यां सद्व्यवहारप्रतिषेधफलत्वन्तुल्यमेकत्र संशयादपरत्र विपर्ययादिति वचनात् संशयेनेति चेत् ।' यद्येवं कथन्तर्यसद्व्यवहारनिश्चयस्तत्र युक्तिमनुपतति। यत्र तु निश्चयेन सद्व्यवहारनिवृत्तिस्तत्रासद्व्यवहारोपि युक्त एवान्यः प्रवर्तनफलोसीत्युक्तेः न चाभावरूपव्यवच्छेद भावानुषङगोस्ति नियमेन । नहि बन्ध्यातनयनभःपङकजादिष्वसदवस्थता भवति प्रतिषेधात् 18a सदवस्थता भवति प्रतिषेधमात्रन्तु स्यात् । तयो रन्योन्यव्यवच्छेदेनावस्थानात् । तथात्राप्यप्रत्यक्षे सद्व्यवहारप्रतिषेधान्न विधिभूता सद्व्यवहारानुस[?ष]ङगस्तद्व्यवच्छेदमात्रन्तु स्यात् । तद्भावस्य तद्भावस्यान्योन्यपरिहारेण' अवस्थितत्वात्। उक्तञ्चैतदमलन्यायतत्वप्रबोधोद्गतप्रज्ञालोकतिरस्कृताशेषपरतीर्थ्य प्रवादध्वान्तेन धर्मकीतिनैवानित्यनिरात्मतादिव्यवच्छेदेपि तच्च स्यादित्यादिनेत्यास्तान्तावत्। __ अधुना सामान्यभूतानां बुद्धिव्यपदेशानां सद्व्यवहारहेतुत्वमपि नास्तीति कथयन्नाह । न चे(2b5)त्यादि। तत्र च यथाक्रममभिसम्बन्धः । ते सर्वे बुद्धिव्यपदेशा न वस्तुसत्तां साधयन्ति । तेषाम्वा भेदाभेदौ न वस्तुभेदाभेदयोः सत्ता Page #42 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [२५ तीतानागतादिषु नानैकार्थक्रियाकारिषु वार्थेषु तद्भावस्थापनाय नानैकात्मता ऽभाषेपि नानैकरूपाणां वृत्तेः । राजा महासम्मतः प्रभवो राजवंशस्य । शंखश्चक्रवर्ती महासम्मतनिम्मितस्य यूपस्योत्थापयिता। शशविषाणं कथं सनिदर्शनं सप्रतिघं घटश्चेति । न हि सनिदर्शनादिशब्दा नानावस्तुविषया ए' कत्रोपसंहारात् । नानाविषयत्वेप्येकत्रोपसंहारस्तन्निमित्ता सद्भावमिति । सर्वग्रहणं केचित्तु साधयन्त्येवेति प्रदर्शनाय। कुत एतदित्याह। अस त्स्वप्यतीतानागतादिषु (2b5) वृत्तेरिति क्रियापदं । आदिशब्देन व्योमोत्पलादयः परिगृहयन्ते। कथम्पुनर्विषयमन्तरेण तेषु तेषां वृत्तियुक्तेति चेदाह । कथं चित्त (2b6)द्रूपोनुभवाहितवासनापरिपाकप्रभावादित्यर्थः । तेषाञ्च । वस्तुप्रतिबन्धाभावादिति भावः। शङखचक्रवर्ती (2b7)त्यादिना प्रकारेण तदनेन वस्तुसत्तां साधयन्तीत्येतस्य कारणमाह। नानैकामर्थक्रिया (2b6) डकर्तुं सी[? शी]लं येषां ते तथोक्ताः। तेष्वपि च वृत्तेः कारणात् । किमर्थं तेषु तेषाम्वृत्तिस्तद्भावख्यापनाय । तेषान्नाऽनैकार्थक्रियाकारिणाम्भावस्तस्य ख्यापनाय। नानार्थक्रियाकारित्वस्यैकार्थक्रियाकारित्वस्य च कथनार्थमिति यावत्। अस्त्येव तहि तस्य वस्तुनस्तत्वमित्यत आह (1) नानकात्मताया (2b6) अभावेपि तस्य वस्तुन इत्यधा[?ध्या हर्तव्यं । नानकरूपाणाम्बुद्धिव्यपदेशानां तदनेन न वस्तुभेदाभेदौ साधयन्तीति साधयति । इदमेव निदर्शन प्रदर्शनेन सफली- 18b करोति। राजा महासम्मत (2b6) इदमतीतवृत्तेरुदाहरणं । यथेति चाध्याहार्य । शङ्खचक्रवर्तीत्याद्यनुत्पन्नवृत्तेः शब्दविषाणमित्यादि यदोपात्तस्य रूपं सनिदर्शनञ्चक्षुर्विज्ञानजनकत्वात्। सप्रतिघश्च स्वदेशे परोत्पत्तिप्रतिबन्धात्। एतन्नानार्थक्रियाकारिषु वृत्तेरित्येतस्य निदर्शनं । यस्मात्तच्चक्षुर्विज्ञानादि कार्यजनकत्वादेकरूपमपि नानारूपैः सनिदर्शनादि शब्दविषयीक्रियते। तस्मान्न ते वस्तुभेदसाधनायालं । घटश्चेत्येतदेकार्थक्रियाकारिष्वित्येतस्योदा हरणन्तथाहि बहवो रूपगन्धरसस्पर्शा उदकधारणविशेषादिकार्यनिर्वर्तनसमर्थत्वादभिन्नसमस्तै (:) विषयत्वेनात्मसात्क्रियन्ते । ततस्ते नाभेदं साधयितुं क्षमाः। तच्च (1) तीतानागतशशविषाणादिषु तत्प्रतिपत्तिर्न वस्तु साधयतीत्यतिप्रतीतमेतत् । अथ कथमिदङगम्यते सनिदर्शनादिबुद्धिशब्दा' न वस्तुभेदं साधयन्तीत्यतः प्राह। नहीत्या (2b7) दि। कस्मादेवात्र वस्तुनि रूपादावुपसंहारात्सनिदर्शनं सप्रतिघं रूपमित्येव समानाधिकरणत्वादिति यावत् । अन्यथा भिन्नाधिकरणत्वाद्वकुलोत्पलकमलमालतीमल्लिकादिशब्दानामेव सामानाधिकरण्यमेव न Page #43 -------------------------------------------------------------------------- ________________ २६] वादन्यायः नान्तत्तत्समवायादिति चेत् । आयासे वतायं तपस्वी पदार्थे पतितोऽनेकसम्बन्धिनमुपहृत्यानेकं शब्दमात्मनि तेभ्यः समाशंसन् । स यैः शक्तिभेदैरनेकं सम्बन्धिनमुपकरोति तैरेवानेक शब्दं किं नोत्थापयति । एवं ह्यनेन परम्परानुसारपरिश्रमः परिहृतो भवति । नानाशब्दोत्थापनासामर्थ्य नानासम्बन्ध्युपकारोपि मा भूत् । भवेदिति भावः । कणभक्षाक्षपादमतानुसारिण'स्तु मिथ्यादर्शनानुरागजनितासद्विकल्पमलोपलिप्तान्तर्लोचनाः सञ्चक्षते (1) नानाविषयत्वेप्यभ्युपगम्यमाने तेषामेकत्रोपसंहारोऽविरुद्ध एव । तन्निमित्तानां सनिदर्शनादीनान्तत्र रूपादौ समवायादिति। तदेतत्सर्वमेषामविचारितरमणीयतया विचारविमर्दीक्षमत्वात् पण्डितजन19a हासकारि दर्शनमित्यभिप्रायवा चाह । आयासे वतायमित्या (2b8)दि (1) वतशब्दोऽनुकंपायाङ कासावित्याह । अनेकं सम्बन्धिनं सनिदर्शनत्वादिकमुपकृत्यानुपकारे तेन तेषान्तत्र सम्बन्धित्वायोगादित्यभि'प्रायः । अनेकं सनिदर्शनादिशब्दं (2b9) तेभ्यः सम्बन्धिभ्यः शकासा [? सकाशादात्मनि संमार्गयग्निदमायासपतने कारणं। नन सरूपादिभावो यः शक्तिभेदैरनेकसम्बन्धिन मपकरोति । तैरेव शक्तिभेदैरनेकं बुद्धयादिशब्दं किन्नोत्थापयति । यदि पुनरेवं भवेत्तदाको गुणो लभ्यत इत्याह । एवं ह्यनेन परम्परानुसारश्रमः परिह तो भवती (2b9)ति । शक्तिभेदैः सम्बन्धिनमुपकरोति तेभ्यश्च शब्दाः प्रवर्तन्त इत्ययम्परम्परानुसरणायासोऽनेन तपश्विना [? तपस्विना] रूपादिना त्यक्तो भवतीत्यर्थः। ननु च प्रतिनियतोपि कार्यशक्तिमन्तः सर्व्व एव भावास्त्वयाप्येतदवस्य [? श्य] मेवाभ्युपेयमन्यथा कस्माच्छालिबीजं सा[?शा]ल्यङकुरमेवोत्पादयति न यवाङकुरमिति परेणाभियुक्तेन किमभिधानीयं भावप्रकृति मुक्त्वा (1) तस्मात्तव पदार्थप्रकृतिसमाश्रयणमेव शरणमन्यथास्य दोषस्य परिहर्तुमशक्यत्वात् (1) एतच्च न ममापि राजकुलनिवारितं। तथाहि शक्यमे (त)त्मयाप्यभिधातुमनेकसम्बन्ध्युपकार एव तस्य सामर्थ्य नानकशब्दोत्थापनमिति चेत् । सत्यमेवमेतत् । एवन्तु मन्यते । न तावत् सनिदर्शनत्वादयः सन्ति । क्रमयोगपद्याभ्यामर्थक्रिया त्वनुप्रयोगात् । उपलब्धिलक्षणप्राप्तानाञ्चानुपलम्भात् न चोपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानमस्तीति शक्यते वक्तुमतिप्रसङगात्। अनुपलब्धिलक्षणप्राप्ततायां Page #44 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [२७ अनुपकारे हि तेषां तत्सम्बन्धितापि न सिध्यति । घट इत्यपि च रूपादय वा कथं तन्निबन्धनाः प्रत्ययव्यपदेशाः प्रवर्तन्ते गोगवयादिषु (1) एतेनोपलब्धा- 19b नामपि भणिकत्वादिवत् व्यक्तिव्यतिरिक्तेणा [? ना]नुपलक्षणं प्रत्यक्षं यस्मात्सामान्यं यदि दृष्टमप्यविकलं भिन्नं न संलक्षते। भावे तबलभाविनी भवति सा'या शब्दवृत्तिः कथं । दण्डयादौ न निबन्धनस्य न गतौ धीशब्दयोरस्ति सा तस्मादस्य कथञ्चिदेव तदपि ते युक्त्या न सङगच्छते लोक एन। किञ्च ॥ भावानामैकदेश्यं प्रसजति भवतो दर्शने सर्वथैषां सत्तादेसा[? शादभेदात्सकृदिदमथवा भिन्नदेशे निवृत्तं । वृत्तौ वानेकमेतन्नहि भवति सकृत्सर्वथा वृत्तिभाजां तालादीनां फलानां बहुषु बहुविधेष्वाश्रयेष्वेकभावः ॥(६) सत्वे वा तेषान्न बुद्धिशब्दोत्थापनसामर्थ्यमन्वयव्यतिरेकाभ्यामवधार्यते। अत एवानुपलभ्यमानत्वात्पाचकादिष्वपि च तद्वयतिरेकेणापि तेषाम्भावात् । उपपादितञ्चैतद् (प्रमाण-) वतिके (१।१६०) । पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः । भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्र या (॥७) इत्यादिनेति नेहोच्यते। न च तेषामुपकार्यत्वमस्ति नित्यतयाऽनाधेयातिशयत्वात् । न च पुरुषाभिप्रायानपेक्षो व्यक्त्युपकृतसप्रतिघत्वा दिसामान्यसामर्थ्यभावेनोपनेयो विवक्षायान्तु संमुखीभावेपि प्रवृत्तिप्राप्तः। पुरुषाभिप्रायानुरूपे वा स एवास्तु नियामकः किमन्तर्गतृभिः सामान्यः' (1) तथाहि तद्गतान्वयव्यतिरेकानुविधान मेव लक्ष्यते सामान्यानां न नित्यानामव्यतिरेकत्वात् । ____ तस्मात् । सर्वमेतत् कुदर्शनसमाश्रयेण कल्पनामात्रं । कल्पना च सैव कर्तव्या या पुनर्न पर्यनुयोगमर्हति तत्रत्यां कल्पनायां वरमेव कल्पनादोषाभावात् । गुणसद्भावाच्चेति । सात्मत [? स्यान्मतं] युक्तैवेयं कल्पना । नहि एकस्य नाना सु[?र्थ]क शब्दोत्थापने सामर्थ्यमस्तीति । यद्येवमत्रापि ब्रूम इत्याह । नानाशब्दो- 20a स्थापनासामर्थ्य नानासम्बन्ध्युपकारोपि माभूदि (2bro)ति । एकस्यानेकोपकारकत्वविरोधाभ्युपगमादित्यभिसन्धिः । नित्यत्वात्सम्बन्धिनामनुपकारोऽभ्युपेत एबेति चेदाह । अनुपकारे हि तेषां (2bro) सनिदर्शन त्वादीनान्तेनाङगीक्रियमाणे तत्सम्बन्धिता न सिध्यति । नहि यो येन नोपक्रियते हेदुः स तस्य सम्बन्धियुक्तो Page #45 -------------------------------------------------------------------------- ________________ २८ ] हिमवानिव मलयगिरेरिति भावः । एवन्तावत्पर' पक्षनिराकरणेन सनिदर्शनादिशब्दानामभिन्नविषयत्वं साधितं । त एव जडिम्नः पदमुद्वहन्तः पुनरपि पर्यनुयुञ्जते । वादन्यायः + ननु भवतु नाम सनिदर्शनादिशब्दानामभिन्नविषयत्वं । अथ कथमवसीयते । घटपटादिशब्दानामनेकार्थविषयत्वमिति यावता रूपादिव्यतिरिक्त ' मन्यदेवावयवि द्रव्यमस्ति । तदेव च घटपटादिशब्दविषयीक्रियते । तथाहि विचार - विषयापन्नः पटस्तन्तुभ्यो व्यतिरिच्यते भिन्नकर्तृकत्वात् घटादिवत् । तथा समस्तव्यस्तप्रत्ययाविषयत्वाद् गवादिवत् । नहि तन्तवः तन्तुसमुदाय इति वा पटे प्रत्ययो 'दुष्टः । उपायान्तरसाध्यत्त्वाच्च घटादिवत् । भिन्नदेशावस्थितैश्च क्रियमाणत्त्वात् । घटादिवदेव भिन्नपरिमाणत्त्वाच्च । वकुलामलकबिम्बादिवत् । अतश्च 20b पूर्वोत्तर कालभावित्त्वाद् बीजाङकुरादिवत् । अथवा पटादन्ये तन्तवस्तत्कारणत्त्वात् तुर्यादिवत् । तन्तुपटयोर्वाऽन्यत्त्वं भिन्नशक्तिमत्त्वात् जलानलादिवत् । तथेदमपरम्विचारविषयापन्नमिन्दीवरजगन्धादिभ्योऽत्यन्तभिन्नन्तेषाम्व्यवच्छेदकत्वात् । चैत्रादिवत् । इह यद्यस्य व्यवच्छेदकन्तत्तस्मादन्यत्तद्यथा गोपिण्डाच्चैत्र इत्येतानि तद्वयतिरेकसाधनप्रमाणानि सन्ति । तत्कथन्तेषाम्भिन्नविषयत्वम्भविष्यतीति ॥० ॥ तदेतदप्येषामसद्दर्शनाभिनिवेशपटलप्रच्छादितान्तःकरणानां नाल्पीयसस्तमसो दुविलसितमित्यागर्याह । घट इत्यपि च रूपादय एवैकार्थक्रियाकारिण एकशब्दवाच्या भवन्तु किमर्थान्तरकल्पनये ( 2 b 10 ) ति कार्यमित्युपस्क्रियते । नैव किञ्चित्तस्य तादृशस्य नीलादि व्यतिरेकेणानुपलक्षणादित्याकूतमस्य । यानि त्वेतानि तत्प्रतिपादनाय प्रमाणान्युक्तानि तान्यसिद्धतादिदोषदुष्टत्वान्नालं तद्भेदसाधनायेति भो' ता (?) नामेव पुरतः छायान्दधतीति मन्यते । तथाहि नेदं तावदाद्यं प्रमाणं परीक्ष्यमाणं पूर्व्वामपि परीक्षां क्षमते । यतोत्र विकल्पद्वयमाविर्भवति । अन्यावस्थावस्थितेभ्यो वा तन्तुभ्यः पटस्यान्यत्वं साध्यते विशिष्टसंस्थानावस्थितेभ्यो वेति । तत्र न तावदयमाद्यः प्रकारः सहते विचारभारगौरवं । सिद्धसाधनतादोषानुषङ्गात् । यस्मात्समधिगतसमस्तवस्तुयाथातथ्यसुगतसमयनयसमाश्रयप्रवृत्तिबलासादितावदातमतयः प्रसवानन्तरनि' रोधभाजः सर्व्वभावाइति प्रकल्पयन्ति । ततश्च तेभ्योन्यत्त्वमिष्टमेवेति सिद्धसाध्यताप्रसङ्गोपनिपातपिशाचः कथमिव भवन्तं न गृह्णाति । द्वितीयोपि विकल्पः तीव्रानलोपतप्त इवोपलतले तलानि पादानां न प्रतिष्ठां समासादप [ ? ]ति । हेतोः परं प्रत्यसिद्धत्वात् । 212 नहि विशिष्टस्थानावस्थितेभ्यः पटस्य भिन्नकर्तृकत्वं परं प्रति सिद्धपद्धतिमवतरति Page #46 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [२९ योहि तादृक्प्रकारेभ्योन्यत्वमभावादेव नाभ्युपैति स कथमिव भिन्नकर्तकत्वमभ्युपगमिष्यतीति। तदनन्तराभिहितमपि प्रमाणेन समभिलसित [? षित]मनोरथपरिपूरणायालं हेत्वसिद्धेः। यतः पट इति तन्तुष्वेव सन्निवेशविशेषेणावस्थितेषु प्रत्ययो वर्तते । तद्विविक्तरूपस्यात्यन्तमुन्मिषितचक्षुषाप्यदर्शनात्स्फटिकादौ दृष्टमिति चेत्। एतदुत्तरत्र निषेत्स्यामः। यत्त्विदमुपायान्तरसाध्यत्वाद् भिन्नदेशावस्थितैः क्रियमाणत्वात् भिन्नपरिमाणत्वात्पूर्वोत्तरकालभावित्त्वाद् भिन्नशक्तिमत्वाच्चेति॥ अत्र प्रथमसाधनाभिहितविकल्पदोषस्तीवामर्शविरक्तलोचन इवारातिस्तसम्पदन्न स'हते॥ प्रथमे सिद्धसाध्यत्वं द्वितीये हेत्वसिद्धता। क्षणिकत्वाद्विशिष्टानामुत्पादोभिमतो यत (:॥८) इति सङग्रहश्लोकः । यच्चेदमुक्तं विचारविषयार्प"न[? पन्न] मिन्दीवरमित्यादि। तदपि न सङगच्छते। यस्मादिन्दीवरस्य गन्धादय इतीन्दिवर [? इतीन्दीवर स्वभावा गन्धादयो मधुभावनाविशेषादिकार्यनिवर्तन [? निर्वर्तन] समर्था इति यावत्। अविशिष्टकार्यसाधनात्मना सामान्यभूतगन्धादिशब्दैः प्रसिद्धाविशिष्टकार्यसाधनाख्येन विशेषेण ये विशिष्टास्त एवमुच्यन्ते । न पुनरत्रान्यत्' किञ्चिदित्यर्थावणितलक्षणं द्रव्यमस्ति तस्य तादृशोऽनुपलब्धेरित्युक्तप्रायं । तथा चानेन प्रकारेण तेषान्तद्वयवच्छेदकं भवतीति । तेषान्तद्वयच्छेदकं च न चात्यन्तं भिन्नमिति कोऽनयोविरोध इति । सन्दिग्धविपक्षव्यावृत्तिको हेतुःप्रतिबन्धासिद्धः । नहि दृष्टान्तमात्रासिद्धिरस्ति । सर्वसिद्धिप्रसङगात् । अपि च शिलापुत्रकस्य शरीरं । रूपस्य स्वभाव इत्यत्रापि शिलापुत्रकरूपयोः शरीरस्वभावव्यवच्छेदकत्वमस्तीति भेदस्तयोरपि ततः प्रसजते न च भवति। नैःस्वाभाव्यप्रसङगात् । तस्मादयमेतेनानकान्तिकः स्फुटमेव भवद्भिरभिधानीयः। किञ्चेदमतिविकलैर्मिथ्यादर्शनसंरागपिशाचाविष्टबुद्धिभिः किमिन्दीवरस्य गन्धादय इत्येते शब्दा(:) पुरुषाभिप्रायव्यापारनिरपेक्षा एव वस्तुतत्वनिबन्धनाः प्रवर्त्तन्ते। किम्वा यथैव तैः प्रयुज्यन्ते तथैव वस्तुतत्वमनपेक्ष्य तमर्थमसत्कारेण प्रतिपादयन्तीति (1)य द्याद्यः पक्षस्तदा सदाध्वननप्रसङगोऽतीतादिष्वन्यत्र च पुरुषेच्छावसा [?वशानियोजनन्नभवेत् । न च प्रवचनान्तरभेदेष्वर्थेषु प्रवृत्तिः प्राप्नोति। न च क'स्याश्चिद्वाचोऽसत्यार्थता स्यात् । अथोत्तरस्तदा। येषाम्वस्तु वसा [? वशा] वाचो न विवक्षापराश्रया (:)। Page #47 -------------------------------------------------------------------------- ________________ वादन्यायः ३०] 3a एव बहव एकार्थक्रियाकरण एकशब्दवाच्या भवन्तु किमर्थान्तरकल्प षष्ठिवचनभेदादि चोद्यन्तान्प्रति युक्तिमत् ॥(९) यदाहुः॥ यद्य था वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितवाह्यार्थन्तत्तथावाचकम्वचः ।(१०) तदा न पुरुषेच्छाबलप्रवृत्तशब्दवसा[?वशा] दर्थतत्वं व्यवतिष्ठत इति तद वस्थं सन्दिग्धविपक्षव्यतिरेकत्वं हेतोरिति। एतेनैतदपि प्रत्युक्तं विप्रतिपत्तिविषयापन्नाच्चन्दनादन्ये रूपरसगन्धस्पर्शा हेयत्वादयश्च[?यश्चेति प्रतिजानीमहे न' व्यपदिश्यमाण[?न]त्वात् । शिलातुलाढकप्रसेविकावदिति। तस्मात्तद्भावप्रतिपादनाय न किञ्चित्प्रमाणमस्तीति स्थितमेतत् । अस्माकन्तु तदभावप्रमाणसाधकं प्रमाणमेतत् । ये परस्परव्यावर्त्तमानस्वभावावस्थितिसमालिङगित सरीरा[?शरीरास्ते व्यतिरिक्तावयविद्रव्यानुगतमूत्तिमात्मातिशयं नात्मसात्[? शात् कुर्वन्ति । यथा बहवो भस्माधा'रन (?) लालाथूकादयस्तथा च यथोपदिष्टधर्मवन्तस्तन्त्वादय इति स्वभावहेतुः। वैधhण नभःपडकजादयस्तेषानि(:)स्वभावत्वात् । परस्परव्यावर्त्तमानानामपि यद्येकस्वभावानभ्युपगमे तस्य तेषु सर्वात्मनाऽन्यथा वा वृत्त्ययोगो बाधकम्प्रमाणं। कुतस्तद्धि युगपदनेकत्र सर्वात्मना वर्तमानमनेकाधारस्थिताधेयवदनेकत्त्वमात्मनोऽनुमापयतीति . कथमस्याभिन्नस्वभावता योज्यते । एकावयवोपलम्भवेलायाञ्च सकलस्य तत्र परिसमाप्तत्वादपलब्धिप्रसङगः । अनेकाव यवोपलब्धिद्वारेणोपलम्भकतिपयावयवदर्शनेपि स्यात् समस्तावयवोपलम्भद्वारेण उपलब्धौ सर्वकालमदर्शनप्रसङगः। तस्याम्भास्वरमध्य भागानां सकृदनुपलम्भात् । एकावयवकम्पे च सर्वकम्पादिप्रसङगश्च वाच्यः। नाप्येकदेशेन सावयवत्वप्रसङगात्। एकदेशानाञ्चानवस्थाप्रसङगात्। तेपि हि तस्यावयवा इति पाण्यवयववृत्तेष्वपि अन्येन वत्तितव्यमित्यादिना तदन्यैकदेशाभाववानेकः कश्चिदवयवी विद्यते। तथा चाण्वादिसमुदाय एवास्तु कोनुरोधः स्वात्मभूतेष्ववयवेष्विति। न वा क्वचिदप्यसौ वृत्तो न हयेकदेशाः प्रत्येकमवयवीत्यलं प्रतिष्ठितमिथ्याप्रलापैरिति विरम्यते। ___ तदेवमेतत् परमतमलमालोच्यमानतीव्रतराक्रश्मिसंपातयोगिहिमशैलशिलाशकलवद्विलयमुपयातीति मन्यमानः प्राह। किमर्थान्तरकल्पन (3 a 1) येति। स्यादियत्तराशापरस्य नैवानेकस्यैकार्थक्रियाकारित्वमस्तीत्यत आह। बहवोपि ही(3 a 1)त्यादि। किंवत्। चक्षुरादिवत्। यथा रूपालोकमनस्कारचक्षुराद - Page #48 -------------------------------------------------------------------------- ________________ १ - निग्रहस्थानलक्षणम् [ ३१ नया (1) बहवोप्येकार्थकारिणो भवेयुश्चक्षुरादिवत् । तत्सामर्थ्यस्थापनाय तत्रैकशब्दनियोगोपि स्यादिति युक्तं पश्यामः । न च निःप्रयोजना लोकस्यार्थेषु शब्दयोजना । तत्र येऽर्थाः सह पृथग्वैकप्रयोजनास्तेषां तद्भाव 1 यश्चक्षुरादिविज्ञानमेकं कुन्ति तथा रूपा (द) योप्युदकधारणविशेषादिकामे- 22b कामर्थक्रियाङकरिष्यन्तीत्यर्थः । यतश्चैतदेवं तस्मात्तस्यैकार्थक्रियासामर्थ्यस्य ख्यापनाय' तत्र रूपादावेकस्य पटादिशब्दस्य नियोगोपि स्यादिति एतद्युक्तं पश्यामः । न केवलमेकार्थक्रियाकारित्वं तेषामित्यपिशब्देनाह । कथं युक्तमिति चेत् । एवं मन्यते" केनचित्प्रयोजनेन केचिच्छब्दाः क्वचिन्निवेश्यन्ते तत्र यदनेकमेकत्रोपयुज्यते तदवश्यन्तत्र चोदनीयं । तस्य च पृथक्कथञ्चोदनेऽतिगौरवं स्यात् । न चास्यानन्यसाधारणं रूपं शक्यं चोदयितुं । नाप्यस्यायासस्य किञ्चित्साफल्यं केवलमनेन योग्यास्तत्र तेर्थाश्चोदनीयास्त एकेन वा शब्देन चोद्येरन् बहुभिर्वेति स्वातन्त्र्यमत्र' वक्तुः । तदियमेका श्रुतिर्बहुषु वक्त्रभिप्रायवसा[ ? वशा]त्प्रवर्त्तमाना नोपालम्भमर्हति । न चेयमशक्यप्रवर्त्तमाना इच्छाधीनत्वात् । यदि हिं न प्रयोक्तुरिच्छा कथमियमेकत्रापि वर्त्तेत । इच्छायाम्वा क एनां बहुष्वपि प्रतिबद्धुं समर्थः । प्रयोजनाभावादप्रवर्त्तनमित्यपि नाशङ्कनीयं । भिन्नेष्वप्येकस्माच्छब्दात्प्रतीतिरतत्प्रयोजनभेदेन यथा स्यादित्युक्तत्वात् प्रयोजनस्य तस्मात्सूक्तमस्माभिर्युक्तं पश्याम इति । यथा कथञ्चिद्विनैव प्रयोजनेन लोकः शब्द' प्रयुक्ते । ततो न युक्तमेतदिति चेदाह । न च निःप्रयोजना लोकस्यार्थेषु शब्दयोजने(3a1 ) ति । न हि व्यसनमेवैतल्लोकस्य यदयमसङ्गतं यन्न प्रयुज्जानो वा शब्दान्तः खल्वा सीत् । किन्तर्हि सर्व्व एवास्यारम्भः प्रयोजनसापेक्षः प्रयोजनञ्चेतदुक्त मिति मन्यते तत्र प्रयोजनवत्वेनेति । यथा रूपगन्धरसादयः सहैकप्रयोजनाः सङकलिता एककार्यकारिण इत्यर्थः । समवहितानामपि कदाचित्कस्यचिदेव 232 कार्ये व्यापारोन्यस्य त्वौदासीन्यमिति' स्यादाशङकासंभवस्तत आह । पृथग्वेति (322 ) ( 1 ) वा शब्दश्चार्थे । सर्व्व एव व्यापारवन्त इत्यर्थः । अन्ये त्वन्यथा व्याख्यानयन्ति । व्याख्यानञ्चादो दूषयन्ति । तत्रैतस्मिन् शब्दैरर्थ प्रत्यायनक्रमे येथे रूपादयः सह पृथग्वैकप्रयोजनास्तेषां रूपादीनां संहितानां पृथुबुध्नोदराकारसंस्थापितानामेकं प्रयोजनं । यदुत मधूदकाद्याहरणं पृथग्वा तेषामेव प्रत्येकं स्वाकारज्ञानजननं ॥ एकञ्च तत्प्रयोजनमेकत्र दृष्टं यत्तदन्यत्र नास्तीति सहभूतानामपि कदाचिदौदासीन्यदर्शनात्सर्वेषां सव्यापा' रतामादर्शयितुं पृथग्वेत्यभिहितं (1) वा शब्दश्च समुच्चय इत्यन्ये । केवलमत्रैकप्रयोजना इत्यभिधाना Page #49 -------------------------------------------------------------------------- ________________ वादन्यायः ३२] स्थापनाय ह्यकशब्दो नियुज्यते यदि किं स्यात् । तदर्थक्रियाशक्तिस्थापनाय नियुक्तस्य समुदायशब्दस्यैकवचनविरोधोपि नाऽस्त्येव (1) सहितानां सा शक्तिरेका न प्रत्येकमिति । समुदायशब्द एकस्मिन् समुदाये वाच्ये एकवचनं घट इति । जातिशब्देष्वर्थानां प्रत्येकं सहितानाञ्च शक्ति नैका त्सर्वेषान्तथाभावप्रतीतिरस्त्येवेति व्यर्थम्पृथग्वेति स्यात् न चायं शब्दार्थ इति यत्किञ्चिदेतत् । तैः प्रकरणं न लक्षितं तथा हयत्र समुदायशब्दस्यकवचनप्रवृत्यविरोधः कथयितुमारब्धः। तत्र कः प्रस्तावः पृथग्वेत्यभिधानस्य ॥ केवलं रूपादिशब्दश्चायजातिशब्दः। तत्र चान्यादृश्येव प्रक्रिया भविष्यति। यत्त्विदमुक्तं केवलमत्रैकप्रयोजना इत्यभिधानात्सर्वेषां तथाभावप्रतीतिरस्त्येवेति तदपि न युक्तिसङगतं । तथाहि परबलपराजयोद्यतानामेकप्रयोजनवत्वेपि न तत्र सर्वे व्यापारवन्तो भवन्ति । तद्वदत्रापि भवेत्। अत एव च स्यादाशङकासम्भव इति व्याख्यातं । यदा तु सर्वेषामेव सव्यापारताख्यापनाय पृथग्वेत्येतदुच्यते तदाऽपलु 23b र(?) तमुत्सार्यते। तदेतेनैवाशब्दार्थ त्वमपि प्रत्युक्तमिति यत्किञ्चिदेतदेव। अस्तु वैतदपि व्याख्यानं यदि कथञ्चिद्वयवस्थापितुं पार्यते। तेषामेवं विधानामर्थानान्तस्यैकार्थक्रियाकारिणो भावस्य ख्यापना'यैकोघटादिशब्दो यदि नियुज्येत तदा किं स्यान्न कश्चिद्दोषः स्यात् । गुण एव तु केवलो लभ्यत इत्याह (1) तदर्थक्रियास[? शक्तेरभिन्नाया(:) ख्यापनाय नियुक्तस्य समुदायशब्दस्यैकवचनविरोधोपि नास्त्येव (3a2)। कुतः (1) यस्मात्सहितानां सा शक्तिरेका (3a3)ऽभिन्ना न प्रत्येकं न तु पृथग्भूतानामित्यर्थः। इति तस्मात्समुदायशब्दे तस्मिन्नैकस्मिन्घटादौ समुदाये वाच्ये एकवचनं घट इति भवतीति शेषः । स्यादिति वा वक्ष्यमाणं क्रियापदं। नन्वयङघटादिशब्दो गवादिशब्दवज्जातिशब्दस्तत्कथमेतदुक्तमिति चेत्। सत्यं समुदा (या)न्तरवृत्यपेक्षया जातिशब्दोयं रूपादिसमुदाय्यपेक्षया तु समुदायशब्दोपीत्यभिसन्धेरदोषः। तथाहि त्रय्येवगतिः शब्दानाङकेचिज्जातिशब्दा एव। यथा सुखादिशब्दाः सुखादेरनवयवत्वात्। केचित्तु समुदायशब्दा एव यथा विन्ध्यहिमवत्सुमेर्वादिशब्दाः। तज्जातीयस मुदायान्तराभावात् । अपरे पुनर्जातिसमुदायशब्दाः। यथैत एव घटादिशब्दाः समुदायान्तरसमुदाय्यपेक्षयेति। एवन्तावत्समुदायशब्देषु वचनप्रवत्यविरोध उक्तः। अथ कथजातिशब्देष्वित्याह। जातिशब्देष्वित्यादि (323)। अर्थानां घटा दीनां प्रत्येकं सहितानाञ्च शक्तेः कारणात् नानाशक्तिरेका च। एतदुक्तं भवति 24a यस्मादेको पि वृक्षो गृहकरणाद्यर्थक्रियानिवर्त्तने[? निर्वर्तने]पि योग्यो बह Page #50 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [३३ च शक्तिरिति । नानै कशक्तिविवक्षायां बहुवचनमेकवचनञ्चेच्छातो(-) वृक्षा वृक्षं इति स्यात् । यद्येष नियमो (-) बहुष्वेवबहुवचनमेकस्मिन्नेकवचनमिति (पाणिनिः १।८।२१)। अस्माकन्तु सांकेतिकेष्वर्थेषु संकेतवशाद[? शा]त्तैरि[?तावि]त्यभिनिवेश एव (1) नानेको रूपादिरेकशब्दोत्थापने शक्त इति चेत् । किम्वै पुरुषवृत्तेरनपेक्षाः शब्दानः स्वयमुत्थापयन्ति, आहोस्वित्पुरुषैः शब्दा व्यवहारार्थमर्थेष नियज्यन्ते । स्वयमत्थापने हि भावशक्तिरशक्तिर्वा चिन्त्येत (1) न च तद्युक्तं । पुरुषैस्तेषां नियोगे यथेष्टं वोपि वृक्षाः । ततश्च तेषाङकेवलानामपि योग्यत्वादनेका शक्तिः समवहितानामपि योग्यत्वादेका शक्तिरेकप्रत्यवमर्शप्रत्ययनिबन्धनत्वेनैकत्वोपचारात्। यतश्चैव मिति तस्माद्यथाक्रमं नानाशक्तिविवक्षायां सत्यां बहुवचनमनेकत्वाच्छक्तेर्वृक्षा इति भवति। एकशक्तिविवक्षायान्तु एकत्वाच्छब्द एकवचनमुक्त इति स्यात् । तदा योष नियमो भवद्भिरसद्ग्रहग्रहावेशव्याकुलितचेतोभिरिष्यते। बहुष्वेव वाच्येषु बहुवचनं भवति। एकस्मिन्नेव चैकवचनमिति । तदनेन यदाप्येतद्दर्शनमाश्रीयते बहुषु (वहु)वचनम्भवति। द्वयेकयोस्विचनैकवचने (पाणिनिः १।४।२२) इति तदापि न कश्चिद्दोष इति दर्शयति । भवतान्तु कथमित्याह। अस्माकमि (3a4)त्यादि।' संकेतबसा[? बशाच्छब्दानाम्बहुवचनान्तानान्दाराः सिकताः पादाः । गुरव इत्यादिनासत्यपि बहुत्वेऽभिधेयस्य वृत्तिः॥ ____ तथासत्यप्यनेकत्वेषण्णगरी षट्पू (?) लीवनमित्यादिनैकवचनान्तानाम्वृत्तिरित्यनभिनिवेश एव । को हि नाम सचेतनः पुरुषाभिप्रायमात्राधीनवृत्तिषु शब्देष्वभिनिवेशं कर्तुमुत्सहत इति भावः। परपक्षं पूर्वपक्षयति। नानेको रूपादिरेकशब्दो. त्थापने समर्थ इति चे (3a5)दिति। नहि अनेकस्यैकेन सम्बन्धो युज्यत इति। किमि (3as)त्यादिना परिहारः। पुरुषाणाम्वृत्तिरिच्छा तत्रानपेक्षाः सन्तोऽर्थाः किं स्वयं शब्दानुत्थापयन्ति। आहोस्वित्पुरुषस्ते व्यवहारार्थमर्थेषु यथा कथञ्चिनियुज्यन्त इति विकल्पद्व यं। तत्र पुरुषैरेव ते यथेष्टं नियुज्यन्तेऽन्यथाऽतीता जातयोर्दर्शनान्तरभेदिष्वन्यत्र वा नियोजनन्न भवेदिति भावः। ततश्च स्वयं 24b (3a6)पुरुषेच्छाऽनपेक्षाणामर्थानां शब्दोत्थापने सति भावस्य शक्तिरसक्ति[? शक्ति] र्वा चिन्त्येत नामक इत्यादिना। अस्त्येव तर्हि स्वयमुत्त्थापनमिति चेदा'ह। न च तद्युक्तं (3a6)। अनन्तरोक्तात् कारणत्रयादित्यभिप्रायः। तस्मात्पुरुषस्तेषां शब्दानां नियोगोर्थेषु विनाप्येकत्वादिना ते पुरुषाः यथेष्टमेकत्रापि बहुवचनान्तम नेकत्राप्येकवचनान्तं शब्दं नियुञ्जीरन्निति कस्तत्र तेषु शब्देषूपालम्भो नानेको Page #51 -------------------------------------------------------------------------- ________________ वादन्यायः ३४] नियुञ्जीरन्निति कस्तत्रोपलम्भो निमित्तञ्च निन्दायास्यो(?)क्तमेव। अपि च यदि न रूपादीनामेकेन शब्देन सम्बन्धः (1) कथमेकेनैषामाश्रयाभिमतेन द्रव्येण सम्बन्ध इति केवलमयमसद्भूताभिनिवेश एव । __ न वयमे कसम्बन्धिविरोधादेकं शब्दं नेच्छामोऽपि त्वभिन्नानां रूपादीनां घटकम्बलादिषु नानार्थक्रियाशब्दविरोधात्त एकरूपाः समुदायोत्तरासम्भाविनीमर्थक्रियामेव न कुर्युः। तेन तत्प्रकाशनायैकेनापि शब्देनोच्येरन् । भवतु नाम कस्यचिदियं वाञ्छा (-) भवेयुरेकरूपा रूपादयः सर्वसमुदायेष्विति । किमिदं परस्परविविक्तरूपप्रतिभासाध्यक्षदर्शनमेनामुपेक्षते । अनिष्टश्चेदं रूपादीनां प्रतिसमुदायं स्वभावभेदोपगमात् । रूपादिरेकशब्दोत्थापने समर्थ इत्ययं नैव कश्चित् केवलमतिबहुलव्यामोहविज़म्भितमिति मन्यते । स्यान्मतङकिमित्येकं शब्दमनेकत्र नियुञ्जत इत्याह । निमितञ्च नियोगस्योक्तमेवेति (3a6) तत्सामर्थ्यख्यापनाय तत्रैक शब्दनियोगोऽपि स्यादित्यत्रावसरे। उपचयमाह। अपि चे (3a7)त्यादिना। आश्रयाभिमतेनेत्यवयविद्रव्येण। तेषान्तत्र समवायसम्बन्धेन सम्बन्धात् । कथं सम्बन्धो नैवानेकस्य एकेन सह सम्बन्धो विरोधाभ्युपगमात् । अन्यथैकेन शब्देनापि सह प्राप्नोतीत्यभिसन्धिः। परः प्राह। न चे (3a7) दयमेकेन सह सम्बन्धविरोधात् कारणादेकशब्दं रूपादिषु नेच्छामः । किन्त्वभिन्नानामविशिष्टानां रूपादीनांघटकम्बलपर्यडकादिषु। नानाविधा येयमर्थक्रिया जलधारणप्रावरणादिस्तस्या विरोधः। तथा च तत्सामर्थ्यख्यापनाय शब्दस्य विरोधात् । तेषाञ्चाभेदस्तदाश्रय25a द्रव्यभेदाभावात्। एतदेव स्फुटयति । ते रूपादय एकस्वभावाः सन्तः समुदायान्तरे कम्वलादौ येयमसम्भाविनी उदक धारण विशेषाद्यर्थक्रिया तामेव कुर्युस्तेन कारणेन तस्या अर्थक्रियायाः प्रकाशना येमामेतेऽर्थक्रियां न ते तदसम्भाविनीमर्थक्रियाङकुर्वन्ति (1) यथा त एव कम्बलगता रूपादयः सजातीयेभ्यः। तथा च घटगता अपि रूपादयः कम्बलगतेभ्यो रूपादिभ्योऽविशिष्टस्वभावा इति व्यापकानुपलब्धिः । एवमन्यत्रापि योज्यमितीयं पूर्वपक्षरचना । अत्रोत्तरमाह । भवत नामेत्यादिना (3a)। तदनेन हेतोरसिद्धिमदभावयति। अयमत्रार्थो नहि रूपादीनाङ कम्बला दिष्वभेदोस्ति। परस्पररूपविविक्तानामेव प्रत्यक्षप्रमाणपरिच्छेद्यत्त्वात् । एवञ्च सतीदं प्रत्यक्षं किमेनाम्वाञ्छामुपेक्षते। किम्प्रश्ने क्षेपे वा नैव क्षन्तुमर्हत्यपाकरोतीति । किंञ्चानिष्टञ्चेद (3a10)मस्माभिर्घटकम्बलादिष्वभिन्ना रूपादय इति कुतो Page #52 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [३५ यद्यन्यत्र च रूपादिभ्यो घटादीनामेकः स्यात् । अस्तु तस्य प्रत्यक्षस्य रूपादीनाम्प्रतिसमुदायत्त्वे हेतुबलादनपेक्षितद्रव्याणां स्वभेदाभ्युपगमात् । तदनेनाभ्युपगमद्वारेणाप्यसिद्धताञ्चोदयति। पूर्वेण प्रत्यक्षद्वारेणेति विशेषः। पुनरपीालुः परः प्राह। यद्यन्य एव रूपादिभ्यो घटः स्यात् किं स्यादिति (1) न कश्चिद्दोषः स्यादित्याकूतं । न वयं मात्सर्यात्तं नेच्छामः। किन्तु भवत्येतावत्त्वत्र वक्तव्यस्तीत्याह। तस्यावय विनः प्रत्यक्षस्य सतः (3a10) चक्षुः स्पर्शनेन्द्रियग्राह्यतयाभ्युपगतत्त्वात् । अरूपादिरूपस्य (3a10) रूपगन्धादिस्वभावरहितस्येत्यर्थः । गुणद्रव्ययोर्भेदाभ्युपगमात् ॥' 25b तद्विवेकेन रूपादिविवेकेन बुद्धौ चक्षुः स्पर्श) नेन्द्रियजायां प्रतिभासने किमावरणन्न कश्चित्प्रतिबन्ध इत्यर्थः । न च कश्चिदत्यादरेणाप्रतिहतकरणोपि नि'रूपयन्नीलमधुरसुरभिकर्कशादिव्यतिरेकेण तद्रूपम्विविक्तरूपं घटादिद्रव्यमुपलब्धुमीश इति मन्यते । अबिद्धकर्णस्त्वाह (1) रूपाद्यग्रहेपि द्रव्यग्रहणमस्त्येव यतो मन्दमन्दप्रकाशेऽनुपलभ्यमानरूपादिकं द्रव्यमुपलभ्यतेऽनिश्चितरूपं गौरश्वो वेति। ननु च तत्रापि संस्थानमात्रमुपलभ्यते। सत्यमुपलभ्यते न तु तद्रूपाद्यात्मकं। रूपाद्यात्मकत्वे वा नीलपीतादिविशेषग्रहणप्रसङगः। तथायस्कञ्चुकान्तर्गते पुरुषे पुरुषरूपाद्यग्रहे पि पुरुषप्रत्ययो दृष्टः । रात्रौ च वलाकाव्यामुक्त रूपाद्यग्रहेपि पक्षिप्रत्ययो दृष्टः। तथानीलाद्युपधानभेदानुविधायिनः स्फटिकमणेः स्फटिकरूपाद्यग्रहेपि स्फटिकप्रत्ययः। तथा कषायरूपेण पटरूपाभिभवे पटरूपाद्यग्रहेऽपि पटप्रत्ययो दृष्ट इति। तदेतत्सर्वमस्यानल्पकालोपचितकुदर्शनाभ्यासोपजातबुद्धिमान्द्यविजृम्भितमेव प्रकटयति वचः। तथाहि यत्तावदिदमुक्तं मन्दमन्दालोके रात्रौ च नीलाद्युपधान सद्भावे च तद्रूपाद्यग्रहेपि द्रव्यमुपलभ्यत इति 'तत्र वक्तव्यं कीदृशं तत्र द्रव्यमुपलभ्यत इति । दृश्यत एव तद्यादृशमुपलभ्यत इति चेत्। ननु श्यामरूपं मन्दमन्दालोके रात्रौ च तत्र तदपुलभ्यते उपधानं रूपञ्च । न च तद्रूपन्तत् । ताद्रूप्येऽनन्तरोदितपक्षक्षयप्रसङगात्। तत्समीपपार्वत्तिभिश्च तथानुप'लम्भात् । न चाप्यण्या [? न्या]कारेण बोधेन वस्तुनोऽवगतिः यस्य कस्य- 26a चिज्ज्ञानस्य सर्ववस्तुपरिच्छेदकत्त्वप्रसङगात्। तस्माद् भ्रान्तमेतत् ज्ञानम्भ्रान्तिबीजात्स्वोपादानादनादि कालीनानिविषयमेव तथा प्रतिभासि द्विचन्द्रादिप्रत्ययवदपजायते (1) निविषयत्त्वेपि प्रतिनियतदेशकालभावि भवति । स्वोपादानवासनाप्रबोधकबाह्या धिपतिप्रत्ययापेक्षना[ ? णात् । द्विचन्द्राविज्ञानवदेव । भ्रान्तत्त्वेप्याविष[ ? स]म्बादो विशिष्टाधिपतिप्रत्ययसद्भावात् । मणि Page #53 -------------------------------------------------------------------------- ________________ वादन्यायः ३६] 3b सतोऽरूपादिरूपस्य ० तद्विवेकेन बुद्धौ स्वरूपेण प्रतिभासने किमावरणं । प्रभायां मणिभ्रान्तिरिव। न चार्थाविसम्वाद नादेवास्य सविषयत्वं युक्तमनु मानेन व्यभिचारात् । मणिभ्रान्त्या च। तदेव द्रव्यन्तथा गृह्णाति ततोन्यस्य निविषयत्त्वमिति चेत्। ननु न तद् द्रव्यन्त द्रूपन्न वान्याकारानुस्यूतः प्रत्ययोऽन्यस्य परिच्छेदक इत्युक्तं । एवञ्च सति सहिषयत्त्वे सत्यपेक्षेपि सद्विषयत्त्वमस्त्येव । तथा हि समाप्यतच्छक्यम्वक्तुं त एव नीलादयस्तथा प्रतिभासन्त इति । असति भ्रांतिसन्देहकारणे सालोकावस्थायां योग्यदेशावस्थाने च निरुपधानावस्थायाञ्च नोपलभ्यते (1) तत् द्रव्यमनात्मरूपप्रतिभासि विवेकेनान्यदा तु सति भ्रान्तिसन्देहकारणे निशान्धकारावच्छादितलोचनावस्थायां दूरदेशावस्थाने सोपधानावस्थायाञ्च तद'न्याकारविवेकेन प्रतिभासत इति कोन्यो भौतिकाद्वक्तुमर्हति। अयस्कञ्चुकान्तर्गते पुरुषप्रत्ययो न प्रत्यक्षः। किन्तर्हि (1) लैंगिकः । तथा हि पुरुषशरीरावयवसमाश्रयबलोद्भूतविशिष्टसंस्थानावस्थितकञ्चुक दर्शनात्कालिंगज्ञानात् सम्बन्धस्मरणापेक्षिणः कारणभूते तथाविधे पुंसि 26b पुरुषोयमित्यनन्तर मेव प्रत्ययः समुद्भूतिमासादयति । अत एव चास्पष्टाकारा सा प्रतीतिः कश्चायमिति संशयश्च भवति । तथाविधसंस्थानस्य च कञ्चुकस्योत्पत्तेः पुरुषरूपादय एव हेतवो भवन्ति नत्वन्यदवयवि द्रव्यं । तस्यासिद्धरसिद्धस्य च कारणत्वाभ्युपगमायोगात् । रूपादिभिस्तु प्रत्यक्षानुपलम्भाभ्याङकार्यकारणभावसिद्धेः । तेषामेव केवलानान्तथा सन्निविष्टानामुपलम्भात् । पटे तु कषायमञ्जिष्ठादिसम्पर्कादर्थान्तरमेव केवलन्तत्तथा जातमीक्ष्यते। नतु नानारूपयोर्द्रव्ययोः संसर्गादविभागात् तथोपलम्भः । पुनस्तद्रव्यसंस्थानस्थितिकारणविच्छेदात्तनिवृत्तिः । तदुपादानकारणापेक्षिणश्च जलपावकादेरपरोत्त्पत्तिरिति । एतेनायोगोलकतद्रूपग्रहणेपि तत्प्रत्ययो दृष्ट इत्येतदपि प्रतिस्फुटं। तदेवं द्रव्यस्य प्रत्यक्षत्वासिद्धर्यदुक्तङगवाश्वमहिषवराहमातङगा विमत्यधिकरणभावापन्ना रूपादिव्यतिरिक्ता इत्येव घोषणा। ऐन्द्रि (यक) त्वे सति समस्तरूपादिग्राहकवाक्येन्द्रियानवच्छेद्यत्वात्प्रीत्यादिवदिति त दपहस्तितं । प्रयोगाः पुनः । यद् दृश्यं सत्सद्व्यतिरेकेण नोपलभ्यते तत्ततो भिन्नन्नाभ्युपेयन्नास्तीति वाभ्युपगन्तव्यं । यथा नरशिरसि विषाणनोपलभ्यते च दृश्यं' सन्नीलादिषु तद्वयतिरेकेण सामान्यविशेषसंयोगविभागपरत्वापरत्वादिकमिति स्वभावानुपलब्धिः। नास्य सिद्धिः। दृश्यत्वेन स्वयमभ्युपगमात् । तथा रूपाद्यर्थपञ्चकव्यतिरिक्तत्वेनोपगतं द्रव्यन्नचक्षुःप्रत्ययावसेयमुपलब्धिलक्षणप्राप्तत्वेनोपगतत्वे सति नीलादिवस्तुरूपविरहात् । शब्द Page #54 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [३७ प्रतिभासमानाश्च विवेकेन प्रत्यक्षार्था दृश्यन्तेऽपृथग्देशत्त्वेपि गन्धरसादयो, वातातपस्पर्शादयश्चैकेन्द्रियग्राह्यत्त्वेपी[पि । इ] दमेव च प्रत्यक्षस्य गन्धरसवत् । न च तस्मादव्यतिरिक्त एवायं तत्र चायन्दोष इत्यागूर्याह । सोतिशयो 27a व्यवच्छेदलक्षणस्तस्यातिशयवतोऽवस्थातुरात्मभूतोऽनन्वय इत्येकान्तेन निवर्त्तमानः। व्या पकत्वाभावात्प्रवर्तमानोऽसन्नेव कथन्न स्वभावनानात्वं सुखदुःखधीरिवाकर्षति । अन्वाकर्षत्येवेत्यर्थः। प्रयोगो [? प्रयोगः] पुनर्यो यस्यात्मभूतः स तन्निवृत्तावेकान्तेन निवर्तते प्रवृत्तौ चासन्नेव प्रवर्त्तते यथा तस्यैवातिशयस्यात्मा। आत्मभूतश्चातिशयस्यातिशयवानिति स्वभावहेतुः। ततश्च तयोरवस्थ योरवस्थातु नात्वम्परस्परविरोधिपर्याध्यासितत्वात् सुखदुःखवदितिस्वभावहेतुरेव। न वा सावतिशयोऽनन्वयः प्रवर्त्तते निवर्त्तते वाऽतः पुर्वस्मिन् प्रमाणे साध्यविकलत्वन्दृष्टान्तस्य। उत्तरत्र त्वसिद्धिर्हेतोरिति चेदाह। सान्वयत्वे चातिशयस्य निवृत्तिप्रवृत्योरं गीक्रियमाणे का कस्य निवृत्तिः प्रवृत्तिति (4b4)। नैव काचित् कस्यचिन्निवृत्तिः प्रवृत्तिर्वा । सर्वस्य सर्वदा सत्वात् । तथा च सर्व सर्वत्र समुपयुज्यतेत्यादिना पुरोनुक्रान्तो दोषोनुपयुज्यत इत्यभिप्रायः । उपचयमाह। यदि च कस्यचित् स्वभावस्यातिशयाख्यस्य प्रवृत्तिनिवृत्तिर्वेति स्वयमभ्यनुज्ञा'यते त्वया। एकातिशयनिवृत्याऽपरातिशयोत्त्पत्या व्यवहारभेदोपगमादित्यभिधानात् तदेतदेव परस्तथागतवचोऽभ्यासोपजातावदातमति बुवाणः । नानुमन्यते भद्रमुखेण [? मुखेन भवेदेवं यदि यथामया प्रवृत्तिनिवृत्ती अभ्यनुज्ञायते तथा तेनापि। यावतास्य निरन्वयोपजननविनाशोपगमसम त्वाद् द्रव्यस्यालोकनीलादि- 27b वत्तद्वयतिरेकेणाप्रतिभासनमभिन्नेंद्रियग्राह्यत्वाद्वा तद्वदेवेत्यतआह । प्रतिभासमानाश्च विवेकेने (3b1)दं नीलमिदं सुरभि मधुरं कर्कशमिद मिति चेति प्रत्यक्षा अर्था दृश्यन्तेऽपृथग्देशत्वेपि सति के ते रूपादयः। लोकप्रसिद्धया चेदमुक्तन्न तु तेषामभिन्नदेशत्वमस्ति । सप्रतिघा दश रूपिण (अभिधर्मकोशे ११२९) इति वचनात् । तथा ऽभिन्नेन्द्रियग्राह्यत्वेपि वातातपस्पर्शादय (3ba) इति यथाक्रमं चैतदुत्तरं। अनेनैकान्तिकत्वं हेतोरुद्भावयति। उपेत्य च धर्मिसम्बन्धं अभिन्नेन्द्रियग्राह्यत्वस्य व्यभिचार उक्तो नत्वसावस्यास्त्येकदेशासिद्धः। कथं । यतो न सुरभिमधुरादयो द्रव्यग्राहकेन्द्रियग्राह्याः। सार्वेन्द्रियत्वप्रसङगाद् द्रव्यस्य। आलोकनीलादीनां त्वभेद एव यतः प्रदीपादिसन्निधानात प्रकाशरूपा एव तथाविधस्वभावाध्यासितवपुषस्ते समुद्भवन्ति न तु तेषां भेदोऽस्तीति साधनविकल्पताऽपि दृष्टान्तस्येति मन्यते। तस्मादस्य प्रत्यक्षत्वमभ्युपगच्छद्भिर्न बहिरवश्यं रूपादिविवेकेन प्रति Page #55 -------------------------------------------------------------------------- ________________ वादन्यायः ३८] प्रत्यक्षत्त्वं यदनात्मरूपादिविवेकेन स्वरूपस्य बुद्धौ समर्पणं । अयं पुनर्घटादेरमूल्यदानक्रयीयः स्वरूपञ्च नोपदर्शयति प्रत्यक्षताञ्च स्वीकर्तुमिच्छति । एतेन बुद्धिशब्दादयोपि व्याख्याता यदि तैस्तत्साधनमिष्येत । न च प्रत्यक्षस्यानभिभवे रूपानुपलक्षणं, येन तत्साधनाय लिङ्गमुच्यते । अप्रत्यक्षत्वेप्यप्रमाणस्य सत्तोपगमो न युक्तः। तन्न रूपादिभ्योन्यो भासनमभ्युपगन्तव्यमन्यथा प्रत्यक्षत्वासिद्धेः। कुतो य स्मादिदमेवेत्यादि सुबोधं । अयम्पुनर्घटादिर्भवद्भीरूपादिव्यतिरेकेणाभ्युपगतः। को सावमूल्यदानक्रयीयः। तदेतेन नायमीदृशो लोकव्यवहारपद्धति मवतरतीत्याचष्टे । स स्वरूपञ्च नोत्कर्षेण दर्शयत्यप्रतिभासमानत्वाप्रत्यक्षताञ्च स्वीकर्तुमिच्छति दार्शनं स्पार्शनञ्च द्रव्यमिति सिद्धान्ते पाठात् । इत्येतदात्मनिरन्तरप्रेमाणः सुहृदः प्रत्येष्यन्ती त्यध्याहर्त्तव्यं । मूल्यदानक्रया विद्यन्तेस्येति मूल्यदानक्रयी न तथेति वृत्तिः। अथवा 28a ऋतुं शीलं यस्यासौ क्रयी मूल्यदानेन यी न तथा। कथमेतदित्याह। यः प्रत्यक्षता (3b2)मित्यादि। मूल्यदानञ्चात्र स्वरूपार्पणमित्युपहसति। ननु चैको घट इति प्रत्ययव्यपदेशसभावाद्रूपादिवत् तदस्त्येव। तत्कथमस्यासत्वमिति चेदाह बुद्धिशब्दादयोपि व्याख्याता न च सर्व इत्यादिना। आदिशब्देन तद्भेदाभेदोपादानं। यदि तैवुद्धिव्यपदेशादिभिस्तस्य साधनसिद्धिरिष्यते। स्यादेतत्प्रतिभासमानमपि द्रव्यं लवणरसाभिभवे खण्डरसवन्नोपलक्ष्यते। ततस्तत्प्रसाधनाय लिङगमुच्यत इत्यत आह । न च प्रत्यक्षस्यार्थस्य रूपानुपलक्षणं (3b3) युक्तं। द्रव्यान्तरेणानभिभवे सति । अभिभवे तु युक्तमेव । यथा खण्डादिरसस्य। न चात्र केनचिदभिभवोस्ति। नीलादिभिरस्तीति चेति। न महत्यने कद्रव्यवत्ताद्रूपाच्चोपलद्धिः। तथा रूपसंस्काराभावाद्या वानुपलब्धिरित्युक्तं। तस्य चानुपलक्षणे तेषामप्यनु (प)लक्षणप्रसङगः। ततश्च सर्वपदार्थानामनुपलक्षणाल्लोकव्यवहारोच्छेद एव भवेदिति मन्यते। येनानुपलक्षणेन तस्यावयविनः साधनाय लिङगमुच्यते। तद्भावसाधनञ्च लिङगमभ्युपगम्येत तद्भाष्यते न तु तद्गमकं लिङग किञ्चिदप्यस्ति। यथोक्तम्प्राक् । तत्प्रतिपादकप्रमाणाभावेपि तदस्त्येवेति चेदाह (1) अप्रत्यक्षत्वेप्यप्रमाण'स्य सत्वोपगमोऽयुक्त (3b3) इति। अप्रमाणस्येत्यनेन प्रत्यक्षव्यतिरिक्ततत्प्रसाधकप्रमाणाभावमाह। यस्य सद्भावसाधकं प्रमाणं नास्ति न तदस्तीत्यङगीकर्त व्यं। यथा नभस्तले कमलं नास्ति चावयविनोऽस्तित्वसाधकं प्रमाणमिति सद्व्यवहारप्रति28b षेधफलामनुपलब्धिं मन्यते। एवं विस्तरेणैकद्रव्याभावं प्रतिपाद्य प्रकृतमुप Page #56 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [ ३९ घटः। एवन्तावन्न बुद्धिव्यपदेशाभ्यां सत्ताव्यवहारः सत्ताभेदाभेदव्यवहारो वा । अत एव न तद्विपर्ययाविपर्ययः । अर्थक्रियातस्तु सत्ताव्यवहारः स्यात् । न सत्ताभेदाभेदव्यवहार (:,) एकस्याप्यनेकार्थक्रियादर्शनात् । यथा प्रदीपस्य विज्ञानवर्त्तिविकारज्वालान्तरोत्पादनानि । अनेकस्यापि चक्षुरादेरेकविज्ञानक्रियादर्शनात् । न क्रमाऽर्थक्रियाभेदमात्रेण सत्ताभेद इति किन्तर्हि [?न्तर् ] ह्यदृष्टार्थक्रियाभेदेन । या अर्थक्रिया यस्मिन्नदृष्टा पुन श्यते सा सत्ताभेदं साधयति । यथा मृद्यदृष्टा सत्युदकधारणाद्यर्थक्रिया घटे दृश्यमानाऽदृष्टापि तन्तुषु प्राव(र)णाद्यर्थक्रिया पटे दृश्यत इति सत्ता संहरति। तदित्यादिना। मूलप्रकरणमपि निगमयति। एवन्तावदि (3b3)त्यादिना। अत एव न तेषाम्बुद्ध्यादीनाम्विपर्ययात्तेषां सत्तादीनाम्वि पर्ययोऽभावः। योहि यस्य भावमेव न साधयति स कथमिव वर्तमानस्तदभावं साधयतीत्याकृतं । यदि नाम बुद्ध्यादयः सत्ताम्भेदाभेदौ वा न साधयन्त्यर्थक्रिया तु तान्साधयिष्यतीत्यत आह। अर्थक्रियातस्तु सत्ताव्यवहारः स्यादि (3b4)ति तल्लक्षणत्वात् सत्त्वस्येति भावः। अनेनावयोरत्र साम्यमेवेति दर्शयति । अन्यत्र तु विवाद इत्याह । न सत्ताभेदाभेदव्यवहार (3b4) इति। कुत एकस्याप्यनेकार्थक्रियादर्शनात् । तत्र नैकप्रत्ययजनितं किञ्चिदस्ति तत्कथ मेवमुच्यते। सत्यमेतदेकं तु बह्वीषु सामग्रीषु वर्त्तत इत्यनेकार्थकृदित्युच्यते। यदाह॥ न किञ्चदेकमेकस्मात् सामग्रया सर्वसम्भवः । एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृदिति ॥ (११) किम्वत्। यथा प्रदीपस्य विज्ञानस्य वत्तिविकारस्य ज्वालान्तरस्य च स्वपरसन्तानसम्बन्धिक्षणान्तरस्योत्पादनानि तदेवं सत्ताभेदव्यवहाराभावे कारणं। कथमेकमनेक कार्यमुत्पादयतीति चेति। एकस्यैव ईदृशस्यानेककार्यजननात्तुर्यातिशयक्रोडी'कृतं रूपवतः स्वहेतुभ्यः संजातत्त्वादिति भावो न्यायतत्त्वविदः । तथानेकस्यापि चक्षुरादेरेकविज्ञानक्रियादर्शनात्। अभेदव्यवहाराभावे कारणमेतत्। कणभुगमतविपर्यासितधियस्त्वाहुः। न ब्रूम इत्यादि। किन्तहर्यदृष्टार्थ क्रियाभेदेन सत्ताभेद इति वर्तते। तदेव व्यनक्ति। यार्थक्रिया (3b6)मध्वाद्या' 29a हरणादिलक्षणा तस्मिन्घटादावदृष्टा सती पुनर्दश्यते । अन्यत्र घटादौ। सैवम्विधा सत्ताभेदं साधयति । तेषां घटादीनामनेन व्याप्तिः कथिता। किमिव।। यथा पटेऽदृष्टा सत्युदकधारणाद्यर्थक्रिया घटे दृश्यमाना (3b7) सत्ताभेदं साधयतीति प्रकृतेनाभिसम्बन्धः। दृष्टान्तकथनं चैतत् । अदृष्टा च तन्तुषु प्रावरणद्यर्थ Page #57 -------------------------------------------------------------------------- ________________ वादन्यायः ४०] भेदः सिध्यति । एवमर्थान्तरं, तथाप्यवयवी न सिध्यति । यथाप्रत्ययं संस्कारसन्ततौ स्वभेदोत्पत्तरर्थक्रियाभेदः । अरणिनिर्मथनावस्थादाविवाग्नेः स्थूलकरीषतृणकाष्ठदहनशक्तिभेदस्तथा यथाप्रत्ययं स्वभावो [?व भेदोत्पत्तेस्तन्त्वादिष्वर्थक्रियाभेदः। एतेन बुद्धिव्यपदेशभेदाभेदौ व्याख्याती। तत्र यदुक्तमर्थक्रियातः सत्ताव्यवहारसिद्धिविपर्ययाद्विपर्यय इति, क्रिया पटे दृश्यत इति (3b7) पक्षधर्मोपदर्शनमिति। तस्मात् सत्ताभेदस्तन्तुपटयोः सिद्ध इति शेषः। तदनेन साधनफलं सङकीर्तितं । स्वभावहेतुश्चायं यस्मात्तददृष्टार्थक्रियाकरणमात्रानुबन्धी सत्ताभेद इति। तदेतेन तन्तुभ्यः पटस्यान्यत्वं साधयन्नर्थान्तरभूतावयविसिद्धिं मन्यते॥ आचार्यस्त्वाह॥ सिध्यत्येवं तन्तुपटयोः सत्ताभेद इति प्रकृतं ॥" वांछितार्थसिद्धिस्तु भवतो नैवास्तीत्यभिप्रायवा नाह। अर्थान्तरन्तथाप्यवयवी नसिध्यतीति (3b7) कुत एतद्यतो यथाप्रत्ययमस्यां संस्कारसंततौ स्वभावभेदोत्पत्तेः कारणादर्थक्रियाभेदः प्रावरणादिलक्षणो भवति। एतदुक्तं भवति पिण्डीकृतेभ्यस्तन्तुभ्य उपादानकारणभूतेभ्यः कुविन्दादिसहकारिप्रत्ययसन्निधानाच्च विशिष्टसन्निवेशावच्छिन्ना एव तन्तवो जायते। ये प्रावरणाद्यर्थक्रिया (या)मुपयुज्यन्ते। तेभ्यश्च पूर्वेभ्यः पटस्यान्यत्वमिष्टमेवास्माभिरपि । न तु विशिष्टसंस्थानावच्छिन्नेभ्य इति त्यज्यतामियमर्था न्तरा वयविसिद्धिप्रत्याशेति। तदेतेनैवाविद्धकर्णोक्तं पूर्वोत्तरकालभावित्वादित्यादि 29b तत्साधनमपहस्तितं वेदितव्यं। अस्माभिस्तु विस्तरेण प्राक् प्रयुक्तमेवेति । न पुनर्योज्यते। किम्वत् प्रत्ययवसात् [? वशात्] स्वभावविशोषोत्पत्तेरर्थकियाभेद (3b7) इत्याह । अरणिनिर्मथना (3b7)दित्यादि सुज्ञानं (1) दृष्टान्तं प्रदर्यदान्तिकमाह। तथा यथे (3b8)त्यादि। अनेनैव यथाप्रत्ययस्वभावभेदेनयदेके चोदयन्ति । ननु च तन्तवः पट इति बुद्धिव्यपदेशभेदात्। कथमस्यान्यत्वं नास्तीति तत्प्रतिक्षिप्तमित्याकूतवानाह। एतेन बुद्धिव्यपदेशभेदौ व्याख्याताविति (3b8)। तत्रैवं स्थिते यदुक्तं प्राक्त्वयाऽर्थक्रियातः सद्व्यवहारसिद्धिर्भवति विपर्ययाच्चार्थक्रिया निवृत्ते विपर्ययोऽसद्व्यवहार' इति सत्यमेतत्। एतावत्तुब्रूमः। स एव विपर्ययोऽर्थक्रियाया अनुपलब्धिलक्षणप्राप्तेषु न सिध्यति । तथाहि यद्ययमुपलब्धिलक्षणप्राप्तानुप'लम्भो नेष्यते तदास्यार्थक्रियासामर्थ्य नास्तीति कथमधिगतं भवता (1) न चानुपलब्धिमात्रादिति युक्तम्वक्तुं । तस्य व्यभिचारात्। Page #58 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [४१ सत्यतमेत् । स एव तु विपर्ययोनुपलब्धिलक्षणप्राप्तेषु न सिध्यति। तत्र पुनरिदमनिच्छतोप्यायातं । यस्येदं सामर्थ्यमुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्वयवहारविषय : सामर्थ्यलक्षणत्वात्सत्त्वस्येति । तथापि कोऽतिशयः पूर्वकादस्य (1) न हि स्वभावादर्थान्तरं सामर्थ्य तस्योपलब्धिलक्ष10- 4a णप्राप्तस्य योनुपलम्भः स स्वभावस्यैवेति पूर्वकैवेयमनुपलब्धिः (1) तस्मादनेन कचित्केषाञ्चिदसद्वयवहारमभ्युपगच्छताऽतोनुपलम्भादभ्युपगन्तव्यो न वा कचिद्विशेषाभावात् । सोन्यत्रापि तथाविधेऽविशिष्ट इति सोपि तथास्त्विति व्याप्तिः। सर्व एवंविधोऽनुपलब्धोऽसद्वयवहारविषय इति। तत्र पुनरनिच्छतो प्यायातं तव। यस्येदमर्थक्रियासामर्थ्यमुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्व्यवहारविषय इति। कुतः सामर्थ्यलक्षणत्वात् सत्वस्य । भवत्वेवङको दोष इति चेदाह। तथापि कोतिशयः (3bro) पूर्वकादस्मादुपवर्णितादुपलभ्यानुपलम्भात्। अस्य सामर्थ्यानुपलम्भस्य भवत्परिकल्पितस्य। स्यात् मतं स स्वभावस्यैवानुपलम्भोऽयं तु पुनः सामर्थ्यस्येत्यत आह । न ही (3b10)त्यादि। तथा च तस्य सामर्थ्यस्य योनुपलम्भः स स्वभावस्यैव इति तस्मात् पूर्वकैव स्वभावानुपलब्धिरेवेयं सामर्थ्यानुपलब्धिः । तस्माद् दृश्यानुपलब्धिरेवासद्व्यवहारसाधनेति स्थितमेतत् । यस्माच्चैवन्तस्मादनेन वादिना क्वचिच्छशविषाणादावसद्व्यववहारमभ्युपगच्छता दृश्यानुपलम्भावभ्युपगन्तव्यो- 30a ऽन्यस्य तत्प्रतिपत्त्युपायस्याभावादिति भावः। ततः सोनुपलम्भोऽन्यत्रापि सामान्य. विशेषसंयोगावय विद्रव्यादौ तथाविधे उपलब्धिलक्षणप्राप्ते अविशेष इति सोपि सामान्यविशेषादिस्तथास्त्वसद्व्यवहारविषयत्त्वेनास्तीत्यर्थः। स्यावेतन्नैव सामान्यविशेषादिस्तथाविधोनुपलब्धोस्य सद्वयवहारविषय इत्यत आह । न वा क्वचिच्छशविषाणादावसद्वयवहारो ऽभ्युपगन्तव्यः । कुतो विशेषाभावादनुप लम्भस्य । अयमत्रार्थों द्वयोरनुपलम्भे तन्निमित्ते तुल्येपि यद्यसद्व्यवहारः सामान्यादौ नोत्पद्यते । अन्यत्रापि तहि स नाभ्युपेयो विशेषहेत्वभावादि'त्यनेन च पूर्वोक्तमेव कस्य चिदसतोभ्युपगमे तल्लक्षणाविशेषादिति स्मारयति । तस्मा त्सर्च एवंविधो दृश्यानुपलम्भोऽसद्व्यवहारस्य विषय (4a2) इति व्याप्तिः। अनुपलब्धौ सिद्धतिशेषः॥०॥ Page #59 -------------------------------------------------------------------------- ________________ ४२] वादन्यायः नैव कश्चित्कचित्कथञ्चिदनुपलब्धोप्यसद्व्यवहारविषय' इति चेत् । सर्वस्य सर्वरूपाणां सर्वदाऽनिवृत्तेः सर्व सर्वत्र सर्वदा समुपयुज्येत । इदञ्च न स्यात् । इदमतो नात इदमिदमिह नेदमिदानीमिदमिदानीं नेदमिदमेवमिदं नैवमिति कस्यचिदपि रूपस्य कथञ्चित्कचित्कदाचिद्वि[? द्विविक्त] त्वहेतोरभावात् । अनन्वयव्यतिरेकं विश्वं स्यात् भेदाभावात् । अवस्थानिवृत्तिप्रवृत्तिभेदेभ्यो व्यवस्थेति चेत् * (1) नन्वत एव सवविषयस्या कापिलास्त्वाहुः । सर्व्वमेव सर्व्वात्मकं अन्यथा यदि मृत्पिण्डदुग्धबीजादिषु घटदध्यङकुरादयो न विद्यन्त एव शक्त्यात्मना तदा कथं पुनस्तेभ्यस्तेषामुत्पत्तिः । नहि शशविषाणमविद्यमानन्तत्रोदेति । एवञ्च सति दृश्यः सन्ननुपलब्धोपि कश्चिद् घटा' दिः क्वचिद्देशादौ कथञ्चिच्च संस्थानविशेषादिना नैवाभावव्यवहारविषयो भवतीति तेषां मतमासक [? शक] ते । नैवे ( 423 ) त्यादिना । एतत् साङ्ख्यपशोः कोन्यः सलज्जो वक्तुमीहते । अदृष्टपूर्व्वमस्तीति तृणाग्रे करिणां शतम् ( । १२, प्रमाणवार्तिके २ परि० ) इत्यभिप्रायवानाह । सर्व्वये ( 423 ) त्यादि । यद्यदृष्टमपि तत्रास्ति तदा3ob सर्व्व एव क्षीरादयः सर्व्वे र्घटादिरूपै' रनुमतत्वात् तत्साध्यामर्थक्रियाङकुर्युरित्यर्थः । किञ्चेदमपरं न स्यादिदन्दध्यादिकार्यमतः क्षीरादेर्भवति नान्यतो जलादेः । यदि वा नातः क्षीरादेरिदं मध्वादिकं तथेदङकुङ्कुमादिकमिह कस्मीरा [? कश्मीरा ] विदेशे नेदमिह मालवकादिदेशे यदि वा नेदं चन्दनादिकमिह । तथेदङ्कुन्दादिकमिदानीं शिशिरसमये नत्विदमिदानीन्निदाघकाले । अथवा नेदं कमलादिकमिदानीन्तथेदं खण्डादिकमेव माधुर्यादिगुणविशिष्टं । नेदमेवङकटुकादिरूपं । यद्वा नेदं निम्वादिकमेवमिति व्याख्यातव्यं (1) किङ्कारणमेवमेतदित्यत आह । कस्यचिदपी ( 424 ) त्यादि । इदमेवम्बिधमधुनास्य रूपन्नास्तीति योयविवेकोऽभावस्तस्य हेतोरभावात् । सर्व्वस्य सर्व्वरूपाणां सर्व्वदानुवृत्तेरिति मतिः । नन्विदमनन्तरमेव वस्तुतोऽभिहितमेव सर्व्वं सर्व्वत्र सर्व्वदा समुपयुज्येतेत्यत्र तत्किमिदं पुनश्चर्वितचर्व्वणमास्थीयत इति चेत् । सत्यं पूर्वं कारणगतो व्यापारः कथितो धुना तु कार्यगत इति विशेषा' ददोषः । इदञ्चान्यतरमुखेण [? मुखेन ] दूषणवचनं शिष्यव्युत्पादनाय । ततश्च भेदाभावान्न विद्येते अन्वयव्यतिरेकौ यस्मिं निति विग्रहः । इदमत्रास्तीत्या' द्यन्वयो नास्तीति व्यतिरेकः । परः प्राह ( 1 ) अवस्थेत्यादिना । एतदुक्तम्भवति । यत्र यद् व्यक्तन्तत्तत्रास्तीत्यादि व्यवहिरयते Page #60 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [४३ सद्वयवहारस्याभावान्न सम्भवन्ति। यतस्तेभ्यो व्यवस्था स्यात् । कचिद्विषयेऽसद्वथवहारोपगमे स कुत इति वक्तव्यं । न ह्यनुपलम्भादन्यो व्यवच्छेदहेतुरस्ति । विधिप्रतिषेधाभ्यां व्यवच्छेदे सर्वदानुपलम्भस्यैव साधनत्वात् । अनुपलम्भादेव तदभ्युपगमे स यत्रैवास्ति सर्वोऽसद्वयवहारविषय इति वक्तव्यं विशेषाभावात् । सर्वप्रमाणनिवृत्तिरनुपलब्धिः । सा यत्र सोऽसद्विषय इष्ट इति चेत् । सुकुमारप्रज्ञो देवानांप्रियो न सहते प्रमाणचिन्तावयवहारपरिक्लेशं' येन नात्रादरं कृतवान् । न ह्यनुमानादिनिवृत्तिरभावं यत्र तु यन्नैव व्यक्तन्तत्र तन्नास्तीत्यतोऽयमदोष इति । नत्वि (4a5)त्याद्याचार्यः। त एवावस्थानिवृत्तिप्रवृत्तिभेदा न सम्भवन्ति तावकीने दर्शने । कुतः सर्वविषयस्यासद्व्यवहारस्याभावात्। अथापि क्वचि द्विषयेऽसदव्यवहार इष्यते तदा तस्य कारणं 31a भवद्भिर्वक्तव्यमित्याह । क्वचिदि (4a5)त्यादि। यदि वावश्यमनेन क्वचित्परिकल्पिते व्यतिरिक्तावयव्यादावसद्व्यवहारों गीकर्तव्यः । स चास्य न युक्तोहेत्वभावादित्याह। क्वचिदित्यादि। कुतः। यस्मान्नहि अनुपलम्भादन्यो व्यवच्छेदस्याभावस्य हेतुरस्ति प्रसाधक इति शेषः। स च त्वया नेष्टक इति भावः । कस्मादेवं यतो विधिना स्वभावविरुद्धोपलम्भादौ प्रतिषेधेन व्यापकानुपलम्भादौ व्यवच्छेदे साध्येऽनुपलम्भस्यैव सर्वदा साधकत्वात् । अथा हमप्यस्मादेवानुपलम्भाद् व्यवच्छेदं साधयामीति ब्रूषे तदत्रापि ब्रूम इत्याह । सोनुपलम्भो यत्रवास्ति स सों ऽसद्व्यवहारविषय (4a6) इति वक्तव्यं ॥ किंमिति विशेषाभावात्। तथा च घटादि[? घटादे]रपि क्वचित्प्रदेशविशेषादावसद्व्यवहारविषयत्वं सिद्धं । तथाविधस्यानुपलम्भस्यात्रापि भावात् तत्कि ब्रूषे। नैव क्वचित् कश्चिद् दृष्टोप्यसद्व्यवहारविषय इति अभिप्रायः। अन्यथा अत्रापि व्यतिरिक्तावयव्यादौ .मा भूदसद्व्यवहार इति यावत् । सर्व प्रमाणनिवृत्तिरि(4a7)त्यादि परः। तथा चायुक्तं उक्तं । नहि अनुपलम्भादन्यो व्यवच्छेदहेतुरस्तीति । एवञ्च सति न घटस्यापि क्वचिदसव्यव हारविषयत्वमा गमानुमानभावेन सर्वप्रमाणनिवृत्तेरेवाभावादिति मन्यते । कुतः पुनरिदमतिप्रज्ञाकौशलमासादितं भवतेत्यागूर्योपहसति । सुकुमारप्रज्ञ (4a7) इत्या दिना। न प्रसहते प्रमाणचिन्तापरिक्लेश (4a7)मिति सुकुमारप्रज्ञत्वे कारणं । ननु च किमत्रायुक्तमुक्तमस्माभिर्येनोपहससीत्याह । नहीं (4a8)त्यादि। आदिशब्देनागमपरिग्रहः। व्यभिचारश्च पूर्वमेव प्रतिपादितः। सर्वप्राणि 31b प्रत्यक्षनिवृत्तिस्तहि गमयिष्यतीत्याह । न सर्वप्रत्यक्षनिवृत्तिरि(4a8)ति । Page #61 -------------------------------------------------------------------------- ________________ वादन्यायः ४४] . गमयति व्यभिचारात् । न सर्वप्रत्यक्षनिवृत्तिरसिद्धः, नात्मप्रत्यक्षविषयनिवृत्तिरपि विप्रकृष्टषु । तस्मात्स्वभावविशेषो यतः प्रमाणान्नियमेन सद्वयव हारं प्रतिपद्यते, तन्निवृत्तिस्तस्यासद्वयवहारं साधयति (1) तत्स्वभावसत्तायास्तत्प्रमाणसत्तया इष्टः। न चोपलब्धिलक्षणप्राप्तस्यार्थस्याप्रत्यक्षादन्योपलब्धिर्येनानुमा4b नाद स्योपलब्धिः स्यात् । न तद्रूपान्यथाभावमन्तरेणाप्रत्यक्षता(,s)न्यथा कुतोऽसिद्धः। आत्मपर'योरप्रतिपत्तेरित्यर्थः । न ह्यत्र सर्वेषाम्प्रत्यक्षन्निवृत्तमिति निश्चये प्रमाणमस्ति किञ्चित् । आत्मप्रत्यक्षनिवृत्तिरेव तर्हि गमयतीति चेदाह । नात्मप्रत्यक्षा विशेषनिवृत्तिरपी (4a8)ति (1)न केवलं पूर्वोक्तेत्यपि शब्दः । अविशेषेण निवृत्तिरविशेषनिवृत्तिः । आत्मप्रत्यक्षस्याविशेषनिवृत्तिरात्मप्रत्यक्षा विशेषनिवृत्तरिति व्युत्पत्तिक्रमः । सन्निहितसकलतदन्यकारणस्य त्वात्मप्रत्यक्षस्य निवृत्तिस्त्रिविधविप्रकर्षाविप्रकृष्टेऽभावङगमयत्येवेति कथनीयाविशेष वि'प्रकृष्टवचनं । यस्मात् सर्वप्रमाणनिवृत्ति सद्व्यवहारहेतुस्तस्मात् स स्वभावविशेषस्त्रिविधविप्रकर्षाविप्रकृष्टरूपो भावो यतः प्रमाणात्सं निहितसमस्ततदन्यक्रियादिकारणात् प्रत्यक्षानियमेन सद्व्यवहारम्प्रतिपद्यते समासादयति। तस्यैव यथोक्तस्य प्रमाणस्य निवृत्तिस्तस्य स्व भावविशेषस्यासद्व्यवहारं प्रसाधयति । अवधारणमनुमानावगमादिनिवृत्तेर्व्यवच्छेदाय । किङकारणन्तस्य स्वभावविशेषस्य स्वभावसत्तायास्तस्य यथोक्तस्य प्रमाणस्य येयं सत्ता तया व्याप्तः कारणात्। तथाहि यत्र स तादृग्विधः पदार्थस्तत्रावश्यं तेनापि प्रमाणेन भवितव्यं । समर्थस्य कारणस्य कार्या व्यभिचारात् । एवञ्चतत्प्रमाणं तद्व्यापकत्वानिवर्त्त मानं तामपि वृक्षवच्छिंशपां निवर्तयति। अनेन च यथोक्तादनुपलम्भादित्यायुक्त32a मुपसंहरति स्यादेत दुपलब्धिलक्षणप्राप्तमपि क्षीरादिषु दध्यादिकं न प्रत्यक्षे णोपलभ्यतेऽपि त्वनुमानेनाशक्तादनुत्पत्तिरिति । अतो न तन्निवृत्याप्यसद्व्यवहारविषयत्वन्तस्येत्यत आह । न चे(4a9)त्यादि । येनान्योपलब्धित्वेनानुमानादस्यों पलब्धिः स्यात् । किम्पुनरन्योपलब्धिर्न युज्यत इत्याह । न चेत्यादि । यस्मादर्थेचकारः। तस्य रूपस्योपलब्धिलक्षणप्राप्तस्यान्यथाभावप्रच्यतिनं तमन्त रेणाप्रत्यक्षः स भावो युक्त इति शेषः । तदेतेन प्रत्यक्षमेव तस्योपलब्धिरपेक्षणीयस्य कस्यचिद्धेतोरभावादिति प्रसाधयति । प्रयोगः पुनः। यद्यदासन्निहितसकलाप्रतिबद्धसामर्थ्यकारणन्तत्तदा भवत्येव न चाक्षेपकारि। यथा समनाप्रतिहतसामर्थ्यकारणसामग्रीकोडकुरः । तथा च क्षीराद्यवस्थासु यथोपदिष्ट पक्षधर्मवद् दध्यादिविषयं ज्ञानमिति स्वभावहेतुः। द्वितीयसाध्यापेक्षया व्यापकविरुद्धोप Page #62 -------------------------------------------------------------------------- ________________ [४५ १-निग्रहस्थानलक्षणम् भावे च तदेव न स्यात् । अपि च कुत इदमन्त्रौषधमिन्द्रजालं भावेन शिक्षितं यदयमजातानष्टरूपातिशयोऽव्यवधानादूर स्थानस्तस्यैव तदवस्थेन्द्रियादेरिव पुरुषस्य कदाचित्प्रत्यक्षोऽप्रत्यक्षश्च, येन कदाचिदस्यानुमानमुपलब्धिः कदाचित्प्रत्यक्ष कदाचिदागमः । तस्मान्नैवानतिशयेऽमीषां प्रकाराणांविरोधात् । नानतिशय एकातिशयनिवृत्त्याऽपरातिशयोत्पत्त्या च तै (:) ब्यवहारभेदोपगमात् । सोतिशयस्तस्यात्मभूतोऽनवयवे निवर्त्त लब्धिः । अन्यथा त्वन्तस्य भवत्येवातोयं हेतुरसिद्ध इति चेदाह (1) अन्यथा भावे चेष्यमाणे तदेवोपलब्धिलक्षणप्राप्तं दध्यादि न स्यात् (4b1) प्राच्यरूपात् प्रच्युतेः। तथा च तद्रूपतायां निरन्वयविनास [? विनाश प्रसङग इति भावः । अपि चे(4b1) त्यादिनोपचयमाह । यदयम्भावः । अजातोऽनष्टश्च रूपातिशयोस्येति विग्रहः (१) नित्यमेकत्वरूपत्वाद् द्रव्यान्तरेण व्यवधाने दूरदेशस्थितौ च भवेयुरपि प्रत्यक्षाप्रत्यक्षत्वादय इत्यत आह । अव्यवधानदूरस्थान (4b1) इति । न विद्यते व्यवधानदूरस्थाने चास्येति विग्रहः । क्वचिदव्यवधानादूरस्थान 32b इति पठ्यते। तत्र व्यवधानदूरस्थानशब्दयोः प्रत्येकं नसा समासं कृत्वा पश्चा(द) विशेषणसमासः कार्यः। कञ्चित्पुरुषमपेक्ष्य कोपि प्रत्यक्षोऽन्यञ्चापेक्ष्य प्रत्यक्ष इति न विरोध इत्याह। तस्यैव (4b2) । तस्याप्युन्मीलितलोचनाद्यवस्थायां प्रत्यक्षोऽन्यदा चाप्रत्यक्ष इति न काचित क्षतिरित्याह। तदवस्थेन्द्रियादेरेव (4b2) तदवस्थमविकृतमिन्द्रियमस्येति विग्रहः । आदिग्रहणं मनस्काराद्याक्षेपाय । कदाचिदभिव्यक्तवेलायां प्रत्यक्षो भवति कदाचिच्चानभिव्यक्तक्षीरादिवेलायामप्रत्यक्षश्चेति येन प्रत्यक्षाप्रत्यक्षत्वेन कदाचिदनुमानस्योपलब्धिरशक्तादनुत्पते रिति। कदाचित्तु व्यक्तावस्थायां प्रत्यक्षं। किं पुनरत्रायुक्तं। येनैवं ब्रूष इति चेदाह। एकस्मिन्नेवानतिशये दध्यादावमीषां प्रकाराणाम्प्रत्यक्षाप्रत्यक्षत्त्वा. दीनां विरोधादिति (4b2)।ये परस्परविरुद्धरूपा न तेषामेकत्रानतिशये सम्भवः। तद्यथा शीतोष्णस्पर्शादीनां। परस्परविरु द्धाश्च प्रत्यक्षाप्रत्यक्षत्वादयः। इति व्यापकविरुद्धोपलब्धिम्मन्यते॥ ___परः प्राह ॥ नानतिशय (4b3) इति । एकस्याव्यक्तावस्थालक्षणस्यातिशयस्य निवृत्याऽपर स्य व्यक्तावस्थालक्षणस्योत्पत्या च क्षीरं दधीति ' व्यवहारस्योपगमात् । अनेनाजातानष्टरूपातिशय इत्यादेरसिद्धत्वमाह। न तावदयमतिशयो भवद्भिरति शयवद् भावव्यतिरिक्तोऽभ्युपगतोऽभ्युपगमे वा तदवस्थोऽनन्तराभिहितो दोषः स्यात् (1)तस्मादव्यतिरिक्त एवायं 33a तत्र चायन्दोष इत्यागूर्याह । सोतिशयो व्यवस्थालक्षणस्तस्यातिशयवतोऽवस्थातु Page #63 -------------------------------------------------------------------------- ________________ ४६] वादन्यायः मानः प्रवर्त्तमानश्च कथं न स्वभावनानात्त्वमाकर्षयति सुख दुःखवत् । सान्वयत्वे च का कस्य प्रवृत्तिनिवृत्तिवेति यत्किञ्चिदेतत् । अथवा यदि कस्यचित्स्वभावस्य प्रवृत्तिनिवृत्ती स्वयमप्यनुक्रियेते तदेव परो ब्रुवाणः किमिति नानुमन्यते । तस्य निरन्वयोपजननविनाशोपगमादिति चेत् । कोयमन्वयो नाम (1) भावस्य जन्मविनाशयोः शक्तिः, सास्त्येव प्रागपि जन्मनो निरोधादप्यूज़ (1) तेनायं नापूर्वः सर्वथा रात्मभूतोऽनन्वय इत्येकान्तेन निवर्तमानः। व्या पकस्वभावात्प्रवर्त्तमानोऽसन्नेव कथन्न स्वभावनानात्वं। सुखदुःखयोरिवाकर्षति। अन्वाकर्षत्येवेत्यर्थः। प्रयोगो [?प्रयोगः] पुनर्यो यस्यात्मभूतः (4b3) स तन्निवृत्तावेकान्तेन निवर्तते प्रवृतौ चासन्नेव प्रवर्तते यथा तस्यैवातिशयस्यात्मा। आत्मभूतश्चातिशयस्यातिशयवानिति स्वभावहेतुः । ततश्च तयोरवस्थ योरवस्थातु नात्वं परस्परविरोधिधर्माध्यासितत्वात् सुखदुःखवर्दिति स्वभावहेतुरेव। नैवासावतिशयोऽनन्वयः प्रवर्तते निवर्तते वाऽतः पूर्वस्मिन्प्रमाणे साध्यविकलत्वन्दृष्टान्तस्य। उत्तरत्र त्वसिद्धिद्धंतोरिति चेदाह। सान्वयत्वेचातिशयस्य निवृत्तिप्रवृत्योरं गीक्रियमाणे का कस्य निवृत्तिः प्रवृत्तिर्वेति (4b3)। नैव काचित्कस्यचिन्निवृत्तिः प्रवृतिर्वा । सर्वस्य सर्वदा सत्त्वात् । तथा च सवं सर्वत्र समुपयुजे[?ज्ये] तेत्यादिना पुरोनुक्रान्तो दोषोनुपयुज्यत इत्यभिप्रायः। उपचयमाह। यदि च कस्यचित् स्वभावस्यातिशयाख्यस्य प्रवृत्तिनिवृत्तिर्वेति स्वयमभ्यनुज्ञायते' त्वया। एकातिशयनिवृत्याऽपरातिशयोत्पत्या व्यवहारभेदोपगमादित्यविधानात् । तदेतदेव परस्तथागतवचोऽभ्यासोपजातावदातमतिर्बुवाणः । नानुमन्यते भद्रमुखेण [? मुखेन] भवेदेवं यदि यथा मया प्रवृत्तिनिवृत्ती अभ्यनुज्ञायते तथा तेनापि । 33b यावतास्य निरन्वयोपजननविनाशोपगमो ममत्वाविर्भावतिरोभावमात्रन्तत्कथमिवा नुमन्यत इति कदाचिद् ब्रूयात्पर इति तन्मतमाशङकते। तस्ये (4b4)त्यादिना।' सदैव भवद्भिः शून्यहृदयैरयमन्वयो घोष्यते। तत्र वक्तव्यङकोयमन्वयो नाम भावस्य जन्मविनाशयोरिति सत्त्यं एषा। परः प्राह (1) किमत्राभिधानीयं यावता शक्तिरन्वयो भावस्य जन्मविनाशयोरिति वर्तते। कथम्पुनः सान्वय इत्याह । यतोस्त्येव प्रागपि जन्मनो निरोधादप्यूy (4b5)सा शक्तिरवस्थातृलक्षणा येनैतदेवन्तेनायम्भावो नापूर्वः सन् सर्वथा जायते अपि तु शक्तिरूपेण पूर्वं व्यवस्थित एव केवलमाविर्भवतीति सर्वथाग्रहणेन ज्ञापयति। तथा न पूर्वो विनश्यत्येकान्तेनापि तु तिरोभवति ।* असतो नास्त्युदयः सतश्च नास्ति विनाश इति यावत् । Page #64 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [४७ जायते, न पूर्वो विनश्यतीति । यदि सा सर्वदाऽनतिशया किमिदानीमतिशयवद्यत्कृतोयं व्यवहारविभागः । ता अवस्था अतिशयवत्य इति चेत् । ता अवस्था : सा च शक्तिः किमेको भाव आहोस्विनाना । एकश्चेत्कथमिदानीमिदमेकत्राविभक्तात्मनि निष्पर्यायं परस्परव्याहतं योक्ष्यते । जन्माजन्म निवृत्तिरनिवृत्तिरेकत्त्वं नानात्त्वं प्रत्यक्षताऽप्रत्यक्षतार्थक्रियोप' योगोनुपयोगश्चेत्यादि । अस्ति पर्यायोऽवस्था शक्तिरिति तेनाविरोध इति चेत् । विस्मरणशोलो देवानांप्रियः प्रकरणं न लक्षयति । शक्तिरवस्थेत्येको भावोऽविभाग इति यत्कोऽयं विरोध उक्तः । आचार्य आह। यदि सा शक्तिः सर्वदा (4b6) तिरोभावाविर्भावकालेऽनतिशयातिशय रहिता एकरूपेति यावत् । तदा किमिदानीं अतिशयवद्विद्यते। यत (:) कुतोयं व्यवहारविभागः क्षीरन्दधितक्रमित्यादि। साङख्य आह ।' अवस्था अतिशयवत्य (4b6) इति। ता(4b6) इत्याद्याचार्यः । विकल्पद्वयञ्च प्रकारान्तरासम्भवात्कृतं । न वाहीकवादो युज्यते तत्स्वान्यत्वयोः परस्परपरिहारस्थितिलक्षणतया तृतीयराशिव्यतिरेचकत्वात् । एकत्वे को दोष इति चेदाह (1) एकश्चेत्तदा कथमिदमेकत्राविभक्तात्मन्यविभक्तस्वरूपे योक्ष्यते (4b7) । व्यपेक्षया भ वेदपीत्याह। निष्पर्यायं किम्पुनस्तत्परस्परव्याहत इत्याह जन्म अवस्थानामजन्मशक्तेः। तथार्थक्रियायामुपयोगोऽवस्थानां शक्तस्त्वनुपयोग (4b7)इति । 34a प्रयोगाः पुनः (1) शक्तैरपि जन्मास्ति । अवाभ्योऽव्यतिरेकात् । अवस्थास्वरूपवत्। अवस्थानाम्वा न जन्म शक्तेरव्यतिरेकात् । शक्तिस्वरूपवत् । स्वभावहेतुविरुद्धव्याप्तो पलब्धि (:)। एतेनैव प्रकारेणार्थक्रियोपयोगानुपयोगनिवृत्यनिवृत्यादिषु स्वभावहेतुविरुद्धव्याप्तोपलब्धयो योज्याः। आदिग्रहणेन पतनापतनयोरपि परिग्रहः। पुनरपि साङखीयम्मतमाशङकते। अस्तीत्या (4b8) दिना। केनचित्पर्यायेण अवस्थाशक्त्योरनन्यत्वम्परमार्थतस्तु भेद एव तेन जन्मादीनामविरोध इति । नूनम्भवतः स्वपक्षरक्षणाकुलबुद्धरात्मापि विस्मृतः। इत्याकूतवानाह। विस्मरणशील(4b8) इत्यादि । यतोऽनन्यत्वपक्षेऽयन्दोषोस्माभिरुक्तोऽन्यत्वपक्षेत्वन्य एव भविष्यति । कः पुनरसावन्य इति तमेवदर्शयितुमुपक्रमते । अथाप्यनयोः शक्त्यवस्थयोविभागोऽन्यत्वन्तदा न कश्चिद्विरोधः। केवलं सान्वयो भावस्य जन्म विनासा [? विनाशा]दिति न स्यात् । किं कारणं । यस्मात् यस्यान्वयः शक्तित्वेनाभिमतस्य न तस्य जन्मविनाशौ नित्यमेकस्मिन्नेव स्वभावे व्यवस्थानात् । यस्य Page #65 -------------------------------------------------------------------------- ________________ ४८] वादन्यायः अथास्त्यनयोविभागो न कश्चिद्विरोधः। केवलं सान्वयौ भावस्य जन्मविनाशाविति न स्यात् । तस्माद्यस्यान्वयो न तस्य जन्मविनाशी, यस्य च तौ न तस्यान्वयः, तयोरभेदाददोष इति चेत् । अनुत्तरं वत दोषसङ्कटमत्र भवान् दृष्टिरागेण प्रवेश्यमानोपि नात्मानं चेतयति । 5a अभेदो हि नामैक्यं, ताविति च भेदाधिष्ठानो भावि को व्यवहारो निवृ त्तिप्रादुर्भावयोः निवृत्तिप्रादुर्भावौ स्थितावास्थिति(?)रित्यादिकं नानात्त्वलक्षणञ्च कथं योत्स्यते । अथ हि भावानाम्भेद एतद्विरहश्चाभेदो, यथा सुखादिषु शक्तयवस्थयोश्चैकात्मनि । अन्यथा भेदाभेदलक्षणाभावाशदाभेदयोरव्यवस्था स्यात् सर्वत्र । तदात्मनि प्रादुर्भावोऽभेदो विपर्यये भेदो, यथा मृदात्मनि प्रादुर्भवतो घटस्य तस्मादभेदो, भेदश्च विपर्यये सुखदुःखयोरिति; इदं भेदाभेदलक्षणं तेनाविरोध इति चेत् । न वै मृदात्मनि वा ता उत्पादविनाशाववस्थात्वेनाभी ष्टस्य. न तस्यान्वयः। अपरापरावस्थोदयास्तमयेनावस्थितरूपाभावात्। तयोः शक्तिव्यक्तयोरभेदाददोष इति कापिल: । अनुत्तर(4bro)मित्याद्याचार्यः। किमत्रायुज्यमा नकं येनैव वदसीत्याह । अभेदो हि नामैक्यमुच्यते (4b10)। तौ शक्तिव्यक्तिभेदावित्ययञ्च भेदाधिष्ठानोन्यत्वनिबन्धनो व्यवहारो भाविक इति कल्पनाविरचितस्याप्रतिक्षेपात् । किञ्च निवृत्तिप्रादुर्भावयोः सतोरनिवृत्तिप्रादुर्भावौ तथा स्थितौ सत्यामस्थितिः। आदि34b ग्रहणाद् गतावगतिरित्यादि योज्यं । एतद् भेदलक्षणङकथं योज्यते भवता। तथा हयवस्थानिवृत्तिप्रादुर्भावाभ्यामनिवृत्तिप्रादुर्भाववत्याः शक्तेरभेदो नेष्यते त्वया । तथा शक्तेरवस्थानेपि नावस्थानामवस्थानं । न च शक्तेस्तासामन्यत्वमिष्टं। तस्मादेवं रूपं नानात्वमित्याह। एष हि निवृत्तिप्रादुर्भावयोरनिवृत्तिप्रादुर्भाव (5a1) इत्यादिभेदः। तथा हि यन्निवृत्यादिना न यस्य निवृत्यादयस्तत्तस्माद् भिन्नं यथा तालतरुस्तमालादित्यतिप्रतीतमेतत्। एतद्विरहश्चाभेद इति यन्निवृत्या यस्य निवृत्तिरित्यादि। ननु च भूतभौतिकचित्तवृत्तादीनाम्प्रतिनियतसहोत्पादनिरोधस्थितीनामेतद्विद्यते। न च तेषामभेदस्तत् कथमुक्तमेतद्विरहश्चाभेद इति चेत् । न तेषाम्भिन्नोत्पादादिमत्वात्। यथाक्रममुदाहरणद्वयमाह। यथे'त्यादि। अन्यथे (5a1)ति । यद्यनन्तरोक्तम्भेदाभेदलक्षणनाश्रीयते तदा भेदयोर्लक्षणाभावात्कारणाद् भेदाभेदयोरव्यवस्था स्यात् । सर्वत्रेति सुखादीनाम्परस्परं चैतन्यानाञ्च। सुखादिभ्यश्चैतन्यानां अभेदः । सुखादीनाम्प्रत्येकम्भेदो न भवेदिति यावत् । तदात्मनीत्यादिना परः स्वसमयप्रतीतम्भेदाभेदयोर्लक्षण माह । तेना Page #66 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [४९ घटस्य प्रादुर्भावः किन्तहिं मृदात्मैव कश्चित् घटा [ ? टो], न टेकस्त्रलोक्ये मृदात्मा, प्रतिविज्ञप्तिप्रतिभासभेदश्च द्रव्यस्वभावभेदात् । एवं ह्यस्यापि सुखादिषु चैतन्येषु भेदावगमः समर्थो भवति । यद्येवं भेदः स्यात् । सत्यप्येतस्मिन् कस्यचिदात्मनोऽन्वयादेवमिति चेत् । सुखादिष्वप्ययं प्रसङ्गः चैतन्येषु च । न च घटादिष्वपि सर्वात्मनान्वयो विरोध (5a3) इति जन्माजन्मादीनां। अनन्तरोक्तस्य वा। न वै मृदात्मनीत्यादिना मृत्पिण्डघटयोराधाराधेयभावं प्रतिक्षिपति । किन्तर्हि मृदात्मैव कश्चित्' विशिष्टग्रीवादिसन्निवेशावच्छिन्नो घट इत्यभीधीयते (1) नन्वेकमेव मृद्रव्यं सर्वत्र तत्कथमिदमभिहितमित्यत आह । नहि एकस्त्रैलोक्यमृदात्मे (5a3)ति। कुतः प्रतिविज्ञप्तिप्रतिभासभेदन्द्रव्यस्वभावभेदादिति सम्बन्धः। अन्योन्यभिन्नानामेव द्रव्याणाम्विज्ञाने प्रतिभासनादित्यर्थः। तथा प्रत्यवस्थाभेदभिन्नावस्थत्वात्। प्रत्यर्थ क्रियाभेदं चाश्रित्य द्रव्यस्वभावभेदात् । परस्परासम्भविकार्यकारणा- 35a दिति यावत्। परस्यापि सत्वरजस्तमश्चैतन्येषु भेदाभ्युपगम इदमेव कारणं युक्तमिति कथय (न्) नाह। एवं हीति (5a4)। यदि प्रतिविज्ञप्तिप्रतिभासभेदादिना भेद इष्यते । चैतन्येषु चेति बहुवचनं बहवः पुमांस इति सिद्धान्तात् । यद्येवमिति प्रतिविज्ञप्ति प्रतिभासभेदादिना । पुनरप्याह । सत्यप्येतस्मिन् प्रतिविज्ञप्तिप्रतिभासभेदादौ कस्यचिदात्मन (5 a4) इति शक्तेरनुगमादैक्यमवस्थानामिति । आचार्य आह। यद्येवं सुखादिष्वप्ययमेवाभेदप्रसङ गश्चैतन्येषु च। सुखादिष्वपि हि गुणत्वाद् भोक्तृत्वकर्तृत्वादीनामनुगमाच्चैतन्येषु च भोक्तृत्वाकर्तृत्वागुणत्वादी नान्तथा सुखादि चैतन्येषु सत्वज्ञेयत्वादीनामन्वयादित्यभिप्रायः। प्रयोगो[? गः] पुनरभिन्नाः पुरुषसुखादयः परस्परमन्वयान्वयभाक्त्वात् । शक्तिव्यक्तिवत् । शक्तिव्यक्ती वा भिन्नेऽन्वयोनन्वयभाक्त्वादेव। सुखादिचैतन्यवदिति स्वभावहेतु(:)। अथापि स्याद्यत्र सर्वात्मनैवान्वयस्तत्राभेदो न तु यत्र केनचिद्रूपेण । घटादिषु च सर्वात्मनान्वयस्ततोयमदोष इत्यत आह । न च घटादिष्वपि सर्वात्मनान्वयो (5a5) पि तु केनचिद्रूपेणेति न केवलं सुखादिष्वित्यपि शब्दः । कुतोऽवश्वरूप्यसहोत्पादाविप्रसङगात् । तथाहि सर्वासामवस्थानां सर्वप्रकारेणान्वये सत्यैक्यम्प्राप्नोति । ततश्च विशिष्टरूपरसगन्धश वीर्यविपाकाभावात् । वैचित्र्यन्न भवेत् । एवञ्च पञ्चभूताभावप्रसङगोऽध्यक्षादिवाधाप्रसं गश्चेति 35b . भावः । सहोत्पत्तिश्च सर्वासामवस्थानाम्प्रसज्यते। आदिशब्देन ह्यनिरोधार्थक्रियाव्यापारविकारादय' उपादीयन्ते। प्रयोगाः पुनर्यद्विशिष्टरूपरसगन्ध Page #67 -------------------------------------------------------------------------- ________________ वादन्यायः ५०] ऽवैश्वरूप्यसहोत्पत्त्यादिप्रसङ्गात् । न च घटं मृदात्मानञ्च कश्चिद्विवेकेनोपलक्षयति येनैवं स्यादिति नेह प्रादुर्भूतमिति । न ह्यधिष्ठानाधिष्ठानिनोर्विविधानुपलक्षणे एवं भवति । न च शक्तः शक्त्यात्मनि प्रादुर्भाव इति तस्याः स्वात्मनोऽभेदो न स्यात् । एतेन परिणामः प्रत्युक्तः। ___ योपि हि कल्पयेद्यो यस्य परिणामः स तस्मादभिन्न इति । न हि शक्तिरात्मनः परिणाम इति । किञ्चेदमुक्तम्भवति परिणाम इति, शब्दादिभिरनेकप्रकारं न भवति। न तस्य वैश्वरूप्यमस्ति। यथैकस्य सुखाद्यात्मनः। तथा सति (?) मतानामप्यवस्थानामनन्तरोक्तो धर्मो नास्ति न चासिद्धो हेतुर्यतो यद्यस्मान्न व्यतिरिच्यते न तद्विशिष्टरूपादिभिरनेकप्रकारं यथा तस्यवात्मा। न व्यतिरिच्यन्ते चावस्था अभीष्टा इति व्यापकविरुद्धोपलब्धी। तथा यद्यस्मादपृथग्भूतं तत्तदुत्पादादिभिरुत्पादादिमत्। यथा तस्यैव स्वरूपं। अपृथग्भूताश्चा'भिमता अवस्थास्ताभ्योऽन्यस्या इति स्वभावहेतुः। अन्यथा घटोयमित्यनन्यत्वमेवायुक्तं । नामान्तरम्वा अर्थभेदमभ्युपगम्य तथाभिधानात्। उपचयमाह । न च घटं मृदात्मानञ्च कश्चिद (sas)त्यर्थमुन्मीलितलोचनोप्ययं घटोयं च मृदात्मेति विवेकेनोपलक्षयति । येनैवं स्यादिदमिह प्रादुर्भुतमिति तदनेनाभेदलक्षणमत्यन्तासम्बद्धमेवेत्याह। ननु च पिण्डरूपात्मृदात्मनो घटस्य विवेकेनोपलक्षणमस्त्येव तत्किमेवमुक्तमिति चेत् । सत्यमस्ति । न तु घटाद् भिन्नन्तं परोभिमन्यत इत्यभिप्रायाददोषः। यदि नाम भेदेनानुपलक्षणन्तयोस्तथापि कस्मादेवं न स्यादिति चेदाह ॥ नधिष्ठानाधिष्ठानिनोराधाराधेययोः कुण्डेवदरयोविवेकेनानुनपलक्षणे सत्ये वम्भवतीदमिह प्रादूर्भूतमिति (4a6)। तदनेन घटमृदात्मनोराधाराधेयभावो' 36a नास्ति विवेकेनानुपलक्षणात्सत्वादितत्स्वभावयोरेवेति व्यापकानुपलब्धिं मन्यते। अधुना यद्यस्मिन्प्रादुर्भवति तत्ततोऽभिन्नमित्यस्याभेदलक्षणस्याव्या पितासा[? शा] चिख्यासुराह। न च शक्त्यात्मनि प्रादुर्भावस्तस्या नित्यमवस्थानाभ्युपगमात् ॥ अन्यथावस्थैव सा स्यात् । तथा च तस्याः स्वात्मनः सकासा [? सकाशादभ्युपेतोऽभेदो न स्यात्। अभेदलक्षणाभावात् उपलक्षणञ्चैतद्वयक्तौ सुखादिषु पुरुषेषु च तुल्यदोषत्वात् । अन्ये तु स्वदर्शनापराधमलीमसधिय (:) केचित्सांख्या एवमाहुः । यो यस्य परिणामस्स तस्मादभिन्नः। तद्यथा हेम्नः कुण्डलाद्यवस्थाविशेष इति तेप्यनेनैव पूर्वस्याभेदलक्षण स्याव्यापिताप्रदर्शनेनापहस्तिता इति चेतस्यारोप्याह। एतेनैवे (5a6)त्यादि। युष्मद्दर्शनपरिणामोपि न युक्त इत्यभिप्रायवानपक्षेप डकरोति। किञ्चेद (5a7)मित्यादिना। परेणापि किमत्र वक्तव्यं यावता Page #68 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [५१ अवस्थितस्य द्रव्यस्य धर्मान्त रनिवृत्तिर्धा(न्तर)प्रादुर्भावश्च परिणामः। यत्तद्धन्तिरं निवर्तते प्रादुर्भवति च। किन्तत्तदेवावस्थितं द्रव्यं स्यात्ततोऽर्थान्तरं वाऽन्यविकल्पाभावात् । यदि तत्तदेव, तस्यावस्थानी [? यां] न निवृत्तिप्रादुर्भावाविति कस्य ताविति वक्तव्यं । अवस्थितस्य धर्मान्तरमिति च न सिध्यति । न हि तदेव तस्यानपाश्रितव्यपेक्षाभेदं धर्मान्तरम्भवति । अथ द्रव्यादर्थान्तरं धर्मस्तदा तस्य' निवृत्ति भगवता कपिलेन स्पष्टमिदमुक्तमित्यभिसन्धायाह । अवस्थितस्य द्रव्यस्य यथा काञ्चनस्य धर्मान्तरस्य केयूरस्य निवृत्तिः। धर्मान्तरस्य च कुण्डलादेः प्रादुर्भावः परिणाम इति । आचार्यस्तस्यैव तावदिदमीदृशं' प्रज्ञास्खलितङकथं वृत्तमिति सविस्मयानुकंपन्नश्चेतः। तदपरेप्यनुवदन्तीति निर्दयाक्रान्तभुवनं दिग्व्यापकन्तमः। कः प्राणिनो हितेच्छा विपुलत्व स्यापराध इति मन्यमान (:) प्राह। ननु यदि नाम तेनैवमुक्तं । भवद्भिस्तु निभालनीयमेतत् यत्तद्धर्मान्तरं कुण्डादिकं निवर्त्तते प्रादुर्भवति च किं त"देवावस्थितं काञ्चनद्रव्यं स्यात्ततो- 36b न्तरम्वेति। कस्माद्विकल्पद्वयमेव कृतमितिचेदाह (1) अन्यविकल्पाभावात् (5a8) । निर्ग्रन्थवादस्यायोगादित्यभिसन्धिः। यद्याद्यो' विकल्पस्तदा कोदोष इति चेदाह। यदि तद्धर्मान्तरन्तदेवावस्थितं द्रव्यं (5a8)। तदा तस्याव स्थानान्न निवृत्तिप्रादुर्भावावाविर्भावतिरोभावलक्षणाविति तस्मात्कस्य ताविति वक्तव्यम्भवद्भिः। प्रयोगो [?प्रयोगः पुनः यस्यावस्थानं न तस्य निवृत्तिप्रादुर्भावौ। यथावस्थातुर्द्रव्यस्य। तथा चावस्थानन्तस्य धर्मान्तरस्येति व्यापकविरुद्धोपलब्धिः । न चासिद्धो हेतुर्यतो यदवस्थातुरनन्यत्तस्यावस्थानं यथा तत्स्वरूपस्यैव। अनन्यच्चैतद्धर्मान्तरं तस्मा दिति स्वभावहेतुः किञ्च यद्यवस्थितमेव द्रव्यं तद्धर्मान्तरं तदावस्थितस्य द्रव्यस्य धर्मान्तरमिति। वचनं सिध्यति । किडकारणमित्याह । न हि तदेव तस्य धर्मान्तरम्भवती (Sa9) . ति भवत्येव तदेव तस्य धर्मान्तरं यथा कृतकत्वं शब्दस्याव्यतिरिक्तमपि तस्मादिति चेदाह। अनपाश्रितव्य पेक्षाभेदं (59)। एतदुक्तम्भवति। अत्र हि स एव सब्दो [? शब्दो]ऽकृतकादिभ्योव्यावृत्तत्त्वात् तद्वयावृत्त्यपेक्षया तन्मात्रजिज्ञासायां प्रतिक्षिप्तभेदान्तरेण शब्देन धर्मत्वेन व्यपदिस्यते [? व्यपदिश्यते] इह तु पुनर्व्यपेक्षाभेदोपि नास्ति तत्कथन्तदेव तस्य धर्मान्तरम्भविष्यतीति। धर्मस्य द्रव्यादर्थान्तरपक्षे तहि को दोष इत्याह ॥ अथेत्या (5a9) दि ॥ कस्माधर्मनिवृत्तिप्रादुर्भावाभ्यां न द्रव्यस्य परिणामो यस्मा (न्) न हयर्थान्तरगताभ्यां निव Page #69 -------------------------------------------------------------------------- ________________ ५२] वादन्यायः प्रादुर्भावाभ्यां न द्रव्यस्य परिणतिः (1) न ह्यर्थान्तरगतस्य स्यानिवृत्तिप्रादु र्भावाभ्यामर्थान्तरस्य परिणतिः । चैतन्येपि प्रसङ्गात । द्रव्यस्य धर्म इति 5b च व्यपदेशो न सिध्यति10 सम्बन्धाभावात् । नहि कार्यकारणभावा दन्यो वस्तुसम्बन्धोस्ति । न चानयोः कार्यकारणभावः, स्वयमतदात्मनोऽतत्कारणत्वात् । धम्मस्य द्रव्यादर्थान्तरभूतत्वात् । अर्थान्तरत्वेपि धर्मकारण त्वे धर्मान्तरस्य कार्यस्योत्पादनात् द्रव्यस्य परिणाम इतीष्टं 37a त्तिप्रादुर्भावाभ्यामर्थान्तरस्य परिणतिर्भवति। तदेव कुतश्चैतन्येपि परिणतेः प्रसङ गात् । न च चैतन्यस्य परिणतिरिष्यते। प्रधानपुरुषयोरैक्यापत्तेरकर्तृता चेति वचनात् । प्रयोगः पुनः । यद्यतोर्थान्तरन्न तद्गताभ्यां निवृत्तिप्रादुर्भावाभ्यां तस्य परिणतिः। तद्यथा चैतन्यभिन्नस्वभावस्याङकुरस्य निवृत्तिप्रादुर्भावाभ्यां चैतन्यस्य धर्मान्तरञ्च द्रव्यादिति व्यापकविरुद्धोपलब्धिः। भवे देतन्न यस्य कस्यचिदर्थान्तरस्यासम्बद्धस्यापि निवृत्तिप्रादुर्भावाभ्यामन्यस्य परिणतिरपि कुत (:) चासम्बद्धस्यैव । यथा तस्यैवाङकुरस्य बीजसम्बद्धस्य निवृत्तिप्रादुर्भावाभ्याम्बी जस्य तेन सामान्येन साधने सिद्धसाधनं । धर्मस्य द्रव्यसम्बन्धात् (त)द्विशेषेण तु साधनविकलता निदर्शनस्य। अङकुरस्य चैतन्येन सह सम्बन्धाभावादिति चेदाह। द्रव्यस्य धर्म इति (5a10) व्यपदेशो न सिध्यति (5a10)। कुतः सम्बन्धाभावात्। एवं मन्यते द्रव्यसम्बन्धोयं धर्म इत्येतदेव न विद्यते। तत् कुतो व्यावृत्ति प्रसङगस्येति। अस्त्येव तहि द्रव्यधर्मयोराधाराधेयभावलक्षणस्सम्बन्धस्ततश्च सविशेषणेपि हेतो असिद्धिरित्यत आह। नहि कार्यकारणभा वादन्यो वस्तुभूतः सम्बन्धोस्ती (5b1) ति । आधाराधेयभावोऽपि कार्यकारणभावविशेषादेव व्यवस्थाप्यते। यथा निर्णीतमाधारतोभिनिवृत्तेरात्मनस्तादृशो नु(?)..य कार्यन्तस्येत्यत्र प्रकरणे प्रमाणविनिश्चय इत्यभिप्रायः। अस्तु तहि कार्यकारणभावस्तयोरिति चेदाह । न चानयोर्द्रव्यधर्मयोः कार्यकारणभाव (5b1) इति। कुतः स्वयमतदात्मनोऽतत्कारणत्वात। यद्धि यत्स्व भावं न भवति न तत्तत्कारणतया भवद्भिरभ्युपेयं यथा रजस्तमसः। तथा चेदमपि 37b द्रव्यधर्मस्स्वभावो भवति तत्कथमिव तस्य कारणत्वमुपेयादिति व्यापकानुपलब्धिप्रसङग मन्यते। न चायमसिद्धो हेतुरिति मन्तव्यं । अर्थाभावपक्षं समाश्रित्य दोषाभिधानस्य प्रकृत'त्त्वात् । यदाह । धर्मस्य द्रव्यादर्थान्तरत्वं (5b1) स्यादिति । अथाप्यस्मद्वै (फोल्ये स्यात् पूर्वकान् कापिलानतिपत्य साङख्यानां शकमाधववत् । द्रव्यस्य व्यतिरेकेपि धर्मकार णत्वमिष्यते तदापि ब्रूम इत्याह । अर्थान्तरत्त्वेपि द्रव्यस्य धर्मकारणत्वेऽङगीक्रियमाणेऽर्थान्तरस्य कार्यस्योत्पादनात् (5b2) कारणात् । व्यस्य Page #70 -------------------------------------------------------------------------- ________________ [५३ १-निग्रहस्थानलक्षणम् स्यात् । तद[? च]विरुद्धमन्यस्यापि हेतुफलसन्ताने मृद्रव्याख्ये पूर्वकान्मृपिण्डद्रव्यात्कारणादुत्तरस्य घटद्रव्यस्य कार्यस्योत्पत्तौ मृद्दव्यं परिणतमिति व्यवहारस्योपगमात् । न च धर्मस्य द्रव्यात्तत्वान्यत्त्वाभ्यामन्यो विकल्पः सम्भवत्युभयथा येन परिणामः।न निर्विवेकद्रव्यमेव धर्मोंन()पि द्रव्यादर्थान्तरं, किन्तर्हि द्रव्यस्य सन्निवेशोऽवस्थान्तरं, यथाङ्गुलीनां मुष्टिः । न ह्यङ्गुल्य एव निर्विवेका मुष्टिः, प्रसारितानाममुष्टित्त्वात् । नाप्यर्थान्तरं, पृथक्स्वभावान्नोपलब्धिरिति चेत् । न (।) मुष्टेरङ्गुलिविशेषत्त्वात् । अङ्गल्य एव हि क(1)श्चिन्मुष्टिन सर्वाः। न हि प्रसारिता (अ)ङ्गल्यो निविवेकस्वभावामुष्टय गुल्योऽ(ल्यः,अ)वस्थाद्वयेपि उभयप्रतिपत्तिप्रसङ्गात्। परिणाम इतीष्टं स्या(5b2)द् भवता ततः किं स्यात् इत्याह (1)तद्विरुद्धस्यापि तथागतानुसारिणः (1) किडकारणन्तेनापि हेतुफलसंतानं मृद्रव्याख्ये पूर्वकात् मृत्पिण्डाकारणभूता दुत्तरस्य घटद्रव्यस्य कार्यस्योत्पत्तौ सत्यां मृद्रव्यं परिणतमिति व्यवहारभेदस्योपगमात् (5b3)कारणात्। स्यात् मतं। यदि नाम प्रकारद्वयेनापि परिणामो न युज्यते प्रकारान्तरेण तु भविष्यतीत्येतदाह । न चे(5b3)त्यादि । तस्मादुभ (य)थापि न परिणाम इत्युपसंहारः। न निविवेकं निविशेषं द्रव्यमेव (5b3) परो नापि द्रव्यादर्थान्तरमेकान्तेनैव किन्तर्हि द्रव्यसन्निवेशोऽवस्थान्तरन्नान्यः यथाङगुलीनां सन्निवेशोऽवस्थान्तरम्मुष्टिः । यथाङगुलीनां सन्निवेशोऽवस्थान्तरन्तत्वान्यत्वाभ्यामनिर्वचनीयम्मुष्टिः कस्माद्धेतोर्न ह्यङगुल्य' एव निविवेका मुष्टिः। कुतः प्रसारितानाममुष्टित्वात् (5b4)। अन्यथा प्रसारितानामपि विशेषाभावात् मुष्टयवस्थायामिव मुष्टित्त्वप्रसङग इति । अभावहेतुकाले रूपकः। नाप्यर्थान्तरं मुष्टिरङगुलिव्यतिरेकेणाप्रतिहतकारणेन प्रयत्नवतापि • मुष्टेरनुपलब्धेरिति । कदाचित्कापिला एवं ब्रूयुरिति तन्मतं शङकते (1) न निर्वि वेक मित्यादिना। गतार्थमेतद् । नहि मुष्टेरङगुलिविशेषत्वादि (5b5) ति परिह- 38a रति। असक्ताडगुल्य एव च निविवेका मुष्टिरिति कथयन् दृष्टान्तायोगमाह । अतोपि यदुत।' प्रसारितानाममुष्टित्वादिति तदप्ययुक्तमेव। किङकारणं (1) यतोङगुल्य एव हि विशिष्टहेतुप्रत्ययबलेन तथोत्पन्ना काश्चन मुष्टिर्न तु सर्वाः। तदेव कुत इत्याह । न प्रसारिता अङगुल्यो निविवेकस्वभावा मुष्टयङगुल्यश्चेति (1) च शब्दोत्र लुप्तनिर्दिष्टो ज्ञेयः। अथवा मुष्टयात्मिका अङगुल्यः प्रसारिताः सत्यो नहि निविशिष्टरूपा इति व्याख्येयं। कस्मात्। अवस्थाद्वयेपि प्रसारिताप्रसारितरूपे। उभयोरप्रसारितप्रसारितावस्थयोर्यथाक्रमं प्रतिपत्तिप्रसङगात् (5b5)। प्रयोगः (पुनः।) प्रसारितावस्थायामप्रसारितावस्थायाः प्रतिपत्तिर्भवेत् अडगुलीनां विवेकाभा Page #71 -------------------------------------------------------------------------- ________________ वादन्यायः ५४] यत्र च हि खलु विवेकः स्वभावभूतः स एव वस्तुभेदलक्षणं सुखदुःखवत् । परभूते च विवेकोत्पादेऽङ्गुल्यः प्रसारिता एवोपलभ्येरन् । न हि स्वयं स्वभावादच्युतस्यान्तरोत्पादेऽन्यथोपलब्धिरिति प्रसङ्गात् । ननूक्तं द्रव्यमेव निविवेकम(म्,अ)वस्था नापि द्रव्यादर्थान्तरमिति । उक्तमिदं न पुनर्युक्तं, न हि सतो वस्तुनस्तत्त्वान्यत्त्वे मुक्तवान्यः प्रकारः सम्भवति । तयोर्वस्तुनि परस्परपरिहारस्थितलक्षणत्त्वेनैकत्यागस्यापरोपादा(न)नान्तरोयकत्त्वात् । अङ्गुलीषु पुनः प्रतिक्षणविनाशिनीष्वन्या एव वात् । अप्रसारितावस्थायामिव स्वभावहेतुः। एवमप्रसारितावस्थायां प्रसारितावस्थायां तत्प्रति पत्तिः स्यादित्यपरो योज्यः। यत्तूभयस्येति व्यापकानुपलब्धिः योज्या। अथाऽपि कथञ्चित्कश्चिद्विवेको स्थितयोर (व)स्थयोस्तदा स विवेकश्चासामडगुलीनां स्वभावभूतो वा भवेन्नवेति विकल्पद्वयं (1) प्रथमे तावद् दोषमाह। य एव खलु विवेकः स्व भावभूतः। स एव स्वभेदलक्षणं सुखदुःखवदिति (5b6)। द्वितीयेप्याह। परभूते च विवेकोत्पादेऽङगुल्यः प्रसारिता एवोपलभ्येरन् (5b6) मुष्टयवस्थायामपीति शेषः (1) किमिति। यतो नहि स्वभावादप्रच्युतस्यार्थान्तरो त्पादे सत्यन्यथोपलब्धिर्भवत्यतिप्रसङगात् । उष्ट्रस्याप्यर्थान्तरस्य कलभस्योत्पादे38b ऽन्यथोपलब्धिः स्यादित्यतिप्रसङगो वक्तव्यः। प्रयोगः पुनः। यत्रस्वस्यात्म भावादप्रच्यतं न तस्यार्थान्तरोत्पादेपि अन्यथोपलब्धिः । यथोष्टस्य कलभप्रादुर्भावे । अप्रच्युताश्च स्व'स्मात्स्वभावादङगुल्यो विवेकोत्पादेपीति विधिप्रतिषेधाभ्यां हेत्ववकल्पनायां कारणविरुद्धकारणानपलब्धी। नन्वित्यादि परः । तत्वान्यत्वाभ्यामनिर्वचनीयं तदुक्तमिति वाक्यार्थः । उक्तमेतन पुनर्युक्तमित्याचार्यः । कथमयुक्तमित्याह । नहि सतो वस्तुनस्तत्त्वान्यत्वे मुक्त्वान्य (:) प्रकारः सम्भवती (5b7) ति सद्वस्तुग्रहणं कल्पनाशिल्पोपरिचतस्यान्यापोहादेः सम्भवतीति प्रतिपादनाय । कुत इत्याह । तयोरि(5b8)त्यादि। प्रयोगः पुनः। यौ परस्परपरिहारस्थितलक्षणौ तयोरेकत्यागोऽपरोपादाननान्तरीयकः। एकोपादानञ्चापरत्यागनान्तरीयकं तद्यथा भावाभावौ। यथोक्तधर्मवन्तौ च तत्वान्यत्वप्रकाराविति स्वभावहेतुः। नन्वङगुलीभ्यो मुष्टस्तत्वान्यत्वप्रकारौ मुक्त्त्वाप्यन्यः प्रकारः संभवत्येव । न ह्यङगुल्य एव मुष्टिः प्रसारितानाममुष्टित्वात् । नाप्य र्थान्तरं पृथक्स्वभावानुपलब्धेरिति चेदाह । अङगुलीषु पुनरि(5b8) त्यादि। प्रतिक्षणं विनाशो विद्यते यासां इति विग्रहः। ता एव क्षणिकत्वात् तथाविधा जायन्ते येन मुष्टयादिवाच्या भवन्तीत्यर्थः ॥ तदेतच्च वस्तुतो न Page #72 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [५५ प्रसारिताः, अन्या मुष्टिः। तत्र मुष्टयादिशब्दा विशेषविषया,ऽङगुलीशब्दः सामान्यविषयो, बीजादरादिशब्दवत् व्रीह्यादिशब्दवच्च । तेनाङ्गुल्यः प्रसारिता न मुष्टिः (0) तद्यदि प्रागसदेव कारणे कार्य भवेत् किन्न सर्वः सर्वस्माद्भवति, नह्यसत्त्वे कश्चिद्विशेष इति । __ननु सर्वत्र सत्त्वप्ययं तुल्यो दोषो, नहि सत्त्वे कश्चिद्विशेषः, विशेषे वा सद्विशेषस्तैस्तुल्याभि नः स्यात्तदभावे विशेषस्यानन्वयात् । सतश्च 6a मुष्टेरङगुलिविशेषादित्यत्रोक्तमपि प्रसङगात् युक्तमुक्तमित्यवसेयं । अन्यथा किमनेन यद्येवं कथन्तहि मुष्टिरङगुलीति च व्यपदेशभेद इत्यत आह। तत्र मुष्ट्यादिशब्दा विशिष्टविषया (5b9) विशिष्टावस्थानामेवाङगुलीनां वाचकत्वात् । अङगुलीशब्दस्तु सामान्यशब्दः सर्वावस्थानां तासामभिधायकत्वात्। यथाक्रम- 39a मुदाहरणद्वयमाह। वीजाङकुरादिशब्दवद् ब्रीह्यादिशब्दवच्चे (5b9)ति । एवं शकलीकृतसकलपरपक्षः कुचोद्यशेषं परोपन्यस्तं परिजिहीषुः । परमुखेन चोद्यमुपस्थापयति (1)तद्यदीत्या (5b9) दिना। इदमस्याकूतं यथा हि तिलेष्वविद्यमानं घृतं । तथा तैलमपि । तद्यदि प्रागसदेव कारणे कार्यमुत्पद्यते तथा घृतस्यापि तिलेभ्य उत्पत्तिः स्यात् । असत्वात् तैलवत् । न वा तैलस्यापि तत एव घृतवत् । नहि असत्ये कश्चिद् विशेष इति स्वभावहेतुव्यापकानुपलब्धित्वेनाभिमतयोाप्यव्यापकभावप्रसाधनप्रकार एषः। Hधाय। तदेतत् सर्वं (म)भ्यवधाय कृत्योत्थापनम्भवत इति मन्यमानः प्राह । ननु सर्वत्र सर्वस्यासत्वेप्ययन्तुल्यो दोषः (5bro) । नहि सत्वे कश्चिद्विशेष इति प्रयोगो -गों [? प्रयोगः] पुनस्तावेव सत्वादिति हेतुविपर्ययं कृत्वा कार्यों । अथापि कश्चिद्विशेषोस्ति तेन सत्वेपि न सर्व सर्वस्मात् जायते तेन संदिग्धविपक्षव्यावृत्तिकत्वं प्रमाणयोरिति चेदाह । विशेषे चाऽभ्युपगम्यमाने सविशेषस्त्रैगुण्यात् सत्वरजस्तमोरूपाद् भिन्नः स्यात् । कस्मात्तस्य त्रैगुण्यस्य भावेपि विशेषस्याननुवृत्तेः कारणात् । प्रयोगः पुनः। यद्भावेपि' यन्नानुवर्तते तत्तस्मादत्यन्तं भिन्नं । यथा शब्दस्पर्शरूपरसगन्धेभ्यश्चैतन्यन्नानुवर्तते च विशेषस्त्रगुण्यभावेपीति स्वभावहेतुः । एतच्चाभ्युपगम्योद्ग्राहितं । अधुना सत्कार्यवादे जन्मार्थ एव न युक्त इत्याह । सतश्चे(5bro)त्यादि। नैव तस्य चासत्वेनाभिमतस्य जन्मास्ति। सत्वात्। निष्पन्नावस्थायामिवेति विरुद्धव्याप्तोपलब्धिरस्य मनसि वर्तते । अन्यथा 39b .. पुनर्जातस्यापि पुनर्जातिः प्रसज्यत इत्यनवस्था स्यात् । यदाह। सतो यदि भवेज्जन्म जातस्यापि भवेद् भव (१३) इति । Page #73 -------------------------------------------------------------------------- ________________ वादन्यायः ५६] सर्वात्मना निस्वभाव(वि)स्थायामिव किञ्जायते, साधनवैफल्यञ्च साध्यस्य कस्यचिदभावात् । यस्य कस्यचिदतिशयस्य तत्र कथश्चिदसत उत्पत्तौ सोतिशयस्तत्रासन कथं जायते, जातो वा सर्वः सर्वस्माज्जायतेति तुल्यः पर्यनुयोगः । नातिशयस्तत्र सर्वथा नास्ति कथञ्चित्सत एव भावादितिचेत् । यथा नास्ति स प्रकारस्तत्रासन कथं जायत । न च सर्वथा सतः कश्चिजन्मार्थ इत्युक्तं । असतोपि कार्यस्य कारणादुत्पादे यो यज्जननस्व किञ्च साधनानां कारणानाम्बीजतेजोजलादीनां वैफल्यं प्रसज्येत साध्यस्य कर्तव्यस्य कस्यचिद्रूपस्याभावादिति प्रयोगः । यत्र साध्यन्न किञ्चिदप्यस्ति तत्र साधनसाफल्यं विद्यते यथा नभस्यनाधेयातिशये । न च साध्यङकिञ्चिदप्यस्ति कारणे व्यवस्थिते सति कार्य इति व्यापकानुपलब्धिः । न चायमसिद्धो हेतुरिति मन्तव्यं । यस्माद् यस्य कस्यचिदतिशयस्य तत्र कारणे स्थिते कार्ये कथञ्चिदुत्पत्ता विष्यमाणायां सोतिशयस्तत्रासन् कथञ्जायेत नैव जायेतासत्वात् । व्योमोत्पलमिव दुग्ध इति व्यापकानुपलब्धिरस्य चेतसि स्थिता। अथासन्नप्यतिशयो जायते। तदा जातौ वा तस्यासतोपि सोतिशयः सर्वस्माज्जायतेति तुल्यः पर्यनुयोग इति। भवतोपि घृतातिशयोपि तिलेभ्य उत्पद्येतासत्वात्। तेनाति - शयवदित्यर्थः। स्वभावहेतुप्रसङगः। परमतमाशङकते। नातिशयस्तो (62) त्यादिना । यथा नास्ति स कथन्तत्रासन प्रकारो जायतेति प्रक्षिपति । जातो वा सर्वः सर्वस्माज्जायतेति तुल्यः पर्यनुयोग इति पूर्वोक्तो दोषो न युज्यत इत्यभिप्रायः। सर्वप्रकारेणैव तहि निष्पन्नरूपातिशयोस्तीति चेदाह ।' न चेत्यादि (1) एवन्तावत्सदसत्कार्यवादिनोः सर्वस्मात्सर्वस्योत्पत्तिदोषस्तुल्य इति प्रतिपादितं । ___न च तयोरपि तुल्यञ्चोद्यन्न तदेको वक्तुमर्हति। सत्कार्यवादे च न कश्चिज्ज न्मार्थ इति प्रसाधितं तेनायमस्तीत्यधिको दोषः। तदेवङकदाचित्परोऽभिदध्यान्ननु भो 40a यदि नाम मयैतन्न परिहृतं भवता त्ववस्य[? श्यं] स्थितेः किञ्चित् स्वपक्षस्य रक्षणाय' वाच्यं । नहि परस्य पक्षं दूषयता स्वपक्षस्थितिरनवद्या लभ्यते। न भवति नित्यः शब्दो मूर्त्तत्वात् । सुखादिभिर्व्यभिचारेणेत्यादावनित्यत्वा' सिद्धवदित्यत आह । असतोपि कार्यस्य कारणादुत्पादे यो यज्जननस्वभावस्तत एव तस्य जन्म नान्यस्मादिति नियम (6 a 3) इति । अपि शब्दः सम्भावनायां । इदं अत्रार्थतत्वमविद्यमानमपि तैलं तिलेभ्य एवोत्पद्यते। तदुत्पादनशक्तियुक्तत्वात् तिलानां नान्यस्मात् तज्जननशक्तिविकलत्वात्तस्य। शक्तिप्रतिनियम एव च कथमिति च पर्यनुयोगे वस्तुस्वभावैरुत्तरं वाच्यं । य एवम्भवन्ति यथा वा तथैव प्रधाना Page #74 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [५७ भावस्तत्र च तस्य जन्म नान्यस्मादिति नियमः । तस्यापि स स्वभावनिय न्महान् एव जायते नाहडकारो महतो ऽहडकारो न पञ्चतन्मात्राणीत्या दि प्रक्रिया। तत्र च भवतः शक्तिप्रतिनियमावलम्बनमेव सरणं [? शरणं]। अन्यस्य परिहारोपायस्याभावात् (1) तदेतच्च न ममापि काकेन भक्षितं । तेन यदुक्तन्नह्यसत्वे कश्चिद् विशेष इति तदयुक्तिमत्। कारणसामर्थ्यासामर्थ्यकृतत्वात् कार्योत्पत्यनुत्पत्योः। तस्मात् पुरोनुक्रान्तयोः प्रमाणयोः सन्दिग्धवि पक्षव्यावृत्तिकत्वसाधनकलङकाङकितो हेतुरिति । भवेदेतत्तस्यापि हेतो (:) तज्जननस्वभावनियमः। कुतो जात इत्यत आह । तस्यापि स स्वभावनियमः । स्वहेतो' रिति (6a4)। तस्यापि स कुत इति चेदाह। इत्येवमनादिभावस्वभावनियम इति। न विद्यते आदिरस्येति विग्रहः अनादित्वाभ्युपगमाद्धेतुफलप्रकृति परंपराया नानवस्थादोषो लघीयसीमपि क्षतिमावहत्यन्यथाऽदौ कल्प्यमाने तस्याहेतुकत्वप्रसङगस्तैनास्थान एवेयमाशङका भवत इति भावः। अथवान्यथा यङग्रन्थो व्याख्यायते (1) निष्पर्यायेणासन्नेव तटतिशयो जायते। न च 40b सव्वं सर्वस्माज्जायतेति पर्यनुयोज्यं । यो यज्जननस्वभावस्तत एव तस्यातिशयोत्पत्तिरिति शक्तिनियमसमाश्रयादिति कदाचित्स्वसिद्धान्तमनादृत्यापि परोभिदधात्याशङकायां न ममाप्येतच्छक्तिप्रतिनियमावलम्वनङकेनचिद्दण्डेन निवारितमित्याग्र्याह। असतोपी (6a3)त्यादि। पदवि भागस्तु पूर्ववत्। प्रयोगो [? प्रयोगः] पुनर्यस्य यज्जननाय समर्थं कारणमस्ति सोसन्नपि जायत एव यथातिशयविशेषः । तज्जननाय समर्थङकारणमस्ति च कार्यविशेषस्येति स्वभावहेतुः । तथा यो यत्राविद्यमानतज्जननसमर्थकारणः स तत्रासत्वेपि नोदेति। यथा . तिलेषु घृतातिशयस्तथा चाविद्यमानतज्जननसमर्थकारणः* कार्यविशेषः कारणविशेष इति व्यापकानुपलब्धिः। अपरः पर्यायः। साधनस्य लिङगस्य। सदकारणादुपादानग्रहणात् सर्वसम्भवाभावात् । शचसम्म शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्य (॥१४) इत्येवमादेर्वैफल्यं । साध्यस्य कर्तव्यस्य कस्यचित्संशयविपर्यासव्यवच्छेदस्य निश्चयप्रत्ययजन्मनश्चाभावात्। सर्वं हि साधनं विवादपदे वस्तुनि संशयविपर्यासावपनयन्तद्विषयनिश्चयप्रत्ययमुत्पादयद्विभत्ति नामानुरूपं न द्वयमप्येतत् कापिलमते सम्भवति। सदावस्थितस्य कार्यस्य हान्युपजननायोगात् । अथ १ सांख्यकारिका। Page #75 -------------------------------------------------------------------------- ________________ ५८ ] मः स्वहेतोरित्यनादिभावस्वभावनियमः । अपि च । यदि मृत्पिण्डे घटोस्ति कथं तदवस्थायां न पश्चाद्वदुपलब्धि:, तदर्थक्रिया वा । व्यक्तेरप्रादुर्भावादिति चेत् । तस्या एव तदर्थ - क्रियादिभावे घटत्वात्तद्रूप 'स्य च प्रागसत्त्वात्कथं घटोस्ति (1) न हि रूपान्तर वादन्यायः सन्नप्ययं निश्चयः साधनवचनादनभिव्यक्तं । पूर्व्वमभिव्यक्तिमुपयात्यतो न वैफल्यमिति मतमत आह। यस्य कस्यचिदतिसय [ ? शय ] ' स्या ( 6a1 ) भिव्यक्तिलक्षणस्य तत्र साध्ये निश्चयरूपे कथञ्चिदसत उत्पत्तौ प्राप्तात्साधनात् 412 सोऽतिशयस्तत्रासन् कथञ्जायते । जातो वा सर्व्वातिशयः । समस्तसाध्यनिश्चयाभिव्यक्तिलक्षणः सर्व्वस्मादन्यसाधनात् साधनाभासात् वोत्पद्येतेति तुल्यः प्रसङ्गः । पावकादिप्रतिपत्तिहेतवो' धूमादयः सत्कार्यविनिश्चयाद्यभिव्यक्तिङ्कुर्युरित्यर्थः । उत्पत्त्य चाभिव्यक्तिमेतदुच्यते । नत्वियमविकृतरूपेषु कृतास्पदा सा हि तत्स्वरूपलक्षणा तद्विषयज्ञानलक्षणा । रूपान्तरप्रादुर्भावलक्षणाभावा भवेत्स्वरूपं तावत् अविकार्यमिति न साधनैरन्यैर्वा कर्तुं शक्यते । विकारे वा पूर्व्वस्वभाववानिव पूर्व्वरूपप्रादुर्भावश्चेत्यसत्कार्यवाद एव समर्थितः पूर्वापररूपत्यागावाप्तिलक्षणत्वात् विकारस्य । चैतन्यस्यैकत्वादपरस्तद्विषय: प्रत्ययो न भवति परस्येति तद्रूपाभि व्यक्तिरनुपपन्ना । रूपान्तरप्रादुर्भावे च नान्यस्य किंचिदप्युपजायते विलक्षणत्वादिति तृतीयापि व्यक्तिरसम्भविनी द्वितीयायामप्ययमनिवारितो' दोषः । तद्विषयप्रत्ययोदयेप्यर्थान्तरस्याभूतभाववैपरीत्यस्य व्यक्तेरयोगात् । न चानुपकारकः प्रत्ययस्य विषयः सम्भवी । तदुपकारकत्वे वा तस्मादेवास्योत्पत्तिरिति लिङ्गानपेक्षा । स्वत एव साध्यनिश्चयोस्याभिव्यक्तिरिति प्राप्तं । साधनापेक्षादेव साध्यनिश्चयात् स्वविषयज्ञानोत्पादेनैवापेक्षातिश'योत्पत्तिलक्षणास्थिरेषु लब्धास्पदेति प्रतिपादितं सर्व्वदा वा भवेत् । लिङगस्यापि सदा सन्निहितरूपत्वात् । लिङ्गज्ञानापेक्षायामपि तुल्यः । तस्यापि सत्वे वादिनः सर्व्वकालास्तित्वादिति । अपि चेत्यादिना सत्कार्यवादनिराकरणे कारणान्तरमाह । तदवस्थायामिति 41b (624) (1) मृत्पिण्डावस्थायां पश्चाद्वदभिव्यक्तावस्थायामिव तदर्थक्रियेति' घटसाध्योदकधारणविशेषाद्यर्थक्रिया । व्यक्तेरविशिष्टसंस्थानाया अप्रादुर्भावादिति चेत् । परमतासङका [? शङ्का ] तस्या एवेत्यादि प्रतिविधानं । एतदुक्तम्भवति । ग्रीवादिसन्निवेशविशेषावच्छिन्न एषोर्थक्रियाविशेषकारी कश्चित् मृद्विकारो घट इत्युच्यते नान्यः । स चेत् प्रागपि मृत्पिण्डावस्थायामपि तदाव्यक्तावस्थायामिव तदर्थक्रियोपल्ब्धौ स्यातां । न च भवतस्तस्मान्नास्त्येवासाविति निश्चयः समाधी Page #76 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [५९ स्य सत्त्वे रूपान्तरमस्ति । न च रूपप्रतिभासभेदे वस्त्वभेदो युक्तोऽतिप्रसङ्गात् । तस्माद्य उपलब्धिलक्षणप्राप्तस्वभावाऽनुपलब्धिः स नास्त्येव । न हि तस्य तत्स्वभावस्थितावनुपलब्धितः स्थितिश्चासत्त्वं । परस्परन्तथास्थितयोरेव दुःखसुखयोरिति व्याप्तिर(स)द्वयवहारनिश्चयेनानुपलब्धिविशेषस्य तेनानुपलब्ध्या कस्यचिद्वयवच्छेदं प्रसाधयता तस्य यथोक्तोपलब्धिलक्षणप्राप्तिरूप(ता) दर्शनीया । उपदानुपलब्धिनिर्देशासमर्थनं स्वभावा'नुपलब्धौ व्यापकानुपलब्धावपि (1) धर्मयोाप्यव्यापकभावं प्रसाध्य व्यापकस्य निवृत्तिप्रसाधनं समर्थनं (1) कारणानुपलब्धावपि कार्यकारणभावं प्रसाध्य कारणस्य निवृत्तिप्रसाधनं समर्थनं । यतां किमलीकनिर्बन्धेनेति। अवस्थातुर्भावादसावप्यस्तीति चेदाह । नहि रूपान्तरस्य भावे रूपान्तरमस्ति (6a5)। पीत इव नीलमिति विरुद्धव्याप्तोपलब्धिराकूता। न चावस्थावस्थात्रोरभेदादसिद्धो हेतुरिति गजितव्यं । यस्मान्न च रूपप्रतिभासभेदेपि वस्तुभेदो युक्त (:)अतिप्रसङगात्। त। रूपप्रतिभासभेदग्रहणमुपलक्षणार्थ। तेनार्थक्रियाभेदोप्यभ्युपगन्तव्यः। एवं मन्यते। यदि भिन्नप्रतिभासि ज्ञानं भेदं साधयति तदा सुखदुःखमोहानां असङकीर्णा भेदव्यवस्था भवेत् । नान्यथा तथा च मृत्पिण्डघटयोरपि परस्परमत्यंतम्भेद इति प्रतिजानीमहे। भिन्नाकारज्ञानपरिच्छेद्यत्वात्। परस्परासम्भविकार्यकारित्वाच्चसुखादिवदिति स्वभावहेतू । अन्यथा सुखादीनामपि परस्परमभेदप्रसङगः शक्तिव्यक्तिवत् । विशेषो वा वाच्य इति।' तस्मादित्युपसंहारः। नहि तस्य घटादेस्तस्मिन्नुपलब्धिलक्षणप्राप्ते स्वभावे स्थितौ सत्यामनुपलब्धियुज्यते। अथापि भवति तदाऽस्थितिश्च तस्मिन्स्वभावेऽतत्वमत - त्स्वभावत्वमुपलब्धिलक्षणप्राप्तात्स्वभावादेकान्तेन भेद इति यावत्।। ___एवंस्वभाव(1)नुपलब्धौ साधनाङगसमर्थनं प्रपञ्चेनाभिधाय परिशिष्टास्वनुपलब्धिष्वाचिख्यासुराह'। व्यापकानुपलब्धावि(6a8)त्यादि । धर्मयोर्यथा शिशपा- 42a त्ववृक्षत्वयोर्व्याप्यव्यापकभावं केनचित्प्रमाणेन प्रसाध्य व्यापकस्य वृक्षत्वादेनिवृत्तिप्रसाधनं समर्थनं साधनाङगस्येत्यध्याहारः। यथा नास्त्यत्र शिशपा वृक्षाभावादिति। ननु तत्र स्वभावानपलब्ध्यैव तदभावः सिध्यति तत्किमनया। नहि निष्पादितक्रिये कर्मणां विशेषाधायि साधु साधनम्भवति । साधकतमकरणमिति (पाणिनिः १।४। ४२) वचनात् अनधिगतार्थाधिगमरूपञ्च प्रमाणमुक्तमज्ञातार्थप्रकाशो वेति। सत्यमेतत्। तथाहि नेयं सर्वत्र प्रयुज्यते। किन्तहि व्योमगतत्रपादिमात्रे यत्र सालसरलपलाशशिंशपादिपादपभेदावधारणन्नास्ति तत्र। सर्वथा यत्रैव व्याप्या Page #77 -------------------------------------------------------------------------- ________________ वादन्यायः ६०] तद्विरुद्धोपलब्धिष्वपि द्वयोविरुद्धयोरेकस्य विरुद्धस्योपदर्शनं समर्थनं । ___ एवमनुपलब्धौ साधनाङ्गस्यासमथेनं साधनाङ्गावचनं तद्वादिनो निग्रह6b स्थानमसमर्थ ने तस्मिन्व्याप्यासिद्धः ॥ त् ॥ . अथवा साध्यते तेन परेषामप्रतोतोर्थ इति साधन त्रिरूपहेतु भावो न निश्चीयते क्वचित् कुतश्चिद् भ्रान्तिनिमित्तात् तत्रैवेयं प्रयुज्यते। कारणानुपलब्धिरपि यत्र कार्याभावो न निश्चीयते तत्रैव प्रयोक्तव्या नान्यत्र वैयर्थ्यात् । यथा सन्तमसे धूमाभावानिश्चये नास्त्यत्र धूमोऽग्न्यभावादिति । कार्याभावे संशयात् । कारणाभावे च निश्चयात्। स्वभावविरुद्धोपलब्धिरपि संगविषयभावावस्थितगात्रस्पर्शवालाकलापाकुलानलालीढ एव व्योमादिमात्रवर्तिनिर्देशे प्रयोक्तव्या। कारणविरुद्धोपलब्धिश्चाप्यदृश्यमानकमारोमोद्ग'मदन्तवीणादिभेदभावाभा वाक्य शक्यगानुसमीपावस्थितपुरुषसमाक्रान्तभूतल एव प्रकृतेनान्यत्र वैफल्यात् । अनया42b दिसा[? दिशा]ऽन्यासामप्यनुपलब्धीनाम्प्रयोगविषयोऽनुसतव्य इति । तेषां स्वभाव व्यापककारणानां। विरुद्धास्तेषामुपलब्धयस्तास्विति विग्रहः। द्वयोविरोधयोर्मध्ये एकस्योपदर्शनं । द्वौ पुनर्विरोधावविकलका रणस्य भवतोन्यभावे भावः। परस्परपरिहारस्थितलक्षणश्च। अनया दिशा स्वभावविरुद्धकार्योपलब्ध्यादिष्वपि साधनाङगसमर्थनं सुज्ञानमेवेति नोक्तं। तथापि किञ्चिन्मात्रप्रयोगभेदादेकादशानुपलब्धिव्यतिरिक्तास्वपि कारणविरुद्धव्याप्तोपलब्धिकार्यविरुद्धव्याप्तोपलब्धिव्यापकविरुद्धकार्योपलब्धिकार्यविरुद्धकार्योपलब्ध्यादिषु साधनाङगसमर्थनमुक्तम्वेदितव्यं । तासां पुनरुदाहरणानि यथाक्रम। नात्र धूमस्तुषारस्पर्शात्। नेहाप्रतिवद्धसामर्थ्यानयग्निकार णानि सन्ति तुषारस्पर्शात् ।न तुषारस्पर्शोऽत्र धूमात् । नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति। हेतुकार्यविरुद्धाप्तभावो व्यापक कार्ययोः । विरुद्धकार्ययोरन्यः प्रतिषेधस्य साधकः ॥(१५) नेह धूमो हिमस्पर्शात् समर्थन्नाग्निकारणं । नेह धूमाद्धिमस्पर्शो न शक्यं शीतकारण (१६)मिति (-) सङग्रहश्लोको। एवं तावदेकेन प्रकारेणासाधनाङगवचनत्वादिनो निग्रहस्थानमिति प्रतिपादितं । प्रकारान्तरेणापि तदेवोपपादयति । अथवेत्यादि' (6b1)न चेति समुदायश्चायमत्रा वृत्या पूर्वोदितार्थपरित्यागेनार्थान्तरसमुच्चये वर्त्तते ॥ नतु धवस्थित्याथवा खदिर43a मित्यादाविव पूर्वार्थपरित्यागेन विकल्पादिवि धस्याप्यर्थस्य विवक्षितत्वात् । इह Page #78 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् वचनसमुदायः । तस्याङ्गं पक्षधादिवचनं तस्यैकसाध्यवचनमसाधनाङ्गवचनं, तदपि वादिनो निग्रहस्थानं, तदवचने हेतुरूपस्यैवावचनमवचने च सिद्धेरभावात् ॥ त् ॥ अथवा तस्यैव साधनस्य यन्नाङ्गं प्रतिज्ञोपनयनिगमनादि तस्या साधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं, व्यर्थाभिधानात् ॥ त्॥ च पर्याये साधनशब्दः करणसाधनः। इहाङगशब्दोऽवयववचनः पूर्वस्मिन्कारणवचन इति विशेषः। त्रिरूपहेतवचन'समदायग्रहणेन तेष लक्षणादिवचनानां साधनत्वं तिरयति। स्याद् बुद्धिः साधर्म्यवति प्रयोगेनासपक्षे हेतोरसत्वमुच्यते । वैधर्म्यवति च न सपक्षसत्वमनन्तर मेव निषेध्यमानत्वात् । तत्कथन्तस्यैकस्याप्यवचनमसाधनाङगवचनमित्येतन्न वक्ष्यमाणे व्याहतमिति । एतच्च नैवमेव हि व्याख्यायते। त्रिरूपो हेतुरर्थात्मकः । परमार्थतोवस्थितस्तस्य वचने ये प्रकाशके पक्षधर्मवचनं सपक्षसत्ववचने पक्षधर्मवचनं विपक्षसत्ववचने वा तयोस्समुदायः तस्य व'चनद्वयसमुदायस्याङगम्पक्षधर्मादिवचनमिति पक्षधर्मवदनन्तावदविचलमितरयोः त्वन्यतरान्यतरत् कादाचित्कं। तेन वचनद्वयसमुदायरूपस्याङगिनोडगं द्विविधमेव सदा तस्येदानीमङगस्यैकस्याप्यवचनमसाधनाङगम्वचनं। न केवलं द्वयोः प्रथमव्याख्यानुसारेणेत्यपि शब्दात् । द्वयोयवचनं तूष्णीम्भावः। स चोक्तोऽप्रतिभया तूष्णीभावादिति पर्यायान्तरमप्याह। अथवे (6br)त्यादि । तस्यैवेति त्रिरूपवचनसमुदायस्य यन्नाङगं ना'वयवः । कथं पुनः प्रतिज्ञादीनामसाधनाङगत्वमिति चेत् । उच्यते। प्रतिज्ञावचनसाधनं । साक्षात् पारंपर्येण वा तस्याः सिद्धरनुत्पत्तेः तथाहयर्थ एव प्रतिबन्धार्थङगमयति । नाभिधानमर्थप्रतिबन्धविकलत्वात् तस्मात् प्रतिज्ञावचनं हेतुवचनं वा न साक्षात्साधनमर्थसिद्धौ। संशयश्च पक्षवचनादयें दृष्टो' न 43b निश्चयस्तदतोपि न साक्षात् साधनं । स्यान्मतं संशय एवासिद्धः पक्षवचनाद्वादिप्रतिवादिनोनिश्चितत्वादथान्येषां भवति । एवं सति कृतकत्वादिवचनेप्यव्युत्पं [? व्युत्पन्]'नानां संशयो भवतीत्यनेकान्तः। तदेतदसम्बद्धं। वादिप्रतिवादिनो हि निश्चितत्वमेकस्मिन् वा धर्मेऽनित्यत्वादिके प्रत्याययितुमारब्धे भवेत् प्रत्यनीकधर्मद्वये वा ॥ न तावदेकस्मिन् विवादाभावतः। साधनप्रयोगानर्थक्यप्रसङगात् (1) नापि प्रत्यनीकधर्मद्वये वस्तुनो विरुद्धधर्मद्वयाध्यासप्रसङगात् । यदाहोकस्मिन्वस्तनि प्रमाणबलेन विरुद्धौ धमौं वादिप्रतिवादिभ्यां निश्चितौ भवतस्तदा तद्वस्तु Page #79 -------------------------------------------------------------------------- ________________ ६२] वादन्यायः द्वयात्मकं प्राप्त । अथ न प्रमाणसामर्थ्यात् तो निश्चितावपि तु स्वस्मात्स्वस्मादाग मात्। एवमपि तु धर्मयोः प्रमाणेन निश्चयात् कथन्न पक्षवचनात् संशयो भवतीति वाच्यं । तस्मात् पक्षवचनं न साक्षात् साधनं । नापि पारम्पर्येण साध्याभिधायकत्वेनासिद्ध हेतुदृष्टान्ताभासोक्तिवदशक्यसूचकत्वात् । हेतुवचनन्तु शक्यसूचकत्वात् शक्तितः साधननिष्टं सदोच्यते साधनाङगम्प्रतिज्ञाव'चनत्वे सति साधनोपकारकत्वाद्धेतुवचनवत्। साधनविषयप्रकाशनद्वारेण च प्रतिज्ञासाधनमनुगृह्णाति । अन्यथाहयविषयं तत्साधनं प्रवर्तते । ज्ञा'नात्ममनःसन्निकर्षादीनामपि साधनोपकारकत्वमतो वचनत्वे सतीति विशेषणं। इतश्च साधनाङगसाध्यसाधनविषयप्रकाशनात् दृष्टान्तवचनवदिति । इदमप्यत्यर्थमसारं। यस्मादनित्यं शब्दं साधयेत्यभ्यर्थना वाहचं वचनत्वे सति साधनोपकारकं साध्यसाधकविपर्ययप्रकाश44a कञ्च न च तदन्तरङग साध्यसिद्धा वाङगं। को वा विषयोपदर्शनस्योपयोगो यदि हयनेन विना न साध्यसिद्धिः स्यात् । सर्व सोभेत[? शोभेत] यावता विनाप्यनेन यावत् । (यः) कश्चित्कृतकः स सर्वोऽनित्यो यथा कुम्भादिः' शब्दश्च कृतक इत्यनुक्तेपि पक्षशब्दोऽनित्य इत्यर्थाङगमात्र एव । तस्मादस्य निर्देशो निरर्थक एव । स्यादयं विपर्यासो यदि हेतुव्यापारविषयोपदर्शनाय पक्षवद् वचनन्नैव प्रयुज्यते तदा कथम्पक्षसमाश्रयलब्धव्यपदेशा। पक्षधर्मत्वादयः सम्पद्यन्ते। तेषु वा निश्रितात्मसुसम्भूतसामात् पक्षगतिरसम्भाव्यैव । सामर्थ्य लभ्यपक्षबलेन पक्षधर्मत्वादयः सम्पद्यन्त इत्यप्ययुक्तं । तेष्वसत्सु सामर्थ्यलभ्यस्यैव पक्षस्यासम्भवात् । अन्योन्याश्रयं चेदम्पक्षधर्मत्वादिसामर्थ्या यातपक्षवशेन पक्षधर्मत्वादयः सम्पद्यन्ते । पक्षधर्मत्वादिबलेन च पक्ष इति। तदत्रोच्यते। न खलु साधनकाले पक्षधर्मत्वादिविकल्पोऽस्ति केवलं यत्रैव जिज्ञासितविशेषे धर्मिणि शब्दादौ तु च करीशादिस्थगिततेजसि वा कुण्डादौ यो धर्मः कृतकत्वधूमत्वादिलक्षणोनुमानतः प्रत्यक्षतो' वा प्रतीयते । प्रत्याय्यते वा। तद्विशेषयोगितया वा निश्चितेऽपरस्मिन्घटमहानसादावस्थितत्वेन स्मर्यते तद्विशेषविरहिणि वा गगनसागरादौ नास्तित्वेनैव स्मर्यते। स वस्तुधर्मतयैव विनापि पक्षधर्मत्वादिव्यपदेशेन तत् धर्मिणं जिज्ञासितधर्मविशिष्टं सामर्थ्यादेव प्रतिपादयति । स चास्य सामर्थ्यविषयः पक्ष इति गीयते । ततः पश्चात् तत्समाश्रय भाविन्यो यथेष्टपक्षधर्मत्वादिसंज्ञाः शास्त्रेषु संव्यवहारार्थम्प्रतन्यन्ते। यदि वा प्रत्या44b लोचनप्रकरणबलात् साधनका लेपि भवन्तु पक्षधर्मत्वादिविकल्पाः। कथं योहि वस्तुनो धर्मो वादिना विवा(दा)स्पदीभूतमिविशिष्टतया साधयितुमिष्टःस पक्षस्तस्य योन्यो धर्मः स पक्षधर्मः। प्रकृतसाध्यधर्मसामान्येन च समानोर्थः सपक्षः। तद्विरही Page #80 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् वासपक्ष इति। यस्यापि हि साधनकाले पक्षप्रयोगोस्ति तस्यापि न वाद्यकाण्डमेव पक्षं जातेऽनित्यः शब्द इति । कस्तु प्रस्तावान्तरेना[? रेणापि प्रकरणबलेनैव पक्षधर्मत्वादयोपि वक्तव्या (:)। तच्च पक्षप्रयोगदृषकस्यापि समानं। तस्मात्प्रतिज्ञावचनं न साधनांगं । ___उपनयनिगमनवचनन्तु यथा न साधनाङगन्तथोच्यते ॥ तत्रतावदुदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साधनस्योपनयः (न्या० सू० ११२।३८)। यथा तथेतिप्रतिबिम्बनार्थ। किम्पुनरत्र प्रतिबिम्बनन्दृष्टान्तगतस्य धर्मस्याव्यभिचारत्त्वे सिद्धे। तेन साध्यगतस्य तुल्यधर्मता। एवञ्चायकृतक इति साध्येन सह सम्भव उपनयार्थः । ननु च कृतकत्वादित्यनेन सम्भव उक्तः। नोक्तः। साध्यसाधनधर्ममात्रनिर्देशात् । साध्यसाधनधर्ममात्रनिर्देशः कृतकत्वादनित्यः शब्दो भवति । तत्पुनः शब्दे कृतकत्त्वमस्ति। नास्तीत्युपनयेन सम्भवो गम्यते । अस्ति च शब्दे कृतकत्वमिति । तथा च हेतुवचनाद् भिन्नार्थप्रतिपादकत्वमुपनयस्याभिन्नरूपत्वे प्रसिद्धपर्यायव्यतिरिक्तत्वे च सति हेतुवचनोत्तरकालमुपादीयमानत्वात् दृष्टान्तवचनवदिति शक्येत अनुमातुं । ___ हेत्वपदेशात् प्रतिज्ञायाः पूनर्वचननिगमनं (न्या० सू० ॥१॥३९)। प्रतिज्ञायाः पुनर्वचनमिति प्रतिज्ञाविषयस्यार्थस्याशेषप्रमाणोपपत्तौ विपरीतप्रसङगप्रतिषेधार्थ यत्पुनरभिधानं तनिगमनं । न पुनः प्रतिज्ञाया एव 45a पुनर्वचनं। किङकारणं यस्मात्प्रतिज्ञासाध्यनिर्देशः सिद्धनिर्देशो निगमनमिति । पुनः शब्दश्च नानात्वे दृष्टः (1) पुनरियमचिरप्रभा निश्चरति । पुनरिदडगन्धवनगरं दृश्यत इति । अत्र च सामर्थ्यादुपनयानन्तरभावी हेत्वपदेशो गृहयते । न प्रतिज्ञानन्तरभावी । असम्भवात्। नहि कश्चित्प्रतिज्ञा नन्तरं हेत्वपदेशानिगमनं प्रयुंक्ते । अनित्यः शब्दः कृतकत्वात्। तस्मादनित्यः शब्द इति । अतश्च प्रतिज्ञार्थवाक्याद् भिन्नार्थं निगमनवचनं । प्रतिज्ञावाक्याद् भिन्न रूपत्वे सति हेतुवचनोत्तरकालमभिधीयमानत्वात् दृष्टान्तवचनवत् । न च साध्यार्थप्रतिपादकनिगमनं । शब्दान्तरोपात्तस्यावधारणरूपेण प्रवृत्तत्वात् । योय मागच्छत्ययं विषाणीति केनचिदुक्ते तस्मादनश्व इत्यादिवचनवत् । तस्माच्छब्दसहितं वाक्यम्विचारविषयाय प्रसाध्यार्थप्रतिपादकन्न भवति । कारणोपदेशोत्तरकालमुपात्तत्त्वात् । दृष्टान्तः पूर्ववत्। तदेतत् प्रतिषिध्यते न खल्वेवं प्रयोगः क्रियते । अनित्यः शब्दः कृतकत्वात्। प्रतिज्ञाप्रयोग स्यानन्तरं निराकृतत्वात् । अपि तु कृतकः शब्दः । यश्च स सर्वोऽनित्यो यथा कलशादिः। यो वा कृतकः स सर्वोऽनित्यो यथा घटादिः। Page #81 -------------------------------------------------------------------------- ________________ ६४] वादन्यायः 45b तथा च कृतकः शब्द इत्येवमुभयथा यथेष्टं प्रयोग(:) क्रियते । साध्यसिद्धरुभयथापि भावात् । तत्र यदि कृतकः शब्दो यश्चैवं स सर्वोऽनित्यो यथा घटादिरित्यभिधाय तथा कृतकः शब्द इति प्रतिबिंबनार्थ मुपनयवचनमुच्यते । तदे[? दि]दमनर्थक विनाप्यनेन प्रतिविबनेनानन्तरोक्तप्रयोगमात्रात् प्रतीतिभावात् । साधनञ्च यदनर्थकं न तत्साधनवाक्ये विद्वद्भिरुपादेयं । तद्यथा दशदाडिमादि वाक्यं तथा चानर्थकं प्रतिबिंबनार्थमुपनयवचनमिति व्यापकविरुद्धोपलब्धः। स्वार्थानुमितावप्ययमेव न्यायो दृष्टो नहि कश्चित्सचेतनः कृतकत्त्वस्य भावं शब्दे गृहीत्वा तस्य चाविनाभावित्वमनुस्मृत्य तथा च कृतकः शब्द इति प्रतिबिम्बनार्थकरोति । अथापि यः कृतकः स सोऽनित्यो यथा घटः। तथा च कृतकः शब्द । इति सम्भवप्रदर्शनार्थमुपनयवचनमुच्यते। तदेतद् द्वयमप्यङगीकुर्मः। प्रतिज्ञानन्तरभाविनस्तु साधनमात्रनिर्देशमनित्यः शब्दः कृतकत्वादित्येव न प्रतिपद्यामहे । प्रतिज्ञायाः प्रयोगाभावात् । ततश्चोपनयस्यावयवान्तरत्वप्रतिपादनायोक्तो हेतुरसिद्धतोरगदष्टत्वाङगतावशक्त एव । यत् पुनरिदं सिद्धार्थनिर्देशलक्षणं निगमनं पौनरुक्त्यपरिहाराय वर्ण्यते तन्नैवोपपद्यते विना निगमनेनार्थसिद्धेरेव पञ्चावयवसाधनवादिनोऽनुपपत्तेः' अन्यथा निगमनात् प्रागेवार्थस्य सिद्धत्वात् व्यर्थतया न साधनाङगनिगमनम्प्राप्नोति। ततश्च नेदमुपादेयं साधनवाक्ये सिद्धमित्यप्रतिज्ञा। भवेद्वयामोहो विप्रतिपन्नस्य प्रमाणान्तरव्यपेक्षा नास्तीति सिद्धमनित्यत्व मुच्यते। निगमनं तु प्रतिविषयस्यार्थस्याशेषप्रमाणोपपत्तावशेषावयवपरामर्शनाव46a धारणार्थम नित्य एवेति प्रवर्तत इति । यदि तहि प्रमाणान्तरव्यपेक्षा नास्ति तत्तहि (साध्यं) सामर्थ्यादवधार्यत एव । तथाहि यदकृतकन्तदनित्यमेव । यथा कुण्डादिशब्दश्च कृतक' इत्येवमनि (त्य)त्वाविनाभाविनः कृतकत्वस्य शब्दे भावख्यातौ तत्सामर्थ्यादेवानित्यः शब्द इति निश्चयो भवति (1) तदस्य वचनं सामर्थ्य प्रतीतार्थप्रत्यायकत्वात् पुनरुक्तमनुपादानाहञ्च । न चात्र विपर्ययप्रसङगस्य लेशोप्याशङकयते । येन तद्वयवच्छेदाय सफलमेतस्योपादानं स्यात् । अनित्यत्वेनैव कृतकत्वस्य व्याप्तिप्रसाधनात् । प्रयोगस्तु (1) यत्सामर्थ्यात् प्रतीयते न तस्य वचनम्प्रेक्षावता कर्त्तव्यं । तद्वचनम्पुनरुक्तम्वा तद्यथा गेहे नास्ति कुमारो जीवति चेत्येतत्सामर्थ्यात् प्रतीयमानस्य तद्वहिर्भावस्य वचनं । पक्षधर्मान्वयव्यतिरेकतद्वचनसामर्थ्याच्च प्रतीयते तस्मादनित्य एवेत्येवमादिना पुनः सिसाधयिषितोर्थः प्रथमसाध्यापेक्षया व्यापकविरुद्धोपलब्धिद्वितीयसाध्यापेक्षया च स्वभावहेतुः। अत एव निगमनस्यावयवान्तरत्वप्रतिपादनायोक्ता हेतवोऽसिद्धाः। तदप्यतेनैव प्रत्युक्तं । यदाह । प्रत्ययेक्ष (?) प्रतिज्ञादीन्वाक्यार्थप्रतिपत्तये । Page #82 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [६५ अन्वयव्यतिरेकवचनयोर्वा साधर्म्यवति (वै)धर्म्यवति च साधनप्रयोगो [?ग] एकस्यैवाभिधानेन सिद्धर्भावात् द्वितीयस्या सामर्थ्य मिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव । ननु च विषयोपदर्शनाय प्रतिज्ञावचनमसाधनाङ्गमप्युपादेयमेव । न (1) वैयर्थ्यादसत्यपि प्रतिज्ञावचने यथोक्तात्साधनवाक्याद्भवत्येवेष्टार्थसिद्धिरित्यपार्थकं तस्योपादानं (।) यदि च विषयोपदर्शनमन्तरेण प्रतीतेरुत्पत्तिः (1) कथन्न प्रतिज्ञासाधनादयः। न हि पक्षधांदिवचनस्यापि प्रतीतिहेतुभावादन्यः साधनार्थः स प्रतिज्ञावचनेपि तुल्य इति कथं न साधनं (1) केवलस्यासामर्थ्यादसाधनत्त्वमिति चेत् । तत्तुल्यं पक्ष धर्मवचनस्यापीति तदपि न साधनावयवः स्यात् । नहि पक्षधर्मवचनात् केवलात प्रतिपत्तरुत्पत्तिः । एतेन संशयोत्पत्तिः प्रत्युक्ता (0) पक्षधर्मवचनादपि केवलादप्रदर्शि'ते सम्बन्धे संशयोत्पत्तेः । तस्माद्वयर्थमेव साधनवाक्ये प्रतिज्ञावचनोपादानं वादिनो निग्रहस्थानं ॥ त् ॥ प्रोच्यमानन्निगमनं पुनरुक्तन्न जायते ॥ (१७) विप्रकीर्णैश्च वचनै कोर्थः प्रतिपाद्यते । तेन सम्बन्धसि ध्यर्थम्वाच्यन्निगमनं पृथग् (॥१८) इत्यलमतिप्रसारिण्या कथया ॥०॥ अन्वयव्यतिरेकयोति पर्यायान्तरकथनमुपादानमिति (न्या० सू० २।१।१२) वर्तते द्वितीयस्यासामर्थ्य जातायाः सिद्धेः पुनरजन्यत्वात् । (प्रमाण-) समुच्चय टीकाकारास्त्वाहुः नन्वि (6b4)त्यादि। ने(6b4)त्याद्युत्तरः। यदि चेत्युपचयहेतुः। साधनावयवः प्रतिज्ञां प्राप्नोति नियमेन साध्यप्रतीतिनि मित्तत्वात् 46b पक्षधर्मादिवचनवत्। सन्दिग्धव्यतिरेको हेतुरिति चेदाह । नहि पक्षधर्मवचनस्यापीति (6b6)। तत्तुल्यमिति विरुद्धानकान्तिकयोः पक्षधर्मसद्भावेप्यगमकत्वात् । तत एव संसयो [? संशयो]त्पत्तेः पक्षधर्मवचनन्न साधनं साधारणादिवचनवदिति चेदाह । ऐतेन (6b7) तत्तुल्यमित्यादिना संशयोत्पत्तिः प्रत्युक्तेति । एतदेव व्यनक्ति पक्षधर्म वचनादपीति। तदनेनानन्तरस्य हेतोर्व्यभिचारङकथयति । ननु च पक्षधर्मस्य श्रावणत्वादेरप्रदर्शिते सम्बन्धेनैव साधनावयवत्वमतो विपक्षत्वाभावान्न व्यभिचारः। प्रदर्शिते तु सम्बन्धे साधनावयवत्वं तदा च तस्मात् संशयो नास्तीति सुतरान्नानेकान्त इति ॥ एवं मन्यते। पक्षवचनेपि तुल्यमे (6b6)तदिति तदपि साधनं स्यात्। अथ प्रतिपद्येथा सत्यं स्याद्यदि साध्यं स्यान्न चास्त्यन्यतः Page #83 -------------------------------------------------------------------------- ________________ ६६] वादन्यायः ____ अथवा साधनस्य सिद्धेर्यन्नाङ्ग (अ)सिद्धो विरुद्धोऽनैकान्तिको वा हेत्वाभासः तस्यापि वचनं वादिनो निग्रहस्थानमसमर्थोपादानात् । तथा साध्यादिविकलस्यान्वयाप्रदर्शितान्वया (?) तैरपि दृष्टान्ताभासस्य साधनाङ्गस्य वचनमपि वादिनो निग्रह स्थानमसमर्थोपादानादेव । नहि तैहेतोः सम्बन्धः शक्यते प्रदर्शयितुमप्रदर्शनादसा(म)यं ।त्॥ ___ अथवा सिद्धिः साधनं तदङ्ग धो यस्यार्थस्य विवादाश्र(य)स्य 7a वादप्रस्तावहे 1 °तोः स साधनाङ्गः (१) तद्वयतिरेकेणापरस्याप्यजिज्ञासितस्य विशेषस्य शास्त्राश्रयव्याजादिभिः प्रक्षेपो मोषणञ्च परव्यामोहनानुभाषणशक्तिविघातादिहेतोः । तदप्यसाधनाङ्गवचनं, वादिनो नि ग्रहस्थानमप्रस्तुताभिधानात् ।। एभिः कथाविच्छेद एव । तथा विशेषसहितस्यार्थस्य प्रतिवा साध्यसिद्धः । न च निष्पादितक्रिये दारुणि दात्रादयः कञ्चनार्थं पुष्यन्ति । अप्रदर्शिते तु संबन्धे संशयोत्पत्तिहेतुत्वादिदमुक्तन्तत एव संसयो? संशयोत्पत्तैरिति । यद्येवं न तहि तत्प्रयोगमन्तरेण साध्यसिद्धरभाव इति व्यर्थ एव तत्प्रयोगः स्यात् अन्यथा कः पक्षवचनं साधनादपाकत्तुं समर्थः। ततश्च त्रिरूपलिङगाख्यानं परार्थमनुमानमित्याद्याचार्यवचो व्याहन्येत । कथं तहर्युक्तं। 'पक्षधर्मत्वसम्बन्धसाध्योक्तेरन्यवर्जनमिति नास्ति विरोधः। पक्षधर्मत्वसंबन्धाभ्यां साध्यस्योक्तिप्रकास [? प्रकाश]नमाक्षेपस्तस्मादन्येषां पक्षोपनयवचनादीनामुपादेयत्वेन साधनवाक्यवर्जनमिति व्याख्यानात् । विवरणेप्ययमर्थो यस्मात् पक्षधर्मत्वसम्बन्धवचनमेवान्वयव्यतिरेकाभ्याम्विवक्षितार्थसिद्धिकारणं युक्तं नान्यत्। 47a तस्मादनुमेयस्योपदर्शनार्थ सिद्धयर्थं पक्षवचनमुपादेयं नान्यवित्युपस्कारः। पक्ष उच्यते आक्षिप्यते प्रकाश्यते अनेनेति पक्षवचनन्त्रिरूपं लिङग। आक्षेपो ह्यभिधानतुल्य इति वचनमित्युक्तं वचेर नेकार्थत्वाद्वा । अस्माकं तु (1) तत्रानुमेयनिर्देशो हेत्वर्थविषयो मत (१९) माणसमु इत्यपि वचनं विरुध्यते। यस्मा तत्रेति तर्कशास्त्रस्य सम्बन्धोत्राभिधीयते । प्रयोगस्य तु सम्बन्धे बहु स्यादसमंजसं ॥(२०) तस्यैव प्रकृतेरुक्तमेतच्चास्यैव लक्षणे। परविप्रतिपत्तीनानिषेधाय विशेषत (॥२१) इत्यलं प्रसङगेन ॥०॥ तभावरूपं साधनमडगन्धर्मो विषयित्वेन । यस्यार्थस्य प्रस्तुतस्य स सांध Page #84 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [६७ दिनोऽजिज्ञासितत्वात् । जिज्ञासायामदोषो जिज्ञासितं पुनरर्थस्य अन्यस्य प्रसङ्गपरंपरया ये ष ( ? ) पन्नादिना बहिःप्रतिवादिनः । प्राश्निकानाञ्च न्यायदर्शिनामिति । एभिः कथाविच्छेद एव करणीयो, नहि कश्चिदर्थः क्वचिक्रियमाणप्रसङ्गे न प्रयुज्यते । नैरात्म्यवादिनस्तु तत्साधने नृत्यगीत्यादेरपि तत्र प्रसङ्गात् । यथा प्रतिज्ञाभिधानपूर्वकं कश्चिकुर्यात् । नास्त्यात्मेति वयं बौद्धा ब्रूमः । के बौद्धाः। ये बुद्धस्य भगवतः शासनमभ्युपगताः। को बुद्धो भगवान (1) यस्य शासने भदन्ताश्वघोषः प्रबजितः । कः पुनर्भदन्ताश्वघोषः (1) यस्य राष्ट्रपालं नाम नाटकं (1) कीदृशंराष्ट्रपालं नाम नाटकमिति (1)प्रसंगं कृत्त्वा नान्द्यन्ते ततःप्रविशति सूत्रधार इति ।। पठेन्नृत्येद् गायेच्च । प्रतिवादी तश्च सर्वप्रसंगं नानुकतुं समर्थ इति पराजितः स्यादिति । सत्यसाधुसम्मतानाम्विदुषां तत्त्वचिन्ताप्रकारः । न चैवं प्रस्तुतस्य पर्यवसानं स भवति अनिश्चयफलत्त्वादनारम्भ एव वादस्य। ___कथञ्चैवं जयपराजयौ प्रतिवादिनोप्य(न)नुभाषणस्यैवंप्रकारस्य प्रसंगस्य विस्तरेणानुभाषणव्याजेन सम्भवादनिश्चितत्वाच्च । तस्माप्रतिज्ञावचनमेव तावन्न न्याय्यं कुतः पुनस्तत्राजिज्ञासितविशेषप्रसङ्गोपन्यासः । तद्वथाख्याप्रसङ्गवितथप्रलापश्च। सर्वेश्चायं प्रकारो दुर्मतिभिः शठाय सामयेनार्थप्रतिपादनेऽसमथैः प्रवर्तितो । यथा पुरुषातिशयपूर्वकानि तनुकरणभुवनादीनीति प्रतिज्ञाय तनुकरणभुवनव्याख्याव्याजेन सकलवैशेषिकशास्त्रार्थघोषणं, नित्यः शब्दोऽनित्यो वेति ( 1 ) वादे वादलक्षणप्रपञ्चप्रकाशनशास्त्रप्रणेतु मिनि प्रतिज्ञाततत्त्वनित्यताधिकरणशब्दघटान्यतरसद्वितीयो घट इति प्रतिज्ञामुपर' ० नाङगस्तस्यैवाभिव्यक्तिरुत्तरेण पदद्वयन ॥ अजिज्ञासितं प्रतिवादिनाऽशास्त्राश्रयव्याजादिभिरित्यादिपदेनासम्बद्धप्रसङगपरिग्रहः । प्रक्षेपो नाममात्रेण घोषणं विस्तरेण । यथा बुद्धीन्द्रियदेहकलापव्यतिरेकात्मास्ति नास्तीत्येतावत् मात्रे वुभुत्सिते नैयायिकाः प्रमाणयन्ति । सदाद्यविशेषविषया विषयज्ञेयविषया मदीयाः प्रत्यक्षादयः प्रत्यया मदीयशरीरादिव्यतिरिक्तसम्वेदकसम्वेद्याः स्वकारणायत्तजन्मवत्वादिभ्यः पुरुषान्तर प्रत्ययवदिति ततः सदनित्यन्द्रव्यवत् कार्यकारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेष इति महता व्यासेन सदाद्यविशेषाद् व्याचक्षते। नह्यत्र स'दाद्यविशेषविषया विषयज्ञयविषयत्वन्धर्मविशेषणं कथंचिदपि प्रकृतसाध्यसिध्युपकारि । परव्यामोहनानुभाषणशक्तिविघातादिहेतोरित्यत्रादिशब्देनोत्तरप्रतिपत्तिशक्तिविघातहेतोः परिग्रहः क्रियमाणः प्रसङगो Page #85 -------------------------------------------------------------------------- ________________ वादन्यायः ६८] 7b चय्य द्वादशलक्षणार्थव्याख्यानं (कुमारिलस्य)सर्वोयं दुर्मतीनामसामर्थ्य प्रच्छादनोपायो न तु सत्यैरस्त्युपेतः । तत्त्वपरीक्षायां फलादिप्रतिसरणदण्डप्रयोगादीनामयुक्तत्त्वात् (1) भवत्येव नाट' कादिघोषणेऽर्थान्तरगमनात्पराजय इति चेत् । अन्यस्याप्यजिज्ञासितस्य किन्न भवति । नहि तस्यापि काचिद्विवक्षितसाध्यधर्मसिद्धौ नान्तरीयकता। यथा हेतुप्रत्ययपारतव्यलक्षणसंस्कारदुःखतादिसिद्धिमन्तरेण नानित्यतासिद्धिः। तथाविधस्तु धर्म (:) पृथगनुक्तोपि साध्यधर्मेऽन्तर्भावात् पक्षीकृत एवेति न पृथगस्योपन्यासो व्याख्यानं वा (।) तस्मादेवंविधस्यापि तदानीं प्रतिवादिनो जिज्ञासितस्यार्थस्य प्रतिज्ञायामन्यत्रैवोपन्यासो व्याख्यानं वा ऽर्थान्तरगमनान्निग्रहस्थानमेव । तेन जिज्ञासितधर्ममात्रमेव साधनाङ्गं वाच्यं । न प्रसङ्ग उपक्षेप्तव्यः । तदुपक्षेपेतिप्रसङ्गात् । एवमसाधनाङ्ग यस्येति विग्रहः । नैरात्म्यवाद्युदाहरणेन किं ज्ञापयति। यत्र नाम विहितप्रतिसिद्धो 47b [ ? प्रतिषिद्धो ] वादिदोषगुणसौगतधर्मविनयस्याप्यहङकारनिमित्तसकलोद्ध वादिमलक्षालनायोद्यतमत्रैव नात्मवादिनस्तत्साधने नृत्यगीतादेः प्रसङगः। तत्रान्येषामन्यस्य च का गणना। ननु च वयं बौद्धा ब्रूम इति कथं यावता सविशेषणस्य प्रतिषेधाभिधानात्। अहम्बौद्धो ब्रवीमीति भवितव्यं । यथाहं गार्गो [? गार्यो] अवीम्यहं पटु ब्रवीमि इति न च बहु ष्वेवेतद्वहुवचनमिति (पाणिनिः १४।२१) शक्यमभिधातुं कश्चिदिति वचनात्। नैव यस्मादसावात्मनि परान् स्वयूथ्यानप्यन्यान्बहूनपेक्ष्य तथा प्रयुक्तवान् । ईदृश्यामेव च वादिनो विवक्षा यामिदमुक्तमुदाहरणं नान्यस्यामिति प्रतिपत्तव्यं (1) अथवा जडशाब्दिकाभिनिवेशनिवारणायेदमेवमुक्तं तथा च व्यर्थता शब्दानुसासन [? नुशासन] स्य प्रतिपादयिष्यति। अत एवान्येन महारथेनापीदं प्रयुक्तं॥ त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नता। (२२) इति। सभ्यः साधुसंमतानामित्युपहसति । अहो शब्दश्चेहाध्याहियते। द्वादशानाम्प्रमाणादिलक्षणानां यः प्रपञ्चो विस्तरस्तस्य प्रकाशनाय यच्छास्त्रं मीमांसाख्यं तस्य प्रणेता स चासौ जैमिनिश्च तेन प्रतिज्ञातं यत्तत्वं नित्यताभिधानं । Page #86 -------------------------------------------------------------------------- ________________ १ - निग्रहस्थानलक्षणम् [ ६९ वचनं वादिनो निग्रहस्थानं प्रतिवादिना तथाभावे प्रतिपादिते । अन्यथा द्वयोरेकस्यापि न जयपराजयाविति ॥ त् ॥ अदोषोद्भावनं प्रतिवादिनो निग्रहस्थानं (1) वादिना साधने प्रयुक्तेऽभ्युपगतोत्तरपक्षो यत्र विषये प्रतिवादी यदा न दोषमुद्भावयति तदा पराजितो वक्तव्यः । साधनदोषाः पुनर्न्यूनत्त्वमसिद्धिरनैकान्तिकता वादिनः साधयितुमिष्टस्यार्थस्य विपर्ययसाधनमष्टादश दृष्टान्तदोषाश्च तेषामनुद्भा (व) नमप्रति तस्याधिकरणं यः शब्दः स च घटश्च तयोरन्यतरस्तेन स द्वितीयो घट इतीत्थं प्रतिज्ञामुपरचय्य द्वादशलक्षणादिव्याख्यानङकरो 'ति । प्रमाणलक्षणमेव तावदेकं महता कालेन व्याचष्टे । चोदनालक्षणो धर्म ( मीमांसा सू० १११।२) श्चोद - नेति क्रियायाः प्रवर्तकम्वचनमाहुश्चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यव हितं विप्रकृष्ट (· · ·) मर्थं शक्नोत्यवगमयितुं नान्यत् किञ्चनेन्द्रियं * ( 1 ) तथाहि (सत्) संप्रयोगे पुरुषस्येन्द्रियाणाम्बुद्धिजन्म तत्प्रत्यक्षं । अनिमित्तं विद्यमानोपलम्भनत्वादि ( मीमांसा सू० १|१|४) त्यादिना । संस्कारदुःखतासिद्धिमन्तरेण 482 नानित्यतासिद्धिरप्रतीत्य समुत्पन्नस्य क्षणिकत्वायोगात् । स तर्हि तादृशो धर्मः पृथग्वाच्यो नेत्याह । तथाविधस्त्वित्यादि । एवंविधस्यापि प्रस्तुतसाध्यधर्मनान्तरीयकस्य प्रतिवादिनाऽजिज्ञासितस्य तद्व्यतिरेकेण प्रतिज्ञायामन्यत्र चाहेतुदृष्टान्तयोः कदा पुनरेतदसाधना' ङगवचनं यथोक्तं निग्रहस्थानमित्याह । प्रतिवादिना तथाभावेऽसाधनाङ्गत्वे प्रतिपादिते सति । यदा तु न प्रतिपादयति तदा द्वयोरेकस्यापि न जयपराजयौ भवत ( : ) ' कुतः साधनानभिधानान्न वादिनो जयः । प्रतिवादिना तथाभावस्याप्रतिपादितत्वाच्च पराजयोपि नास्त्येव । तस्य प्रतिपन्नापेक्षत्वात् । अत एव प्रतिवादिन्यपि तयोरभावः ॥४॥ सम्प्रति प्रतिवादिनो निग्रहस्थानमधिकृत्याह । अदोषोद्भावनमित्यादि (7b6)। यत्र विषये जिज्ञासिते अजिज्ञासिते' पुनर्दोषस्यानुद्भावनेपि नापराध इत्यभिप्रायः । के पुनस्ते साधनस्य दोषा इत्याह । न्यूनत्वं षट्प्रकारमेकैकद्विद्विरूपानुक्तौ (1) स्यान्मतिः सपक्ष विपक्षयोः सदसत्त्वयोयौगपद्येनाप्रयोगे कथञ्च प्रकारात् न्यूनतोच्यते (1) यदा सर्वोपसंहारेण व्याप्तिव्यतिरेकाभ्यान्तदाक्षेपोपि नास्ति तदेयं व्यवस्थाप्यते । * मीमांसाशबरभाष्ये १।१।२ Page #87 -------------------------------------------------------------------------- ________________ ७०] वादन्यायः पादनं प्रतिवादिनः पराजयाधिकरणं तत्पुनः साधनस्य निर्दोषत्त्वात् । सदोषत्त्वेपि प्रतिवादिनोऽज्ञानात्प्रतिपादनासामर्थ्याद्वा । नहि दुष्टसाधनाभिधानेपि वादिनः प्रतिवादिनोऽप्रतिपादिते दोषे पराजयव्यवस्थापना युक्ता । तयोरेव परस्परसामोपघातापेक्षया जयपराजयव्यवस्थापनात् । केवलं हेत्वाभासाद् भूतप्रतिपत्तेरभावादप्रतिपादकस्य जयोपि नास्त्येव । न हि तत्त्वचिन्तायां कश्चिच्छलव्यवहारः। यद्येवं किन्नु पराजयस्तत्त्वसिद्धिभ्रंशात् । नानिराकरणात् । निराकरणं हि तस्यान्येन 8a पराजयो न सिध्यभावः । प्रतियोग्यपेक्षणात् सिद्धथभावस्य । अथोच्यते तदाप्यप्रदर्शितान्वयव्यतिरेकादिदृष्टान्तदोषो भवति । भवत्वयमपरोस्यापराधो न ह्येकदोषालीढान्येव साधनानि भवन्ति त्रयो हेत्वाभासा दृष्टान्ता भासाश्चाष्टादशन्यायविन्दौ (तृतीये परिच्छेदे) सोदाहरणा (:) प्रपञ्चेन द्रष्टव्याः। तेषामनुभावनं पर्यायशब्दद्वयेन व्याचष्टे । तच्चानुभावनं त्रिभिः 48b कारणरित्याह । ततः पुनः साधनस्य निर्दोषत्वादित्यादि। ननु च युक्तो निर्दोषे साधने प्रतिवादिनो दोषानुद्भावनान्निग्रहः । सदोषे त्वज्ञानासामर्थ्याभ्यामनुभावनेपि दोषस्य दुष्टसाधनप्रयोगाद्वादिन एव पराजयो युक्तो न प्रतिवादिन इति । अत्राह । न हि दुष्टसाधनाभिधानेपीति (7b8)। यद्येवं दुष्टेनापि साधनेन वादिना प्रतिवादिनस्तिरस्कृतत्वात् कस्माज्ज यो न भवति तस्येत्याह। केवलमित्यादि(7b9)। यद्येवं किन्न पराजयः । तत्वसिद्धिभंशादिति चोा। नानिराकरणादित्याद्युत्तरं। दुर्जनानाम्विप्रतिपत्तिरशोभनो व्यवहारः तस्मान्न योगविहितो न्याय्यः कश्चिद्विजगीषुवादो नाम यच्छलादिभिः क्रियत इत्यध्याहारः । उक्ते सति न्याये तत्वार्थी चेत् प्रतिवादी प्रतिपद्येत तमर्थ न्यायोपेतं । अथ स्वपक्षरागस्य वलीयस्त्वादुक्तेपि न्याय न प्रतिपद्येत । तदा तेन प्रतिवादिना तस्य न्यायस्यार्थस्याप्रतिपत्तावन्य समीपवर्त्यात्मज्ञो जनकायो न विप्रतिपद्येतेति कृत्वा न्यायानुसरणमेव सतां वाद इति वर्तते। तत्वरक्षणार्थमितिपरः। यथोक्तं तत्वा (ध्य)वसाय संरक्षणार्थजल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवदिति (न्या० सू० ४।२।५०)। नेत्याद्याचार्यः। एवन्तत्वं सुरक्षितम्भवति । एकान्तेन प्रतिद्वन्द्युन्मूलनादिति भाव (1) तदभाव इति साधनप्रख्यापनसाधनाभासदूषणयोरभावे । अन्यथापीति मिथ्याप्रलापाद्यभावेपि ॥०॥ कथमसौ न दोषः साधनस्येत्याह । तस्य दोषत्वेनाभिमतस्य भावेपि सिद्धेवि Page #88 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [७१ साधनाभावेऽसत्यपि प्रतियोगिनि भावात् । प्रतियोगिनश्च तन्निराकरणेऽसामर्थ्यात पराजयस्यानुत्पत्तरपराजयः । तस्मादयमसमर्थसाधनाभिधाय्यपि परेण तथाभावे ऽप्रतिपादितेऽपराजितो वक्तव्यः । छलव्यवहारोपि विजिगीषूणां वाद इति चेत् । न । दुर्जनविप्रतिपत्त्यधिकारेसतांशास्त्रप्रवृत्तेः। नहि परानुग्रहप्रवृत्ता मिथ्याप्रलापारम्भा त्सोत्कर्षपर पंसनादोनसद्वयवहारानुपदिशति । न च परविपंसनेन लाभसत्कारश्लोकोपार्जनं सतामाचारः। नापि तथाप्रवृत्तेभ्यः स्वहस्तदानेन प्राणिणा( ? ना )मुपतापनं सत्सम्मतानां शास्त्रकारसभासदां युक्तं । न च न्यायशास्त्राणि सद्भिर्लाभाथुपार्जनाय प्रणीयन्ते (1) तस्मान्न योगविहितः कश्चिद्विजिगीषुवादो नाम । परानुग्रहप्रवृत्तास्तु सन्तो विप्रतिपन्नं प्रतिपादयन्तो न्यायमनुसरेयुः सत्साधनाभिधानेन भूतदोषोद्भावनेन वा। साक्षिप्रत्यक्षं तस्यैवानुप्रबोधाय तदेव न्यायानुसरणं सतां वादः । उक्तन्याये तत्त्वार्थी चेत्प्रतिपद्येत । तदप्रतिपत्तावप्यन्यो न प्रतिपद्यतेति । तत्त्वरक्षणार्थ सद्भिरुपहर्त्तव्यमेव छलादि विजिगीषु(भि)रिति चेत् । नखचपेटशस्त्रप्रहारादीपनादिभिरपीति वक्तव्यं । तस्मान्न ज्यायानयं तत्त्वरक्षणोपाय (:) । साधनप्रख्यापनं सतां तत्त्वरक्षणोपायः साधनाभासदूषणञ्च । तदभावे मिथ्याप्रलापादत्र परोपतापविधानेपि तत्त्वाप्रतिष्ठा पनात् । अन्यथापि न्यायोपवर्णने विद्वत्प्रतिष्ठानात् । तस्मात्परानुग्रहाय तत्त्वख्यापनं वादिनो विजयो, भूतदोषदर्शनेन मिथ्याप्रतिपत्तिनिवर्त्तनं प्रतिवादिनः। धाताभावात् । साधयितुमनिष्टोप्याकाशगुणत्वादिकार्यत्वेनानित्यत्वमात्रसाधने ध्वनौ विवक्षिते सति काणादाः केचिच्चोदयन्ति न्यायानभिज्ञाः। शास्त्रोपगमात् 49a सर्वस्तदिष्टः साध्यः। तत्प्रधाने च हेतप्रतिज्ञयोर्दोष इति तच्चायुज्यमानं शास्त्राश्रयेप्यस्त्यपगतमात्रस्यैव साध्यत्वात्। अन्यथा गन्धे भूगुणताविपर्ययसाधनादयमेव हेतुरस्यामेव प्रतिज्ञायां विरुद्धः प्राप्नोति (1) तथेदमपरमदोषोभावनं । यथाह भारद्वाजो नास्त्यात्मेति प्रतिज्ञापदयोः परस्परविरोध इति । यस्मादात्मेति वस्त्वभिधीयते नास्तीति तस्य प्रतिषेधः। इदमप्ययुक्तमनादिवासनोद्भूतात्मविकल्पपरिनिष्ठितप्रतिभासभेदस्य शं'ब्दार्थस्य परेष्टानित्यचित्तत्वादिविशेषणात्म Page #89 -------------------------------------------------------------------------- ________________ ७२] वादन्यायः अथवा यो न दोषः साधनस्य तद्भावेपि वादिना तदसाधयितुमिष्टस्यार्थस्य सिद्धेविघाताभावात् । तस्योद्भावनं प्रतिवादिनो निग्रहाधिकरणं मिथ्योत्तराभिधानात् । यथा सापि ( ? ) भ्रमनिष्ठोपि वादिनो धर्मः शास्त्रोपगमात्साध्य इति तद्विपर्यासेन न विरोधोद्भावनं । नास्त्यात्मेति तव प्रतिज्ञापदयोर्विरोध इति । प्रतिज्ञादोषोद्भावनं प्रयत्ना8b न्तरीयकःशब्दोऽनित्यः प्रयत्नान्तरीय ० कत्त्वादिति हेतोर्द्धर्मविशेषत्त्वा प्रतिज्ञार्थंकदेश इत्यसिद्धोद्भावनं, सर्वाणि साधर्म्यवैधर्म्यसमादीनि' जात्युत्तराणीति । एवमादेर्दोषस्योद्भावनमदोषोद्भावनं तस्य वादिना दोषाभासत्त्वे प्रख्या पिते प्रतिवादी पराजितो वक्तव्यः । पूर्वपक्षे साधनस्य निर्दोषत्त्वात् । दोषवति पुनः साधने न द्वयोरेकस्यापि जयपराजयौ तत्त्वाप्रख्यापनात् । अदोषोद्भावनञ्च । अप्रतिपक्षायाञ्च पक्षसिद्धौ कृतायां जेता भवति तस्माज्जिगीषता स्वपक्षश्च स्थापनीयः परपक्षश्च लक्षणभावोपादानत्वस्य निराचिकीर्षितत्वात्। अत्रैव हि धर्मिणि व्यवस्थिताः सदसत्वञ्चिन्तयन्ति सन्त:(:) किमयमात्मविकल्पप्रतिभास्यों यथाभिमतभावोपादानो न वेति। न तु पुनरत्रायमेव विकल्पप्रतिभास्येवार्थोऽपनूयते तस्यैव बुद्धावुपस्थापनाय शब्दप्रयोगात् प्रत्यात्मवेद्यत्वाच्च। विकल्पप्रतिबिम्बव्यतिरिक्तं तु बाहयं स्वलक्षणं नैव शब्दार्थ इति न तस्य विधिर्नापि प्रतिषेधणं[? नं] । अन्यथा परमा चै कतानत्वे शब्दानामनिबन्धना (1) न स्यात् प्रवृतिरथेषु दर्शनान्तरभेदिषु ॥(२३) अतीताजातयोर्वापि न च स्याद नृतार्थता । वाच: कस्याश्चिदित्येषा बौद्धार्थविषया मता' ॥(२४) 'पेर्-न गोल्-वस् छोस् ब्गुब्-पर-व्य-व-जिदु ऽदोद-प म-यिन्प यङ् बस्तन्-ब्चोस्-खस्-ब्लङ्स-प-िफियर् बस्गुब्-पर-ब्य-व यिन्-नो॥= यथा साध्यतयाऽनिष्टोपि वादिनो धर्मः शास्त्रोपगमात्साध्यः । इति भोट-ग्रंथे। 'न्या० सू० ४।११ Page #90 -------------------------------------------------------------------------- ________________ १-निग्रहस्थानलक्षणम् [७३ निराकर्त्तव्यः । निर्दोषे साधनाभिधानेपि वादिनः प्रतिवादिना दोषाभास उद्भाविते दूषणाभावत्त्वख्यापन एव जयपराजयौ नान्यथा (,)भावतस्तत्त्वाभिधानेपि प्रतिपक्षनिराकरणेन तत्त्वस्य प्रख्यापनासामर्थ्यात् (।) न प्रतिवादिनोप्यत्र भावतो मिथ्याप्रतिपत्तेरिति । इदं न्याय्यं निग्रहस्थानलक्षणमुक्तमस्माभिः ।। स चायम्विकल्पो भावोपादानत्वेन निराचीकोषितो देशकालप्रतिनियतिमनपेक्ष्य विकल्पप्रतिबिंबविषयत्वादेव चात्मशब्दस्य न निर्विषयत्वमस्ति। ततश्च यदुक्तं यच्च यत्र प्रतिषिद्धयते तत् तस्मादन्यत्रास्ति। यथा नास्ति नासमानाधिकरणो घटशब्दो न घटाभावं प्रतिपादयितुं शक्नोति । अपि तु देशकालविशेषात् प्रतिषेधागति (:)। नास्ति घट इति देशविशेषे प्रतिषेधो गेहे नास्ति इति। कालविशेषे 46b वा प्रतिषेधः। इदानीं नास्ति। प्राग्नास्ति। ऊर्ध्व नास्ति। सर्वस्यायं प्रतिषेधो नाननुभूतघटसत्व'स्य युक्तः। तथा नास्त्यात्मेति किमयन्देशविशेषः प्रतिषिध्यते। ' उत्तरकालविशेष इति । यदि तावद्देशविशेषप्रतिषेधः। स आत्मनि न युक्तोऽदेशत्वादात्मनः। न च देशविशेषप्रतिषेधादात्मा प्रतिषिद्धो भवति। न चायम्भवतामभिप्रायः। शरीरमात्मा न भवतीति चेत् । कस्य वा शरीरमात्मा यं प्रति प्रतिषेधः। शरीरे नास्त्या त्मेत्येवं प्रतिषेध इति चेत् । कस्य शरीरे आत्मा यं प्रति प्रतिषेधः। क्व तर्यात्मा। न क्वचिदात्मा। किमयं नास्त्येव । न नास्ति विशेषप्रतिषेधात् । केयं वाचो युक्तिन शरीरे नान्यत्र । न च नास्ति। एषैवेषा वाचो युक्तिः। यद्यथा भूतन्तत्तथा निर्दिश्यत इति न चायमात्मा क्वचिदपीति । तस्मात्तथैव निर्देशः । न च कालविशेष प्रतिषेधो युक्तः। आत्मनि त्रैकाल्यस्यानभिव्यक्तरात्मप्रतिषेधञ्च कुर्वाणनात्मशब्दस्य विषयो वक्तव्यः। न हयेकं पदं निरर्थकं पश्यामः॥ अथापि शरी रादिषु आत्मशब्दं प्रतिपद्येथाः। एवमप्यनिवृत्तौ व्याघातः कथमिति । नास्त्यात्मेत्यस्य वाक्यस्य तदानीमयमर्थो भवति शरीरादयो न सन्तीति । एवमादि बह्वसंबद्धं तदपहस्तितम्भवति । प्रतिज्ञार्थंकदेश इत्येतदप्यसत् सामान्यविशेषस्याभावात्। यद्वा न प्रयत्नानन्तरीयकत्वस्य प्रतिज्ञार्थंकदेशता धर्मिणमुपलक्ष्य निवृत्तत्वात् (१) यस्य हि यदुपलक्षकं न तस्य तदेकदेशत्वं यथा न काकस्य गृद्धैकदेश- 50a त्वमिति॥ Page #91 --------------------------------------------------------------------------  Page #92 -------------------------------------------------------------------------- ________________ वादन्यायः २. न्यायमतखंडनम् अन्यत्तु न युक्तमिति नेष्यते । यत्रेदं यथोक्तं निग्रहस्थानलक्षणन्नास्ति तस्य निग्रहस्थानत्त्वमयुक्तमिति नोक्तमस्माभिः । प्रतिदृष्टान्तधाभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानि (न्यायसूत्रं ५।२।२) निग्रहरथानमिति । अत्र भाष्यकारमतं दूषयित्त्वा वार्तिकक.रो अन्यत्तु न युक्तमिति (8b5) यदुक्तमक्षपादेन द्वाविंशतिविधं निग्रहस्थानं । प्रतिज्ञाहानिः। प्रतिज्ञान्तरं। प्रतिज्ञाविरोधः। प्रतिज्ञासंन्यासो हेत्वन्तरमर्थांन्तरनिरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यून मधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि (न्या० सू० ५।२।१)। "तानीमानि द्वाविंशतिविधानि विभज्य वक्ष्यन्ते" २ । प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः । (न्या०सू०५।२१) तत्र भाष्यकारमतं दूषयित्वा वात्तिककारोयं स्थितपक्षमाह। तमेव ब्रूम इति। भाष्यकारमतस्य भारद्वाजेनैव दूषितत्वादस्माकमर्द्धन्तावदवसितं भारस्येति भावः । तत्रेदम्भाष्यकारस्य मतं । “साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टांतेनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । निदर्शनमनित्यः शब्द ऐन्द्रियकत्वात् घटवदिति कृते पर आह। दृष्टमैन्द्रियकं सामान्यं नित्यङकस्मात् न तथा शब्द इति प्रत्यवस्थित इदमाह यौन्द्रियकं सामान्य कामं घटोपि नित्योस्त्विति । स खल्वयं साधनस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनानन्त (र)मेव पक्षजहाति पक्षञ्च जहतःप्रतिज्ञाहानिरित्युच्यते। प्रतिज्ञाश्रयत्वात् पक्षस्येति ।" वार्तिककारेण चैवमेतद् दूषितं । "एतत्तु न बुद्धचामहे कथमत्र प्रतिज्ञा हीयत इति हेतोरनैकान्तिकत्वं सामान्यदृष्टान्तेन परेण चोद्यते। 'उद्योतकर आह न्याय-वार्तिके (पृ० ५५१-५२) । २ न्यायवात्स्यायनभाष्ये (५।२।१)। । तत्रैव (५।२।२)। ४ न्यायवात्तिके (५।२।२) । [७५ Page #93 -------------------------------------------------------------------------- ________________ वादन्यायः यं स्थितपक्षमाह । तत्रैवं ब्रूमः (-) प्रतिदृष्टान्तस्य यो धर्मस्तं यदा स्वदृष्टान्ते ऽभ्यनुजानाति निगृहीतो वेदितव्यः। तत्र दृष्टश्चासावन्तेच व्यवस्थित इति दृष्टान्तः (।) स्वदृष्टान्तः स्वपक्षः, प्रतिदृष्टान्तः प्रतिपक्षः । प्रतिपक्षस्य धम्मै स्वपक्षेऽभ्यनुजा'नन्पराजितः । यथाऽनित्यः शब्द ऐन्द्रियकत्त्वादिति ब्रुवन् प्रतिपक्षवादिनि सामान्येन प्रत्यवस्थिते आह यदि सामान्यमैन्द्रियकं नित्यं शब्दोद्भावनमस्त्विति । एषा प्रतिज्ञाहानिः प्राक्प्रतिज्ञातस्य शब्दानित्त्यत्त्वस्य योगादिति । अत्रोपगतप्रतियोगात् प्रतिज्ञाहानौ विशेषप्रतिनियमः किंकृतोऽनेन प्रकारेण प्रतिज्ञा त्यजतः प्रतिज्ञाहानिरिति । सम्भवन्ति ह्यन्येनापि प्रकारेण हेतुदोषोद्भावनादिना प्रतिपक्षसाधनाभिधानेन च स्वपक्षपरित्यागः परपक्षोपगमश्च । इदमेव च प्रतिज्ञाहानेः प्रधानं निमित्तं एवं प्रतिपादि9a तेन प्रतिज्ञा हात! व्या हानौ च पराजय इति । तस्यानकान्तिकदोषोद्धारमनुक्त्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते । नित्यताप्रतिपत्ते श्चा सिद्धतादृष्टान्तदोषो भवतीति सोयं दृष्टान्तदोषेण वा हेतुदोषेण वा निग्रहो 50 b न प्रतिज्ञाहानिरिति । दृष्टान्तञ्च जहत् प्रतिज्ञाञ्जहातीति उपचारेण निग्रहस्थानं ।' न च प्रधानासम्भवे उपचारो लभ्यत इति प्रतिज्ञाहानेर्मुख्यो विषयो वक्तव्य इति।" इदानीम्वातिककारमतं स्वयमेवोपन्यस्यति। प्रतिदृष्टान्तस्येत्यादिना (8b6)कः पुनर'त्र दृष्टान्तोऽभिमतो यदि तावत् यत्र "लौकिकपरीक्षकानो [?णां] बुद्धिसाम्यं स दुष्टान्त (न्या० सू० ११२५) इति पारिभाषिकस्तदा भाष्यकारमतादविषेशस्तत्र च प्रतिविहितं । अथान्यः स न गम्यत इत्याह । तत्र दृष्टश्चासौ पञ्चावयवेन साधनेनान्ते च निगमनस्य व्यवस्थित इति दृष्टान्तः पक्षः। ततः स्वशब्देन सह विशेषणसमासः। तद्विपरीतःप्रतिदृष्टान्त (:)।यथाऽनित्यः शब्दः ऐन्द्रियकत्वादिति ब्रुवन्वादी प्रतिपक्षवादिनि सामान्यादिकमैन्द्रियकं नित्यं च । ततोविपक्षेपि वृत्तेर्व्यभिचार्ययं हेतुरित्येवं “सामान्येन प्रत्यवस्थिते सत्याह यद्येवं शब्दोप्येवमस्त्विति एषा प्रतिज्ञाहानिर्नाम निग्रहस्थानं"। कस्मात् । प्राग्प्रतिज्ञातस्य शब्दानित्यत्वस्य त्यागात् । प्रतिज्ञाशब्देन धर्मिविशेषणभूतो धर्म उच्यते समुदायावयवत्वात्। एतत् प्रतिक्षिपति। अत्र भारद्वाजमते उपगतायाः प्रतिज्ञायास्त्यागात् कारणात्। येयं प्रतिज्ञाहानिर्व्यवस्थापिता तस्यां विशेषनियमः किङकृतः। कोसावनेन प्रकारेण स्वपक्षे प्रतिपक्षधर्मानज्ञास्वरूपेण प्रतिज्ञाहानिरिति। स्यात मतमयमेव प्रतिज्ञाहानिः प्रकारो नान्योस्ति ततो नियमार्थमुच्यत इति । सम्भवति ह्यन्येनापीति । अथ Page #94 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [७७ इदं पुनरसम्बद्धमेव सामान्यं नित्त्यमैन्द्रियकमित्युक्त शब्दोप्येवमस्त्विति क : स्वस्थात्मा स्वयमैन्द्रियकत्त्वादनित्त्यः शब्दो घटवदिति ब्रुवन् सामान्येनोपदर्शनमात्रेण नित्यं शब्दं प्रतिपद्यते । सामान्यस्य()पि नित्यस्यैन्द्रियकत्वेप्यनित्ये घटे दर्शनात्संशयितः स्यात् । जात्या त्प्र( ? प्र )तिपद्येतापीति चेत् । तथापि कि सामान्यस्योपदर्शनेन । एवमेव नित्यः शब्द इति वक्तव्यं । जडस्य प्रतिपत्तौ विचाराभावात् । न च नित्यसामान्योपदर्शनेन तद्धर्म शब्दे प्रतिपद्यमानेन प्रतिपक्षधर्मोऽभ्यनुज्ञातो भवति । अनित्यः शब्द इति च वदतो नित्यशब्द इत्याभास: प्रतिपक्षः स्यान्न नित्यं सामान्यमिति (1) तस्मादैन्द्रियकत्त्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसाधनाङ्गस्योपादानान्निग्रहा) न, प्रतिपक्षधर्मानुज्ञया+१ऽनेन प्रकारेण प्रतिज्ञाहानेः ॥ त् ॥ मतिः प्रधानमेतन्निमित्तं तस्यास्ततोस्मिन् प्रदर्शितेऽन्योपि प्रकाशित एव भवतीति। तदत्राप्याह । इदमेव च हेतुदोषोद्भावनादिकङकारणं यस्मादेवं हेतुदोषोभावनादिना प्रतिपादितेन प्रतिवादिना प्रतिज्ञा हातव्या सम्यग्दूषणाभिधानात् । यच्चेद-5a मभ्यधायि सामान्यं नित्यमन्द्रियकमित्युक्ते शब्दोप्येवमस्त्वित्यत्र प्रतिविधत्ते। इदम्पुनरसम्बद्धमेव (9a1)। यस्मात् कः स्वस्थात्मा सामान्योपदर्शनमात्रेण सामान्यमस्ति न चैन्द्रियकन्नित्यञ्चेत्येतदविचार्य शब्दं नित्यं प्रतिपद्येत । एतावत्तु भवेत् सामन्यस्यापि नित्यस्यन्द्रियकत्वे तस्य ऐन्द्रियकत्वस्यानित्येपि घटे दर्शनात् संशयितः स्यात् (1) अपि च प्रतिदृष्टान्तधर्मानु वात्र न युक्तत्याह । न च तद्धमं तस्य सामान्यस्य धर्मन्नित्यत्वं यतोऽनित्यः शब्द इति वदता कस्यचिन्नित्यः शब्द इत्ययमञ्जशो .[?से] ति प्रत्यासन्नः प्रतिपक्षः स्यान्न सामान्यन्तस्य धर्म्यन्तरत्वात्। तथा हकाधिकरणयोरेव नित्यत्वानित्यत्वयोविरोधो न नानाधिकरणयोः। आजस ग्रहणमयमपि विरुद्धधर्माधिकरणत्वात् प्रतिपक्षो न त्वतिनिकटो यथा नित्यः शब्द इत्ययमिति परिदीपनार्थ । नानेन प्रकारेण प्रतिज्ञाहाने निग्रहार्ह इति वर्तते। केनानेनेत्याह। प्रतिपक्षधर्मानुज्ञया । अथवा अनेनेत्यसाधनाङगवचनेन । यथोक्तमिदमेव प्रधानं निमित्तमिति॥ १"यदाह कीतिः-तस्मादैन्द्रियकत्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसा धनांगस्योपादानान्निग्रहो न प्रतिपक्षधर्मस्याभ्यनुज्ञानादिति"--इति न्यायवार्तिकतात्पर्यटोकायां वाचस्पतिमिश्रः (पृ० ७००-१)। Page #95 -------------------------------------------------------------------------- ________________ ७८ ] वादन्यायः प्रतिज्ञातार्थप्रतिषेधे धर्म्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरं (न्या० ५।२।३ ) । प्रतिज्ञातोर्थोऽनित्यः शब्द ऐन्द्रियकत्वादित्येव, तस्य हेतुव्यभिचारो पदर्शनेन प्रतिषेधे कृते धर्म्मभेदविकल्पात्सामान्यघटयोः सर्वगतत्वासर्वगतत्वधर्म्मविकल्पेन प्रतिज्ञान्तरङ्करोति । यथा घटोऽसर्वगतो ऽनित्य एवं शब्दोप्य सर्व गतोऽनित्य इत्येतत्प्रतिज्ञान्तरं नाम निग्रहस्थानं साधनसामर्थ्येप्यपरिज्ञानात् । सहि पूर्वस्या अनित्यः शब्द इति प्रतिज्ञायाः साधनात्तदा यामसर्वगतः शब्द इति प्रतिज्ञामाह । तद्दर्शनाय तदर्थनिर्देश इत्याह । तदर्थः पूर्वोक्तसाध्यसिध्यर्थ उत्तरप्रतिज्ञानिर्देशस्तदर्थनिर्देशः । न च प्रतिज्ञा प्रतिज्ञान्तरसाधने समर्थेति निप्रहस्थानं ॥ अत्रापि नैवं ब्रुवता प्रतिज्ञान्तरं पूर्वप्रतिज्ञासाधनायोक्तं भवति । किन्तर्हि विशेषणं । ऐन्द्रियकत्वस्य हेतोः सामान्ये वृत्त्या व्यभिचार उद्भावितेऽसर्वगतत्त्वे सत्यैन्द्रियकत्वस्य हेतोर्विशेषणोपादाने व्यभिचारं परिहरति न पुनः प्रतिज्ञान्तरमाह । सर्वगतस्य शब्दे सिद्धत्वात् । प्रतिज्ञायाश्च साध्यनिर्देशलक्षणत्वात् । यदप्युक्तं पूर्वप्रतिज्ञासाधनायोत्तरां प्रतिज्ञामाहेति । तदप्ययुक्तं । 10 प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरमिति (92) ) ( न्या० सू० ५।२।३) द्वितीयलक्षणसूत्रं (1) निग्रहस्थानमिति सर्व्वत्रानुवर्तते । अस्यार्थः प्रतिषेधो विपक्षे हेतुसद्भाव' कथनं तस्मिन्सति सपक्षविपक्षयोर्द्धर्मभेदेन करणभूतेन पूर्व्वप्रतिज्ञार्थप्रतिपत्यर्थं प्रतिज्ञान्तरङकरोति । यथा घटोऽसर्वगत एवं शब्दोप्यसर्व्वगतो घटवदेवा' नित्यः शब्द इति शेषः सुज्ञानः । इदं निराकरोति अत्रापी (928) त्यादिना । अद्धिकर्णस्तु भाष्यटीकायामिदमाशङक्यपरिजिहीर्षति (1) ननु चासर्व्व51b गतत्वे सतीति । हे' तुविशेषणमुक्तं । सविशेषणश्च हेतुविपक्षे नास्तीति न प्रतिज्ञान्तरं निग्रहस्थानं। नहि तदेवमसर्व्वगतः शब्द इति प्रतिज्ञान्तरोपादानात् । हेतुविशेषणोपादाने हेत्वन्तरं निग्रहस्थानमिति । एतच्चातिस्थूलं । स हयेवं पक्षधर्ममेव विदग्धबुद्धिविशिनष्टि न तु प्रतिज्ञान्तरमुपादत्ते सिद्धत्वात् । यदपि हेतुविशेषणोपादाने हेत्वन्तरन्निग्रहस्थानमित्यभ्यधायि तदप्यतिपेलवं । यस्मादेवं तदेव नामास्तु प्रतिज्ञान्तरत्वसम्बद्धं । उदाहरणसाधर्म्यादेश्चेति । उदाहरणसाधर्म्यात्साध्यसाधनं हेतु (न्या०सू०१।१।३४) रित्येतस्य प्रतिज्ञालक्षणस्य साध्यनिर्देशः प्रतिज्ञेत्येतस्याभावात् । उपाददता चानेन प्रतिज्ञां प्रतिज्ञासाधनाय प्रतिज्ञामात्रेण युक्तिरहिते न सिद्धिरिष्टा Page #96 -------------------------------------------------------------------------- ________________ २ - न्यायमतखंडनम् [ ७९ नहि प्रतिज्ञा प्रतिज्ञासाधनायोच्यमाना प्रतिज्ञान्तरं भवति, किन्तर्हि 9b हेत्वादेरन्यतमः, साध्यसाधनायोपादानात् । साधन निर्देशः स स्यान्न साध्यनिर्देशः । उदाहरणसाधर्म्या' देशश्च हेतुलक्षणस्यासर्वगतत्वे भावात्प्रतिज्ञालक्षणस्य चाभावात् । हेतुत्वमसवगतत्वे प्रयुक्तं न प्रतिज्ञान्तरं । ' अत्यन्तासम्बद्धञ्चेदं प्रतिज्ञां प्रतिज्ञासाधनायाहेति । यो हि प्राक् प्रतिज्ञामु - क्त्वा हेतूदाहरणादिकं वक्तुं जानाति स किञ्चिदनुक्रमं साधनस्य जानात्येव हि, जानन्कथमपिकनान्त: [ ? विकलान्तः ] करणः प्रतिज्ञामेव प्रतिज्ञासाधनायोपाददीत । उपाददता चानेन प्रतिज्ञामात्रेण सिद्धिरिष्टा भवति । ततश्च न प्रागपि हेतुं ब्रूयात् । एवं प्रकाराणामसम्बद्धानां परिसङ्ख्यातुमशक्यत्वात् । लक्षण नियमोप्य ( स ) म्बद्ध एव प्रतिज्ञान्तराभिधाने प्रतिज्ञान्तरं नाम निग्रहस्था नमिति । असम्बद्धाभिधानं निग्रहस्थानमिति । एवं प्रकाराणामेकमेव लक्षणं वाच्यं स्यात् । न चैवंविधः कश्चिद्विवादेषु दृष्टपूर्वी व्यवहारो येन तदर्थं यत्नः क्रियते । न च' बालप्रलापानुद्दिश्य शास्त्रं प्रवर्तते, प्रवृत्तौ च का निष्ठा, तेषामनिष्ठानात् । दृश्यते च विदुषामपि नातिनिरूपणादसिद्धाभिधानमिति । व्यवहारदर्शनात्तादृशं पराजयाधिकरणं व्यवस्थाप्यते । तस्मादिहापि यदि निवृत्ताका (ङ) वादिनि परो नैकान्तिकतामुद्भावयेदसाधनाङ्गस्यानै भवति । ततश्च प्रागपि प्रथमप्रतिज्ञानन्तरमपि हेतुमैन्द्रियकत्वन्न ब्रूयात् । तस्मादेवं प्रकाराणाम्बालप्रलापानां प्रतिज्ञासाधनाय प्रतिज्ञान्तरमुच्यत इत्येवं रूपाणां परिसङख्यातुमस [? श] क्यत्वात् लक्षणनियमोप्यसम्बद्ध एव । कोसौ । प्रतिज्ञान्तराभिधाने प्रतिज्ञान्तरं नाम निग्रहस्थानमिति । ननु नायमीदृशो लक्षणनियमः प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देश इत्येवं कृतत्वात् । नास्ति दोषस्तस्यैव पर्य्यायान्तरेण कथनात् । अथोच्यते यथा विद्वांसो न प्रतिज्ञां प्रतिज्ञासाधानयाहुस्तथा साध्यसिध्यर्थमसिद्ध विरुद्धानैकान्तकादीनपि प्रयुञ्जते ततश्चासाधनाङ्गवचनमित्यादि त्वयापि न वाच्यं भवेदतः प्राह ( 1 ) विदुषामपी ( 9b6 ) ति । अनुद्दिश्याप्रमाणकं शास्त्रोपगममिति मामकीने तन्त्रे १‘“अत्यन्तासम्बद्धमेतद् यत्प्रतिज्ञा प्रतिज्ञासाधनायेति० स कथं चिदनुक्रमं० जानात्येव जानन् कथमविकलान्तःकरणः ० साधनायोपाददीत " -- इति (न्या० वा० ता० पृ० ७०३) । Page #97 -------------------------------------------------------------------------- ________________ ८० ] वादन्यायः कान्तिकस्याभिधानान्निग्रहस्थानं वादिनः । एवं यदि प्रतिवादी सत्सामान्यमैन्द्रियकं नित्त्यञ्च प्रमाणेन प्रतिपादयितुं शक्नुयात् । अनुद्दिश्याप्रमाणकं शास्त्रोपगमं प्रमाणेनैषामर्थानामप्रतिपादनेन भूतदोषोद्भावनमेत (त) न कश्चित्पराजयोs (यः, अ) भ्युपगममात्रेण वस्तुसिद्धेरभावात् । प्रतिवादिना दोषस्याप्रतिपादितत्त्वात् । प्रमाणैरसमर्थित साधनाभिधानात्तु तापि न भवतीति । अनित्याकांक्षे पुनर्वादिनि न कश्चिदोषो, विशेषणाभिधानेन हेतोः समर्थनोपक्रमात् ॥ त् ॥ 9 प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ( न्या० ५।२।४ ) । यथा ( - ) 1oa " गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति हेतुः । सोयं प्रतिज्ञाहेत्वोविरोधः ।"" एतेनैव प्रतिज्ञाविरोधोप्युक्तो यत्र प्रतिज्ञावचनेन विरुध्यते । यथा श्रव [? श्रम ] णा गर्भिणी (, ) नास्त्यात्मेति वा । हेतुविरोधोपि यत्र प्रतिज्ञया हेतुर्विरुध्यते । यथा सर्व 52a सामान्यं यथा भूतं सिद्धमित्येव न प्रदर्श्यत (इ) त्यर्थः । तथाहि व्युत्थित' चेतसो न परसमयव्यवस्थोपरोधमाद्रियन्ते तत्वदर्शनाध्यवसायशूराः शू[ ? सू] रयः । अप्रमाणकम्वचनं प्रमाणोपेतस्याभ्युपगमस्य विद्वद्भिरलङ्घनीयत्वात् । एतच्च स्यात् प्रमाणैरसमर्थितसाधनाभिधानाद्वाद्यपि जेता न भवति प्रतिपक्षस्य निराकरणात् ॥४॥ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधो ( न्या० सू० ५।२।४ ) ( 9b10 ) नाम निग्रहस्थानं । " गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा । रूपादिभ्योर्थान्तरस्यानुपलब्धेरिति हेतुः । सोयम्प्रतिज्ञाहेत्वोविरोधः । यदि गुणव्यतिरिक्तं द्रव्यं रूपादिभ्येऽर्थान्तरस्यानुपलब्धिर्नोपपद्यते । अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिर्गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते ।" एतेनैव प्रतिज्ञाहेत्वोविरोधेन प्रतिज्ञाविरोधः स्ववचनेन व्याख्यात (1) ‘सूत्रकारेणास्योपलक्षणार्थमुक्तमेतत् । श्रमणा ( 101 ) प्रतिविरतपुरुषसम्भोगा गर्भश्च नान्तरेण पुरुषसम्भोगमिति स्ववचनव्याहतिः । हेतुविरोध एतेन चोक्त इति वर्तते । सर्व्वं पृथग् नाना नास्त्येको भाव इति यावत् । समूहे भाव सब्द [? शब्द] प्रयोगात् समूहवाचकघटादिभावशब्दवाच्यत्वादित्यर्थः । यस्मात् समूह इति ब्रुवाणेन एकोभ्युपगतो भवति । एकसमुच्चयो हि समूह इति । तथा हि गवादिद्रव्याणि समुदितानि प्रतिपद्यमानेन समूहोभ्युपेयः । स चायं समूहयन्ति 'न्यायभाष्ये ( पृ० २५९ ) । Page #98 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [८१ पृथक् समूह भावशब्दप्रयोगादिति । एतेन प्रतिज्ञया दृष्टान्तविरोधोपि व्याख्यातः। हेतोश्च दृष्टान्तादिभिर्विरोधः प्रमाणविरोधश्च प्रतिज्ञाहतोवक्तव्यः । यः परपक्षं स्वसिद्धेन गोत्वादिना व्यभिचारयति तद्विरुद्धमुत्तरं वेदितव्यं (।) स्वपक्षानपेक्षश्च यञ्च स्वपक्षानपेक्षं हेतुं प्रयुंक्ते अनित्त्यः शब्द ऐन्द्रियकत्वादिति तस्य स्वसिद्धस्य गोत्वादेरनित्यविरोधाद्विरुद्धः । द्रव्याण्येतानि गवादिभावेन व्यवस्थितानीति न व्यवतिष्ठते। भेदोप्यल्पतरतमत्वेन यत्तत्र परमाल्पं यदभेद्यं ततो निवर्त्तते यतश्चायं भेदो निवर्त्तते तदेकं । अथ मन्यसे यं तमभेद्यं परमाणुं मन्यसे सोपि रूपादीनां समुदाय इति । एतस्मिन्वै दर्शने ये रूपादयः समुदितास्ते परमाणुरिति परमाणौ रूपं स कस्य समुदाय इति वक्तव्यं। 52b एवं शेषेषु गुणेषु। अथ न तं समुदायम्प्रतिपद्यसे। अष्टौ द्रव्याणि समुदितानि परमाणुरिति शास्त्रं व्याहतं। कामेऽष्टद्रव्यकोऽशब्द: परमाणुरिति (अभिधर्मकोशे २।२२)। तस्मा' दनुपपत्तावनेकोपपत्तिरित्यतिमौढचं । असिद्धश्चायं हेतुः । यस्मादनेकविधलक्षणैर्गन्धादिभिर्गुणैर्बुध्नादिभिश्चावयवैः सम्बद्ध एको भाव उपपद्यते। अतः शब्दादेकार्थाधिगतौ शेषोनुसक्तो[?षक्तो]र्थो गम्यत इति। ननु चायमपि प्रतिज्ञाहेत्वोविरोध इति प्रथमादस्याविशेषः। मैवमुभयाश्रित त्वात् विरोधस्य । विवक्षातोऽन्यतरनिर्देश इति भारद्वाजेनैवोक्तत्त्वात्। प्रतिज्ञाया दृष्टान्तविरोधो यथा व्यक्तमेकप्रकृतिकं परिमितत्वात् शरावादिवदिति शरावादिर्दृष्टान्त एकप्रकृतित्वं बाधते। दृष्टान्तभूतायाः प्रकृतेः प्रकृत्यंतरत्वात् । एकप्रकृतित्वे वा शरावादिर्दृष्टान्तोऽयुक्तः । हेतोश्च दृष्टन्तादिभिर्विरोधो यथा गुण व्यतिरिक्तं द्रव्यमर्थान्तरत्वेनानुपलभ्यमानत्त्वात् । घटादिवदिति । घटादीनाम्भेदेन ग्रहणाद्धेतुं बाधते दृष्टान्तः । आदिग्रहणेन हेतोरुपनयनिगम(न)भ्यां विरोधो गृहयते । अनयोरुदाहरणमनित्यः शब्दः कृतकत्वात् । यत्कृतकन्तदनित्यं यथाकाशन्तथा च कृतकः शब्द इत्युपनयेन हेतोविरोधः। तथा हयुदाहरणा पेक्षस्तथेत्युयुपसंहारो न तथेति चेति (न्या० सू० ११११३८) साध्यस्योपनय उक्तः । इह च विपरीतमुदाहरणमित्येतदपेक्षोपनयेन हेतोविरोधः। ईदृशे च प्रयोगे तस्मादनित्य इत्युपसंहारे निगमनेन । प्रमाणविरोधश्च प्रतिज्ञाहेतोर्यथाऽनुष्णोग्निद्रव्यत्वाज्जलवदिति प्रत्यक्षम्बाधते । परपक्ष (ro a 2) इत्यादि । एतच्च यच्च स्वपक्षानपेक्षञ्चेत्यादि (ro a 3)। एतदप्युभयम्प्रतिज्ञाहेतोविरोध 53a इत्यनेनैव सङगृहीतत्वात् पृथग् निग्रहस्थानत्वेन नैव वक्तव्यमिति दर्शयति । परपक्ष इत्यत्र परेणप्रमाणे कृते कणादोऽनैकान्तिकमुद्भावयति।स्वपक्षानपेक्षञ्चेत्यत्र Page #99 -------------------------------------------------------------------------- ________________ ८२ ] इति परपक्षेष्वसिद्धेन गोत्वादिनाऽनैकान्तिकचोदनाविरुद्धः । उभयपक्षसम्प्रतिपन्नस्त्वनैकान्तिकः । यदुभयपक्षं प्रतिपन्नं वस्तु तेनानैकान्तिकचोदनेति । वादन्यायः अत्रापि प्रतिज्ञार्थ : साधनवाक्ये प्रयोगप्रतिषेधात् । तदाश्रयस्तत्कृतो वा हेतुदृष्टान्तयोर्न विरोध इति न प्रतिज्ञाविरोधो नाम किञ्चिन्नि ग्रहस्थानं । स्यादेतदसत्यपि प्रतिज्ञाप्रयोगे गम्य मानोपि प्रतिज्ञाहेत्वोर्विरोधो भवति । यथा रूपादिभ्योऽर्थान्तरस्यानुपलब्धिस्तद्गुणव्यतिरिक्तं नोपलयभ्यते च रूपादिभ्योऽर्थान्तरं द्रव्यमित्युक्तेपि गम्यत एव साध्यसाधनयोर्विरोधः कथन्ततोऽर्थान्तरस्यानुपलब्धिस्तद्वयतिरेकश्चेति । सत्यं स्यादयं विरोधो यदि हेतुः साध्यधर्मविपर्ययं साधयेत् । यदि ह्युपलब्धिलक्षणव्याप्तत्वेनोपगतस्य' सतो द्रव्यरूपादिप्रतिभासविवेकेन स्वप्रतिभासानुपलब्धिस्तस्यतद्वयतिरेके नास्तीतीष्टव्यतिरैकविपर्ययसाधनाद्विरुद्धो हेतुरस्माभिरुक्त एवेति । भवत्येवेदं निग्रहाधिकरणं यद्येवंविधः प्रतिज्ञाहेतोर्विरोध इष्टः । अथ पुनरस्योपलब्धिलक्षणप्राप्तिलुप्यते तदा न कश्चित्प्रतिज्ञाहेतोर्विरोधः व्यतिरिक्तानामपि भावानां कुतश्चिद्विप्रकर्षाणां तद्वयतिरेकेणानुपलब्धावपि व्यतिरेकस्य भावात् । यदुक्तं (–) स्ववचनप्रतिज्ञायाः स्ववचनविरोधे प्रतिज्ञाविरोध इति । तत्रेदमेव निग्रहाधिकरणमसाधनाङ्गभूतायाः प्रतिज्ञायाः साधन तु वैशेषिक एव प्रमाणङ्करोति । परस्तं व्यभिचारयतीति भेदः । यदि तहि गो' त्वादिना व्यभिचारे कृते विरुद्धमुत्तरं तथा सत्यनैकान्तिको निर्विषय इत्याह । उभयेत्या (1024) दि । वादिप्रतिवादिप्रसिद्ध उभयपक्षसंप्रतिपन्नः सोऽनैकान्तिकस्तद्विषयत्वादुपचारेण तथा च वृत्तिस्तेनानैकान्तिकचोदनेति । अत्रापी (1023) त्यादि । नैतदपि प्रतिक्षिपति तदाश्रयः सा प्रतिज्ञाऽभयो यस्य विरोधस्य स तथा । तत्कृतो या प्रतिज्ञया कृतः । परिशिष्टमतिस्फुटं । व्यतिरिक्तानामपि कुतश्चित् पर्वतादेः सकाशाद्विप्रकर्षिणाम्पिसा [? शा] चादीनां तत्रेदमेव निग्रहाधिकरणं । यदुत प्रतिज्ञायाः प्रयोगः । न विरोधः प्रतिज्ञायाः निग्रहाधिकरणमिति वर्तते । किमिति । तदधिकरणत्वात् । प्रतिज्ञाश्रयत्वात् इत्यर्थः । यदि पुनस्तदधिकरणो न भवेद् १ न्यायवर्तिके ( पृ० ५५३-४ ) स्वल्पभेदेन । Page #100 -------------------------------------------------------------------------- ________________ २ -न्यायमतखंडनम् [ ८३ 1 वाक्ये ं प्रयोगो न विरोधस्तदधिकरणत्वात् । यदि प्रतिज्ञानपेक्षो 1ob विरोधः स्यात् स्यात्पराजयाश्रयः । प्रतिज्ञाधिकरणच्चे पुनस्तत्प्रयोगकृत एव पराजयोऽस्य प्रस्तावोपसंहारावज्ञानत्वात् । व्यर्थ विरोधो 'द्भावनं पराजितपराजयाभावाद्भम्मोकृतनालवत् । ये तु केचिद्विचारप्रसङ्गेष्वेकत्र साध्ये बहवो हेतव उच्यन्ते तेषां विकल्पेन तत्साध्यसाधनाय वृत्तेः सामर्थ्यमन्यथा द्वितीयस्य वैयर्थ्यात् । यदि हि तत्राप्येक प्रयोगमन्तरेणापरस्य प्रयोगो न सम्भवेत् न तदा द्वितीयस्य कश्चित्साधनार्थः, प्रतीतप्रतिपादनाभावात् । तस्मान्न प्रतिज्ञायाः स्ववचनविरोधो नाम किञ्चिन्निग्रहस्थानं । न च नास्त्यात्मेत्यत्र कश्चित्प्रतिज्ञाविरोधः । नास्त्यात्मशब्दार्थस्य भवेन्निग्रहाधिकरणमित्याह । यदी ( 10b1 ) त्यादि । प्रस्तावस्य वादस्योपसंहारः परिसमाप्तिस्तस्यावसानन्निमितं प्रतिज्ञाप्रयोगः । तन्मात्रेणै ' वासाधनाङगाभिधानात् वादिनोभङगात् । क्वचित्प्रस्तावोपसंहारावसरत्वादिति पठ्यते । तत्रापि वादपरिसमाप्तेः प्रतिज्ञापदप्रयोगे सत्यवसरोऽधिकार इत्यर्थः । अथ बुद्धिर्यथाः भवद्भिः कस्यचिदर्थस्य क्षणिकत्वादिकमेकमेव साध्यं बहुभिः सत्वोत्पत्तिमत्वप्रत्यय भेदभेदित्वादिभिर्हेतुभिः प्रतिपाद्यते तथैकमपि दृष्यम्परोपन्यस्तं साधनवाक्यं प्रतिज्ञोपादानद्वारेण तद्विरोधद्वारेणान्यथा वा दृष्यते । तथा च नायन्दोषः पराजितपराजयाभावादिति । तदत्राह । ये तु हेतवः उच्यन्ते ( 10b2 ) तेषाम्विकल्पेन पूर्व्वहेत्वनपेक्षया । एवं वैतत् । अथवान्यथा साधयामीत्येतत् साध्यसाधनाय वृत्तेः कारणात्सामर्थ्यमस्ति (।) किं पुनः कारणं न समुच्चये नैव प्रयोग इत्याह । अन्यथा यदि (10b3) समुच्चयेनैवापरहेत्वन्तरप्रयोगोभीष्टस्तदा द्वितीयस्य वैयर्थ्यात् विकल्पेन सामान्यमिति वर्तते । वैयर्थ्यमेव प्रतिपादयति । यदि हि तत्राप्येकप्रयोगमन्तरेणापरस्य प्रयोगो न सम्भवेत् । उभयप्रतिषेधेन विध्यवसायात् । यद्येकस्य प्रयोगे - ऽपरस्य समुच्चयेन प्रयोगः सम्भवेदित्यर्थः । तदा न द्वितीयस्य कश्चित् साधानार्थो प्रतीतप्रतिपादनाभावात् । प्रथमहेतुप्रतिपादित एवार्थे व्यापृतत्वान्निष्पादितक्रिये दारुणि प्रवृत्तस्यैव दात्रादेर्न कश्चित्साधकतमत्वार्थ इति यावत् । ननु च साधनवद्विकल्पेनैव दूषणमपि भविष्यति । एवं मन्यते । नैवं परोभ्युपगन्तुर्महति । एवं हि तेन स्वयमेव प्रतिज्ञाया असाधनाङ्गत्वम्प्रतिपन्नम्भवेत् । ततश्चैतद् व्याहन्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा ( न्या० सू० १।१।३२ ) इति । अन्यैरेव हेतुभिरित्यव' यविद्रव्यनिषेधकैः पूर्वोक्तप्रकारैः कुम्भादिशब्दस्यैकघटाद्यवयविद्रव्यलक्षणविशेषानभिधानमनेकस्य चार्थस्य रूपादेर्यत्सामान्यमेकार्थ 1 ११ Page #101 -------------------------------------------------------------------------- ________________ ८४] वादन्यायः भावोपादानत्वनिषेधात् । शब्दार्थनिषेधे हि विरोधः स्यात् । न च स्वलक्षणं शब्दार्थ इति । यः पुनः प्रतिज्ञा या बाधनाद्धेतुविरोध उक्तः । यथा सर्व पृथक्समूहे भावशब्दप्रयोगादिति । नात्र प्रतिज्ञायाः प्रयोगोनापि हेतोयेन विरोधःस्यात् । किन्तर्हि प्रतिपादितार्थोपदर्शनेनोपसंहारवचनमेतस्मात् । क्रियासामर्थ्यात्मकन्तदभिधानञ्च प्रतिपाद्य सर्वस्य शब्दार्थस्य रूपादेरेकार्थ क्रियासमर्थस्य नानार्थरूपतया करणभूतया। एकश्चासौ वस्तुविशेषस्वभावश्चा54a वयविद्रव्यरूपस्तस्य भाव एकवस्तुविशेषस्वभावता तस्या अभावमुपदर्शयन्नास्त्येको भाव इत्यभिदध्याद् बौद्धो न तु रूपाणीन्द्रियार्थान् प्रतिक्षिपन् । स्यात् मती रूपाद्यव्यतिरेकात् सामर्थ्यमप्यनेकं तत्कथन्तदेकमित्युच्यते कथं वा तस्य शब्दार्थत्वं । नहि स्वलक्षणं शब्दार्थ इत्युच्यते। नानाभूतमपि सामर्थ्य भिन्नवत्स्वव्यतिरेकादेकार्थक्रियाकारितयेकप्रत्यवमर्षहेतुत्वात् परम्परयकमित्याख्यायते। यथोक्तम्। एकप्रत्यवमर्षस्य हेतुत्वाद्धीरभेदिनी (1) एकधा हेतुभावेन व्यक्तीनामप्यभिन्नतेति ॥(२५) पुरुषाध्यवसायानिरोधेन शब्दार्थत्वं तस्य व्यवस्थाप्यते । पुरुषोह्यनादिमिथ्याभ्यासवासनापरिपाकप्रभावादन्तर्मात्राविपरिवर्तिनमाकारं बाह्येष्वेवारोप्य दृश्यविकल्पयो रेकत्वम्प्रतिपन्नः परमार्थतस्तु निविषया एव ध्वनयः । व्यक्तीनाम्विज्ञानाकारस्य चार्थान्तरानुगमाभावेनाभिलापागोचरत्वात् । यथाध्यवसायञ्चाका रस्य सत्वात् । यथोक्तं सूत्रे॥ येन येन हि नाम्ना वै यो यो धर्मोभिलप्यते । न स सम्विद्यते तत्र धर्माणां सा हि धर्मतेति ॥(२६ तदयमत्र समदायार्थो रूपादी नाङघटस्य च यथा क्रममनेकत्वमेकत्वञ्च वहुवचनकवचनाभिधयत्वात् (1) तद्यथा नक्षत्राणि शशीत्येवमादिभिरनुमानाभासः परेण घटादिशब्दस्य विषयो योयमेकार्थोऽवयव्यभिधानोभ्युपगतः स एव प्रतिक्षिप्यते। नतु रूपरसादयः परमाणुस्वभावास्तथा हि तेषाम्प्रत्येकमेककात्मकत्वमिष्टमेव । केवलास्तदातिसफलबीजवन्न समुदायमासादयन्तीति नियतसहोत्पादत्वपरिदीपनायोक्तं ॥ कामेष्टद्रव्यकोऽशब्दः परमाणुगतीन्द्रियः (1) कायेन्द्रियो नवद्रव्यो' दशद्रव्योऽपरेन्द्रिय इति । (२७,अभिधर्मकोशे २।२२) यथा तु परमाणूनामैन्द्रियकत्वमनित्यत्वञ्च तद्विस्तरेणोक्तमन्यत्रास्माभिः। यत्पुनरेतद्वहुवचनैकवचनाभिधेयत्वादिति तद्वयभिचारि। तथाहि यदैकस्यामपि 54b Page #102 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [८५ अन्यैरेव हेतुभिः शब्दस्यैकविशेषानभिधानमनेकार्थसामान्याभिधानश्च । प्रतिपाद्य सर्वस्य शब्दार्थस्य नानार्थरूपतयैकवस्तुविशेषस्व भावताऽभावमुपदर्शयन् शब्दार्थमधिकृत्य सर्व पृथगिति ब्रूयात् । एतेन तद्विरोधःप्रत्युक्तः दृष्टान्तोपदूषणं चैतदनित्यः शब्दः कृतकानित्यत्वादिति । यथा कश्चिदर्थे विप्र'तिपत्तौ प्रसिद्धमनेकार्थसामान्ये शब्दप्रयोगमुपदर्य प्रति योषिति जले सिकताद्रव्ये वा दारा आपः सिकता इति व्यवहारः। तदा किन्तत्र बाहुल्यं येनैवं भवति शक्तिभेद इति चेत् । सर्वत्रोच्छिन्नमिदानीमेकवचनमेकशक्तेरभावात् । वस्त्व दादन्यत्रैकवचनमिति चेत् । इहाप्यस्तु। तदयनिर्वस्तुको नियमः क्रियमाणः स्वातन्त्र्यमिच्छायाः शब्दप्रयोगे ख्यापयति। एतेन तदपि प्रत्युक्तं यदाह कुमारिल: (1) तत्र व्यक्तौ च जातौ च दारादिश्चेत्प्रयुज्यते । व्यक्तेरवयवानाम्वा संख्यामादाय वर्तत इति ॥ (२८) षण्णगरीति च कथम्वहुष्वेकवचनं । नहि नगराण्येव किञ्चित् कुतस्तेषां समाहारः। प्रासादपुरुषादीनां विजातीयानामनारम्भात् कुतस्तत्समुदायो द्रव्यं असंयोगाच्च नापि संयोगः। प्रासादादीनां परस्परसंयोगात्। प्रासादस्य स्वयं संयोगात्मकस्य निर्गुणतयापरेणासंयोगाच्च। तत एव च संख्याभावः। तत्संयोगपुरुषविशिष्टा सत्ता नगरमिति चेत् । किमस्यानिरतिस[? श]याया विशेषणं सत्तायाश्चैकत्वात् नगरबहुत्वेपि नगराणीति बहुवचनं स्यात् (1) द्वयस्य परस्परसहिततेति चेत् । अनुपकारकयोः कः सहायीभावः। पुरुषसंयोगसत्तानां च वहुत्वान्नगरमिति कथमेकवचनं। तथा भूतानां क्वचिदभिन्ना शक्तिः सा निमित्तमिति चेन्न। शक्तेर्वस्तुरूपाव्यतिरेकात्। व्यतिरेके चानुपकार्यस्य पारतन्त्र्यायोगात्। उपकारे वा शक्युपकारिण्या अपि शक्तेर्व्यतिरेक इत्यवस्थितेरप्रतिपत्तिः। तदव्यतिरेके अन्यासा- 55a मपि प्रसंग इति यत्किञ्चिदेतत् । प्रकारान्तरमप्याह। दृष्टोपदर्शनश्चतदिति । किं पुनः पञ्चम्यन्त निर्देशेपि दृष्टान्तो भवतीत्याह। कृतकानित्यत्वादि(rob7) ति यथा येनोक्तं। हेतोः साध्यान्वयो यत्राभावभावश्चकथ्यते । • पञ्चम्या तत्र दृष्टान्तो हेतुस्तूपनयाऽत्मक (२९) इति ॥ क्वचिदर्थे घटादिद्रव्ये विप्रतिपत्तौ सत्यां रूपादिव्यतिरिक्तमस्ति नास्तीत्यनेकस्यार्थस्य परस्परव्यावृत्तस्य नगरादेः सामान्यं षण्णगरीत्यादि यद बुध्यारोपितं Page #103 -------------------------------------------------------------------------- ________________ ८६] वादन्यायः पादितविप्रतिपत्तिस्थानः सामान्येनोपसंहरति । सर्व पृथगिति । यदि दृष्टान्तप्रयोगः किमृजुनैव तत्प्रयोगक्रमेण न प्रयुक्तो विप्रतिपत्तिविषयश्च किन्न दर्शित इति चेत् । न (1) समासनिर्देशात् । एवमपि प्रयो(ग)दर्शनादसाधनवाक्यत्वाञ्च । अत एव न प्रतिज्ञया हतोर्बाधनं । न चैकIIa मेव किञ्चिन्नास्तीति ब्रुवाणः कश्चित्तत्समुच्चयरूपमेकञ्च समूहमिच्छति येन विरोधः स्यात् । तत्र प्रसिद्ध शब्दप्रयोगमादर्य परस्परव्यावृत्तानामेकार्थाननुगतानां बुद्धिसमाकृते समूहे भावशब्दप्रयोगादित्यनेन पश्चा'दुपनयेन पक्षधर्मोपसंहारमागूर्य प्रतिपादितविप्रतिपत्तिस्थानः सन्सामान्येनोपसंहरति । सर्वं पृथगि (1ob8)ति । प्रतिपादितं प्रतिपत्तिस्थानम नेनेति विग्रहः। एतदुक्तम्भवति। कपालादिव्यतिरेकेना [? णा]वयव्यस्ति नास्तीति विवादे सत्ययं त्रिलक्षणहेतुसूचनपरो दृष्टान्त उपन्यस्तो न हेतुः । प्रयोगस्त्वत्रैवं क्रियते । ये परस्परव्यावृत्ता न ते व्यतिरिक्तैकावयविद्रव्यानुगतमूर्तयः। तद्यथा षण्णगर्यादयः। तथा च परस्परव्यावृत्ताः कपालादय इति ॥ ननु च यद्ययं दृष्टान्तप्रयोगस्तत्किमृजुनैव तत्प्रयोगक्रमेण न प्रयुक्तो यथा यत्सत् तत्क्षणिकं यथा घट इत्यादौ। किम्पञ्चम्यन्तनिर्देशेन । विप्रतिपत्तिविषयश्च किन्न दर्शितः कपालादेरवयविप्रतिषेधविशिष्टः। यथान्यत्रानित्यः शब्दः कृतकानित्यत्वादिति । चकारात् स्पष्टश्च कस्मात् हेतुः साध्यानुगतो न प्रदर्शितः । तथाह्यत्र परस्परव्यावृत्तानामेकार्थाननुगतानां बुद्धया समाहिते समूहभावशब्दप्रयोगादित्यभ्यूह्य वाक्यपरिसमाप्तिः क्रियते। अत्रोत्तरं न समासनिर्देशात् संक्षेपाभिधानादित्यर्थः। एवमपि प्रयोगदर्शनात् कृतकानित्यत्वादित्यादौ। असाधनं वाक्यत्वाच्च साधनप्रयोगोत्प्रेक्षासूचकं वाक्यमेतत्। नत्विदं साधनवाक्यमित्यर्थः। अत एवेति दृष्टान्तवाक्यत्वादेवेति । यश्चार्य हेतुस्तन्तुपटरूपे भिन्नकारणे विशेषवत्वाद्रूपस्पर्शवदिति ॥ अयमपि तन्तुपटयोर्भेदासिद्धौ तदा'श्रितस्यापि गुणस्य विभागासिद्धरसिद्धाश्रय इति नालमिष्टसिद्धये। तथा हि सूक्ष्मस्थूलद्रव्यसमवायो विशेषवत्वं भिन्नकालोत्पन्नद्रव्यसंवाया 'वेति व्याचक्षते। परे । ननु विचित्राभिसन्धयः योक्तारः। तत्र ये केचिद्धत्वभिप्रायेनैव [? णैव वाचः प्रयुञ्जते तान्प्रत्यस्माभिः प्रतिज्ञया हेतोधिनमुच्यते न तु ये दृष्टान्ताभिमानिन इत्यत्राह (1) नचे (Tob9)त्यादि। भगवत्तथागतमतावलम्बिनामुपर्ययमपक्षिप्तो विरोधो भवद्भिराक्षपादैनं च नः स्वप्न व्ये तादृशोस्तीति पिण्डार्थः । स्यात् मतमस्त्येव योगाचारो यः (-) Page #104 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [८७ योपि युगपत्पङ्कन योगादित्यादिना परमाणो दमाह । न तस्याप्येकः समुच्चयरूपः साधयितुमिष्टः किन्तह्मभाव एव एकानेकप्रतिषेधात् । अतः सोपि न समूहस्तस्येष्टो न तत्र शब्द इति न विरोधः । न विरुद्धोयं पूर्वकात्प्रतिज्ञाहेतुविरोधाद् भिद्यते येन पृथगुच्येत । तत्र हेतुप्रतिज्ञयोधिनमिह प्रतिज्ञया' हेतोरित्यस्ति भेद इति चेत् । अर्थविरोधे हि हेतुप्रतिज्ञयोर्बाध्यबाधकभावः स्यात् । सर्वार्थविरोधो द्विषु इति द्वयमपि परस्परं बाधकमेकार्थसन्निधावपरार्थासम्भवात् । तत्र हेतुप्रति ज्ञयोः पृथग्बाधोदाहरणयोर्न कश्चिदर्थभेदः । अपि चायं विरुद्धो 36а पङकेन युगपद्योगात् परमाणोः पतङ गतां। । बली v पाता। षण्णां समानदेशत्वात् पिण्ड: स्यादणुमात्रक (:॥३०) इत्यादिना परमाणोरेकत्वमनभ्युपगच्छन्नपि पिण्डं समूहापरपर्यायमिच्छतीत्येतदुच्यते। योपी(Inar)त्यादि किन्ताभाव एवाणोरनेन प्रकारेण साधयितु मिष्टः । कथं । एकानेकप्रतिषेधात् । पङकायोगादिना तावदेकत्वं प्रतिसि [? षि]द्धं । तत्समुदायरूपमनेकत्वमपि तदभावादेव न विद्यते। यथोक्तन् ननु' (1) तस्य तस्यै कता नास्ति यो यो भावः परीक्ष्यते । न सन्ति तेनानेकेपि येनैकोपि न विद्यत (३१)इति ॥ ननु पङकयोगादिना कथमेकत्वमपोदितं । यावता तत्र तस्य सावयवत्वमापावितं ॥ त एव चावयवास्तस्याल्पीयांसः परमाणवो विभागपर्यवसानलक्षणत्वात् परमाणूनां । अथ तेषामप्यङगानामनेनैव विधानेन सावयवत्वमापाद्यते । तथा सति तत्राप्येतदेवोत्तरमित्यनेनैव प्रकारेण न शक्यते परमाणोरेकत्वनिषेधं कर्तुं । विभागस्य विभज्यमाण[? न]तन्त्रत्त्वात् । कथञ्चानभ्युपगताणुस्तस्य पङकयोगादिकमभ्युपगच्छतीति तदसत्वप्रतिपादने सर्वे हेतवः स्वत एवाश्रयासिद्धा इति । एतच्च नैवं यस्मात्समर्था वादिनोऽपगतावयवविभागमासादितापकर्षयन्तं भाव मणुरित्याचक्षते तस्य तेन पडकायोगादिनैकत्वमपाक्रियते । ते च यद्येवं निराकृताः सन्तो यथोपगतस्य सावयवत्वं प्रतिपद्यन्ते तदा स्व प्रतिज्ञायाश्च्यवेरन्। न हि अनङगीकृतसावयवत्वास्तथा प्रत्यवस्थानमर्हन्ति। त एवावयवाः सन्तु परमाणव इति । तैरेव च तल्लक्षणम्व्यवस्थापनीयं योगाचा'रेण च निषेध्यमिति निगृह्यन्ते । अत एव नानवस्था। प्रसङगसाधनत्वाच्चासिद्धतादोषोपि नास्तीत्यलमेतेन। अथोच्यते न वयं भवन्तं प्रतीदं ब्रूमो यस्तु कश्चिदधौ तपादो वाद्येवं Page #105 -------------------------------------------------------------------------- ________________ वादन्यायः ८८] वा सति हेतुप्रयोगे व्यधिकरणत्वादसिद्ध इत्यसिद्धता हेतोनिग्रहस्थानं स खलूच्यमान एवातद्धर्म तया प्रतीतो वक्तः पराजयमानयति । पराजिते तस्मिंस्तदर्थविरोधचिन्तया न किञ्चित् । अपि च सर्वत्रायं प्रतिज्ञाहेतो[? त्यो]विरोधः ।सम्भवंत्वमीदोषजातिमभिपतति विरुद्ध ताम 56b प्राह तम्प्रतीति । तच्चासत्सव्वं पृथग्भावलक्षणपृथग्त्वात् नानेकलक्षणेनकभावनिष्पत्तरित्यत्र प्रस्तावे भारद्वाजेनास्मान्प्रत्येव कामेष्टद्रव्य क इत्यादिना कमाल सिद्धान्तमस्माकीनमुपक्षिप्याप्यभिधानात् । तथाप्यभ्युपगम्य दोषान्तरमाह। न चायम्पूर्वकाद् गुणव्यतिरिक्तमित्यादिपदसूचितात् परस्परार्थमा धाय भिद्यते। हेतुप्रतिज्ञयोः सम्बन्धिन्योः बाधयोरुदाहरणोपेतयोः पृथग्बाधोदाहरणयोर्न कश्चिदर्थभेदः शब्दभेदस्तु केवलः। तथाविधस्य च पृथगुदाहरणेऽतिप्रसङगोऽकृतकः शब्दः कृतकत्वादित्याद्यप्युदाहर्त्तव्यम्भवेत। सह पृथग्वेति क्वचित्पाठः। तत्रायमर्थः सह योगपद्येन यथा प्रथमे पृथक् प्रत्येकं । यथेह अथवा विरोधचिन्ताप्यत्रायुक्तेत्याह (1) अपिचे (IIas)त्यादि। सव्वं पृथक् समूहे भावशब्दप्रयो (गा) वित्ययं हेतुः। सर्वस्य धर्मिणो धर्म एव न भवति शब्दधर्म त्वादित्यसिद्धः। तथा च व्यधिकरणत्वादसिद्धतैव दोषो गुडो मधुरः काकस्य कायादिति यथा। तत्र न विरोधो भिन्नाधिकरणत्वाद्धेतुप्रतिज्ञार्थयोः। स्याद् बुद्धिः समूहवाचकशब्दवाच्यत्वावित्येवं भाविविक्तेन भाष्यटीकायां प्रयोगाद् व्यधिकरणत्वं नास्ति। एवं मन्यते न तावदयमु द्योतकरेणैवं प्रयुक्तस्य वायमस्माभिर्दोषोभिधातुमारब्धो येपि सम्प्रत्यन्यथा प्रयुञ्जते तेषामपि यद्ययं दोषो न भवति । भवतु अनन्तरोक्तस्तु दोषो वक्ष्य माणश्च ब्रह्मणाऽपि न शक्यते परिहर्तुमिति । प्रतिज्ञाहेत्वोविरोधस्य च निग्रहस्थानान्तरत्वमङगीकृत्य मयेदमभ्यधायि। न त्वस्य तद्युक्तं। हेत्वाभासाश्च निग्रह स्थानानी (न्या० सू० ५।२।२४) त्यनेनैव सङगृहीतत्वादित्येतद्विभणिषुराह । अपिचे (IIas)त्यादि। द्वाववयवौ यस्या दोषजातेर्दोषप्रकारस्य सा द्वयी। कामित्याह । विरुद्धतामसिद्धताञ्च । कथम्पुनविरुद्धतेत्याह। विरुद्धतेत्यादि । अयमत्र संक्षेपार्थः । प्रतिज्ञाहेत्वोर्यत्र प्रयोगे विरोधश्चोद्यते तत्रा'वश्यं सिद्धेन धर्मिणा भाव्यं । सिद्धे च तस्मिन्धर्मणि[? धर्मिणि] हेतोर्वा सत्वम्भवेत् साध्यधर्मस्य। द्वयोर्वा । तत्र न तावत् द्वयोरपि सत्वं परस्परविरोधित्वेन शीतोष्णयोरिव एकाधिकरणत्वाभावात्। अन्यथा सहकत्रावस्थानाद्रसरूपवदविरोध एव भवेदिति प्रतिज्ञाहेत्वोविरोधो दूरतर एवं प्रसज्यते। तद्वक्ष्यति। विरुद्धयोः स्वभावयोरेकत्रासम्भवान्न चान्यथा विरोध इति । अथ हेतोस्तत्र सत्वं । एवमपि यत्र हेतुस्तत्र न साध्यधर्मस्तद्विपर्ययस्तु विद्यत 57a Page #106 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [८९ सिद्धताश्चेति । विरुद्धता सिद्ध हेतोचम्मिणि भावे साध्यधर्मविपर्यय एव भावेन प्रतिज्ञाविरोधात् । असिद्धता पुनर्द्धम्मिणि प्रतिज्ञातार्थसिद्धौ विरुद्धयोः स्वभावयोरेकत्रासम्भवात । न चान्यथा विरोधोऽसिद्ध धर्मस्वभावेऽभिहितयोर्हेतुप्रतिज्ञातार्थयोर्विरोधाद्विरोधसम्भव इति चेत् । अप्रमाणयोगे तूभयोर्द्धर्मिणि संशयः । तथा सति हेतो'र्द्धम्मिणि भावसंशयेऽसिद्धतैव हेतुदोष इत्यसिद्धविरुद्धाभ्यामन्यो न प्रतिज्ञया विरोधो नाम पराजयहेतुः। असिविरुद्धे च हेत्वाभासवचनादेवोक्त इति न पृथक प्रतिज्ञाविरो धो वक्तव्य इति । उभयाश्रितत्वाद्विरोधस्य विवक्षातोऽन्यतरनिर्देश इतिचेत। स्यादेतत् प्रतिज्ञाहतो? त्वो]र्विरोध इति प्रतिज्ञाहेतू आश्रित्योभयाश्रयोभवति । तत्र यदा प्रतिज्ञाविरोधो विवक्षितस्तदा प्रतिज्ञाविरोध इत्युच्यते । यदा प्रतिIIb ज्ञाया हेतोर्वा विरोधस्तदा विरुद्धो हेतुरिति । अतः प्रतिज्ञाविरोधो हेतुविरोधो वेत्यदोषः। तत्रतोरुदाहरणनित्यः शब्द उत्पत्तिधर्मकत्त्वादिति, प्रतिज्ञाविरोधस्य नास्त्यात्मेति । प्रतिज्ञाहेत्वोः परस्परविरुद्धोदाहरणं गुणव्यतिरिक्तमित्यादि । प्रतिज्ञया हेतुविरोधोदाहरणं नास्त्येको भाव इत्यादिकमिति । न (1) सर्वहेत्वपेक्षस्य विरोधहेत्वाभासानतिक्रमात् । यथोक्तं इति व्यक्तमस्य विरुद्धत्वं । नित्यः शब्दः कृतकत्वादिवत् । तदाह (1) विरुद्धता सिद्धेर्हेत्वोमणि भाव (IIa6) इति। यदा पुनस्तस्मिन्धर्मिणि प्रमाणान्तरेण साध्यधर्मस्य सत्वं निश्चितं तदा तत्र हेतोरवृत्तिविरोधिना क्रोडीकृतत्त्वात् । अतश्चासिद्धत्वं हेतोः। कृतकः शब्दोऽकार्यत्वादिति यथा। तज्जा' ते असिद्धता पुनर्मिणीत्यादि । अथमन्यसे। प्रमाणेन सिद्ध एव गुणव्यतिरिक्त द्रव्यादौ धर्मिणि प्रतिज्ञाहेतोविरोधो व्यवस्थाप्यते ततो नायं दोष इत्य'त इदमासङकते [? शङकते] असिद्ध (IIb8) इत्यादिना । एवमपि यदि नाम धर्म्यभावेन पक्षधर्मस्यासम्भवात् विरुद्धत्वं परिहृतं। असिद्धत्वं पुनस्तदवस्थमेवेति मनस्याधायाह। प्रमाणयोगे तूभयोर्वादिप्रतिवादिनोधर्मिणि हेतोवृत्तिसंशयः । प्रमाण निवृत्तावप्यर्थाभावासिद्धेः। अतश्चासिद्धतैव सन्दिग्धाश्रयत्वात् । इह निकुञ्ज 57b मयूरः केकायितत्त्वादित्यादिवत् । तु शब्दः प्रतिपादकप्रमाणायोगे धर्मिणः सन्दिग्धाश्रयताहेतोमबाधकप्रमाणवृत्तौ स्फुटमेवाश्रयासिद्धतत्वं ।सवंगत आत्मनि साध्ये सर्वत्रोपलभ्यमाण[?न] गुणत्ववदित्यस्य समुच्चयार्थः । तथा हयसिद्धः धर्मिस्वभाव इत्यत्र प्रतिपादकप्रमाणावृत्तेरसिद्धो धर्मी विवक्षितः स्यात्। Page #107 -------------------------------------------------------------------------- ________________ वादन्यायः ९०] प्राक् । अनपेक्षे च केवले स्वतः प्रतिविरोधे विवक्षिते प्रतिज्ञाहेत्वोर्विरोध इति हेतुग्रहणमसम्बद्धं । न चोत्पत्तिधर्मात्त्वान्नित्यमित्यत्रापि हेतुविरोधो युक्तः। प्रतिज्ञया हि हेतोर्बाधने हेतुविरोधः। इह तु हेतुना प्रतिज्ञा बाध्यत इति प्रतिज्ञाविरोधो युक्तः। उभयाश्रयेपि विरोधे बाध्यमानविवक्षया तद्विरोध व्यवस्थापनात् । यदप्युक्तं । एतेन प्रतिज्ञया दृष्टान्तविरोधादयोपि वक्तव्या भण्डालेख्यन्यायेनेति । तत्रापि पक्षीकृतधर्मविपर्ययवति बाधक प्रमाणवृत्तेर्वा। पूर्वस्मिन्पक्षे कण्ठेनैवोक्तो दोष उत्तरत्र शब्देन समुच्चितः। . अत्रौद्योतकरमुत्तरमाशङकते। उभयाश्रयत्वा (ITa9)दित्यादिना। गतार्थत्वात् सुज्ञानं सर्वमेतत् । न सर्वत्रेत्यादिना निराकरोति । यथोक्तं प्राग् न द्वयीं दोषजातिमित्यत्र । अथ प्रतिज्ञामात्रभाव्येव हेत्वनपेक्षः प्रतिज्ञाविरोधो व्यवस्था प्यते यथा नास्त्यात्मा श्रमणा गर्भिणीत्यूत्रेत्यत आह (1) अनपेक्षे च हेतुग्रहणमसम्वद्धं (IIb3)। अनुपकारकत्वात् । यदपीदं हेतुविरोधस्योदाहरणं दत्तं नित्यः शब्द इत्यादिना तत्प्रतिज्ञाविरोधस्य हेतुनायुक्तमिति कथनायाह। न चेदि (11b3) त्यादि। स्यात् मतमुभयाश्रयत्वाद्विरोधस्यैवमपि न हेतुत' एवेत्यत उच्यते उभयाश्रयेपी (IIb4)त्यादि । एवमुपदर्शितान्युदाहरणानि प्रक्षिप्यातिदिष्टदूषणायाह। यच्चोक्तमेतेन प्रतिज्ञायाः दृष्टान्तविरोधादयोपि' वक्तव्या भण्डालेख्यन्यायेने (11b5)ति । इति शब्दो वक्तव्य इत्यत्र प्रतिपत्तव्योऽन्यथापरेणोत्तरस्याप्रयुक्तत्त्वात् दुःश्लिष्टो भवेत । भण्डग्रहणन्नित्यपुरुषोपलक्षणार्थ । यथा हि भण्डा प्राकृतान् विस्मापयन्तश्चित्रलक्षणोपेतकपिशालभञ्जिकादिप्रति189 च्छन्दकमालिख्य विचित्रशिल्पकलाकौशलसादि[? शालि]नोऽतिदि शंत्येवं प्रका राण्यप्यस्मत्कौशलनिमितान्येकतालमात्रेण हस्त्यादिरूपकस्थानानि प्रतिपत्तव्यानीति तथा जातीयकमेतदुद्योतकरस्य। तथा हयेतदेव भाव उप दर्शितहेतुविरोधादिकं हेत्वाभासव्यतिरिक्तलक्षणोपेतं । तदतिदिष्टे पुनः कैव चिन्ता। तामेव चातिदिष्टस्य दृष्टान्तविरोधादेहेत्वाभासव्यतिरिक्त लक्षणापेततामभिधातुमुपक्रमते । तत्रापी (Ib5)त्यादिना। यत्र प्रतिज्ञायाः दृष्टान्तविरोधस्तत्रापि पक्षीकृतधर्मविपर्ययवति दृष्टान्ते सति विरोधः स्यात् प्रतिज्ञायाः दृष्टान्तेनेति शेषः। पक्षीकृतश्चा "एतेन प्रतिज्ञया दृष्टान्ताविरोधोऽपि वक्तव्यः"--(न्या० वा० ५५३-४); "न चैवं भण्डालेख्यन्यायः एकदेशेनाव्यापकेन समुदायसंग्रहे स हि भवति ।"-(न्या० वा० ता० ७०३)। Page #108 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् दृष्टान्ते विरोधः स्यात्, विरुद्ध च दृष्टान्ते यदि पक्षधर्मस्य वृत्तिरनन्यसाधारणा प्रसाध्यते विरुद्धस्तदा हेत्वाभासः । साधारणायामप्रसाधिते वा तद्वृत्तिनियमेऽनैकान्तिकः । अवृत्तौ वा साधारणः । विरुद्धदृष्टान्तवृत्तौ विपर्ययवृत्तौ च हेतोर्न कश्चिद्वेत्ति दोषो दृष्टान्तविरोधश्च प्रतिज्ञया इति चेत् । न (1) तदपि संशयहेतुत्वात् । निवृत्तेदृष्टान्तविरोधो हि प्रतिज्ञायाः । साधर्म्य दोषो न वैधयेऽभिमतत्वात् । सौ धर्मश्च तस्य विपर्ययः स विद्यते यस्मिन्निति विग्रहः। दृष्टान्त इति च साधर्म्यदृष्टान्तो। अभिप्रेतः। यस्मा द्वैधर्म्यदृष्टान्तः साध्यधर्मविपर्ययवानैव तत्र को विरोधः। तत्रोदाहरणं । नित्यः शब्दो घटवदिति । विरुद्ध च दृष्टान्ते सति यदि पक्षधर्मस्य वृत्ति रनन्यसाधारणा प्रसाध्यते प्रमाणेन विरुद्धस्तदा हेत्वाभासः। नान्यसाधारणेत्यनन्यसाधारणा। अन्यशब्देन पक्षीकृतधर्मविपर्ययवतः पृथग्भूतः पक्षीकृतधर्मवानभिप्रेतः पक्षीकृतधर्मविपर्ययवत्येववर्तते इत्येवं यदि साध्यत इत्यर्थः । यथानयोरेव साध्यदृष्टान्तयोः कार्यत्वादिति तद्विपक्षीकृतधर्मबहिर्कोमादौ न वर्तते तद्विपरीले पुनर्घटे वर्तत इति । साधारणायाम्वृत्तौ साधितायां सपक्षविपक्षयोरिति शेषः । अनैकान्तिकः साधारणाख्यः । यथानयोरेव साध्योदाहरणयोः प्रमेयत्वादिति । अप्रसाधिते चातवृत्तिनियमे तयोः सपक्षविपक्षयोवृत्तिनियमे सपक्ष एव वर्तते विपक्ष 58b एवेति अनैकान्तिक एव सन्दिग्धान्वयः सन्दिग्धव्यतिरेको वा। यथा सर्वविद्वीतरागो वा विवक्षितः पुरुषो न वा तथा वक्तृत्वाद्रथ्यानरवदिति । तयोरेव सपक्ष'. विपक्षयोरवृत्तौ वा सत्यामसाधारणः। नित्यः शब्दः श्रावणत्वादिति यथा। परः प्राह विरुद्धदृष्टान्तावृत्तौ हेतोविपर्ययवृत्तौ च सत्यान्न कश्चिद्धतुदोषः तद्यथाऽनित्यः शब्दः प्रत्ययभेदभेदित्वात् नभोवदिति साधर्म्यण। वैधयेण च घटवदिति। अत्र नासिद्धत्वं ध(1)मणि हेतोः सद्भावात् । नाप्यनैकान्तिकत्वमुभ यत्रावृत्तेः । प्रतिबन्धसद्भावाच्च। न च विरुद्धत्वं सपक्षविपक्षयोर्वैपरीत्येन वृत्यभावात् । दृष्टान्तेन तु विरोधः प्रतिज्ञायाः इत्ययं हेतुदोषानति कान्तो विषयः प्रतिज्ञायाः दृष्टान्तेन च विरोधस्येति। इदमपनुदति । न। तदापि संशयहेतुत्वानतिवृत्तेः। यस्माद् दृष्टान्ते न प्रतिज्ञाया विरोधः साधर्म्य दृष्टान्ते दोषो न वैधयें। कस्मादभिमतत्वाद् विरोधस्य। पक्षीकृतधर्मविपर्ययवानेव हि वैधय॑दृष्टान्त उच्यत इत्यभिप्रायः। यदि ना मैवं तथापि कथं हेत्वाभासानतिवृत्तिरित्याह साधर्म्यदृष्टान्ते च विपरीतधर्मवति नभसि नाऽव्यभिचारधर्मता शक्या दर्शयितुं । तदर्थश्च दृष्टान्तः प्रदर्शते ॥ यदाह १२ Page #109 -------------------------------------------------------------------------- ________________ ९२] वादन्यायः साधर्म्यदृष्टान्ते च विपरीतधर्मावति वस्तुतः साध्याव्यभिचारेपि हेतो व्यभिचारधर्मता शक्या दर्शयितुमिति । नाप्रदर्शिताविनाभावसम्बन्धाद्धेतोनिश्चयः तन्न प्रतिज्ञया दृष्टान्तविरोधो हेत्वाभासानतिवर्त. ते । उभयवापि दोषोस्त्विति चेत् । न (।) न हेतुदोषस्य प्राक् प्रसङ्गो न पराजितस्य दोषान्तरानपेक्षणात् । विशेषणं साधनावयवानुक्रम1 2a नियमा वादिन उदाहरणसाधम्म्यै हेतु लक्षणं विरुद्ध दृष्टान्ते न सम्भव तीति प्राक्प्रयुक्तस्य हेतोर्दोषेण पराजय इति नोत्तरदृष्टान्तापेक्षया विरोध | त्रिरूपो हेतुरित्युक्तं पक्षधर्मे च संस्थितः । , रूढे रूपद्वयं शेषं दृष्टान्तेन प्रदर्श्यत इति ।(३२) ननु च कथमशक्या यावता प्रत्ययभेदभेदित्वमनित्यत्वाव्यभिचार्येव तत्वत इत्यत आह। वस्तुतः साध्याव्यभिचारेपी (11b7)ति । विद्यमानोप्यव्यभिचारः 59a प्रमाणेनाप्रतिपादितत्वादसत्कल्प इति भावः। तदेतन्नाप्रदर्शिताविनाभावसम्बद्धा खेतोः साध्यनिश्चयः । तत्तस्मान्न प्रतिज्ञाया दृष्टान्तविरोधोपि हेत्वाभासानतिवर्तते। अस्यापि तदानीं संदिग्धविपक्षव्यावृत्तिकत्वादित्यागूरितं । न केवलहेतुविरोध इत्यपि शब्दः परमतमास [? श] डकते। उभयथापि हेतुद्वारेण दृष्टान्तद्वारेण च । न हेतुद्वारेण प्राग्दृष्टान्तदोषात् प्रसङगेन पराजितस्य वादि नो दोषान्तरस्य दृष्टान्तविरोधस्य वाच्यस्य वानपेक्षणात पराजितपराजयाभावादित्याकूतं । विशेषेण साधनावयवानुक्रमवादिनो नैयायिकस्य स हि प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामानुपूर्वी प्रतिपन्नः । कः पुनः तस्यातिशय इत्याह। उदाहरणसाधर्म्यमि (IIb9)त्यादि । अङगीकृत्य चेदमवादि'न तु दृष्टान्तविरोधो हेत्वाभासरूपासंस्पयस्ति । यथोक्तमनन्तरमिति। एतेन विकल्पतो दोषविधानं प्रत्युक्त। एवन्तावद्वयवस्थितमेतद्यथा प्रतिज्ञाया दृष्टान्तविरोधो हेत्वाभासानातिवर्तत इति । यत्पुनरुदाहृतमविद्धकरणेन भाष्यटीकायां व्यक्तमेकप्रकृतिकं परिमितत्वाच्छरावादि वविति । तत्रापि विरुद्धो हेतुः परिमितत्त्वस्य हेतोः सपक्षेऽभावे वा वृत्तेः। विपक्षे चानेकप्रकृतिके शराबादौ वृत्तः। मृदः प्रतिक्षणं प्रत्यवयवञ्च भिद्य'मानत्वात् । संप्रति हेतोरपि दृष्टान्तेन विरोधो हेत्वाभासान्तर्गत इति कथयति। हेतोरपि दृष्टान्तविरोधे सत्यसा (धा) रणत्वमुभयत्रावृत्तेः। विरुद्धत्वम्वा । कदा विरुद्धत्त्वमित्याह । वैधयें यदि स्यादप्यत्रोदाहरणमुक्तं तेनैव गुणव्यतिरिक्तं द्रव्यमर्थान्तरत्वेनानुपलभ्यमा59b नत्वाद् घटवदिति अत्रापि दृश्यत्वे सतीति हेतुविशेषणे विरुद्धः सपक्षे अवर्तमान त्वात्। विपक्षे च रूपादीनां स्वरूपे वर्तमानत्त्वात् । विशेषणानुपादाने तु व्यभिचारो Page #110 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [९३ श्चिन्तामर्हति । हेतोरपि दृष्टान्तविरोधेऽसा(धा )र( ण )त्वंविरुद्धत्वं वा वैधवें यदि वृत्तिः स्यात् । प्रमाणविरोधे तु हेतोर्यथा न दहनोऽग्निः शैत्यादित्यादि ह्यसिद्धो हेत्वाभासः। प्रतिज्ञायाः प्रमाणविरोधः स्ववचनविरोधेन व्याख्यात इति । सर्व एते साधनविरोधे हेत्वाभासेष्वेवान्तर्भवन्तीति हेत्वाभासवचनेनैवोक्ताः। यत्तु विरुद्धमुत्तरं परपक्षे स्वसिद्धन गोत्वादिनाऽनैकान्तिकचोदनेति। तदसम्बद्धमेव। यदि हि स्वसिद्धेन गोत्वादिनापरस्य व्यभिचारसिद्धिमाका(झ)त तस्य तत् स्वपक्षविरुद्धं नाभिमतमिति विरोधो युज्येत । स हि स्वयं र्थान्तरत्वेनानुपलब्धानामपि पिशाचादीनां परस्परव्यतिरेकित्वात् । न चात्र घटवदिति दृष्टान्तो युक्तस्तस्यैव द्रव्यान्तरत्वेन पक्षीकृतत्वात् । तस्य रूपादिभ्यो भेदेन ग्रहणं पूर्वमेव प्रतिसि[? षिद्धं ग्रहणे चासिद्धो हेत्वाभास इत्यस्मन्मतमेव स्थितं । अथ हेतोः प्रमाणविरोधे को हेत्वाभास इत्याह । असिद्धोग्नेः शैस्यस्याविद्यमानत्वात् । यत्पुनरत्रो दाहरणमन्यदनुष्णोग्निद्रव्यत्वाज्जलवदिति तदयुक्तं । नहि प्रत्यक्षं द्रव्यं हेतुं बाधते । तस्य धर्मिणि सिद्धत्वात् । किन्तु प्रतिज्ञार्थमनुष्णत्वं ।' अथ प्रतिज्ञार्थस्य प्रत्यक्षेण बाधितत्वाद्धेतोस्तेन व्याप्तिास्तीति हेतोः प्रमाणविरोध उच्यते । एवन्तर्हि विरुद्धेन साध्यधर्मेणाव्याप्तेः सन्दिग्धव्यतिरेको हेत्वाभास इत्यस्मत्पक्ष एव समर्थितः। हेतोः प्रमाण[? मान]विरोधस्य हेत्वाभासानतिक्रमात् ॥ (३३) तदुक्तम् प्रत्यक्षादि (वि)रोधा ये व्याप्तकालो पपातिनः । ते सर्वे न विरुद्धेन व्याप्तिधर्मेण युञ्जत (३४) इति ॥ स्यान्मतम्प्रतिज्ञायाः प्रमाणविरोधस्तन्मात्रभावित्वाद्धेत्वाभासेऽन्तर्गमयितुं न पार्यत इत्यत आह ।' प्रतिज्ञायाः प्रमाणविरोधः स्ववचनविरोधेन व्याख्यातः(12a2) कृतप्रतिक्रियस्तत्रेदमेव निग्रहाधिकरणमसाधनाङगभूतायाः प्रतिज्ञायाः साधनवाक्ये प्रयोग इत्यादिना। इति तस्मात् सर्व एवेत्युपसंहरति । यत्तु विरुद्धमुत्तरमिति पूर्वपक्षोक्तमपरमुपक्षिपति तदसम्बद्धमेव । यस्माद्यदि ही (12a3)त्यदि । अनि त्यः 6oa शब्द ऐन्द्रियकत्वाद् घटवदित्येकं बौद्धनान्येन वा कृते मीमांसक: काणादोन्यो वा स्वपक्षसिद्धेन गोत्वादिना सामान्येन परस्य साधनवादिनो बौद्धस्य हेतोर्व्यभिचारसिद्धिमाकांक्षेत गोत्वमप्यन्द्रियकं तदपि भवतोऽनित्यं प्रसज्यत इत्येव यदि परं प्रत्ये. Page #111 -------------------------------------------------------------------------- ________________ ९४] वादन्यायः प्रतिपन्ने गोत्त्वे हेतुवृत्तेः संशयानोऽप्रतिपत्तिमात्मनस्तथा ख्यापयति स च हेतुः सत्यसति गोत्त्वेऽप्रसाधितसाधनसामर्थ्यः संशये हेतुत्त्वादनैकान्तिक एव । प्रसाधिते तु सामर्थे गोत्त्वेऽवृत्त्या हेतो [? हेतौ न संशय एव सर्वसंशयप्रकाराणां परिहारेण समर्थनात् । एतेन स्वपक्षानपेक्षहेतुप्रयोगस्यानैकान्तिकता व्याख्याता । सोपि स्वाभि(म)तनित्यगोत्त्ववृत्तिहेतुमनित्य वाध्यारोप्याभिदध्याद व्यभिचारं तदा तस्य बौद्धस्य तत्सामान्यमैन्द्रियकं नित्यञ्च स्वपक्षविरुद्धं नित्यपदार्थानभ्युपगामान्नाभिमतमतश्च कथं व्यभिचार इति . विरोधो व्याहतिरयुक्तत्त्वमिति यावत् युज्यत उत्तरस्येत्यध्याहर्तव्यं । न तु पुनरेवमसौ परस्येवोपरि भारमुपक्षिप्य व्यभिचारमुद्भावयति तत्कथमुत्तरस्य विरोधः यतः स हयुत्तरवादी स्वयं प्रतिपन्ने नित्यत्वेन गोत्वे हेतोरैन्द्रियकत्वस्य वृत्तेः संशयानः सन् किङघटवदैन्द्रियकत्वादनित्यः शब्दो भवतु किम्वा गोत्वा दिवन्नित्य इत्यप्रतिपत्तिमनिश्चयमात्मनस्तथा ब्रुवाणः ख्यापयति सत्पक्षे खल्वेन्द्रियकमपि गोत्वं नित्यं तस्मादयं सांप्रत्यनैकान्तिक इती त्थमात्मीयमेवाभ्युपगमं पुरस्कृत्यानेकान्तञ्चोदयति । ततः साध्विवोत्तरमिति समुदायार्थः । स्यात् मतम्बौद्धस्य नास्त्येवगोत्वं नित्यं ततो व्याहतमेवोत्तर मित्यत आह । स च हेतु(12a5) रैन्द्रियकत्वादिति सत्यसति वा गोत्वे परमार्थतः। अप्रसाधितसाधनसामर्थ्यः सन् विपर्यये बाधकप्रमाणावृत्या संशयहेतुत्वाद नैकान्तिक एव । अप्रसाधितं साधनाय सामर्थ्य साध्या विनाभावित्वलक्षणमस्येति विग्रहः । साधनशब्दो भावसाधनः । यदा तु बाधक6ob प्रमाणबलेन हेतोरवि नाभावं सोपसंहारेण साधयति यत्किञ्चिदिन्द्रियज्ञानग्राहचं स्वनि सज्ञानजनकत्वात्तत्र सर्वमनित्यं नित्यत्वे सर्वदा तद्विषयं ज्ञानं प्रसञ्जते न वा कदाचिदपि तथाहि । स्वात्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् । अथवाऽशक्तं कदाचिच्चेदशक्तं सर्वदैव तत् ॥(३५) तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षम (३६) इति ॥ तदानीं गोत्वादीनामपि नित्यानामेकप्रघटेन इव पाटितत्वात् गोत्वे हेतोरवृत्तेर्न संशय एव भवति। एतेने (12a6)त्यादि सुज्ञानं । तत्राप्यनैकान्तिकहेत्वाभासत्वानतिवृत्तिरिति संक्षेपः। तत्संशयहेतुत्वमुखेनानकान्तिकत्वमसमर्थिते सति हेतौ। अन्यत्रापीत्येकपक्षप्रतिपन्नेपि वस्तुनि तुल्यमिति नोभयसिद्धतरयोर्वस्तुनोरनकान्तिकत्वविशेषः। यथा कथितमनन्तरमेव । स च हेतुः सत्यसति वेत्यादिना । इतर Page #112 -------------------------------------------------------------------------- ________________ - २-न्यायमतखंडनम् [९५ त्त्वे ब्रुवाणोऽसमर्थत(या) साधनाङ्गत या संशयहेतुमेवाहेति । यत्पुनरुक्तमुभयपक्षसंप्रतिपन्नेन वस्तुना ऽनैकान्तिकचोदनेति तत्राप्यवश्यं संशयहेतुत्त्वमुखेनैवानैकान्तिको वक्तव्यः । तदसमर्थि' तेऽन्यत्रापि तुल्यमिति नोभयसिद्धतरयोरनैकान्तिकत्त्वैविशेषः। यदप्युक्तं दृष्टान्ताभासहत्वाभासपूर्वकत्त्वात्तदभिधानेनैवोक्ता इति न पृथग्निग्रहस्थानेषूक्ता इति । तदप्यवयवान्तरवादिनोऽयुक्तं योऽवयवान्तरं दृष्टान्तहेतोराह तस्य न हेत्वाभासोक्त्या दृष्टान्ताभासोक्तिप्प्या तद्वचनेन गम्यमानस्य तस्मात्साधनान्तराभावप्रसङ्गात् । दृष्टान्ताभासानां हेत्वाभासेप्यन्तर्भावाद् दृष्टान्तस्यापि हेतावन्तर्भाव इष्टो भवति । तथा च न दृष्टान्तः पृथक साधनावयवः10 स्यादपृथग्वृत्तेः । यो दृष्टान्तसाध्योर्थस्तस्य I2b हेतावन्तर्भावातुनैव साधित इति न दृष्टान्तस्य पृथक्किश्चित्सामर्थ्य । अपि च न किञ्चित्पूर्वपक्षवादिनो हेत्वाभासासंस्पर्शे न्याय्यं निग्रहस्थान देकपक्ष प्रतिपन्नमनैकान्तिकविषयत्वाच्चानकान्तिकमिति व्याख्यातं । स्याच्चित्तन्नानिष्टेर्दूषणं सर्वप्रसिद्धस्तु द्वयोरपि साधनं । दूषणम्वेत्येतत्कथमेवन्न व्याहन्यत इति तच्च नैवं । निश्चितदूषणाभिसन्धिवचनात् । तत एव तदनन्तरमाहान्यः पुनः साध्यत्वमीक्षत इति । एतत्तु स्यात् । तदा द्वयोरेकस्यापि न जय पराजयौ । यदप्युक्तमुद्योत करेण प्रतिज्ञाविरोधसूत्रमेव विवृण्वता दृष्टान्ताभासा इत्यादि तदप्यवयवान्तरवादिनो नैयायिकस्यायुक्तं । बौद्ध एवैवं ब्रुवाणः शोभत इत्यभिप्रेतं (1) तद्वचनेन हेत्वाभासवचनेन गम्यमानस्य दृष्टान्ताभासस्य तस्माद्धेतोः सकाशात् साधनान्तरत्वा- 6ra भावप्रसङगात् । दृष्टान्तस्येति शेषः। ननु च दृष्टान्ताभासानां हेत्वाभासेष्वन्तर्भावेऽतिदिष्टे हेतोर्दष्टान्तेऽवयवान्तरं न प्राप्नोतीति वचन'मसम्बद्धमेवेत्यत आह । दृष्टान्ताभासानामि (12a9)त्यादि। अयमस्य प्रयोगो मनसि विजृम्भते । यद्यतोऽर्थान्तरभूतं न तदाभासवचनेन तदाभासवचनं न्याय्यं न च तदाभासेषु तदाभासानामन्तर्भावः । तद्यथा प्रत्यक्षाभासानामनुमानाभासेषु । तथा च भवतो हेतोदृष्टान्तोर्थान्तरभूत इति व्यापकविरुद्धोपलब्धिः अतोऽवश्यं दृष्टान्तस्य हेतावन्तर्भाव एष्टव्यः। तत्र च न दृष्टान्तः पृथक् साधनावयवः स्यात् । अपृथग्वृत्तेः एकव्यापारत्त्वादित्यर्थः । एतदेव व्या चष्टे यो दृष्टान्त (12br) इत्यादिना । एवं प्रतिज्ञाहेत्वोविरोधस्य प्रपञ्चस्य हेत्वाभासः सङगृहीतत्वान्न पृथग्वचनं कर्त्तव्यमित्यभिधायाधुना प्रतिघहान्यादीनामपीयमेव गतिरित्यावेदनायाह । अपि चे(12br)त्यादि। पूर्वपक्षवादिग्रहणमुत्तरपक्षवादि Page #113 -------------------------------------------------------------------------- ________________ ९६] वादन्यायः मस्तीति तत्सम्बन्धीनि सर्वाण्येव हेत्वाभासतावचनेनैवोक्तानीति न पृथरवाच्यानि स्युः । अर्थान्तरगमनादेरपि हेतोरसा( म )र्थ्य एव सम्भवात् । नहि समर्थे हेतौ साध्ये च सिद्धेऽर्थान्तरगमनं कश्चिदारभतेऽसमर्थस्य मिथ्याप्रवृत्तेरिति ॥ त॥ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासना [? न्या]सः (न्या० ५।२।५)। यं प्रतिज्ञातमर्थमनित्य(8) शब्द ऐन्द्रियकत्वादिति सामान्यवृत्त्या हेतोर्व्यभिचारप्रदर्शनेन स प्रतिषेधे कृते क एवमाहानित्यःशब्द इति परित्यजति तस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानमिति । अत्रापि यद्युद्भावितेपि हेतोर्व्यभिचारे न सपक्षं किं न गृह्येतानिगृहीत एव हेत्वाभासाभिधानादिति चेत् । किमिदानीमुत्तर प्रतिज्ञान्यासापेक्षया तस्य तदेवाद्यन्निग्रहस्थानमिति किमन्यैरशक्यपरिच्छेदैः क्लीवप्रलापचेष्टितैरुपन्यस्तैरेव क्षतिप्रसङ्गः स्यात् पक्षप्रति ( ? )प्रतिषेधे तूष्णींभवतस्तूष्णी नोऽज्ञानादीनि हेत्वाभासस्पर्शानि संतीति कथनार्थ । तत्सम्बन्धीनीति हेत्वाभासपूर्वपक्षवादिसम्बन्धीनि वा। अथोच्यते। अर्थान्तरगमनादीनां हेत्वाभासासंस्पर्शित्त्वा न्न तेस्व[?ष्वन्तर्भाव इति। तच्चासत् । अर्थान्तरगमनादेरपि हेतोरसमर्थ एवमतिसम्भवात्। कुतः असमर्थस्य न्यायबलेन साध्यप्रतिपादने वादिन इति शेषः। मिथ्याप्रवृत्तेरर्थान्तरगमनादिनेत्यभिप्रायः॥४॥ उत्तरः पश्चाद् फलभावी स चासौ प्रतिज्ञासन्यासश्च तस्यापेक्षया किन्न किञ्चि61b वित्यर्थः । अशक्तः परिच्छेदः संख्ये येषां क्लीवप्रलापचेष्टितानां तानि तथा क्लीवा दीनां प्रलापा येषां वादिनान्तेषां चेष्टितानि प्रतिज्ञासंन्यासादीनि वै किमुपन्यस्तैः (1) क(:) पुनरेवं सति दोष इत्याह । एवं यतिप्रसङगः(11b6)स्यात् । एवमाद्यपीति मच्छविपथनसत्त्वादीनामादिशब्दनावरोधः। तस्मादेतदप्यसम्बद्ध विद्वत्सदस्येवं प्रकारस्य स्थूलत्वादित्याभिप्रायः तदत्र भाविविक्तः स्वयमाशंक्य किल प्रतिविधत्ते स्थूलत्वेनेदं निग्रहस्थानमिति चेत्। प्राश्निकप्रतिवादिसन्निधौ प्रतिज्ञातापह्नव न्याय-भाष्य पृ० २५९; न्या० वा. ५५४। न्या० वा. ता. (७०७)--"किमिदानी हेत्वाभासादुत्तरसंन्यासापेक्षया तस्य प्रतिवादिनो हेत्वाभास एवाचं निग्रहस्थानमिति ।" तत्रैव--"पक्षप्रतिषेधे तूष्णींभवतस्तूण्णीभावो० प्रलपतश्च प्रलपितं नाम ।" Page #114 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [९७ भावो नाम निग्रहस्थानं । प्रपलायमानस्य प्रपलायितन्नामेति एवमन्य न्य [? द ]पि वाच्यं स्यात् (1) तस्मादेतदप्यसम्ब(द्धमिति ॥' अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरं (न्या० ५।२।६) निदर्शनमेकप्रकृतीदं वक्तव्यं परिणामात्मृत्यूर्वकाणां शरावप्रभृतीनां दृष्टं परिमाणमिति । अस्य व्यभिचारेण प्रत्यवस्थानं नानाप्रकृतीनामेकप्रकृतीनाञ्च दृष्टं परिमाणं इति । एवं व्यवस्थित [ ? प्रत्यवस्थित ] आह । एकप्रकृतिसमन्वय प्रकाराणां परिणामदर्शनात्सुखदुःखमोहसम- 13a न्वितं हीदं सर्व व्यक्तं परिगृह्यते । तस्य प्रकृ(त्य )न्तररूपसमन्वयाभावोऽसत्येकप्रकृतिकत्त्वमिति तदविशेषोक्त हेतौ प्रतिषेधं ब्रुवतो हेत्वन्तरम्भवति । सति हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्त्वान्निग्रहस्थानं' (1) अत्रापि पूर्वस्यैव हेतोरनैकान्तिकस्याभिधानानिगृहीते हेत्वन्तरचिन्ता कोपयुज्यते । यदि प्राक्साधनवादी हेतुमनैकान्तिकमुक्त्वा दत्तोत्तरावसरस्तेनैव निगृह्यते । अदत्तोत्तरावसरो हेत्वन्तराभिधानेपि न निग्रहमहत्यविरामात् ॥ ॥ अकरोतीति । असम्बद्ध मुच्यते तन्नाभिप्रायापरिज्ञानात् । न बूमो ध्वंसी शब्द इति किन्तु संयोगविभागाभ्यां न व्यक्त इत्ययं प्रतिज्ञातार्थ इत्याह सामान्यस्य च स्वाश्रयव्यङग्य त्वात् विवादाभाव इति। निग्रहस्थानन्तु पूर्वमप्रतिज्ञातार्थत्वात् । अनैकान्तिकदोषेण प्रतिषेधे हेतौ प्रतिज्ञातापह्नवङकरोतीति निगृह्यत इति तत्रवाच्यं यदि वादी साकांक्ष एवान्तराले केनचिद् दुग्विदग्धेनानकान्तिकदोषेण चोदितः सन्प्रतिज्ञातार्थफलीकरणेन स्वाभिप्रायमाविष्करोति । तदा न्योपि न कश्चिदोषः। किमङग पुनः प्रतिज्ञासंन्यासः। अथ निराकांक्षः सन् पश्चाच्चोदितः प्रतिज्ञां विशिनष्टि। तदप्यनैकान्तिकदोषेणैव निगृहयत इति कि'मुत्तरप्रतिज्ञासंन्यासापेक्षयेति न किञ्चित्परिहृतं किञ्च स्फुटमिदं प्रतिज्ञान्तरेन्तर्भवतीति नः पृथग्वाच्यमिति ॥४॥ अविशेषोक्ते हेतावित्यादि सूत्रं अत्र निदर्शनमुदाहरणमित्यर्थः। कापिलः प्रमाणयति प्रधानसिद्धिप्रत्याशया। एकप्रकृतीदं व्यक्तं व्यक्तादिपरिमितत्वाद् घटशरावादिवदिति। एका प्रकृतिरस्येति विग्रहः। प्रकृतिरुपादानकारणं। या च 62a किल सा प्रकृतिविकारग्रामस्य तत्प्रधानमितीयमलोकप्रत्यासा[? शा] साडल्यस्या 'न्यायभाष्ये (२५९-६०) अल्पभेदेन । Page #115 -------------------------------------------------------------------------- ________________ ९८] वादन्यायः प्रकृतादादप्रतिबद्धार्थमर्थान्त(रं ) (न्या० ५।२७)। "यथाक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां कुर्यानित्त्यः शब्दोऽस्पशेत्त्वादिति हेतुः । हेतु*श्व नाम हिनातेधोतोस्तुशब्दे प्रत्यये कृदन्तं पदं(।) पदश्च नामाख्यातोपसर्गनिपाता इति प्रस्तुत्य नामादीनि व्याचष्टे । इदमर्थान्तरं" नाम निग्रहस्थानं "अभ्युपगतार्थासङ्गतत्त्वादिति" । न्याय्यमेतन्निग्रहस्थानं पूर्वोत्तरपक्षवादिनोप्रतिपादिते दोषे प्रकृतं परित्यज्यासाधनाङ्गवचनमदोषोद्भावनाञ्च । साधनवादिना ह्युपन्यस्तसाधनस्य परिमाणञ्चतुरस्त्रम्परिमण्डलमित्यादि । मृत्पूर्वकाणामित्यन्वयमाह। अस्य हेतोयभिचारेण प्रत्यवस्थानं प्रतिवादिना क्रियते। नानाप्रकृतीनाङगवारवादीनामेकप्रकृतीनाञ्च कुम्भोदञ्चना दीनान्दृष्टम्परिमाणमित्येवं प्रत्यवस्थिते सति प्रतिवादिनि । यदि वा प्रत्यवस्थितः प्रतिषिद्धः प्रधानवाद्याह । एकप्रकृतिसमन्वये सति परिमाणदर्शनादिति सविशेषणत्वाद्धतोर्व्यभिचाराभाव इति मतिः। कथं पुनरेकप्रकृतिसमन्वय इत्याह । सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृहय ते । सर्वत्र तत्कार्यदर्शनादित्याकूतं। तथाहि सुखबहुलानाम्प्रसादलाघवप्रसवाभिष्वङगाद्धर्ष प्रीतयः कार्य। रजोबहुलानां शोषतापभेदस्तंभोद्वेगापद्वेषाः। तमोबहुलानां सावरणमादनायध्वंसवीभत्सदैन्यगौरवाणि । एतानि च सर्वाणि सर्वत्रैव यथोत्कर्षापकर्षभेदमुपलभ्यन्ते। तस्मात्त्रैगुण्यप्रकृतीदं विश्वं । तदिदमित्यादिना निग्रहस्थानत्वे कारणमाह । अत्रापीत्याद्यस्य प्रतिषेधः सुज्ञानः। अविरामावच्छेदादपरिसमाप्तत्वात् साधनाभिधानस्येत्यर्थः॥०॥ यथोक्तलक्षण इत्येकाधिकरणौ विरुद्धौ धर्माविति पक्षप्रतिपक्षलक्षणं स्मरयति । परिग्रहे वादिप्रतिवादिभ्यां कृते सति हेतुतः साध्यसिद्धौ प्रकृतायां हेतुवसा[? शा]त्साध्यसिद्धिरित्येतस्मिन्प्रकरणे सति प्रकृतोर्थः शब्दनित्यत्वं । तेना62b सङगतत्वात् । तदसम्बद्धत्त्वात्तदनुपकारकत्वादित्यर्थः (1) तथा हि विनापिरूपसि या प्रातिपदिकादिव्याख्यानं यथा कथञ्चित्प्रतिपादितादर्थादेवार्थः सिध्यति । न्याय्यमेतदिति स्वमतेनाविरुद्धत्वादभ्यनुजानाति । कदा च पूर्वोत्तरपक्षवादिनो ाय्यं निग्रहस्थानमित्याह। प्रतिपादित दोषे सति वादिप्र (ति)वादिभ्यामन्योन्यमसाधनाङगवचनमेतददोषद्भावनञ्च भवेदिति . अन्यथा न हय (न) 'दप्रतिसंबन्धार्थमर्थान्तरम्-इति न्यायभाष्ये पाठः । न्या० भा० पृ० २६० । न्या० वा० पृ० ६४६ । Page #116 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [९९ समर्थने कर्तव्ये तदकृत्त्वा परस्य प्रसङ्गेनाप्रसङ्गेन वाऽजनान्तरी(य)कस्याभिधानमुत्तरवादिनोपि दोषो'द्भावनमात्रादपरस्योपक्षेप इति ॥ ___ वर्णक्रमनिर्देशवन्निरर्थकं (न्या०५।२।८)। “यथा नित्य (:) शब्दो जबगडत्वात् झभघढवदिति” “साधनान्युपादानान्निगृह्यत" इति (1) इदमप्यसम्बद्धं नहि वर्णक्रमनिर्देशसिद्धावानर्थक्यं यदेव किञ्चिदसाधनाङ्गस्य वचनं तदेवानर्थकं साध्यसिद्धयु पयोगिनोऽभिधेयस्याभावात् 13b निष्प्रयोजनत्वाच्चेति । प्रकारविशेषोपादानमसम्बद्धं। वरुपादानाददोष इति चेत् । स्यादेतद्वर्णक्रमनिर्देशवदिति वतिरत्रोपात्तः सोन्यदाप्य. ननुरूपं गृह्णातीत्यदोष इति नार्थान्तरादेनिग्रहस्थानस्यावचनप्रसङ्गात् । एवं हि ता निरर्थर [? निरर्थका] वाच्या निरर्थकेनैवाभिधानाहित [? तं]न साध्यसिद्धावनर्थकं निरर्थकं यस्य नैव कश्चिदर्थस्तनिरर्थकमिष्टमिति चेत् । यस्य कस्यचिदवादिनो पि हि निरर्थकाभिधाने किन्न निग्रहो निग्रहनिमित्ताविशेषात् । तस्येहाऽप्रस्तावादिति चेत् । आयातमिह यो निर योरेकस्यापि जयपराजयावित्युक्तं । प्रकृतं परित्यज्येति न्याय्यतामेवास्य प्रतिपादयति । प्रकृतमत्र साध्यसाधनहेत्वभिधानं तदकृत्वेति उपन्यस्ते दोर्षे न समर्थनं। अपरस्य(13a7)रूपसिध्यादेः। अतन्नान्तरीयकस्यापीति। उपन्यस्तसाधनसमर्थनाङगस्येत्यर्थः । अपरस्य नामादिव्याख्यानादेरुपक्षेपः पराजयस्थानमिति वर्तते ॥४॥ __ वर्णक्रमनिदेश(व)निरर्थकं (न्या० सू० २।११८) यत्र वर्णा एव केवलं क्रमेण निदिश्यन्ते। न पदन्नापि वाक्यं । अर्थान्तरे किलाप्र कृतार्थकथनमिह वर्णमात्रोच्चारणमिति शेषः॥ असम्वद्धतामेवाह । नहि वर्णक्रमनिर्देशादेव(13a9)केवलादानर्थक्यमपि तु यदेव किञ्चिदसाधनाङगस्यासिद्धविरुद्धादेः शब्दरूपसिध्यादेश्च वचनन्तदेवानर्थकं । किं कारणं । साध्यसिद्धयुपयोगिनोऽभिधेयस्याभावात् । साध्यसिद्धयुपयोगिनोभावे पि कस्यान्यत्प्रयोजनमस्तीत्यपि न मन्तव्यं इति कथयति । निष्प्रयोजनत्वाच्चेति। साध्यसिद्धेरेव प्रस्तुतत्वादन्यप्रयोजनवत्वेपि आनर्थक्यमेव तत्र प्रस्ताव इत्यभिप्रायः। तस्मात्प्रकारविशेषोपादानवर्णक्रमनिर्देशवदित्यसम्बद्धं । परः प्राह । न साध्यसिद्धौ यदनर्थकमनङगन्तन्निरर्थकमभिप्रेतमपि तु यस्य वचनस्य 63a काकवासितादेरिव नैव कश्चिदर्थः । तथा च नार्थान्तरापार्थकादीनामनेनैव संग्रहस्तत्र १"कीर्तिनाप्यनुमोदितं"--न्या० मं० पृ० ६४६ । १३ Page #117 -------------------------------------------------------------------------- ________________ १००] वादन्यायः र्थकं ब्रवीति तस्य तेनैव निग्रह इति । तत्तुल्यं सर्वस्यासाधनाङ्गवादिन इति । स सर्वो निरर्थकाभिधा( नो )प्यनेनैव निग्रहस्थानेन निग्रहाहः । न च वरणक्रमनिर्देश (:) सर्वत्र निरर्थकः, कचित्प्रकरणे तस्याप्यर्थवत्त्वात्। तस्मादत्रैवास्यानर्थक्यात् निग्रहस्थानत्त्वं । अपिचान्यदि दमुच्यते वर्णक्रमनिर्देशो निग्रहस्थानमिति । कपोलवादितकंच्यघट्टितकमित्येवमादीनामपि वाच्यत्वात् ॥ पर्षत्प्रतिवादिभ्यान्त्रिरभिहितमप्यविज्ञातार्थ (न्या० ५।२९)। "यद्वाक्यं पर्षदा प्रतिवादिना च त्रिरभि हितं न विज्ञायते श्लिष्टशब्द-. मप्रतीतप्रयोगमतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थमसामर्थ्यसम्बरणाय प्रयुक्त निग्रहस्थानमिति" (1) नेदं निरर्थ' काद्भिद्यते । सपदि प्रकृतार्थसम्बद्धं गमकमेव कुर्यात् नास्यासामर्थ्य न च जाड्यात्पर्षदादयो न प्रतिपद्यन्त इति न विद्वान्निग्रहमर्हति पर्ष प्रतिभासपरिकल्प्याहवच नान्निग्रहार्ह एवेति चेत् । न्यायवादिनो जाड्यादुक्तमजानन्किन्न कस्यचिदर्थलेशस्य सद्भावात्।आचार्य आह (1)यस्य कस्य चिद(13b3)प्यादिनोपि निरर्थकाभिधाने वाहित इव किन्न निग्रहो भवति । कथं स्यादित्याह (1) निग्रहनिमित्त त्तस्य निरर्थकाभिधानस्य वाद्यवादिनोरविशेषात् । नेति परन्तस्य वादिन इह वादप्रकरणे। आयातमित्याचार्यः। तस्य तेनैव निरर्थकाभिधानेन । तत्रैवं स्थिते वादे तुल्यं । सर्वस्यासाधनाङग वादिनो निरर्थकाभिधायित्वमित्यध्याहर्त्तव्यं । क्वचित्तवेतिपाठः। तत्र नोपस्कारेण किञ्चित्। अनेनैव निरर्थकाभिधानेन । प्रत्युच्यते। यस्य नैव कश्चिदर्थ इति । एतदप्यसम्बद्धं । यस्मान्न च वर्णक्रमनिर्देशोपि निरर्थकः क्वचित्प्रकरणे प्रत्याहारादावर्थवत्वाच्च। तस्मादत्रैव वादेस्य वर्णक्रमस्यानर्थक्यं । तच्चान्तिरादेरपि तुल्यमिति चित्तं कक्कङपिङिगतमित्यत्रादिशब्देन उत्प्लुत्य गमनं तालदाननृत्त[? नृत्य]ादीनाङगहणं ॥४॥ त्रिर भिहितमिति त्रिवचनङकार्यमिति न्यायत्वं दर्शयति। सकृदूक्तं स्पष्टार्थमपि कदाचिन्न ज्ञायत इति त्रिरुच्चारणङकार्य । कस्मात्पुनः पदवाक्यप्रमाणविद् कपोलवादितककक्ष्याभिताडनादीन्यपि कामं निर्दिश्यन्ताम् । अत एवो न्मत्तप्रलापतः शाक्यभिक्षवोऽपि परिशुद्धबोधिनः परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेष्वबाह्या महान्तो विद्वांसः काममर्थशून्यमपि कथयन्तो नोन्मत्ता भवितुमर्हन्ति ।" न्या० म० ६४७ । Page #118 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१०१ प्रतिवादी निगृह्यते । जाड्यात्पर्षदादेरपि ज्ञातप्रतिपादनासामर्थ्य इति विजेता न स्यान्न निग्रहाहः। असम्बद्धाभिधाने निरर्थकमेवेति न पृथग्विवक्षिताथै नाम निग्रहस्थानमिति ॥ त् ॥ | पौर्वापर्यायोगादप्रतिबद्धार्थ मपार्थकं (न्या०५।२।१०)। “यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येण योगो नास्तीत्यसम्बद्धार्थता गृह्यते । तत्समुदायार्थोपायादपार्थकं दशदाडिमादि वाक्यवत् । इदं किल पदानामसम्बद्धादसम्बद्धवर्णानिरर्थकात्पृथगुक्तं (1) नन्वेवमसम्बद्धवाक्यमपि I4a भिक्यिन्न ज्ञायत इत्याह । क्लिष्टशब्दमित्यादि । क्लिष्टशब्दं मनागुच्चारितत्वात् । अपशब्दत्वादित्यपरे। कस्मादेवं प्रयुक्तमित्याह । असामर्थ्यसम्वरणाये (13b9) ति । स्पष्टार्थस्य प्रयोगे दूषणम्वक्ष्यतीति भयात्प्रयुंक्ते । इदञ्च साधनदूषणवादिनोः समानं । दूषणवाक्यमपि हयेवंभूतनिग्रहप्राप्तिकारणं। नेदं निरर्थकाद्- 63b भिद्यते । तथा हि श्लिष्टशब्दादिभिः प्रकृतार्थसम्बद्धङगमकमेव ब्रूयात् । एतद्विपरीतम्वा । प्राक्तने प्रकारे नास्यासामर्थ्यन्तत्र तु परिषदादयो जाड्या' त्तदुक्तन्न : प्रतिपद्यंत इति नेयता विद्वान्वादी निग्रहमर्हति । वक्तुरेव हि तज्जाड्यं यच्छ्रोत्रा नावबुद्धयतें ।(३७) ततोसौ निग्रहार्ह एवेत्याकूतवानाह परः। परिषत् प्रज्ञामिति । न्यायवादिन (13b9) इति परिहरति । न्यायवादिनः उक्तमिति सम्बन्धः । वादी तु जाड्यात्परिषदादेरविज्ञातसाधनसामर्थ्य इति कृत्वा विजेता न स्यात् । परिषत्प्रतिवादिप्रत्यायनेन जयव्यवस्थापनात् । अविज्ञातं प्रतिपादनसामर्थ्य परिषत्प्रतिवादिभ्यां यस्येति कार्य । द्वितीयन्तु विकल्पमधि कृत्याह। असम्बद्धाभिधाने निरर्थकमेवे (14a1)ति ॥४॥ अनेकस्य पदस्येति । यदानीमसम्बद्धार्थप्रतिपादकत्त्वे वाक्यार्थप्रतिपादकत्वं निराकरोति' वाक्यस्यासम्बद्धार्थप्रतिपादकत्वे प्रकरणाध्यायप्रतिपत्यभावः । समुदायप्रतिपत्यभावाच्च निग्रहस्थानं । उदाहरणं दश डा[? दा] डिमाः षडपूपाः कुण्डमजाजिनं पललपिण्डं। अथ रौरुकमेतत् कुमार्यः स्फैयकृतस्य पिता प्रतिशीन'' इति अत्र च भारद्वाजेन निरर्थकापार्थकयोरभेद इत्याशङकय' प्रतिविहितं तत्र हि वर्णमात्रमिह यदान्यसम्बद्धानीति। तदेवाचार्योप्युपक्षिपति । इदं किले (14a2)त्यादिना। असम्बद्धा वर्णा यस्मिन्निरर्थक इति विग्रहः। कि ल शब्दोऽनभिमतत्व १वप्रतिसंबद्धार्थ-इति न्या० भा० पाठः । Page #119 -------------------------------------------------------------------------- ________________ १०२] पृथग्वाच्यं । नोभयसंग्रहात् । अपार्थकान्निरर्थकस्यासङ्ग्रहप्रसङ्गात् । एवम्विधार्थविशेषसमाश्रयात् । पृथग् निग्रहस्थानलक्षणप्रलपनेऽतिप्रसङ्गप्युक्तः न च संग्रहनिर्देशे कश्चिद्दोषं पश्यामः । प्रभेदे वा गुणान्तरमिति यत्किञ्चिदेतत् ॥ वादन्यायः अवयवविपर्यासवचन' मप्राप्तकालं ( न्या० ५/२/११ ) । “प्रतिज्ञादीनां यथा लक्षणमर्थवशात्क्रमस्तत्रावयवानां विपर्ययेणाभिधानं निग्रह - प्रदर्शनार्थः । अनभिमतत्वमेवाह । नन्वयं पदानामसम्बन्धादपार्थकवदसम्बन्ध64a वाक्यमपि निरर्थकात् पृथग् वाच्यं स्यात् । स्यात्मतमपार्थकं" नैवासम्बद्धपदार्थासम्बद्धवाक्यार्थयोः सङ्गृहीतत्वात् पृथग् न वाच्यमित्यत उच्यते । नोभयसङग्रहाद (1423) पार्थकं युक्तं । कस्मादसम्बद्धपदार्थेनापार्थकेनैवासम्बद्धवा ' क्यस्येव निरर्थकस्यापि वर्णक्रममात्रलक्षणस्य सङ्ग्रहप्रसङ्गात् । अथोच्यते । निरर्थकं किमुच्यते । यस्यार्थ एव नास्ति केवलं वर्णक्रममात्रं । असम्बद्धपद' वाक्ययोस्तु साध्यसिद्धयनुपयोगेपि न सर्वथा नैरर्थक्यमतोऽर्थतत्वे साम्यात् द्वयोरेवैकीकरणमित्यत आह । एवं विधाच्चेत्यादि । कपोलवादितादीनामपि पृथगभिधानप्रसङ्ग इत्यत्रातिप्रसङग उक्तः । नहि किञ्चित्मात्रेण विशेषो न शक्यते क्वचित्प्रदर्शयितुमित्यभिसन्धिः अथ निरर्थकापार्थकयोः सङग्रहनिर्देशदोषं भेदनिर्देशे च गुणम्पश्यताऽक्षपादेन न सङग्रहनिर्देशः कृत इति मन्यसे । न साधु मन्यस इत्याह । न च सङग्रह (14a 4) इत्यादि ॥ ४ ॥ * यथा लक्षणमर्थवसा [? शा] दित्यर्थः सामर्थ्यं । अनुपदर्शिते हि विषये निर्विषया साधनप्रवृत्तिर्मा भूदिति साध्यनिर्देशलक्षणा प्रतिज्ञा पूर्व्वमुच्यते। तदनन्तरमुदाहरणसाधर्म्यात्साध्यसाधनं हेतुरित्येवं लक्षणो हेतुस्तत्साधनायोच्यते । ततो हेतोर्वहिर्व्याप्तिप्रदर्शनार्थं साध्यसाधर्म्यात्तद्धर्मभाविदृष्टान्त उदाहरणमि ( न्या० सू० १।१।३६) त्येवं लक्षणमुदाहरणं । ततः प्रतिबिंबनार्थं साध्यधर्मिणि सम्भवप्रदर्शनार्थम्वाउदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वेति साधनस्योपनय ( न्या० सू० १।१।३८ ) इत्येवंलक्षण उपनयः । तत उत्तरकालं सर्व्वावयवपरामर्षेण [? र्शेन] विपरीतप्रसङ्ग64b निवृत्यर्थं हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमि ( न्या० सू० १ १ ३९ ) त्येवं लक्षणं निगमनमिति । अयमसौ यथालक्षणमर्थवसा [ ? शा]त्क्रमः । तथाहि लोकेपि पूर्व्वङकार्यं मृत्पिण्डाद्युपादीयते पश्चात्तु करणञ्चक्रदण्डादिकमिति' न्यायः । तत्रैतस्मिनक्रम [ ? न्क्रमे ] न्यायतः । स्थितेऽवयवानां प्रतिज्ञादीनां विपर्ययेणाभिधानं Page #120 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१०३ स्थानं ।" "नैवमपि सिद्धेरिति चेत्" । न (।) प्रयोगापेतशब्दतुल्यत्वात् । यथा गौरित्यस्य पदस्या गोणीति प्रयुज्यमानं पदङ्ककुदादिमन्तमर्थ प्रतिपादयतीति न शब्दार्थाख्यानं व्यर्थ । अनेन च पदेन गोशब्दमेव प्रतिपद्यते गोशब्दात् ककुदादिमन्तमर्थ तथा प्रतिज्ञाद्यवयवविपर्ययेणानुपूर्वी प्रतिपद्यते । आनुपूर्व्या चार्थमिति । तथा हि पूर्व कर्मोपादो'. यते ततः कर(ण) (मृत्) पिण्डादिकं लोक इति । तदेतदुन्मत्तस्योन्मत्तसम्बर्णनमिव प्रयोगापेतशब्दवदेतदिति । यदि गोणी-शब्दात्ककुदादिमत्यर्थे प्रतीतिशब्दान्वाख्यानप्रयत्नेनार्थ पश्यामः। गोणीशब्द- 14b स्यार्थप्रतिपादनेऽसामर्थ्यात् प्रतिपादकव्युत्पत्त्यर्थमन्वाख्यानमिति चेत् । ननु गोणीशब्दादपि लोके प्रतीतिहष्टा । सत्यं दृष्टा न तु साक्षादित्युक्तं । उक्तमेतन पुनर्युक्तं स्त्रीशूद्राणामुभयप्रतीतेरभावात् । यः खलूभयं वेत्ति शब्दमपशब्दश्च स एवं प्रतिपद्यते । यस्तु नक्क शब्दम्मुक्कशब्दमेव वा निग्रहस्थानं । यथा घटवत्कृतकत्वादनित्य इति । नैवमपि सिद्धेरिति भार द्वाजः स्वयमेवाशङक्य परिहरति । न प्रयोगापेतशब्दवदेतत्स्यादिति अनेनेति गोणीपदेन । यथा (1) अम्बम्बिति यथा वाल: शिक्ष्यमाण: प्रभासते[? षते ।] अव्यक्तं तद्विदान्तेन व्यक्ते भवति निश्चयः । (३८) तथा किल गोण्यादयः शब्दाः ते साधुष्वनुमणि[? ने]न प्रत्ययोत्पत्तिहेतव इति । तदेतदुन्मत्तकस्य वैया करणस्योन्मत्तकसंवर्णनमुन्मत्तकेनोद्योतकरेण संवर्णनं यथा हक उन्मत्तो द्वितीयमन्मत्तकं सम्वर्णयति तथा भूतमेतदपीति यावत् । यदि चोन्मत्तकस्योद्योतकरस्योन्मत्तकस्य वैयाकरणस्य सम्वर्णनं । तथा हि शाब्दिक एव तावदुन्मत्तः प्रमाणविरुद्धवत्त्वाभिधायित्वात् । तत(:) कुतस्तत्प्रक्रियायाः प्रमाणचिन्ताया ज्ञापकत्वमित्यभिप्रेतं । कथम्पुनः शाब्दिकस्यायुक्ताभिधायित्वमित्याह । यदि(14a4)त्यादि सुबोधं। स्त्रीशद्रशब्दो मर्खवचनः।' यस्तु नक्कशब्दं मक्कशब्दमेव नासापर्यायम्वेत्ति । स कथमपशब्दाच्छब्दं साधुं प्रतिपद्यातः साधोः शब्दादर्थम्प्रतिपद्येत । किमुच्यते नैवासौ तथा विवोधम्प्रतिपद्यत इत्याह । दृष्टाचानुभयवेदिनोपि (14b3) सनकादेः प्रतीतिरिति तस्मान्न परम्परया प्रतीतिरर्थस्य । अयमत्र संक्षेपः। स्यादेवमसाधूनां साध्वनुमापकत्वम् । य येषान्धूमावीनामिव त्रैरूप्यम्भवे- 65a 'न्या० भा० पृ० २६१। २दिङनागेन कृत आक्षेपः। न्या० वा० पू० ५५५-५६ ।। Page #121 -------------------------------------------------------------------------- ________________ १०४ ] वादन्यायः वेत्ति न नासाशब्दं स कथमपशब्दाच्छब्द प्रतिपद्येत ततोर्थ प्रतिपद्येत (1 ) दृष्टा चानुभयवेदिनोपि प्रतीतिरिति न परस्परं यापि प्रतीतिरर्थे निश्चितं । तच्च न सम्भवति । यस्मादेतावदनुभयवेदिनः सनकादयस्ते सन्तमपि व्याप्यव्यापकभावन्न प्रतिपद्यन्ते । न चासाव ज्ञातो गमको ज्ञापकत्वात् । येपि शब्दापशब्दप्रविभागकुशलास्तेप्यविद्यमानत्वादेव भावयन्ति । तथाचसाधूनां साधुभिः सम्बन्धस्तादात्म्यं कार्यकारणभावो वा भवेत । तदुभयविकलस्याव्यभिचारनियमाभावात्। तत्र च तावन्न तादात्म्यमभ्युपेयं पारमार्थिकस्यैव भेदस्य स्फुटं प्रत्यक्षतः प्रतीतेः । शब्दवद साधोरप्यव्यतिरेकतो वाचकत्वप्रसङ्गाच्च । तदुत्पत्तिरपि दूरोत्सारितेव । यतो नासाधवः साधुभ्यो जायन्ते । क (1) रणगुणवक्तुकामतामात्रहेतुत्वा' - तेषां । न च तेषान्नित्यत्वङकादाचित्कोपलम्भतः । तत्वे वा सुतरान्तदुत्पत्तेरभावः सत्यपि वा व्याप्यव्यापकभावे तत्परिज्ञाने च पक्षधर्मत्ववैक' ल्याच्चाक्षुषत्वादेरिवासाधुभ्यो नानुमानं । नहयत्र धर्मे विद्यते । यतः पक्षधर्मत्वं निष्पद्यते । नहि साधूनामेव धर्मित्वन्तेषामेवानुमीयमानत्वात् । न च धर्मसाधनं युक्तिमतः । भावा-, भावोभयधर्मस्यासिद्धविरुद्धानैकान्तिकदोषदुष्टत्वतः । कथं वा साधूनां तत्धर्मत्वं । नहि तत्काले ते सन्ति । असताञ्च धर्मित्वं वाचकत्वं' चेति सुभाषितं । किमुच्यते पुरुषो धर्मी साधुशब्दविवक्षा साध्यधर्मः पक्षधर्मश्चासाधुरिति तदप्यसम्बद्धं । 6sb व्याप्यव्यापकभावाभावादेव । यस्मान्न च गोणीशब्दप्रयोगकाले गोशब्दविवक्षामुपलभामहे । अथ प्रत्यवस्थीयते । यथा पक्षधर्मत्वादिवैकल्येप्यव्यक्तं । बालवचोव्यक्तमनुमापयति । तथैवासाधवोपि । साधूनिति ( 1 ) तदयुक्तं तत्रापि तुल्यपर्यनुयोगत्वा - त् । वयन्तु प्रतिपद्यामहे साक्षादेव तस्मादप्यव्यक्तान्मात्राद्यर्थः प्रतीयत इति । तत्र संज्ञासंज्ञिसम्बन्धस्याननुभूत' त्वादयुक्ताप्रतीतावित्यपि न मन्तव्यं । अनादिमति संसारे व्यवहारपरम्परायास्तथाभूतायाः सम्बन्धस्योल्लिङ गितत्वात् । तथाहि न गवादिशब्दानामपि प्रायः शृङ्गङग्राहिकयार्थनियमः सङ्केत्यतेपि तु व्यवहारपारम्पर्यतो विदग्धा निश्चिन्वन्ति । तच्चेहापि समानमेव । तस्मादेतदरण्यरुदितं । अम्बम्विति यथा बालः शिक्ष्यमाणः प्रभासते । अव्यक्तन्तद्विदान्तेन व्यक्तेन भवति निश्चयः ॥ ( ३९ ) एवं साधौ प्रयोक्तव्ये यो यद्भ्रंशः प्रयुज्यते । तेन साधु व्यवहितः कश्चिदर्थोवसीयत (४०) इति ॥ यदप्यभ्यधायि कुमारिलेन । Page #122 -------------------------------------------------------------------------- ________________ [१०५ २-न्यायमतखंडनम् ऽसमर्थस्य शब्देपि प्रतीतिजननासामर्थ्याच्च । नार्थेपि वाचकत्त्वं नामान्यदेवान्यत्र तद्विषयप्रतीतिजननात् । अपशब्दश्चेच्छब्दे प्रती तिञ्जनयेत् । अर्थ एव किन्न जनयति । न ह्येतस्यार्थात् किञ्चिद्भेदं पश्यामो येन तं परिहरेत् । अकृतसमयस्य शब्देप्यप्रतीतिजननाच्च । नह्ययमप. शब्दः शब्देपि स्वभावतः प्रतीतिं जनयत्यदर्शनासमयत एव तु जनयेत् । समयवसा[ ? शात्प्रवर्तते । एवं हि प्रतिपत्तिपरम्परापरिश्रमः परिह तो भवति । विपर्ययदर्शनाच्च । शब्दादर्थमप्रतिपद्यमाना अपशब्दैरेव ज्ञानं व्युत्पद्यमाना लोके दृश्यन्ते इति व्यर्थ शब्दानुशासनं । गोशब्देऽवस्थितेस्माकन्तदशक्तिजकारिता । गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी (४१)ति ॥ तस्यापीद मेव प्रतिविधानमिदञ्च सर्वमागूयं निगमयति। न परम्परया प्रतीतिरिति । अत्रैवोपचयमाह। अर्थे प्रतिपादनायासमर्थस्यासाधोः शब्देपि साधौ प्रतीतिज'ननासामर्थ्याच्च । तत्रतत्स्यान्न वयमसाधूनामर्थेषु प्रतीतिजनकत्वं निराकुर्मः। किन्तु वाचकत्वं । शब्दे चासाधुः प्रतीतिजनक एव न वाचक एव इत्यत आह। न ह्यर्थेपि शब्दस्य वाचकत्वमन्यदेवे (14b4)- 66a त्यादि। यद्यसाधोरर्थे प्रतीतिजनकत्वमिष्यते। तदैतावता वयमाहितपरितोषाः । किमस्माकमभिधानान्तरकल्पितेन वाचक त्वेनेत्याकूतं। नैव तॉसावर्थप्रतीति जनयितुं क्षमोऽपि तु शब्द एवेति चेदाह । अपशब्दश्चेदि (14b4)ति। अथोच्यते शब्देन तस्य स्वाभाविकः सम्बन्धो नार्थेन ततस्तमे व प्रतिपादयति नार्थन्तद्यथा स्वभावतश्चक्षुरूपं प्रकाश (य)ति न शब्दादीनत आह। अकृतसमयस्ये (14b5) त्यादि। अदर्शनादिति। न ह्यप्रतीतसम्बन्धाः सिंहलशब्दा आर्य जनव्यवहाराय वर्तन्ते। समय एव तु जनयेत् प्रतीति । सामयिके च तत्र सम्बन्धे सोर्थेप्यनिवार्यः। समयवसा[? शादसाधुः साधौ वर्तमानोर्थ एव गवादौ किन्न प्रवर्तते। नहि किञ्चित्तथा दोषो गुणस्तु केवल इत्याह । एवं हीत्या (14b6)दि। एतदुक्तम्भवति । ये स्वभावतः प्रकाशका न ते समयमपेक्षन्ते । यथा चक्षुर्दीपादयो रूपादीनां । स्वभावतश्चापशब्दो यदि शब्दस्य प्रकाशको भवेत् । ततस्तेनापि सम्बन्धोनापेक्षः स्यात् । अपेक्ष्यते च ततो नास्य शब्दे स्वा (भा) विकं सामर्थ्य । तथा चेदमपि शक्यमनुमातुं। ये समयाक्षेक्ष [? पेक्ष]प्रवृत्तयस्ते सर्वत्र यथासमयमनिवारितप्रसराः साक्षादेव प्रतिपादका भवन्ति । यथाकायविज्ञप्त्यादयः। तथा चापशब्दा अपि समयापेक्षप्रवृत्तय इति सिद्धमेषामव्य (व)धानत एवार्थप्रति Page #123 -------------------------------------------------------------------------- ________________ १०६] वादन्यायः न व्यर्थ संस्कृत शब्दव्युत्पत्त्यर्थमिति चेत् । कोऽयं शब्दानां संस्कारः। नयेषां प्रज्ञाबाहुश्रुत्यादिकं संस्कारं पश्यामो, नाप्येषामेकान्तेन श्रव्यता। नाप्यर्थप्रत्यायने कश्चिदतिशयः। न धर्मसाधनता मिथ्यावृत्तिचोदनेभ्यः संस्कृतेभ्योप्यधर्मोत्पत्तिः। अन्येभ्योपि 15a विपर्यये धर्मोत्पत्तेः । शब्दस्य सुप्रयोगादेव स्वर्गमोदनघोषणा' वचनमात्रं (1) न चैवंविधानागमान(1) द्रियन्ते युक्तिज्ञाः । न च दानादि पादकत्वमिति। विपर्ययदर्शनाच्चेत्युपचयान्तरं। तथाहि वृक्षोग्निरुत्पलमित्युक्ते' . ऽव्युत्पन्नधियो वालाः प्रश्नोपक्रम सन्तिष्ठन्ते। कोयं वृक्ष इत्यादिना। ते चान्यस्य 66b व्युत्पादनोपायस्याभावादपशब्दैरेव व्युत्पाद्यन्ते रुक्ख अग्गी उप्पलमिति ॥ तदेव मत्रासाधव एव वाचका न साधवः सन्तोपीति विपर्ययो दृश्यते (1) अथ प्रतिपद्यसे धर्मसाधनता शब्दसंस्कारो यथोक्तुं । शिष्टेभ्य आगमात् सिद्धं साधनो धर्मसाधनं अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधव (४२) इति । तथा "मन्त्र (ो) हीनः स्वरतो वर्णतो (वा) मिथ्याप्रयुवतो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् । (४३) ते सुरा हेऽलयो (हे)ऽलय इत्युक्तवंतः परावभूवुः। एकोपि शब्दः सम्यक्प्रयुक्तः सुकृतिनां लोकङगमयति। आहिताग्निरपशब्दमभिधाय प्रायश्चित्तीयामिष्टिं निर्वपे(दि)त्यादि।" (महाभाष्ये आह्निके १) इदमपसारयति न धर्मसाधनता (14b9) शब्दानां संस्कार इति वर्तते किङकारणमित्याह । मिथ्यावृत्तिचोदनेभ्य (14b9) इत्यादि। मिथ्यावृत्तिश्चोद्यते यरि ति कार्य । यथा हयस्याभिनवविद्रुमाङकुरप्रकराभिरामकिशलयम मञ्जरीराजीविराजिततरोरशोकवनस्पतेरधः शयितस्य द्विजन्मनो नीलनीरजनीलतातिशायिना मण्डलाण शिरश्छित्त्वेत्युक्तेपि भवत्येव ब्रह्महत्यया सम्बन्धः प्रयोजकस्य । अन्येभ्य इत्यसम्भूतेभ्यो विपर्ययेण सम्यक्त्ववृत्तिचोदनेन । यथा अस्स बम्भणस्स गावी दीअदि। सर्वञ्चेदमप्रमाणत्वाद्वचनमात्रं भवताविमत्याकूतवानुपचयमाह। शब्दस्य सुप्रयोगादेवेत्यादि (14b9)। एवं विधानित्यप्रमाणकान्। ___ ननु च "प्रतिष्ठिते भूप्रदेशे चैत्यङकारयति ब्राह्मयं पुण्यं प्रसवति कल्पं स्वगेषु मोदत" इत्यादावपि प्रमाणाभावादयं तुल्यः प्रसङगो भवतामपि । न तुल्यो यस्मादत्र १ व्याकरणमहाभाष्ये पस्पशाहिके। Page #124 -------------------------------------------------------------------------- ________________ २- न्यायमतखंडनम् [ १०७ धर्म्मसाधनचोदनाशून्यकेवल शब्दसु प्रयोगान्नगपातं इति ब्रुवाणस्य कस्यचिन्मुखं वक्रोभवति । तस्मान्न' संस्कृतो नाम कश्चिच्छब्दः । १ शिष्टप्रयोगः संस्कार इति चेत् । के शिष्टाः (1) ये वेद्यतादिगुणयुक्ताः । कः पुनरेषां गुणोत्कर्षानपेक्षोऽलीकनिर्बन्धो यत्तेऽमूनेव शब्दान् प्रयुञ्जते नापरान् । न चात्र कश्चिच्छब्दे (S) पवाह्यः साक्षी यत इतीदमेव निश्चिनुमः । प्रयुञ्जते नाम शिष्टा नन्वेवं वयं गुणातिशयमपश्यन्तः संस्कारं केषां चिच्छव्दानामनुमन्यामहे । तदन्वाख्यानं यत्नं वा गुणातिशयाभावात् वेदरक्षादिकथाप्रयोजनमेव । तत्स्थामवस्थापि ( ? ) नः । सत्यपि गुणातिशयेन करणीय एवान्वाख्याने यत्नः । तत्स्वभावस्यान्यतोपि सिद्धेः प्राकृतापभ्रंशद्रमि + डान्प्रादिभाष ( 1 ) वत् । न हि प्रतिदेशं भाषाणां विषयद्वयपरिशुद्धिः परिनार्था ( ? ) विसम्वादश्चास्तीति तृतीयेपि राशावाहितपरितोषाः प्रेक्षावन्तः प्रवर्त्तन्ते । नत्वेवं भवन्मतेऽनन्तरोदितद्वयमपि प्रमाणव्याहतत्वात् 67a प्रमाणव्याहतिश्चानन्तरमेवावेदिता । तस्माद्दरिद्रेश्वरस्पर्धासमानमेतत् (1) विदितवेद्यादिगुणप्रयुक्ता ( 1522 ) इत्यन्तर्भावितभावप्रत्यययो [ ? य ] निर्देश': । विदितं वेद्यं हेयोपादेयत्वं यैस्ते तथोक्ताः । आदिग्रहणात् करुणादिपरिग्रहः । अमूने (5a2 ) व संस्कृतानपरानसंस्कृतान् । एतदुक्तम्भवति ( 1 ) शब्दो हि व्यवहारोर्थप्रत्यायनफलः । तच्च यथा संस्कृतेभ्यः सङ्केतवसा [? शा] त्सम्पद्यते तथाऽसंस्कृतेभ्योपीति किमस्थानेभिनिविष्टाः शिष्टाः । अत एव च मन्ये प्रेक्षावद्भ्योन्यत्वादनुगता 'र्थमेवं नामामीषामिति । अथवा किमस्माकमर्हषितिः ( ? ) प्रत्याख्यानंः ॥ ते अमून्नैव प्रयुञ्जते नापरानित्यत्रैव निश्चयाभावात् । यदाह (1) न चात्र शब्दे परोक्षः साक्षी यतः साक्षिण इदमेवामूनेव प्रयुञ्जते नापरानिति निश्चिनुम: ( 1523 ) । ननु चोक्तन्तदन्वाख्यानस्य प्रयोजनं रक्षोहागमलघ्वसन्दे' हा ( महाभाष्येआहि१) इति । तत्कथं गुणातिशयाभावादित्युच्यत इत्याह । वेदरक्षादिकञ्चाप्रयोजनमेवातत्समयस्थायिन ( 1524 ) स्ताथागतस्य । न्यायानुपायित्वात् । तत्स्वभावस्य (1524) साधुशब्दरूपस्य । अन्यतोपीति (1524) बृद्धप्रवादपारम्पर्यात् । एतदेव दृष्टान्तोप्रक्रमं व्यनक्ति । प्राकृतेत्यादिना ( 1524 ) । १ अत्र वाचस्पतिः (न्या० वा० ता० पृ० ) -- " तदेवं व्यवस्थिते न्यायमीमांसापरिशीलनविकलानां बाह्यतराः प्रलापा उपेक्षणीयाः ।" १४ Page #125 -------------------------------------------------------------------------- ________________ १०८] वादन्यायः किञ्चिल्लक्षणमस्ति । अथ च सम्प्रदायः सात्ता ( ? ) ल्लोकस्तथैव प्रतिपद्यते तासाञ्च प्रयोगभ्रंशं । तथा संस्कृतानां शब्दानां प्रतीतिर्भविष्यतीति जडप्रतिपत्तिरेवैषा या शब्दानां लक्षणे प्रवृत्तिः । अवयवविपर्ययेपि यदि तेषां वचनानां सम्बन्धप्रतीतिर्न न विपयो नाप्यर्थाप्रतीतिः सामर्थ्यात् । न ह्यत्र कश्चित्सम 'यः प्रत्यायना - विशेषेण्येवमेवावयवाः प्रयोक्तव्या इति । स एव तेषां क्रमो यथावस्थितेभ्योऽर्थप्रतीतिर्भवतीति न विपर्ययात्प्रतीति ( : ) तत आनुपूर्वी प्रतिपत्त्या प्रतीतिरिति चेत् । नाप्रतोयमानसम्बन्धेभ्य श्रानुपूर्वी प्रतिपत्तिः । येषां शब्दानां कश्चित्सम्बन्धो जायते इदमिह सम्बध्यत इति । तेषु विदित: सम्बन्धेषु कः कस्य पूर्वोऽपरो वा क्रमो येन क्रमेण व्यवस्थाप्येरन् । सम्बन्धप्रतिपत्तौ स एव तेषां क्रमो यो यथावस्थितानां सम्बन्धः प्रतीयते । fe वाक्येषु पदानां क्रमनियमः कश्चित् यथा राज्ञः पुरुषः पुरुषो राज्ञ इति । यावद्भि (:) पदै परिसमाप्ति ( : ) तदैकं वाक्यं यथा देवदत्त गामानय कृष्णामित्यत्र पदानां यथाकामं प्रयोगेपि नार्थप्रतीतौ विशेष 15 इति कश्चित्क्रमाभिनिवेशः । प्रतिपादितञ्च प्रतिज्ञावचनान्तरेणापि यथा प्रतीतिर्भविष्यतीति प्रतीयमानार्थस्य शब्दस्य प्रयोगेऽतिप्रसङ्गः इ (त्) थं शा (f) ब्दकस्योन्मत्तकतामुपदर्थ्याधुना भारद्वाजस्याह । अवयवविपर्ययेपीत्यादि ( 1526 ) । सम्वन्धप्रतीतिरिति सम्बन्धः परस्परमुपकार्योपकारकभावः। सामर्थ्याद्विवक्षितप्रतिपादन इति शेषः । अथ स्यादक्षपाद - सिद्धान्तनीतिपालनाय न प्रतिज्ञादीनां क्रमव्यत्ययः क्रियत इत्यत्राह । नत्र 67b कश्चित्समयः ( 1526 ) सिद्धान्तो नियमो वा प्रमाणोपेत इत्यप्याह । न'पर आह । न विपर्ययात्प्रतीति: ( 1527 ) साध्यस्य । किन्तु ततो विपर्ययादानुपूर्व्या प्रतीतिरिति । अस्य प्रतिषेधः । नाप्रतीयमानसम्बन्धेभ्य आनुपूर्वी प्रतीतिरिति (1528 ) । 1 येषामित्यादिन ( 528 ) तदेव व्याचष्टे ॥ अपि च प्रतिज्ञोपनयनिगमनानां पूर्वमेवास्माभिः साधनवाक्ये प्रयोगः प्रतिक्षिप्तः । तत्कुतस्तत्कृतो विपर्यय इत्येतत्कथयति ( 1 ) प्रतिपादित (15210) मित्यादिना । प्रतिज्ञाग्रहणमुपलक्षणार्थं । अथ सामर्थ्यलभ्यापि प्रयुज्यते तदातिप्रसङ्ग इत्येतदाह । प्रतीयमानार्थस्य च प्रयोगेति ( 15b1) प्रसङ्गः साधर्म्यवति प्रयोगे वैधर्म ( ? ) स्यापि प्रयोगप्रसङ्गः । न चेष्यते । अर्थादापन्नस्य स्वशब्देन पुनर्वचनञ्चेति (न्या० सू० ५।२।१५) निग्रहस्थानवचनात् । पक्षधर्मान्वयव्यतिरेकेषु तर्हि प्रतिज्ञाद्यभावेपि क्रमनियमो - Page #126 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१०९ परिशिष्टेषु च सम्बन्धं प्रदर्श्य धम्मिणि भावः प्रदर्येत धम्मिणि भावं प्रदर्श्य सम्बन्धः प्रदर्येतेति न नियमः कश्चिदुभयथापिप्रतीत्युत्पत्तेरित्युक्तं । अप्रतीयमानसम्बन्धेषु च पदेषु न तेभ्य आनुपूर्व्या अपि प्रतीतेरिति नेदमपार्थकाद्भिद्यत इति नाप्राप्तकालं पृथग्वाच्यं स्यादिति ॥ हीनमन्यतमेनाप्यवयवेन न्यून (न्या० ५।२।१२)। यस्मिन्वाक्ये "प्रतिज्ञादीनामन्यतमोवयवो न भवति तद्वाक्यं हीनं साधनाभावे साध्यासिद्धेः" । न प्रतिज्ञान्यूनं हीनं तदभावे प्रतीतिभावादिति प्रतिपादितं । हीनमेव तत् न्यूनतायामपि निग्रहादित्यपरः। यः प्रतीयमानार्थमनर्थक शब्दं प्रयुक्त स निग्रहमर्हेत् नार्थोपसंहितस्याभिधातेति । असमीक्षिताभिधानमेतत् । अतएव च प्रतिज्ञाया न साधनाङ्गभाव इति ॥ भविष्यतीत्यत आह। परिशिष्टे (15bI) वित्यादि। अप्रतीयमानसम्बन्धपक्षे दोषान्तरं ब्रूते (1) नेदमपार्थकाद् भिद्यत (15b2)इति न पृथग्वाच्यं स्यादिति ॥४॥ यस्मिन्वाक्ये प्रतिज्ञादीनानिगमनपर्यन्तानामन्यतमोऽवयवो न भवति । तद्वाक्यं हीनं (15b3) निग्रहस्था नत्वे कारणमाह । साधनाभावे साध्यासिद्धेरिति (15b3)। इदनिराकरोति (1) न प्रतिज्ञादीनामित्यादिना (15b3)। प्रतिज्ञाग्रहणमुपलक्षणार्थं तेनोपनयनिगमनयोरपि' परिग्रहः। उद्योतकरस्य मतमुपन्यस्यति । हीनमेव तत् (15b3)। प्रतिज्ञान्यूनं । तस्त्राः प्रतिज्ञायाः न्यूनतायामपि निग्रहादिति अस्यायुक्ततामाह । यः साधनसामर्थ्यात्प्रतीयमानार्थमनर्थकं शब्दं साध्याभिधायिनं साधने प्रयुक्ते स निग्रहमर्हेत् (15b4)। तथा हि शब्दस्यानित्यत्त्वविचारे प्रस्तुते यदा ब्रवीति। कृतकानामनित्यत्वं दृष्टङकृतकश्च शब्द 68a इति । तदा वचनद्वया देवसाध्यार्थः प्रतीयत इति निरर्थकम्प्रतिज्ञावचनं । नार्थोपसंहितस्य युक्तियुक्तस्य पक्षधर्मसम्बन्धमात्रस्याभिधानेत्यसमीक्षिताभिधानमेत(5b4) द्वातिककारस्य। अत एव चेति (15b4) यतः प्रतीयमानार्थे शब्दे प्रयुक्त निग्रहमर्हति। तदत्राबिद्धकर्णः प्रतिबन्धकन्यायेन प्रत्यवतिष्ठते। यद्येवङकृतकश्च शब्द इत्येतदपि न वक्तव्यं किंकारणनी (? निमित्त)मनित्यत्वमित्येतेनैव शब्दे पि कृतकत्वमनित्यत्वञ्चोभयं प्रतिपद्यते। यस्मात्पूर्वमपि शब्दे कृतकत्वम्परेण प्रतिपन्नमेव करणाच्छब्दोपि बुद्धौ व्यवस्थितः । अतोन्वयवाक्येन स्मृतिमात्रकमुत्पाद्यते। अप्रतिपन्नकृतकत्त्वस्य पुनः कृतकश्च शब्द इत्ये 'न्या० वा० पृ० ५५६ । Page #127 -------------------------------------------------------------------------- ________________ वादत्यायः ११०] : हेतूदाहरणाधिकमधिकं (न्या०५।२।१३)। "एकेन कृतकत्त्वादित्यस्यानर्थक्यमिति तदेतन्नियमाभ्युपगमे वेदितव्यं" । यत्रैकसाधनवाक्यप्रयोगपूर्वको विचारस्तत्राधिकाभिधानमनर्थकमिति निग्रहस्थानं । प्रपञ्चकथायान्तु न कश्चिद्दोषो नियमाभावादिति ॥ ___ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् (न्या० ५।२।१४)। "शब्दपुनरुक्तमनित्यः शब्दोऽनित्य(:) शब्द इति । अर्थ पुनरुक्तमनित्यः तस्मादपि नैव भवति । यद्वा कृतकः शब्द इत्येतावद्वक्तव्यं । कृतक त्वस्य त्वनित्यत्वेनाविनाभावित्वं परस्य प्रसिद्धमिति शब्देप्यनित्यत्वं प्रतिपद्यत इति तेनानुकूलमेवाचरितं। तथा हि यदि वादिना कथञ्चिनिश्चितम्भवति प्रतिपन्नमनेन वादिना कृतकत्वं शब्द इति तदा नैव तेन पक्षधर्मोपसंहारः कर्तव्यो निष्फलत्वात्। प्रतिबन्धमात्रन्तु प्रदर्शनीयं । अथ तथा न' निश्चितं। तथापि यद्ययं परः पक्षधर्मोपसंहारे मया कृते तस्यासिद्धिञ्चोदयिष्यति। तदाहन्तां प्रत्ययभेदभेदित्वादिभिरुपायैः प्रतिनिवारयिष्यामि स्वयमेव वाऽचोदित एवाशडक्यतच्चेतस्याधाय पक्षधर्मत्वमुप संहर्तव्यमेव कृतकश्च शब्द इति। यदाप्येवं वादी निश्चितवान कृतकत्वस्यानित्यत्वे68b नाविनाभा वित्वं परस्य प्रसिद्धमिति तस्यामप्यवस्थायां कृतकः शब्द इत्येतावेदव वक्तव्यं । यथोक्तन् तद्भानहेतुभावौ हि दृष्टान्ते तदवेदिनः ख्याप्येते विदुषाम्वाच्यो हेतुरेव हि केवल इति ॥(४४)। तदेतन्नियमाभ्युपगम इत्यधिकं निग्रहस्थान। विशिष्टे विषये स्थापयति तञ्च विशिष्ट विषयमाह । यत्रेत्यादिना (15b5) । ननु चेदं नियमाभ्युपगमे वेदितव्यमिति भाष्यकारेणवोक्तं । तत्किमत्र दूषणमाचार्येणोक्तं सत्यन्न किञ्चिदुक्तं। आ (चा)र्येण तु पक्षिलोक्तमेवनूद्यतेऽभ्यनुज्ञानार्थम् ॥४॥ __ शब्दार्थयोः पुनर्वचनं पुनरुक्तमित्यस्यापवादमाह अन्यत्रानुवादादिति। अनुवादो निगमनं । अनुवादो हिन पुनरुक्तव्यपदेशं लभते। शब्दाभ्यामर्थविशेषोत्पत्तिः। यस्मात्साध्यनिर्देशः। प्रतिज्ञासिद्धनिर्देशो निगमनमित्युक्तं। पुनः शब्दश्च नानात्वे दृष्टः। पुनरियमचिरप्रभा निश्चरतीत्यप्यावेदितमेव । यद्येवन्तत्र तहिं पुन 'न्या० भा० पृ० २६२। न्या० मं० पृ० ६५०--"एतच्च कीर्तिनाऽप्येवं कथितं प्रपञ्चकथायां तु न दोष इति ।" Page #128 -------------------------------------------------------------------------- ________________ २-न्यायमतलंडनम् [१११ शब्दो निरोध-धर्मको ध्वान इति । अत्र न शब्दपुनरुक्तं पृथग्वाच्यमर्थपुनरुक्तवचनेनैव गतत्त्वात् । न ह्यर्थभेदे शब्दसाम्येपि कश्चिद्दोषो यथा (-) हसतिा हसति स्वामिन्युच्चैरुदत्यभिरोदिति (,) कृतपरिकरं स्वेदोङ्गारं पूर्धावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति (,) धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥(२) यथा वा, यद्यस्मिन्सति भवति भवति न भवति (,) न भवति तत्तस्य कार्यमितरत्कारणमिति । गम्यमानार्थ पुनवचनमपि पुनरुक्तं रुक्ततायाः प्राप्तिरेव नास्तीति किमर्थमयमपवादः प्रारभ्यते। सत्यमेवमे तत्। त एव तु प्रकृष्टताकिकाः प्रष्टव्याः। कथमेतदिति । अस्माकन्तु किं परकीयाभिर्गहचिन्ताभिश्चिन्तिताभिरित्यलम्प्रसङगेन । अत्र चेदमपि द्वितीयसूत्रम"स्ति अर्था- : दापन्नस्य स्वशब्देन पुनर्वचनमिति (न्या० सू० ५।२।१५) तदाचार्येण नोपन्यस्तमुपलक्षणार्थत्वात् । तद्भाष्य (म)पक्षिप्य निराकरिष्यति । गम्यमानार्थं पुनर्वचनमपी त्यादिना (15b9)। अत्रेत्यादिना (15b7) दूषणमारभते । एतदुक्तम्भवति । यत्र शब्दसाम्येप्यर्थो न भिद्यते तत्रार्थपुनरुक्तेन गतं यत्र तु शब्दसाम्येप्यर्थभेदस्तत्र 69a शब्दपुनरुक्ततायामपि न किञ्चित्कृतं। किमस्त्ययमीदृशः सम्भवो यच्छब्दपुनरुक्ततायामप्यर्थभेदोस्तीत्यत आह। यथा हसति हसतीत्यादि (15b7) । अत्र हि पूर्वो हसतिशब्दः सप्तम्यन्तो द्वितीयश्च तिङन्त इत्यर्थभेदः। एवमुत्तरत्रापि । काव्य ईदृशः सम्भवो न तु वाद इत्याशङकायामुदाहरति । यथा चेत्यादि (15b8) । ननु चेहाप्यर्थभेदवच्छब्दो[?ब्द भेदोप्यस्ति सुबन्ततिङन्ततया। सत्त्यन्न केवलमत्रापि । अत्राप्यनित्त्यः शब्दोऽनित्यःशब्द इत्यत्रास्त्येव शब्दभेदः स्वलक्षणभेदात्। अन्यथा न क्रमभावि श्रवणं स्यात् । समानश्रुतिसमाश्रयमिह पौनरुक्त्यं यदि व्यवस्थाप्यते तदत्रापि तुल्यमेव। अर्थभेद एवायं। क्रि याभेदादिवाच्यभेदात्। तद्वलकल्पित एव हि पदभेदः । गम्यमानार्थं पुनर्वचनमपि पुनरुक्तमिति (15b9) द्वितीयम्पुनरुक्तलक्षणसूत्रमुपलक्षयति। अस्य चोदाहरणं वात्स्यायनेन न्यायभाष्य उक्तं । साधर्म्यवति प्रयोगे वैधर्म्यस्य । आचार्यस्तु प्रतिज्ञायामप्येतत्समानमित्यागूर्य प्रतिज्ञायाः साधनवा क्येऽनुपन्यासं प्रतिपादयितुकामो वक्रोक्त्या प्रतिज्ञावचनमेवो 'न्या० भा० पृ० २६२ । Page #129 -------------------------------------------------------------------------- ________________ वादन्यायः ११२] नियतिपंदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति । अथ पुनरुक्तेनैव गतार्थत्त्वान्न पृथग्वाच्यं अयमपि नियतसाधनवाक्य एव दोषो वक्तव्यो न विस्तरकथायां व्याचक्षाणो हि कदाचिदसम्यश्रवणप्रतिपत्तिशङ्कया साक्षिप्रभृतीनां पुनः पुनब्रूयादिति न तत्र किञ्चिच्छलं । नाविषयादिति चेत् । नायगुरुर्न शिष्य इति न यत्नतः प्रतिपादनीयो येन पुनः पुनरुच्यत इति । पुनर्वचने निग्रह एवेति चेत् । न (1) साक्षिणां यत्नेनप्रति16a पाद्यत्वात् । तदप्रतिपादने दोषाभिधानात्। प्रतिपादने दोषाभिधानात्। दाहरणत्वेनोपन्यस्यति। नियतपदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति (15b9) नियतानां' पदानां प्रयोगो यस्मिन्निति कार्य । इदम्प्रतिक्षिपति अर्थपुनरुक्तेनैव गतरार्थ)त्वान्न पृथग्वाच्यमिति । यथा हयेकशब्दप्रतिपादितेर्थे 69b तत्प्रतिपादनाय पर्या यशब्दान्तरमुपादीयमानमनर्थकन्तथा सामर्थ्यगम्येप्यर्थ इति अर्थपुनरुक्तेनैवास्य सङग्रह इति समुदायार्थः। क्व पुनरेतत्प्रति'ज्ञादिवचनमर्थापत्तिलभ्यं पुनरुक्तं सन्निग्रहस्थानम्भवतीति प्रश्ने नियतप्रयोगे साधनवाक्ये (15b9) इत्येतदेवम्पक्षेण विवृणोति । अयमपि दोषो गम्यमानार्थपुनर्वचनकृतः साधनवाक्य एव नियतपदप्रयोग इति वर्तते। इदमुक्तम्भवति । यदा प्राश्निकाः शब्दार्थप्रमाणप्रविचयनिपुना [?णा]: प्रेक्षावन्तोत्यं तमवहितमनसश्च भवन्ति। प्रतिवाद्यपि तथाभूत एवेति वदन्ति यदन्तरेण न साध्यसिद्धिः तदेव प्रयोक्तव्यं । नाभ्यधिकमिति तदायन्दोषो नान्यथा यस्मात्करुणापरतन्त्रचेतसोऽनिबन्धनवत्सलाःप्रतिवादिनमतिद[?दुर्लभमिव शिष्यं न्यायववितारयितु यतन्ते तत्र पुनर्वचनमपि न दोषाय । एतदेवाह । व्याचक्षाणो हि वादी साक्षीप्रभृतीनामसम्यक्श्रवणप्रतिपत्तिशङका करणभूतया सम्यक्श्रवणप्रतिपत्यर्थम्पुनः पुन यादपीति (15bro)। नाविषय त्वादिति परः। इदमेव व्याचष्टे नायम्वादी गुरुः (15bII) प्रतिवादिनः । न शिष्यः प्रतिवाद्यपि वादिनः। द्वयोरपि परस्परजिगीषया व्यवस्थानादिति । तस्मात् न वादिना प्रतिवादी यत्नतः प्रतिपादनीयः। ने(15bII)त्याद्याचार्यः। यदि नाम प्रतिवादी न प्रतिपाद्यते यत्नेन। साक्षिणस्त्ववश्यं यत्नेन प्रतिपाद्यास्त70a द्बोधना देव हि वादिनो जयोन्यथा च पराजय इति कथं साक्षिण एव न प्रति पादयेत (?त्) किञ्चावश्यं साक्षिवत्प्रतिवाद्यपि प्रतिपाद्यः। कस्मात्तदप्रतिपादने दोषाभिधानात् । तच्छ (ले)न साक्षिप्रभृतयः प्रत्यवमृश्यन्ते यदि साक्षिप्रभृतयो न प्रतिपाद्या भवेयुस्ततो यद् भवद्भिः परिषत्प्रतिवादिभ्यान्त्रिरभिहितमविज्ञात मविज्ञातार्थ निग्रहस्थानमुक्तं (न्या० सू० ५।२।१६)। तद्विरुद्धघत इत्यर्थः। Page #130 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [११३ प्रतिपाद्यस्य शिष्यत्त्वात् , विजिगीषुवादप्रतिषेधत्वात् त्रिरभिधानवचनात् । पुनर्वचनप्रसङ्ग समयनियमाभावाच्च । न चेदमधिकाद्भिद्यत इति न पृथगवाच्यं । विनियतपदप्रयोगे हि साधनवाक्ये आधिक्यदोष इति पुनर्वचनेपि गतार्थस्याधिक्यमेव पदस्येति । प्रपञ्चकथायामपि कथितैकार्थसाधनाधिकरणायालोनार्थसाधनेप्सायां नाना साधनेप्सां वा श्रोतुर्हेत्वादिबाहुल्यस्य पुनर्वचनस्य दोषत्त्वात् । प्रतीतप्रत्ययाभावाद्धत्वादिबा यच्चोच्यते नायं शिष्य इति तदसिद्धं । प्रतिपाद्यस्य शिष्यत्वात् (16ar)। तत्वज्ञानार्थतया प्रतिपाद्य एवं शिष्योन्यस्य तल्लक्षणस्याभावात्। प्रतिवादी च तथाभूतः कथं न शिष्यः। किमुच्यते नैवासौ प्रतिवादी तत्वज्ञानार्थास्पर्धया व्युत्थितत्वादिति। तदयुक्तं। पूर्वजिगीषुवादप्रतिषेधात् (16a1)। एवमपि नैवासौ यत्नप्रतिपाद्यस्त्रिरभिधाननियमस्य महर्षिणा कृतत्वादित्यत आह । त्रिरभिधान (16a1)वचनादित्यादि। अनेनैतद्दर्शयति । यद्वक्ष्यति। यदि तावत्परप्रतिपादनार्था प्रवृत्तिः किन्त्रिरभिधीयते तथा तथा स प्राहिणीयो यथास्य प्रतिपत्तिर्भवति । अथ परोपतापनार्था तथापि किं त्रिरभिधीयते। साक्षिणाङकणे निवेद्य प्रतिवादी कष्टाप्रतीतद्रुतसंक्षिप्तादिभिरुपद्रो' तव्यो यथोत्तरप्रतिपत्तिविमूढस्तूष्णीम्भवतीति । न चेद(16a1)मिति शब्दार्थयोः पुनर्वचनं। गम्यमानार्थपुनर्वचनं च। अभेदमेव साधयति । विनिय ते(16ai)त्यादिना। आधिक्यं (16a2) हेतूदाहरणयोर्दोषः । एकेन कृतत्वादितरस्यानर्थक्यमिति वचनात् । पुनर्वचनेपि गतो ज्ञातः पूर्वेणैव : शब्देनार्थो यस्योत्तरस्य पदस्य तदेवमुक्तं। तस्याधिक्यमेव दोष इत्यधिकृतं। 70b किम्पुननियतपदप्रयोगेऽयन्दोष इत्युक्तमिति चेदाह। प्रपञ्चकथायामदोष (16a2) इत्यभिसम्बन्धः। कस्य हेत्वादिबाहुल्यस्य (16a2)। पुनर्वचनस्य च। आदिशब्देनोदाहरणबाहुल्यग्रहणं। कीदृश्यामनिरूपितैकार्थसाधनाधिकरणायां अर्थः साध्यः। अर्थ्यत इति कृत्वा साधनं। हेतुरधिकरणन्धर्मी। अर्थसहितं साधनमर्थसाधनं । मध्यपदलोपात् । एकञ्च तदर्थसाधनञ्च तथोक्तम् । तस्याधिकरणन्तदनिरूपितमेकार्थसाधनाधिकरणं यस्यां प्रपञ्चकथायां प्रतिवादिना धर्मिणो जीवशरीरादे को धर्मो नैरात्म्यादिषु प्रमातुमिष्टोऽपित्वनेकः क्षणि'कत्वानात्मत्वानीश्वरकर्तृत्वादिस्तथा नैकेनैव हेतुना किन्त्वनेकेनापि तस्यामित्यर्थः। एतदेव यथाक्रमं ब्रूते। नानार्थसाधनेप्सायां नाना साधनेप्सायां वा श्रोतुरिति (16a2) पूर्वकः साधनशब्दो भावसाधनत्वात्सिद्धिवचनः । उत्तरस्तु करणसाधनत्वाद्धेतुवचनः। तस्माद्धत्वाविबाहुल्यं वचनबाहुल्यं साधनेन विनियतपदे दोषः। कस्मा(त्) Page #131 -------------------------------------------------------------------------- ________________ ११४] वादन्यायः हुल्यं वचनबाहुल्यश्च साधनदोष इति । आधिक्यपुनर्वचनयोस्तुल्यदोष इति सङ्ग्रहवचनं न्याय्यं, दोषाभावादेव गुणाभावात् । एवं प्रकाराणां भेदानां वचनेचा तिप्रसङ्गादित्युक्तं ।पर्यायशब्दकल्पोधुपरोक्ते तुप्रतिपादिते विषये वर्तमानःप्रतिपाद्यानि (? पाद्यो) विशेषाभावात् । अर्थः पुनः प्रतिपादनान्न भिद्यते । यत्पुनरुक्तमनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशे* षोपपत्तेः यथा हेवपदेशात्प्रतिज्ञावाः पुनर्यचनं निगमनमिति ( न्या० ११११३९)। प्रतिज्ञाया एवङ्गम्यमानार्थाया वचनं पुनर्वचनं किं पुनरस्याः पुनर्वचनमित्ययुक्तं निगमनं ॥ विज्ञातस्य पर्षदा त्रिभि(त्रि)रभिहितस्याप्रत्युच्चारणमननुभाषणं(न्या० ५।२।१६)। "विज्ञातवाक्यार्थस्य पर्षदा प्रतिवादिना त्रिभिर(त्रि)भिहितस्य यदप्रत्युच्चारणं तदननुभाषणन्नाम निग्रहस्थानमप्रत्युच्चारयन् किमाश्रयं पर पक्षप्रतिषेधं कुर्यादिति" | उत्तरेणावसानान्नेदं निग्रहस्थानमिति चेत् । स्यादेत प्रतीताय्याभावात् ।प्रत्य तुल्यो दोष इति कृत्वा सङग्रह एव न्याय्यः। अधिकमेव वा वक्तव्यं पुनरुक्त'मेव चेत्यर्थः । अनयोरेकस्मिन्द्वितीयस्यान्तर्भावात् । कथं पुनः शब्दपुनरुक्ते ऽधिकस्यान्तर्भाव इत्याह । पर्यायशब्दकल्पो (16a4) हयपरो द्वितीयो हेतुरेकहेतुप्रतिपादिते विषये प्रवर्त्तमानः(1) किं कारणं (1)प्रतिपाद्यस्य विशेषाभा7ra वात्। अर्थस्य पुनरुक्तन्तहि कथमधिकेन्तर्भवतीत्याह अर्थः पुनः प्रतिपादना"न्न भिद्यत इति ॥ अर्थशब्देनार्थपुनरुक्तमुपलक्षयति । पुनः प्रतिपाद्यते अनेनेति पुनः प्रतिपादनं हेतूदाहरणाधिकमेव। इदमुक्तम्भवति (1) स्फुटमेवास्य उदाहरणाधिकेन्तर्भावः। तथाहि साधर्म्यवति प्रयोगे वैधोदाहरणस्याप्रयोगोऽर्थपुनरुक्तस्योबाहरणमुक्तं । यत्पुनरुक्तमेवाद्यपवादप्रतिषेधः सुज्ञानः ॥०॥ विज्ञातो वाक्यार्थो यस्य विरभिहितस्य तत्तथा। विशेषणसमासो वा विज्ञातश्चासौ वाक्यार्थश्चेति त्रिरभिहितस्य वादिनेति प्रतिपत्तव्यं ॥ प्रतिवादिना पदप्रत्युच्चारणमिति सम्बन्धनीयं। त्रिवचनं सकृवभिहितस्याननुभाषणेपि न निग्रह इति ज्ञापनार्थ । अप्रत्युच्चारणञ्च शब्दद्वारेणार्थद्वारेण वा। निग्रहस्थानत्वे कारणमाह । अप्रत्युच्चारयन् किमाश्रयम्परपक्षे प्रतिषेधं ब्रूयादि (16a7)ति न विषयन्दूषणाभिधानन्नास्तीत्यर्थः ॥ इदन्त्वयोक्तं मति कृत्वा दूषणम्वाच्यं । एवन्दूषणवाक्य 'न्या० भा० पृ० २६२। Page #132 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [११५ दुत्तरेण गुणदोषवता मूढामूढत्त्वं गम्यत इति किमुच्चारितेन। अस्ति हि कश्चिदुत्तरेण समर्थो न प्रत्युच्चारणेनासौ तावता निग्रहमहेंदिति। नोत्तरविषयापरिज्ञानाद्यद्ययन्न प्रत्युञ्चारयति निविषयमुत्तरं प्रसज्येत । अथोत्तरं ब्रवीति कथं नोच्चारयति । तदिदं व्याहतमुच्यते नोच्चारयति उत्तरञ्च ब्रवीतीति । अप्रतिज्ञानाच्च न चेदं न प्रतिज्ञायते पूर्व सर्वमुच्चारयितव्यं पश्चादुत्तरमभिधातव्यमिति । अपितु यथा कथञ्चिदुत्तरं वाच्यमुत्तरञ्चाश्रयोऽभावेऽयुक्तमिति युक्तमप्रत्युञ्चारणन्निग्र(ह)स्था नमिति । यदि नाम वादी स्वसाधनार्थविवरणव्याजेन प्रसङ्गादपरं घोषयेद्विवादास्पदश्च जिज्ञासितमर्थमात्रमुक्त्वा प्रतिज्ञादिष्वर्थविशेषपरंपरयाऽपरानर्थानुपक्षिप्य कथां विस्तारये1 0 मपि साधनवादिना प्रत्यनुभाष्य परिहर्तव्यं । अतो द्वयोरपीदं निग्रहस्थानं । अत्र भारद्वाजोन्यक्षेणाक्षेपन्तावत्करोति उत्तरेणावसानात्परिज्ञानान्नेदन्निग्रहस्थानमिति चेदिति। इदम्वाक्यम्व्याचष्टे (1) स्वादेतदि(16a7)त्यादिना।नोत्तरविषयपरिज्ञानादिति स एव प्रतिविधत्ते । यद्ययमि (16a8)त्याद्यस्यैव विभागः । अप्रतिज्ञानाच्चेति स एव । उत्तरञ्चाश्रयाभावे परपक्षोपक्षेपाभावे सत्ययुक्तमिति युक्तमप्रत्युच्चारणे निग्रहस्थानमित्येतावान् परकीयो ग्रन्थः। अत्राचार्यो दूषणम्वक्तुमारभते। यदि नाम वादीस्वसाधनार्थस्य विवरणव्याजेन प्रसङगादपरापरं घोषयेत् । यथोदा- 71b हृतम्प्राक्तत्र करणभुवनानि बुद्धिसत्कारणपूर्वकाणीति प्रतिज्ञाशरीरादिव्याख्यानच्छद्मना सकलं वैशेषिकतन्त्र घोषयेदिति (16aro) तथा जिज्ञासितमर्थमात्रमुक्त्वा कथां विस्तारयेद्यदि नाम वादीति वर्तते। किङकृत्वा विस्तारयेदित्याह। प्रतिज्ञादिष्वर्थविशेषणपरम्परयाऽपरान् सिध्यनुपयोगिनोर्थानुपक्षिप्य (16bro)।' यथा निदर्शितं पूर्वन्नित्यः शब्दोऽनित्यः शब्द इति विवादे जैमिनीयः प्रमाणयति। द्वादशलक्षणेत्यादिना । व्याचष्टे च द्वादशलक्षणानि । यथा वाऽक्षपादा एवङकुर्वन्ति। किममी सर्वे संस्काराः क्षणिका नो वेति विवादे रूपत्वादिसामान्याश्रय (त्त्वा)त्तदाश्रयास्तद्विषयाश्च प्रत्यक्षादयः प्रत्ययाः स्वात्मलाभानन्त'रप्रध्वंसिनो न भवन्ति । समानानामसमानजातीयद्रव्यसंयोगविभागजनितशब्दकार्यशब्दाभिधेयत्वात्प्रागभा - वादिवदिति । ननु च प्रतिज्ञादीष्वित्यत्रादिशब्देन किं गृह्यते । न तावद्धेतूदाहरणे तन्मात्रमुक्त्वेति वचनात्। न चापरः कश्चित्प्रस्तुतोऽत्रेति (1) नैष दोषो यतो हेत्वादिमात्रमप्युक्त्वेति द्रष्ट व्यं । तेन हेत्वादीनामेवादिग्रहणेन आक्षेप इति केचित् । अपरे पुनराहुरस्थानमेवेदमाशङकितं । क्त्वाप्रत्ययनिर्देशेत्र । यस्मादयमत्रार्थो यत्र प्रतिवादिना जिज्ञासितमर्थमात्रमन्यविशेषणरहितमक्षणिकत्वादिकं तदुक्त्वा वाद्य १५ Page #133 -------------------------------------------------------------------------- ________________ वावन्यायः ११६] त् । तच्च सवै यदा नानुवक्तुं शक्नुयात् कस्तस्य विवादाश्रयाथमत्रोत्तरवचने सामर्थ्य विघातो येन वादिवचनानुभाषणन्निग्रहस्थानमुच्यते । तस्मान्न 16b सवों वादिकथामननुभाषमाणो11 नोत्तरेऽसमर्थः । ___ यद्वचननान्तरीयका जिज्ञासितार्थसिद्धिर्यथापक्षधर्माता व्याप्तिप्रसाधनमात्रं । न तत्रापि प्रसङ्गान्तरोपक्षेपस्तदवश्यं साधनाङ्गविषयत्त्वाद् दूषणमेवोपदर्यत एव । तत्रापि न सर्व प्रागनुक्रमेणोच्चारयितव्यं । पश्चाद् दूषणं वाच्यं । विरुद्धोच्चारणप्रसङ्गात् । दूषणविषयोपदर्शनार्थेऽनुभाषणे वादिवचनानुक्रमघोषणं व्यर्थमिति न कार्यमेवदूषयतास्यादयं दोष इति नान्तरीयत्त्वात् । प्रतिदोषवचनं विषयोपदर्शनं क्रियत एव (1) नहि सर्वविषयोपदर्शनं कृत्वा युगपद्दोषः शक्यतेऽभिधातुं, प्रत्यर्थ हमेतत्साधयामीत्युत्तरकालप्रमाणमारचयन्प्रतिज्ञादिष्वर्थविशेषणपरम्परयापरान - र्थानुपक्षिप्य कथाम्विस्तारयेदिति। तच्चे (16ari)ति प्रतिज्ञादिविशेषणपरम्परया 72a यदप्रस्तुतमेव नाटकाख्यायिकाघोषणकल्पं वादिनोद्ग्रा हितं । तदा कस्तस्य विवा दाश्रयश्चासावर्थमात्रश्चाक्षणिकत्वादिकन्तस्योत्तरवचने सामर्थ्यविघातो नैवेत्यर्थः । तस्मान्न वादिकथामननुभाषमाणः प्रति वाद्युत्तरवाद्येन (?) समर्थः। किन्तु यद्वचननान्तरीयिका जिज्ञासितार्थसिद्धिस्तदवश्यमुपदर्यत एवेति सम्बन्धः। कस्मात्साधनाङगविषयत्वाद् दूषणस्य। परोपनीते हि साधने दूषणम्प्रवर्तत इति सम्बन्ध : किन्नान्तरीयिका पुजिज्ञासितार्थसिद्धिरित्याह । यथा पक्षधर्मता व्याप्तिप्रसाधनमात्रमि (16br)ति व्याप्तिः प्रसाध्यतेनेनेति व्याप्तिप्रसाधनं बाधकप्रमाणोपदर्शनं किमियमित्यपि साधनप्रयोगेऽर्थान्तरोपक्षेपः कर्तव्यो नेत्याह। न। तत्रापि प्रसङगान्तरो पक्षेप (16b1) इति नैरर्थक्यादिति मतिः(1) तावत् मात्रमुपदर्यते किं प्रागनुक्रमेण । पश्चात्तु दृष्यते नेत्याह । तत्रापि दूषणविषयोपदर्शनार्थेऽनुभाषणे न सवं यावदुपन्यस्तं वादिना तद्रूषणाभिधानात् । प्रागनुक्रमेणोच्चारयितव्यं । कस्मात् त्रिरुच्चारणप्रसङगात्। द्विरुच्चारणप्रसङगमेव प्रतिपादयितुमादिप्रस्थानमाचरति । दूषणेत्या (16b2)दिना । यदि वचनानुक्रमघोषणं न करोति निविषयमिदानीं दूषणम्प्रसक्तमित्याह । नान्तरीय कत्वा (दा6b3) दूषयता विषयोपदर्शनं क्रियत एव । कथम्प्रतिदोषवचनं दोषवचनं दोषवचनम्प्रति । यो यो दोषो भण्यते तस्य तस्य विषयः कथ्यत इत्यर्थः । इदमेवाह (1) अस्य वाद्युक्त स्यायन्दोष इति । किम्पुनः कारणं सर्वप्रत्युच्चार्ययुगपढ्षणन्नोच्यत इति चेदाह। 72b नही (16b3) त्यादि । कुतः प्रत्यर्थं दोषभेदात् । विषयवद् भिद्यते दोष इति Page #134 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [११७ दोषभेदात् । तस्माद्यं पदार्थं दूषयति स एव तदूषणविषयस्तदा प्रदर्शनीयो नापरस्तु दूषणेऽपरोपदर्शनस्यासम्भवात् । तस्मिन्दूषिते पुनरन्योर्थोऽपरदोषविषय इत्ययमनुभाषणे दूषणे च न्याय: । सकृत्सर्वानुभाषणेपि दोषवचनकाले पुनर्विषयप्रदर्शनीय एवाप्रदर्शिते दोषस्य वक्तुमशक्यत्वात्। तथा च द्विरनुभाषणं कृतं स्यात् । तत्र प्रथम सर्वानुक्रमानुभाषणं निष्प्रयोजनं, दूषणवादिना दूषणे वक्तव्ये यन्न तत्रोपयुज्यते तस्याभिधानमदोषोद्भावनं द्विरुक्तिश्चेति । सकृत्सर्वानुभाषणं पराजयाधिकरणं वाच्यं । तथान्त्विति चेत् । स्यादेतदुक्तमेतदर्थान्तरं निग्रहस्थानमिति तत्र साधने यतः कुतश्चित्प्रसङ्गादिना नान्तरीयकाभिधानं वादिनोऽर्थान्तरगमनमेवेति । स निग्रहाहः। न कश्चित्तत्कथितक्रियमाणप्रसङ्गो न प्रसज्यते । नापि तत्तस्यानुभाषणीयं, न चेदमप्यस्माभिरनुज्ञायते सर्व प्राक् सकृद्वक्तव्यं पश्चादूषणमिति । किन्तु दूषयता यावत् । एवमारचितादिप्रस्थानो द्विरुच्चारणप्रसङगम्प्रदर्शयति सकृदेवाप्रघुष्टो, न। सर्वानुभाषणेस्य प्रदर्शिते विषयदोषस्य वक्तुमशक्यत्वात् । केवलमिदं निःप्रयोजनपराजयाधिकरणं चेत्याह । दूषणवादिना दूषणे वक्तव्ये (16b6) सति यत्र सानुक्रमभाषणं तत्र परपक्षक्षोभेनोपयुज्यते तस्याभिधानमिदन्द्विरुक्तपदोद्भावनञ्चेत्येवं व्यत्याशेन (?सेन) पदविन्यासः कार्य इति तस्मात्सर्वानुक्रमभाषणम्पराजया धिकरणं वाच्यं अत्रेदानीमाक्षपादः सर्वमिदं दूषणमनभ्युपगमेनैव पूर्वपक्षस्यास्माभिः प्रतिव्यूढमिति मन्यमानोऽभ्यनुजानाति । तथास्त्वि' (16b7) ति। स्यादेतदित्येतदेव व्याचष्टे । यतः कुतश्चिदि (16b7)ति साधनार्थविवरणस्य व्याजेन प्रतिज्ञादिष्वर्थविशेषणपरम्परोपक्षेपेण चाप्रसङगात् अनंतरीयकाभिधानं ( 16b7) रूपसिद्धिनामादिव्याख्यानकल्पत्त्वाद्वादिनोऽर्थान्तरगमनमेवेति स तेन निग्रहाहः। प्रासङगिकं ब्रुवाणः किमिति निगृहयत इति चेदाह । नहि कश्चित् क्वचित् क्रियमाणप्रसङगो न प्रयुज्यते । यथोक्तम्प्राक् नैरात्म्यवादिनः। तत्साधने नृत्यगीतादेरपि प्रसङग इति । नापि तद्यद्वादि'ना प्रसङगत्वेन आहितं । तस्य प्रतिवादिनो ऽनुभाषणीय (16b8)। अनुपयुज्यमाण[?न] त्वन्नैवानुभाषणमर्हतीत्यर्थः । तदेतेन यत्पूर्वमुक्तं यदि नाम वादी स्वसाधनार्थविवरणव्याजेने (15bro)त्यादि तदभ्यनुज्ञातं । संप्रति यदुक्सं तत्रापि न सव्वं क्रमेणोच्चारयितव्यं । पश्चाद् दूषणम्वाच्यं द्विरुच्चारणप्रसङगादिति तदनुजानाति। न चेदमप्यस्माभिरित्या(16b8)विना। 73a Page #135 -------------------------------------------------------------------------- ________________ .वादन्यायः ११८] ऽवश्यं विषयो दर्शनीयोऽन्यथा दूषणावृत्तेरिति । एवन्तर्हि नाऽननुभाषणं पृथनिग्रहस्थानंवाच्यं । (अ)प्रतिभया गतत्त्वात् । उत्तरस्य हि र (? अ-) प्रतिपत्तिरप्रतिभा ( न्या० ५।२।१८) (अ)प्रतिपत्तिरप्रतिभा, न चोत्तरविषयमप्रदर्शयन्नुत्तरं प्रतिपत्तुं समर्थः। न ह्यनाक्षिप्तानुत्तरप्रतिपत्तिकमननुभाषणं, तेनाननुभाषणस्य व्यापिकायामप्रतिभायां विहितं निग्रहस्थानत्त्वमननुभाषणं न-मेवाग(?)विधिविहितमिव सा स्नादिमत्त्वं बाहुल्येपि तस्मादप्रतिभैव निग्रहाधिकरणत्त्वेन आचार्य आह। यदि भवद्भिरप्ये [? पी] दमेवेष्टमेवन्तहि नाननुभाषणम्पृथग्वाच्यं (16b9)। कस्मात् प्रतिभयागत्वात् । गतत्त्वमेव प्रतिपादयति। उत्तरस्य ह्यप्रतिपत्तेरप्रतिभा (न्या० सू० ५।२।१८)। ततः कथङगतमित्याह । न चोत्तरविषयमप्रदर्शयन प्रतिवाद्यत्तरं प्रतिपत्तं ज्ञातमभिधातं वा समर्थः।। किमिति न शक्त इत्याह। न हीत्यादि। चोत्तरप्रतिपत्तिरुत्तरा प्रतिपत्तिरित्यर्थः। सा नाक्षिप्ता येनाननुभाषणेन तत्तथा। प्रतिषेधद्वयाद्विध्यवसीय आक्षिप्तोत्तराप्रतिपत्तिकमेवेति। एतदुक्तम्भवति। यो हि नामोत्तरम्प्रतिपद्यतेऽतोवश्यं तद्विषयमप्यवेत्यस्येदं दूषणमिति परिज्ञानात् परिज्ञातविषयश्च कथं सचेतनो न तमनुभाषते। तस्माद्यत्राननुभाषणन्तत्राप्रतिभयाभाव्यमिति सा तस्य व्यापिका तरूरिवखदिरस्य तस्याश्च विहितं निग्रहस्थानत्वं व्याप्येऽननुभाषणे तदा क्षिपतीत्येतन्निगमनव्याजनाह। तेनेत्यादि । अत्रैव दष्टान्तं ब्रते गव्यपरामष्ट तभेदायां सामान्यभूतायाम्विहितमिव सा (?सा)स्नादिमत्त्वत्तद्वयाप्तबाहुलेयेऽपिलब्धमिति वर्त्तते। प्रयोगः पुनर्यदेकविधानसामर्थ्यादनुक्तमपि लभ्यते। ननुभूयःप्रेक्षापूर्वकारिणा विधातव्यं। तद्यथा गोजातौ शा (?सा)स्नादिमत्वविधानसाम र्थ्यात् प्रतिलब्धं तहयेषु शा(?सा)स्नादिमत्वं। अप्रतिभानिग्रहस्थान त्वविधान सामर्थ्यात् प्रतिबद्धश्चाननुभाषणनिग्रहस्थानत्वमिति व्यापकविरुद्धोपलब्धिः (1) 73b ननु च विषयं विषयश्च प्रपञ्चोत्तरं प्रतिपद्यमानोप्यति भयकम्पादिभिर्व्याकुलीकृत चेताः प्रतिवादीनानुभाषते स विषयोऽननुभाषणस्याप्रतिभयानालीढस्तत्कथं सा तस्य व्यापिका यतोऽयं हेतुः सिद्धो भविष्यति नैव सम्भवात् । नहि विषयं विषयविषयञ्चोत्तरं प्रतिपद्यमानः कुतश्चिद्विभेति वेपते वा तदज्ञानकृतत्वाद् भयवेपथुस्वेदादीनां । अथ तथाभूतोऽपि भ यादिभिराकुलीक्रियते स तहर्यादावेव तथाभूतो वादमपि कर्तुम्नैव धावति । अपि च । यदि परं बाला एवैवं भूता भवन्ति। न च बालव्यवहारानधिकृत्य न्यायशास्त्राणि प्रणीयन्ते । यद्वैवमप्यप्रतिभायामन्तर्भावो Page #136 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [११९ वा नाननुभाषणं। कश्चायं समयनियमस्त्रिरभिहितस्याननुभाषणमि ति। 17a यदि तावत्परप्रत्यायनार्था प्रवृत्तिः किन्त्रिरभिधोयेत। तथा तथा स ग्राहणी (यो) यथास्य प्रतिपत्तिभवति। अथ परोपता(प)नार्थी तदापि किं त्रिभिरभिधीयते । साक्षिणां करणे निवेद्य प्रतिवादी कष्टाप्रतीतद्रुतसंक्षिप्तादिभिरुपद्रोतव्यो यथोत्तरप्रतिपत्तिविमूढस्तूष्णीम्भवति । नहि परोपतापनक्रमे कश्चिन्न्यायो येन कष्टाप्रतीतप्रयोगद्रुतोच्चारिता निवार्यन्ते त्रिभिरभिधानं वा विधीयते । न च परोपतापाय सन्तः प्रवतन्ते शास्त्राणि वा प्रणीयन्ते इत्यदो वक्तव्यं तस्मात्तावद्वक्तव्यं यावदनेन (न) गृहीतं न त्रिभिरेव । अग्रहणसामर्थ्य प्रागेव वा परिच्छिन्नसामर्थ्येन परिहर्त्तव्यः पुनरनुप्रति बोध्येति [?ध्य इति ॥ नैव व्याहन्यते। यस्माद्विविधोत्तरा प्रतिपत्तिरुत्तराज्ञानरूपोत्तरानभिधानरूपा च । तस्माद्यत्किञ्चिदेतत् । अथ परोपतापनार्था तथापि किन्त्रिरभिधीयते। किन्तर्हि कार्यमित्याह। साक्षिणामुत्कोचोपसङक्रमं कर्णे निवेद्यायमत्रार्थो मया विवक्षित इत्युत्तरकालं प्रतिवाद्यनाथो वराकः कष्टाऽप्रतीतद्रुतसंक्षिप्तादिभिः शब्दैरिति शेषः। उपद्रोतव्यः। कस्मादर्भणाः। अप्रतीताः सिंहलभाषादिवदसं केतिकाः। द्रुताः शीघमुच्चारिताः। संक्षिप्ता सूत्रवाण्टादिवद्वर्तुलीकृतार्थाः। आदिग्रहणेन गोपितार्थानाङग्रहणं। यथा। सत्वादुर्वायुस्ते दिश्यायोतायाञ्चारात्यस्वन्त पक्षे नोलंवम्विज्ञायैःवेष्टातोयास्पृष्टेशः शमिति। यथा। संप्रति वादी उत्तरप्रतिपत्तौ विमूढ (:) तूष्णीं भवति । पर्षत्प्रतिवादिभ्यां त्रिरभिहितमविज्ञातमविज्ञातार्थ (न्या० सू० ५।२।९) मित्यत्र श्लिष्टकष्टादिशब्दप्रयोगस्य मुनिनानिवारितत्वात् नैवमन्यायं कतुं लभत इति चेदाह। नहि परोपतापक्रम इत्यादि 74a किञ्च न परोपतापनाय सन्तः प्रवर्तन्ते शास्त्राणि वा प्रणीयन्ते तैरित्युक्तं दुर्जनविप्रतिपत्य धिकरणे सतां सा[? शास्त्राप्रवृतरित्यत्र । यतश्च परानुपतापयित न सन्तः प्रवर्तन्ते तस्मात्तावद् वक्तव्यं यावदनेन न गृहीतं न त्रिरेव वक्तव्यमित्यधिकृतं । अथ वादिना शतधापुनः पुन रभिधाने प्रतिवाद्यतिजडत्वाद् गृहीतुं न शक्नोतीति निश्चितन्तदाऽग्रहणसामर्थ्य कथञ्चिनिश्चिते साधनप्रयोगात्प्रागेव परिहर्तव्यो नानेन सहोद्ग्राहयामीति परिच्छिंन[?च्छिन्न]मसामर्थ[?थ्यं] । ग्रहणेऽतिजाड्यापरनामकप्रतिवादिसम्बन्धियेन वादिना स तथा। कथं तथा परिहरनाशक्तः शंक्यत इत्याह। पराणन?न] साक्षिणःप्रबोध्य नायं शक्तो वाक्यार्थ बोध वस्तु त्वेवं व्यवस्थितमिति॥४॥ Page #137 -------------------------------------------------------------------------- ________________ बादन्यायः १२०] अविज्ञातमज्ञानं (न्याय ५।२।१७ ) । “विज्ञातं पर्षदा प्रतिवादिना यदविज्ञातं तदज्ञानं नाम निग्रहस्थानमर्थे खल्वविज्ञाते न तस्य प्रतिषेधं ब्रूयादिति । एतदप्यननुभाषणवदति तत्रैव गम्यत्त्वादवाच्यं । यथाऽननुभाषणेऽप्रदर्शितविषयत्वादुत्तरप्रतिपत्तिरशक्येति (1) अनुत्त(र)प्रतिपत्त्यैव निग्रहस्थानत्वमुत्तरविषयप्रदर्शनप्रसङ्ग मन्तरेणानुभाषणस्य अविज्ञातञ्चाज्ञान (न्या० सू० ५।२।१७) मिति भावे निष्ठाविधानात् साधनवाक्यार्थापरिज्ञानं निग्रहस्थानं। तत एव भाष्ये टीकाकृतो विवृण्वन्ति वाक्यार्थविषयस्य विज्ञानस्यानुत्पत्तिरज्ञानमिति । अस्तु वा कर्मण्येव निष्ठाविधानं तथापि वाक्यार्थविषयज्ञानानुत्पत्या विशेषि तं वादिप्रयुक्तं वाक्यमेव प्रतिवादिनो निग्रहस्थान मिति न किञ्चिद्वचाहन्यते। अन्ये पुनर्विवरणर्थग्रहणं पश्यन्तः सूत्रेप्यर्थग्रहणं भ्रान्त्या पठन्ति । अविज्ञातार्थञ्चाज्ञानमिति सोऽन्येषां पाठः। विज्ञा तार्थ साधनवाक्यं परिषदा तस्य प्रतिवादिना यदविज्ञातमनवबोधस्तदज्ञान74b मित्येवं भावपक्षेऽक्षरविन्यासः। कर्मपक्षे तु तस्येति नाध्याहर्तव्यमेकवाक्यतयैव तु व्याख्यातं। विज्ञातं पर्षदेति किमर्थ पर्षदाप्यविज्ञाते वादिन एवाविज्ञातार्थ निग्रहस्थानं भवतीति ज्ञापनाय। निग्रहस्थानत्वे कारणमाह । अर्थे खल्व'विज्ञाते प्रतिबादी न तस्य प्रतिषेधं ब्रूयादिति । अपरे तूत्तरेण दूषणग्रन्थेन सहैतत् सम्बध्नन्ति तच्चायुक्तं भाष्यवार्तिकग्रन्थत्वादस्य। गम्यत्वमेव साधयति यथाऽननुभाषणेऽनुत्तरप्रतिपत्यैव निग्रहस्थानत्वं कथमुत्तराप्रतिपत्तिरित्याह। अप्रदर्शितविषयत्वात्प्रतिवादिनोत्तरप्रतिपत्तिरशक्येति कृत्वाप्रदर्शितो विषयो येनेति विज्ञेयं विशेषणसमासो वा। तथाहि दूषणस्य विषयख्यापनार्थमनुभाषते तञ्च परित्यज्य यद्यदेव वा दिनाऽनुद्ग्राहितमालजालमनुभाषते । तदानीमुत्तरविषयप्रदर्शनप्रसङगमन्तरेण तथाभूतस्यानुभाषणस्य वैयादशक्येतिवर्तते। अनुग्रहप्रतिपत्यैव निग्रहस्थानत्वमिति वा। दार्टान्तिकमुपसंहरति। तथा ज्ञानेऽप्युतराप्रतिपत्यैव निग्रहस्थानत्वमिति । यस्मादजानन् प्रतिवादिदूषणतद्विषयौ कथमुत्तरविषयञ्च ब्रूयात् । उत्तरविषयो दूष्यः। क्वचित्तु पाठः। कथमुत्तरमुत्तरविषयञ्चोतरमिति। अत्रैवं यदसम्बन्धिः। अजाननुत्तरविषयञ्च कथमुत्तरम्ब्यादिति। तस्माद्विषयाज्ञानमुतराज्ञानञ्च निग्रहस्थानमप्रतिभयव गम्यत्वात् । अवाच्यमिति वर्तते किं कारणमन्यथैवमनिष्प्रमाणे सत्यप्रतिभाया निविषयत्वात् । कथं निविषयत्वमित्याह। १अविज्ञानं चाज्ञानम्--इति न्या० भा० पाठः। Page #138 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१२१ वैयर्थ्यात् । तथाऽज्ञानेप्युत्तराप्रतिपत्त्यैव निग्रहस्थानत्वमजानानः कथमुत्तरमुत्तरविषयञ्च ब्रूयादिति। विषयाज्ञानमुत्तराज्ञानञ्च निग्रहस्था'. नंमन्येथा अतिप्रतिभासानिर्विषयत्त्वात्। अनवधारितार्थो हि नानुभाषते (1) अननुभाषमाणो विषयमुपप्र(द)ोत्तरं प्रतिपत्तुं न शक्नुयादित्युत्तरं न प्रतिपद्यत । ज्ञातोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसम्भवात् । उभयमेतदुत्तराप्रतिपत्तेः कारणमिति तदभावे प्रतिपत्तिर्भवत्येवेति तयोः पृथग्वचनेऽप्रतिभायाः को विषय इति वक्तव्यं निविषयत्त्वादवाच्यत्त्वात् च 17b स्यात् । नोत्तरज्ञानमज्ञानं किन्तर्हि विषयज्ञानं ज्ञाते हि विषये उत्तराज्ञानात्। तन्न प्रतिपद्यतेति । अनवधारितार्थो हीत्यादि । अनवधारि तोर्थपूर्वपक्षस्योत्तरस्य च येन प्रतिवादिना 75a स नानु भाषेत् । अननुभाष्यमाणश्चासौ विषयमप्रदोत्तरं प्रतिपत्तुन्न शक्नुयादित्यत उतरन्न प्रतिपद्येत । न जानीयान्नाभिदध्याद्वा। कस्मादुत्तरविषययोरज्ञाने सत्युत्तराप्रतिपत्तिरित्यत आह ज्ञानोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसंभवादिति। ज्ञाता उत्तरतद्विषयो येनेति वृत्तः। तस्मादुभयमेतदुत्तराज्ञानं। विषयाज्ञानञ्च प्रतिपत्तेरप्रतिभापरपर्यायायाः कारणं। ननु चोत्तराज्ञानमेवाप्रतिभा तत्कथं सैवात्मनः कारणत्वेनोपदिश्यते। नोत्तरानभिधानलक्षणाया अप्रतिभासाया विवक्षितत्वात् । तदभाव इति तयोरुत्तरविषयाज्ञानयोरभा वे सति प्रतिपत्तिरभिधानमुत्तरस्य भवत्येव । इति तस्मात्तयोविषयाज्ञानोत्तरज्ञानयोरज्ञानसंज्ञितेन निग्रहस्थानेनाप्रतिभा निग्रहस्थानात् पृथक्वचने सत्यप्रतिभायाः को विषय इति वक्तव्यं । न चेद्विषयो भण्यते। तदा निविषयत्वादवाच्यव स्यादप्रतिभा। तयोरज्ञानानुभाषणयो': पृथग्वचन इत्यन्ये व्याचक्षते। अज्ञानाप्रतिभयोविषयभेदव्यवस्थापनाय परः प्राह। नोत्तरज्ञानमज्ञानमुच्यते । यतोऽप्रतिभा निविषयत्वादवा'च्यम्भवेत् । किन्तहर्यज्ञानमित्याह । विषयाज्ञानं। एवमपि कथमप्रतिभा विषयबती भवतीत्याह । ज्ञाते विषये सत्युत्तरकालमुत्तराज्ञानात्। प्रतिवादी त दुतरन्न प्रतिपद्येत न ब्रूयात्। अतोऽस्ति विषयोऽप्रतिभायाः। अज्ञानाक्रान्तः। एवमप्यवाच्य त्वान्नमुच्यस इत्याह । एवन्तीति । अज्ञानेनानुभाषणस्याक्षेपमेव साधयति। 75b नहि विषयं सम्यक् प्रतिपद्यमानः कश्चित् सचेतनो नानुभाषतेति नानुभाषणम'ज्ञानात्पृथग्वाच्यं । अपिचैवमप्रतिभाप्यननुभाषणवदज्ञानात्पृथग्नवाच्येत्याह। उत्तराज्ञानस्य चाक्षेपादिति। इदं व्याचष्टे विषयेत्यादिना। ज्ञाते विषय इत्यादि परः। १न्या० भा० पृ० २६२ । Page #139 -------------------------------------------------------------------------- ________________ वादन्यायः १२२] अस्ति विषयोऽप्रतिभाया इति चेत् । एवन्तयननुभाषणं निविषयमज्ञानेनाक्षेपात्। न हि विषयं सम्यक् प्रतिपद्यमानः कश्चिन्नानुभाषेतेति नाननुभाषणं पृथग्वाच्यमुत्तराज्ञानस्य चाक्षेपात् । विषयाज्ञानेनोत्तराज्ञानमप्याक्षिप्तमेव । न हि विषयमजाननत्तरञानातीति नैवाप्रतिभाया विषयोस्ति । ज्ञातेपि विषये पुनरुत्तराज्ञानमप्रतिभाया विषय इति चेत् । एवन्तर्हि विषयोत्तराज्ञानयोरपि प्रभेदान्निग्रहस्थानान्तरालवा च्यानि । यथाऽज्ञानस्य विषयो ज्ञानमुत्तराज्ञानमिति प्रभेदादसत्यपि गुणातिशये निग्रहस्थानान्तरव्यवस्था क्रियते । तथाऽज्ञानयोरपि सर्वा क्रम ( ? )ज्ञानमित्यादिप्रभेदान्निग्रहस्थानान्तराणि किन्नोच्यन्ते । न चोभयस्याप्यज्ञानस्य संग्रहवचने - दोषो गुणस्तु स्यादिति संग्रहवचनं न्याय्यं । तस्मादननुभाषणाज्ञानयोरप्रतिभाविषयत्त्वान्न पृथग्वचनं। अपि च न पूर्वोत्तरपक्षवादिनो हेत्वाभासाप्रतिभाभ्यामन्यनिग्रहस्थानं न्याय ( ? य्य ) मस्ति । तदुभयवचनेनैव सर्वमुक्तमिति । तदुभयाक्षिप्तेषु प्रभेदेषु गुणातिशयमन्तरेण वचनादेऽतिप्रसङ्ग(त् )व्यर्थः प्रपञ्च इति ॥ इदमुक्तम्भवति द्विधोत्तराज्ञानविषयाज्ञानसहचरञ्च विषयज्ञानसहचरञ्च । तत्राद्यस्य विषयाज्ञाने नाक्षेपेऽप्युत्तरमनाक्षिप्तमेव ततो द्वितीयापेक्षयाप्रतिभायाः पृथगुपादानमिति । अनवस्थैव निग्रहस्थानानां प्रसज्यत इत्याह । एवन्तीत्यादि। यथेत्याद्यस्यैव विभागः । तथा ज्ञानयोरपीति विषयोत्तराज्ञानयोरपि। सर्वस्योत्तरस्य विषयस्य चाज्ञानं। आदिग्रहणेन द्वित्रिचतुर्भागाद्यवरोधः । विषयोत्तराज्ञानयोः सङग्रहवचने दोष इति चेदाह । न चेति। यथा न दोषस्तथागुणोपि नास्तीति चेदाह । गुणश्च लाघवसंज्ञः स्यादिति संग्रहवचनं न्याय्यं । अप्रतिभाविषयत्वान्न पृथग्वचनं। अप्रतिभावचनेनैवानयोः सङग्रह इत्यर्थः। न केवलमनयोरेवापृथग्वचनं । न्याय्यमपि त्वन्येषामपीत्याह । अपि चेत्यादि। तदुभयवचनेनैवेति। हेत्वाभासाप्रतिभयोरेव वचनेन सर्वप्रतिज्ञाहान्यननुभाषणाद्युक्तं। नहि कश्चिद्धचन्यस्साधनवादी प्रतिपक्षधर्ममभ्युनुजानाति प्रतिज्ञाम्वा प्रतिज्ञासाध नायोपादत्त इत्यादि वाच्यं । तदा न कञ्चि (द्) दूषणं व्यक्तमेव यन्नानुभाषते। 76a कथां विक्षिपति । परम तञ्चानुजानातीदि (?ति) वक्तव्यं । तदुभयाक्षेपेपि प्रपञ्चो गुणवानतस्तदवचनादरोमुनेरिति चेदाह। तदुभयाक्षिप्तेषु प्रभेदेषु गुणातिशयम'न्तरेण । अनुपलभ्यमानत्वाद् गुणस्य प्रपञ्चवचनादरेऽतिप्रसङगात् । कक्षपिट्टिता Page #140 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [ १२३ उत्तरस्याप्रतिपत्तिरप्रतिभा (न्या०५।२।१८)। परपक्षप्रतिषेधे उत्तरं यदा न प्रतिपद्येत तदा निगृहीतो वक्तव्यः साधनवचनान्तरम्प्रतिविषयमुत्तरे व्यर्थ, तदज्ञानक्रमघोषणश्लोकपाठादिना कालङ्गमयन् कर्त्तव्याप्रतिपत्त्या निग्रहाहं इति न्याय्यं निग्रहस्थानमिति ॥ . कार्यव्यासगात्कथाविच्छेदो विक्षेप: (न्या० ५।२।१९)। यत्किञ्चिकर्त्तव्यं व्यासज्य कथां विच्छिनत्ति । इदं मे करणीयं परिहीयते । अस्मिअवसिते पश्चात्करिष्यामि । प्रतिश्याय क° लात्मञ्च (?) क्षिणोत्येवमादिना 18a कथां विच्छिनत्ति। स विक्षेपो नाम निग्रहस्थानमेकमेकतरनिग्रहान्तायां कथायां स्वयमेव कथान्तं प्रतिपद्यत इति । इदमपि यदि पूर्वपक्षवादी कुर्यात् । व्याजोपक्षेपमात्रेण न पुनर्भूतस्य तथाविधकथोपरोधिनः कार्य दीनामभिधानप्रसङगात्। अतो व्यर्थः प्रपञ्चो महामुनिनाक्रियत' ॥०॥ परपक्षप्रतिषेधे कर्तव्ये उत्तरं दूषणं यदा न प्रतिपद्यते न वेत्ति नाभिदधाति तदा निगृहीतो वेदितव्य इतीयान् परग्रन्थः। साध्वेतन्निग्रहस्थानं। अतएवास्माभिरपीदमदोषोद्भावनमित्यत्रोक्तमित्येतत् मत्वाऽभ्यनुजानाति। साधनेत्यादि। साधन वचनानन्तरं प्रतिवादिना दूषणम्वक्तव्यं । स यदा सर्वं तदकृत्वा सानुक्रमानुभाषणेन श्लोकपाठेन सभासम्वर्णनेनान्येन कालन्नयति तदासौ व्यर्थ निष्प्रयोजन कालङगमयन्कर्त्तव्यस्य दूषणाभिधानस्य' प्रतिपत्त्याऽननुष्ठानेन निगृहचते। व्यर्थस्येदं क्रियायाः कालस्य विशेषणं॥०॥ कार्यव्यासङगः कर्णीयोपन्यासः कथाविच्छेदः कथानिवृत्तिः। यथा जीर्णकला मे बाधते। सम्प्रति वक्तुं न शक्नोमि पश्चात् कथयिष्यामीति एवमादिना प्रकारेण कथामुद्ग्राहणे काचिच्छिनत्तिः। निग्रहस्थाने' कारणमाह । एकतरस्य वादिनः प्रतिवादिनो वाऽसाधनाङगवचनेनादोषोद्भावनेन च निगृहणन्ती निग्रहपर्यवसाना कथा। तस्याञ्च तथाभूतायां प्रस्तुता यां स स्वयमेव कथांतं कथा पर्यवसानं प्रतिपद्यत इति निग्रहस्थानमेतत् । अत्राचार्योबूत (1) इदमपि कार्यव्यासजनं यदि तावत् पूर्वपक्षवादी कुर्यात्' साधनाभिधानशक्तिविकलत्वाद् व्याजोपक्षेपमात्रेण येन केनचिच्छलेनेत्यर्थः। न पुनर्भूतस्य तथाविधकथोपरोधिनः कार्यस्य भावे सति कर्यादिति वर्तते। तथा विधामुग्राहणिकारूपाङकथामुपरोक्षु शीलं यस्य कार्यस्याजीर्णकला कुक्षिशूलगेहु (?)दाहाद्यैस्तत्तथा। यदि सद्भावेनैव तस्य तस्याम्वेलायां कुक्षिगलशलगेह (?)दा हादयो भवन्ति तथा सति नै निग्रहस्थानमित्यर्थः। यदा पुनर्व्याजमात्रेणैव करोति तदा तस्य पूर्वपक्षवादिनः 76b Page #141 -------------------------------------------------------------------------- ________________ १२४ ] वादन्यायः स्य भावे तस्य स्वसाधनासामर्थ्यपरिच्छेदादेव विक्षेपः स्यात् । तथा चेदमर्थान्तरगमन एवान्तर्भवेत् । असमर्थसाधनाभिधानात् । हेत्वाभासेषु वा प्रकृतसाधनासम्बद्धप्रतिपत्तेश्च निरर्थकापार्थकाभ्याश्च न भिद्यते । अतिप्रसङ्गश्चैवं प्रकाराणामसम्बद्धसाधनवाक्यम्प्रतिपत्तिप्रभेदानां पृथग् निग्रहस्थानव्यवस्थापने प्रोक्तः। अथोत्तरवाद्यवं विक्षिपेत्तस्यापि साधनानन्तरमुत्तरे प्रतिपत्तव्ये तदप्रति पत्त्या विक्षेपप्रतिपत्तिः प्रतिभायामर्थान्तरे वान्तर्भवति । ननु नावश्यं साधनदूषणाभ्यामेव सर्वस्य प्रतिपत्तियेन सर्वा वादिप्रतिवादिनोर्न सम्यक् प्रतिपत्तेर्हेत्वाभासेर्थे प्रतिभायां वान्तर्भावात् । भवति हि अनिवद्धेनापि कथाप्रपञ्चेन विवाद इति । न (1) असम्भवात् एकत्र पूर्वकरणे विरुद्धाभ्युपगमयोविवादः स्यात् । स्वसाधनासामर्थ्यपरिच्छेदादेव विक्षेप: स्यात्ततः किमित्याह । तथा चेदं विक्षेपसज्ञितन्निग्रहस्थानमर्थान्तर एवान्तर्भवेत् । रूपसिद्धिनामादिव्याख्यानसमानस्वात् करणीयोपन्यास स्य। हेत्वाभासेष्वेवान्तर्भवेवित्यधिकृतं। कस्मादसमर्थञ्च तत्साधनञ्च तस्याभिधानात् । किञ्चेदं निरर्थकापार्थकाभ्यां सकाशान्न भिद्यते । कि कारणं प्रकृतञ्च तत्साधनञ्च तेनासम्बद्धा च सा प्रतिपत्तिश्च ततः साधनवाक्येन सहास्य दशदाडिमादिवचनस्येव जबगडादिवर्णक्रमस्येव च सम्बद्धानुपलम्भादित्यर्थः। किञ्चिन्मात्रभेदानिमित्तलेशेन पृथगुक्तमिति चेदाह। अति प्रसङगश्चेत्यादि । असम्बद्धासाधनवाक्येन प्रतिपत्तिर्येषां' प्रतिभेदानान्तेऽसम्बद्धसाधनवाक्यप्रतिपत्तयः। ते च ते प्रभेदाश्च तेषामिति कार्य एवन्तावत् पूर्वपक्षवादिसम्बन्धेन विक्षेपस्य पृथगनभिधान मुक्तं ॥ अधुना प्रतिवादिसम्बन्धेनाप्याह । अथोत्तरपक्षवाद्येवं बलासकलात्मकण्ठं क्षिणोतीत्यादिना प्रक्रमेण कथां विक्षिपेत् 77a तदानीन्तस्याप्युत्तरपक्षवादिनः साधनानन्तरमुत्तरे प्रतिपत्तव्ये सति तदप्रतिपत्त्या तस्योत्तरस्यानभिधानेन विक्षेपप्रतिपत्तिर्यासाप्रतिभायामर्थान्तरे वान्तर्भवतीति परस्तु यथोक्तमन्तर्भावमसहमानश्चोदयति । ननु नावश्यमिति तदेव द्रढयति (1) भवति हयनिबद्धनापि साधनवाक्येनासम्बद्धे नापि कथाप्रबन्धेन परप्रतिभाहरणायान्तशो जननीव्यभिचारचोदनेनापि विवाद इति । आचार्य आह । नासम्भवादेवंविधस्य विवादस्य। यस्मादेकत्र शब्दादावधिकरणे नित्यत्वानित्यत्वादिप्रतिज्ञानाविरुद्धावभ्युपगमौ ययोर्वाविप्रति वादिनोस्तयोविवादः स्यात्। कुत एतदित्याह। अविरुद्धावभ्युपग मौ ययोस्तो Page #142 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१२५ अविरुद्धाभ्युपगमयोरनभ्युपगमयोर्वा विरोधाभावात् । तत्रावश्यमेकस्य प्राग्वचनप्रवृत्तियुगपत्प्रवृत्तौ परस्परवचनग्रहणावधारिणोन्तराणामसम्भ'वेन प्रवृत्तिवैफल्यात् । स्वस्थात्मनामप्रवृत्तेः () तेन च स्वोपगमोपन्यासेऽवश्यं साधनं वक्तव्यमन्यथा परेषामप्रतिपत्तेः। अपरेण च तत्सत्यपि दूषणं उभयो रसम्यक्प्रतिपत्तौ हेत्वाभासप्रतिभयोः प्रसङ्ग इति । सर्वो न्यायप्रवृत्तः पूर्वोत्तरपक्षोपन्यासेऽयं नातिपतति । एतेनैव वितण्डा प्रत्युक्ताऽभ्युपगमाभावे विवादाभावात् । यदा त_भ्युपगम्य 18b वादं विफलतया न किञ्चिद्वक्ति, अन्यद्वा यत्किञ्चित्प्रलपति तदा कथं तथा न विद्यते विरुद्धाविरुद्धयोरभ्युपगमौ ययोः पुरुषयोस्तावभ्युपगमौ। तयोविवादाभावात् । तत्रैतस्मिन्व्यवस्थिते न्याय निर्धारणे वा तत्र शब्दः । एकस्य वादिनः प्रतिवादिनोवश्यं प्राग्वचनप्रवृत्तिः। यौगपद्येन किन्न ब्रूत इत्याह । युगपत्प्रवृत्तौ स्वस्थात्मना मप्रवृत्तेरिति सम्बन्धः । एतदेव कुत इत्याह। परस्पर वचन श्रवणावधारणोत्तराणामसम्भवेन करणभूतेन प्रवृत्तिवैफल्यात्। यदि हि परस्परवच'नस्यासङकरेण श्रवणम्भवेत्ततस्तदर्थमवधारयत्युत्तरञ्च । युगपत्प्रवृत्तौ च दिगम्बरपाठकलकल इव सर्वमेतन्न संभवति तस्मादवश्यमेकस्य प्राग्वचन प्रवृत्तिः। अतस्तेन च स्वस्थात्मना पूर्वपक्षवादिनाऽनित्यं शब्दं साधयामीत्यादिना स्वोपगमोपन्यासे कृते सत्यवश्यं साधनं. वक्तव्यं । अन्यथेति हेत्वनभिधा ने परेसां[?षां] साक्षिप्रभृतीनामप्रतिपत्तेः। अपरेण चेत्युत्तरपक्ष- 77b वादिना तत्सम्बन्धिवादिप्रोक्तसाधनसम्बन्धि दूषणं वक्तव्यमिति वर्तते (1) तस्मादुभयोर्वाविप्र (ति)वादिनोरसम्यक् प्रवृत्तौ सत्यां हेत्वाभासाप्रतिभयोः संग्रह इति सर्वो न्यायप्रवृत्तः पूर्वोत्तरपक्षोपन्यासो द्वयं हेत्वाभासाप्रतिभाञ्च नातिपतति। ननु च यदि न्यायः प्रवृत्तः कथन्तत्रास्य द्वयस्याधिकारः। कथञ्चैकत्र धर्मिणि विरुद्धावुपन्यासौ न्यायप्रवृत्ताववश्यं हि तत्रैकेनोपन्यासेन न्यायं प्रवृत्तेन भाव्यं । अन्यथा धर्मीद्वयात्मको भवेत् । नाभिप्रायापरिज्ञानात् । नेदम्भवता न्यायप्रवृत्तत्वमाचार्येण विवक्षितं पर्यज्ञायि । न्यायप्रवृत्तौ (?) हि पूर्वोत्तरपक्षोपन्यासस्य युगपत्प्रवृत्यभावेन जननी व्यभिचारवेदनाद्यभावेन चाभिप्रेतं। एतेनैकत्र हयधिकरणे विरुद्धाभ्युपगमयोविवादः स्यादित्यादिना वितण्डा प्रत्युक्ता। कथं प्रत्युक्तेत्याह। अभ्युपगमाभावे विवादाभावात्। इदमुक्तम्भवति। स्वपक्षस्थापना हीनो वाक्यसमूहो वितण्डेत्युच्यते (न्या० सू० ११२।३ )। यदि चवैतण्डिकस्य Page #143 -------------------------------------------------------------------------- ________________ १२६] वादन्यायः हेत्वाभासान्तर्भावः । असमर्थितसाधनाभिधान एवमुक्तमनभिधानान्याभिधान योरपि पराजय एवेत्युक्तमभ्युपगम्य वादमसाधनाङ्गवचनात् । एतेनाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेवचनस्य च निग्रहस्थानत्वं व्याख्यातं तदपि हि प्रतिपादितार्थविपर्ययत्वात्साधनसामर्थ्य स्वपक्षो नास्ति विवादस्तहि कथमिति वक्तव्यं । परपक्षप्रतिषेधार्थम्वैतण्डिकः प्रवर्तत इति चेत् । परपक्षप्रतिषेध एव तहर्यस्य' स्वपक्षस्थापनेति वितण्डालक्षणं विशीर्यते। तथा हि यो येनाभ्युपगतः स तस्य स्वपक्षः। परपक्षप्रतिषेधश्च तेनाभ्युपगतः स्वपक्षतां नातिवर्तत इति । यदा तहर्युपगम्य वादं प्रतिज्ञामात्रेण विफलतया परिषच्छारद्येन व्याकुलीकृतत्त्वादित्यर्थः। न किञ्चित् साधनं तदायासं वा वक्ति। 78a अन्यद्वा किञ्चित् प्रलपति । साधनतदाभासव्यतिरिक्तं काको विरूपं विरौति नूनमयं मे गेहे विपदं सूचयति तदलमनेन विवादेन । यामि तावद् गेहे किन्नु मे पितुमरणमन्यद्वा वर्त्तत इत्यादि । तथा कथं हेत्वाभासान्तर्भावः। साधनाभावाद्धत्वाभासासम्भवं मन्यते। उत्तराप्रतिपत्तिरपि नास्त्येव पूर्वपक्षवादित्वादित्यभिप्रायः। तदनेन द्वयन्नातिपतती त्येतद्विघटयितुमिच्छति परः। आचार्य आह। असमर्थितसाघनाभिधान एवमुक्तं द्वयं नातिपततीति प्रोक्तसाधन एतदुक्तमिति यावत्। अप्रोक्ते तु कथं प्रतिपत्त व्यमित्याह । अनभिधानान्यभिधानयोरपि सतोः पराजयः एवेत्युक्तं प्रकरणावतार एव। तदेव स्मरयति । अभ्युपगम्यवादमसाधनाङगवचनादिति । तथाहि तत्र व्याख्यातं। साधनाङगस्यानुच्चारणं। साधनाङगाद्वा यदन्यस्याभिधानं तत्सर्वमसाधनाङगवचनमिति। एतेनेत्यन्याभिधानेन पराजयवचने नाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेर्वचनस्य च निग्रहस्थानत्वं व्याख्यातं । कथमित्याह। तदपि हीत्यादि। अनेनैतदाह । यद्युक्तियुक्तमक्षपादेन किञ्चि निग्रहस्थानमुक्तन्तदस्माभिरसाधनाङगवचनपदेनैव संगृहीतमिति यद्येवं प्रतिज्ञादेवचनस्य चेति किमर्थयक्तन्नहि प्रतिज्ञोपनयनिगमनानां वचनन्निग्रहस्थानमक्षपादेनोक्तं। प्रत्युत तदवचनमेव निग्रहस्थानतया। यदिष्टं हीनमन्यतमेनाप्यवयवेन न्यून (न्या० सू० ५।२।१२)मिति । एवं तहि दृष्टान्तार्थमेतद्यथा तस्याप्रतीत प्रत्यायनशक्तिविकलत्वादसाधनाङगवचनपदेनाभिधानं। तथाधिकपुनर्वचनयो78b रपीति । तत.एव च द्वितीयश्चकार इव शब्दार्थे वर्तते । अन्यथा पुनरुक्तस्य चेत्ययं बोध्यर्थः स्यात्। केचित्तूत्तरञ्चकारन पठन्ति । तैः पुनरुक्तव्याख्यानमेव प्रतिज्ञादेर्वचनस्य चेत्येतद् व्याख्येयं । एवमपि न युक्तमक्षपादेनैवम्विधस्य पुनरुक्तस्यानिष्टत्वान्नास्ति दोषः। पूर्वतुल्यधर्मतयाऽस्यापि पुनरुक्तेऽन्तर्भावितत्वात् ॥०॥ Page #144 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् विधानमप्रतीतप्रत्ययतया न लक्षणात साधनस्यासाधनाङ्गवचनमिति निग्रहस्थानमिति । [ १२७ स्वपक्षदोषाभ्युपगमात्परपक्षे तं दोषं प्रसज्जाय मतानुज्ञा 3 (न्या० ५।२।२० ) ( । ) यः परेण चोदितं दोषमनुद्धृत्य भवतोप्ययं दोष इति ब्रवीति यथा भवांश्चौरः पुरुषत्वादिति उक्ते स तं प्रति ब्रूयाद्भवापीति । स स्वपक्षे दोषाभ्युपगमात्पर* पक्षे तं दोषं प्रसञ्जयन् परमतमनुजानातीति मतानुज्ञा निग्रहस्थानमिति (1) अत्रापि यदि पुरुषत्वाच्चौरो भवानपि स्यान्न च भवता नैवमिष्टस्तस्मान्नायं चौर्यहे 'तुरिति यद्ययमभिप्रायः । तदा न क दोषोनभिमते तदात्मनि चौरत्त्वेन हेतुदर्शने दूषणात् । स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङगो मतानुज्ञा ( न्या० सू० ५।२।२० ) (18b3) दोषपरिहारे वक्तव्ये दोषस्यापरिज्ञानात् परमतमनुजानात्यतो निगृहयते । तदाह परेण वादिना चोदितं पर्यनुयुक्तं दोषमनुवृत्या परिहृत्य भवतोप्ययं दोष इति ब्रवीति । यथा भवांश्चौरः पुरुषत्वा (16b4) च्छवरादि (वदि) त्युक्ते वादिना स प्रतिवादी तं वादिनं प्रतिब्रूयात् । भवानपि चौर इति सोपि शब्दप्रयोगादात्मनश्चौर' त्वमभ्युपगम्य परपक्षे तन्दोषमासञ्जयन्नापादयत्यपरेण वादिना यन्मतं प्रतिवादिनश्चौरत्त्वं तदनुजानाति । तथा हि ते न मुक्त संस [ ? श] यन्तावदात्मन' श्चौरत्त्वं प्रतिपत्तुमन्यथा नापि तमभिदध्यात् । वादिनि तु तदस्तिनास्तीति चिन्त्यमतो मतानुज्ञा निग्रहस्थानं । इदमाचार्यो निराकरोति । अत्रापि (18b5) यद्ययमभिप्राय उत्तरवादिनः पुरुषत्वाच्चौरो भवानपि स्यादहमिव । न च भवतात्मैवं चौरत्वेनेष्टस्तन्नायं पुरुषत्वादिति चौर्ये साध्ये हेतुरचौंरेपि भव' ति विपक्षभूते वृत्तेरनैकान्तिकदोषदुष्टत्वादिति । तदस्मिन्प्रतिवादिनोऽभिप्राये न कश्चित्तस्य दोषो मतानुज्ञालक्षणोऽन्यो वा । कस्मादनभिमते चौरत्वे न रूपेण तस्य वादिन आत्मनि विपक्षभूते हेतोः सत्वप्रदर्शनेन प्रकारेण दूषणात् । विदग्धभङ्गाव्यभिचारोद्भावनादिति यावत् । औद्योतकरं * चोद्यमाशङ्कते' 79a प्रसङ्गमन्तरेण भवानपि स्यादित्येवमाञ्जसेनैव मृजुनैव क्रमेण किन्न व्यभिचारितो हेतुस्त्वय्यपि अचौरे वर्त्तते पुरुषत्वमतोऽनैकान्तिकत्वमिति । तस्माद्यत' एवासावकौटिल्ये कर्तव्ये कौटिल्यमाचरति तत एव निगृहयत इति । 9 'निग्रहस्थानप्राप्तस्यानिग्रहः -- इति न्या० भा० पाठः । * न्यायवार्त्तिके ५।२।२१ ( पृष्ठ ५५९ ) Page #145 -------------------------------------------------------------------------- ________________ वादन्यायः १२८] प्रसङ्गमन्तरेण–मेनैव किन्न व्यभिचारित इति चेत् । यत्किञ्चिदेतत् । सन्ति ह्येवंप्रकारा अपि व्यवहारा लोक इति । अथ तदुपक्षेपमभ्युपगच्छत्येतदप्युत्तराप्रतिपत्तौ न तत्साधने निग्रहो नापरत्र स्वदोषोप'क्षेपात्तत्साधननिर्दोषतायां हि तदभ्युपगम एवोत्तराप्रतिपत्तिरिति तावतैव पूर्वमापभनिग्रहस्य परदोषोपक्षेपस्यानपेक्षणीयत्वादिति ॥ ___ निग्रहप्राप्तस्यानिग्रह (:) पर्यनुयोज्योपेक्षणं (न्या० ५।२।२१) (0) पर्यनुयोज्यानामनिग्रहोपपत्त्या चोदनीयः तस्योपेक्षणं निग्रहप्राप्तौ सत्यननुयोगः। एतच्च कस्य पराजय इत्यनुयुक्तया पर्षदा वक्तव्यं न खलु निग्र आचार्य आह। यत्किञ्चिदेतद(18b6)ौद्योतकरं वचो यस्मात् सन्ति हवं प्रकारा वैदग्ध्यप्रवर्तिता व्यवहारा लोके। तथा हि मातरो भावत्क्यो बन्धक्यः स्त्रीत्वादितरबन्धकीवदित्युक्ताः - पशुपालादयोपि जडजनङगमादिजनसाधारणं वैदग्ध्यमनुसरं तः प्रत्यवतिष्ठन्ते। तावकीनापि माता तथा स्यादिति न च तेऽनेन प्रकारेण स्वस्याः स्वस्या मातुर्बन्धकीत्वं प्रतिपद्यन्ते । अपि तु भङग्या हेतुव्यभिचारचोदनया परं प्रतिवदन्ति । तस्मादेवं बालहालिकादिलोकप्रकटमपि व्यवहारालोकमपसारयता यदि परमुद्योतकरत्वमेवोद्योत करेण उद्योतितमात्मनः। अथोच्यते नवासी भंग्या व्यभिचारमादर्शयत्यपि तु तस्य साधनस्य सम्यक्त्वमभ्युपगम्यैव तेन दोषेण परमपि कलडकयतीत्यत आह। अथ तदुपक्षेप (:) पुरुषत्वाद् भवांश्चौर इत्येनमभ्युपगच्छत्येव तदाप्यसौ तत्साधन उत्तराप्रतिपत्यैव निग्रहार्हो नापरत्र' वादिनिस्वदोषस्य चौरत्वस्योपक्षेपात् । निग्रहार्ह इति वर्त्तते । इदमेवोपोबलयति । तत्साधननिर्दोषतायां(18b8) हचंगीकृतायामिति शेषः। तस्योपक्षेप स्याभ्युपगम एव यः स एवोत्तराप्रतिपत्तिरिति तावतैवोत्तराप्रतिपत्तिमात्रेणैवापरत्र दोषप्रसञ्ज. 79b नात् । पूर्वसाधननिग्रहस्य सतः प्रतिवादिनः आपन्नः प्राप्तो निग्रहो येन तस्येति चेति विग्रहः। परदोषोपक्षेपस्य मतानुज्ञालक्षणस्यानपेक्षणीयत्वात्पराजितपराजयाभावादिति भावः॥०॥ निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं (18b9) पर्यनुयोज्यो नाम निग्रहप्राप्तस्यो (पे)क्षणन्निग्रहप्राप्तोसीत्यनभिधानं। क(:) पुनरिदं पर्यनुयोज्योपेक्षणं निग्रहस्थानं चोदयति। न तावत् पर्यनुयोज्य इति युक्तं । असम्भवात् । न हयस्ति सम्भवो यत् परदोषप्रतिपादनार्थमात्मनो दोषवत्वमसावभ्युपेति। निग्रहप्राप्तः सन्न परपक्षे दोषप्रसंगो--इति न्या० भा० पाठः।. Page #146 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१२९ हप्राप्तः स्वकौपीनं विवृणुयादिति । अत्रापि यदि साधनवादिनं निग्रहप्राप्तमुत्तरवादी न पर्यनुयुक्ते, अप्रतिभैवास्योत्तराप्रतिपत्तेरिति न पर्यनुयोग्योपे। ०क्षणं पृथग्निग्रहस्थानं न्यायचिन्तायां पुनर्नेद्वयोरेकस्यापि अत्र जयपराजयौ । साधनाभासेनार्थाप्रतिभासनात् भूतदोषाभिधानाच्च । अथ कश्चिद्दोषमुद्भावयति कश्चिन्न तदा निग्रहमहति । उत्तरप्रतिपत्तेः । अर्हत्येव सतो दोषस्यानुद्भावनादिति चेत् । न । सत इति कृत्त्वा सर्वे दोषा अवश्यवक्तव्या अवचनेन वा निग्रहः । एकेनापि तत्साधनविघातादे कसाधनवचनवत् । यथैकस्यार्थस्यानेकसाधनसद्भावे हमनेनोपेक्षितो निग्रहस्थानस्यापरिज्ञानात् । तस्मादयन्दोषवानिति नाप्युपेक्ष इति युक्तं । यस्मादसौं न जानात्येवायं निग्रहप्राप्त इति । तथा हयपरिज्ञानादेवासौ नानुयुक्ते निग्रहं प्राप्तोसीति । परिज्ञाने वा कथमुपेक्षेत। उपेक्षणे वा समचित्तः कथमेवं प्रकटयेदयं मयोपेक्षितः स दोषस्ततो मम पर्यनुयोज्योपेक्षणं निग्रहस्थानमिति । न चान्यस्तृतीयः कश्चिदिहानुषङगी तत्कनेदं चोदनीयमित्येतत् सर्वमाशडक्य पक्षिल स्वामी ब्रूते। एतच्च पर्यनुयोज्योपेक्षणं वक्तव्यञ्चोदनीयङकस्य पराजय इत्येवं वाविप्रतिवादिभ्यां प्रगुणा तदन्यैर्वा पर्यनुयुक्तया पृष्टया सत्या परिषदा' प्राश्निकर्वक्तव्यमित्यर्थः। च शब्दोऽवधारणार्थः । एतदेव (?एवमेव) अन्यानि निग्रहस्थानानि वादिप्र (ति)वादिभ्यामेवोद्भाव्यन्ते। एतत्पुनःप्राश्निकरेव। किं पुनः कारणं ताभ्यामेव नोच्यत इत्याह । न खलु निग्रहप्राप्तः स्वकौपीनं स्वदोषं विवृणुयात् 80a (18bro)प्रकाशयेत् । अत्रापीत्याद्याचार्यः । यदि तु न्यायश्चिन्त्यते तदानकस्यापि जयपराजयो न्याय्यौ। कथं वादिनो जय इत्याह साधनाभासेन जिज्ञासितस्यार्थस्याप्रतिपादनात् । अत एव न प्रतिवादिनोपि पराजयो वादिविवक्षितार्थसिद्धयपेक्षया प्रतिवादिनः पराजयव्यवस्थापनात् । प्रतिवादिनस्तहि किं जय इत्याह (1) भूते दोषानभिधानाच्च (19a1)। अतएव च न वादिनः पराजयस्त दूषणापेक्षया तद्व्यवस्थितेः । अथोत्तरपक्षवाद्यनेकदोषसद्भावेपि वादिप्रोक्तस्य साधनस्य कञ्चिद्दोषमुद्भावयति कञ्चिन्न । न तदासौ' निग्रहमर्हति । किङकारणमुत्तरस्य प्रतिपत्तेरभिधानादित्यर्थः। पर आह। अर्हत्येव निग्रहं सर्वेषान्दोषाणामनुभावनात्। आचार्य आह। न खलु भोः सन्त इति कृत्वा सर्वे दोषा अवश्यं वक्तव्याः प्रतिवादिना। अवचने वा दोषान्तरस्य निग्रहो भवति नेति वर्तते । कस्मात् सर्वे दोषा नोद्भाव्यं त इत्याह । एकेनापि (19a2) दोषेणासिद्धत्वादिनोभावितेन न तस्य वाविप्रयुक्तस्य साधनस्य विघातात्। साध्यसिद्धि प्रत्यसमर्थत्वप्रतिपादनादित्यर्थः । भाव साधनो वा साधनशब्दः । अत्रैव दृष्टान्त Page #147 -------------------------------------------------------------------------- ________________ १३० ] प्येकेनैव साधनेन तन्निष्ठेन सत्त्वोपादानमिति । न दोषमुद्भाव ( य ) - न्नेवापरस्यानुद्भावनान्निग्रहार्हः अथ पूर्वपक्षवादी उत्तरपक्षवादिनं निग्रहप्राप्तं न निगृह्णाति तदा तयोर्न्यायेनैकस्यापि पूर्ववज्जयपराजयौ दोषाभासं ब्रुवाणमुत्तरवादिनं स्वसाधनादनुत्सारयन्न समर्थितसाधनाङ्गत्वान्न जयो वादिनः । सर्वदोषासम्भव प्रदर्शनेन साधनाङ्गासमर्थनात् । नाप्युत्तरवादिनो उभयदोषाप्रतिपादनात् । तस्मादेवमपि न पर्यनुयोगोपेक्षणं नाम पराजयाधिकरणमिति ॥ ॥ वादन्यायः अस्थाने' निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः (न्या०५।२।२२) । निग्रहस्थानलक्षणस्य मिथ्याव्यवसा ( या ) दनिग्रहस्थाने निगृहीतोसी ति माह । एकसाधनवचनवदिति (1923) । यथेत्याद्यस्यैव विभागः । एकस्यार्थस्य क्षणिकत्वादेः प्रतिपादनायानेकस्य साधनस्य सत्वकार्यत्वप्रयत्नोत्थत्वादेः सद्भावेपि सत्येकेनैव सत्वादीनामन्यतमेनोपात्तेन तस्य क्षणिकत्वादेरर्थस्य सिद्धेनिश्चयान 812 सर्व्वेषां साधना' नामुपादानं । तथैकेनापि दोषेण तत्साधनविघातान्न सर्व्वापादानमितीदन्दृष्टान्तेन साम्यं । इति तस्मान्नोत्तरपक्षवादी पूर्व्वमेकं दोषमुद्भावयन्नेवापर'स्य दोषान्तरस्यानुद्भावनानिग्रहार्हः । पूर्व्ववदिति साधनाभासेनाप्रतिपादनात् । भूतदोषानभिधानाच्च । ननु च कथन्न वादिनो जयो यावता न तेन साध' नाभासः प्रयुक्तः । प्रतिवादी त्वसन्तं दोषमुद्भावयतीत्यत आह । दोषाभासं ब्रुवाणमुत्तरपक्षवादिनं ( 1824) स्वसाधनात्सकाशादनुसारयतोऽनिवर्त्तयतस्त' दुक्तदूषणाभासत्वेनाप्रतिपादयत इति यावत् । वादिनो न जयः कस्मादसमन्वितसाधनाङ्गत्वात् । असमन्वितसाधनाङगं येन तस्य भावस्त' त्वं । एतदेव कुत इत्याह (1) सर्व्वदोषाभावप्रदर्शनेन साधनाङगसमर्थनात् ( 1925 ) । इत्थम्भूतलक्षणे करणे वा तृतीया ( पाणिनि २ । ३ । २९ ) । असमर्थितत्त्वात् साधना' भास एव तेन प्रयुक्त इति संक्षेपार्थः । नाप्युत्तरपक्षवादिनो जय इति वर्त्तते । तस्मादेवमपीति यदि पूर्वपक्षवाद्युत्तरपक्षवादिनं न निग्रहप्राप्तं निगृह्णाति न केवलमुत्तरवादिसम्बन्धेनेत्यपि शब्दः ॥ ० ॥ । 1 निरनुयोज्यस्यानुयोगः (1926) । अनिग्रहप्राप्ते निगृहीतोसीत्यभिधानं । किं' पुनरेवं ब्रूत इत्याह (1) निग्रहस्थानलक्षणस्य मिथ्याव्यवसायाद्य ( 1926) थोक्तस्य निग्रहस्थानलक्षणस्य सम्यगपरिज्ञानादित्यर्थः । एवञ्चाप्रतिपत्तितो निगृ'हयते । ' अनिग्रहस्थाने -- इति न्या० भा० पाठः । Page #148 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१३१ परं ब्रुवनिरनुयोज्यानुयोगानिगृहीतो वक्तव्यः। अत्रापि यदि तस्साधनवादिनमभूतैस्तदोषैरुत्तरवाद्यभियुञ्जोत । सोऽस्थाने निर्दोषे निग्रहस्थानस्य नियोक्तोद्भावयिता न भवति । तथा भूतदोष()द्भावनालक्षणस्योत्तरस्याप्रतिपत्तेरितरेणोत्तराभासत्त्वे प्रतिपादितेऽप्रतिभयैव निगृहीत इति नेदमतो निग्रहस्थानान्तरं । अथोत्तरवादिनं साधनदोषमुद्भावयन्तमपरो दोषाभासवचनेनाभियुञ्जीत तस्य तेन भूतदोषत्त्वे प्रतिपादिते साधनाभासवचनेनैव निगृहीत इति । एवमपि नेदं हेत्वाभासेभ्यो 19b भिद्यते । अवश्यं हि विषयान्तरव्याप्त्यर्थ हेत्वाभासा निग्रहस्थानत्वेन वक्तव्यास्तदुक्तावपरोक्तिरनर्थकेति ॥ ॥ सिद्धान्तमभ्युपेत्यानियमात् कथाप्रस'ङ्गोऽपसिाद्धन्त: (न्या० ५।२। अत्रापीत्याद्याचार्यः। यदि तस्य साधनस्य वादिनमभूतैरलीकर्दोषैः सव्यभिचारादिदोषदुष्टं त्वया साधनं प्रयुक्तं ततो निगृहीतोसीत्येवम भियुञ्जीत। तदा सोऽस्थानेऽस्य व्याख्यानं निर्दोषनिग्रहस्थानस्य अस्य विभागादेवास्येति। अभियोक्तेत्यस्य विवृतिरुद्भावयितैति। तथा चालोकदोष'स्याभिधायित्वे सति दोषोभावलक्षणस्योत्तरस्याप्रतिपत्तेरभिधानादप्रतिभयैव करणभूतयोत्तरवादी निगृहीत इति कृत्वा नेदनिरनुयो ज्यानुयोगाभिधानन्निग्रहस्थानमतोऽप्रतिभानिग्रहस्थानात्सकाशान्न निग्रहस्थानान्तरं। कदा चायमप्रतिभया निगृहयत इत्याह (1) इतरेण (19a8) वादिना तदुक्तस्योत्तराभासत्वे प्रतिपादिते अन्यथा न द्वयोरेकस्यापि पूर्ववज्जयपराजयावित्याकूतं । एवं प्रतिवादिसम्बन्धेनास्यापृथग्वच नं प्रतिपाद्य वादिसम्बन्धेनाप्याह (1) अथोत्तरवादिनं भूतं सत्यं साधनदोषं सव्यभिचा (रा)दिकमुद्भावयन्तमपर इति पूर्वपक्षवादी दोषाभासवचनेनाभियुञ्जीत । जात्युत्तरमनैकान्तिकाद्याभासं त्वया प्रयुक्तं। तस्मान्निग (ही) तोसीत्येवं यद्यभियुञ्जीतेत्यर्थः । तदा तस्योद्भावितस्य दोषस्य व्यभिचारादेस्तेनोत्तरवादिना भूतदोषत्वे प्रतिपादिते जात्यु(त)रवत्वे परिहृत इति यावत्। साधनाभासवचनेनैव वादी निगृहयते इति ॥ तस्मादेवमपि प्रतिवादिसम्बन्धेनापि नेदं हेत्वाभासेभ्यो भिद्यत इति पृथग्वाच्यं । अस्यैवोपोद्वलनमवश्यं हि द्वाविंशतिनिग्रहस्थानवादिना हेत्वाभासाः एथग निग्रहस्थानत्वेन वक्तव्याः। किमर्थमित्याह । विषयान्तरप्राप्त्यर्थं (19bI) निरनुयोज्यानुयोगादिभिर्निग्रहस्थानैरनाक्रान्तसङग्रहमपीति अन्यथा द्वाविंशतित्वं निग्रहस्थानानामभ्युपगमम्विरद्धयत इत्यभिप्रायः। तथा च तदुक्तौ तेषां हेत्वाभासानां 81b निग्रहस्थानेनोक्तौ सत्यामपरोक्तिः । अपरस्य निरनुयोज्यानुयोगस्योक्तिनिर (1) र्थका हेत्वाभासवचनेनैव संगृहीतत्वात् ॥०॥ Page #149 -------------------------------------------------------------------------- ________________ १३२] . वादन्यायः २३)। कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात्कथाप्रसङ्ग कुर्वतो ऽपसिद्धान्तो विज्ञेयः । यथा न सतो विनाशो नासदुत्पद्यत इति सिद्धान्तम भ्युपेत्त्य पक्षमवस्थापयति । एकान्त(1) प्रकृतिय॑क्ताव्यक्तविकाराणामनुपदर्शनात् । मृदर्थपान] शरावादीनां दृष्टमेकप्रकृतिकत्त्वं तथा चायं व्यक्तभेदः । सुखदुःखमोहसमन्वितो गृह्यते तत्सुखादिभिरेकप्रकृतिरिति । स एवमुक्तवान् पर्यनुयुज्यते । अथ प्रकृतिर्विकार इति कथं लक्षयितव्यं (1) यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्त्तते सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङगोऽपसिद्धान्त इति (19br) सूत्रं सिद्धान्तमभ्युपेत्य पक्षपरिग्रहं कृत्वाऽनियमात् पूर्वप्रकृतार्थोपरोधेन शास्त्रव्यवस्थामनादृत्येति यावत् । कथाप्रसङगोऽर्थान्तरोपवर्णनं । कस्यचिदर्थस्येति धर्मिणो धर्मान्तरं प्रतिज्ञाय प्रतिज्ञातार्थ विपर्ययो विरोधः। इदं उदाहरणेन स्पष्टयति । यथा न सतो वस्तुनो विनाशो (19b2) निरन्वयः केवलं तिरोभावमानं भवति नासत् खरविषाणतुल्यमुत्पद्यते। किन्तहर्याविर्भावतः । सदेवोत्पद्यत इत्येवं कापिल: सिद्धान्तव्यवस्थामादर्श्य पक्षङकरोति । एका प्रकृतिय॑क्तस्याव्यक्तलक्षणा। व्यक्तस्येति महदादेः। अत्र हेतुमाह विकाराणां शब्दादीनामन्वयदर्शनात् । मृदन्वयानामित्यादिदृष्टान्तः। तथा चायमित्युपनयनः [? पनयः] । सुखदुःखमोहसमन्वित (19b3) इति सुखादिमयत्वं दर्शयति । दर्शितञ्च सुखादिमयत्वं व्यक्तस्य पूर्व यथासांख्येनाभिमतं । तत्तस्मात् सुखादिभिरेकप्रकृतिरित्ययं व्यक्तभेदः । इति निगमनं सुखादि भिरितीत्थंभूतलक्षणे तृतीया। सुखादिप्रकारा सुखादिलक्षणा। एका प्रकृतिरस्य82a त्यर्थः। अन्ये पठन्ति । एका प्रकृतिळक्ता व्यक्तविकाराणामन्वयदर्शनादिति। एवञ्च व्याचक्षते। एका प्रकृतिरभिन्ना सर्वात्मस्वभावा व्यक्ताव्यक्तविकाराणामन्वयदर्शनात्। ये व्यक्ता विकारा महदादयो ये चाव्यक्ताः प्रधानात्मनि व्यवस्थितास्तेषा'मप्यन्वयदर्शनादिति । अपरे तु पठन्ति । एका प्रकृतिरव्यक्ता। व्यक्तविकाराणामिति व्यक्तरूपाणां विकाराणामिति चाहुः। प्रकृतार्थविपर्य (ये)णेयं यथा प्रवृत्तेति प्रदर्शनाऽर्थमाह (1) स कापिल एवमुक्तवान्पर्यनुयुज्यते (19b4)। अथ प्रकृतिविकार इत्येतदुभयङकथं लक्षयितव्यं । प्रतिपत्तव्यमिति । स एवमनुयुक्तः प्राह । यस्यावस्थितस्य धर्मान्तरनि वृत्तौ धर्मान्तरम्प्रवर्तते सा प्रकृतिरवस्थितरूपा। यत्तत्प्रवृत्तिनिवृत्तिसद्धर्मान्तरं स विकार इति लक्षयितव्यं । परमुक्तवान् साङख्यः प्रकृतार्थपरित्यागदोषेणोपपाद्यते । सोयम्वादी प्रकृतार्थविपर्ययादनियमात् कथाम्प्रसञ्जयति। पूर्वप्रकृतं परित्यजतीत्यर्थः । कथमित्याह Page #150 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१३३ सा प्रकृतिः । यत्तद्धर्मान्तरं स विकार इति सेयं प्रकृतार्थविपर्ययादनियमात् कथां प्रसज्जयति । प्रतिज्ञातञ्चानेन नासदाविर्भवति' न सत्तिरोभवतीति सदसदतोश्च तिरोभावाविर्भावावन्तरेण न कस्यचित्प्रवृत्त्युपरमः प्रवृत्तिर्वेत्येवं प्रत्यवस्थिते यदि सत श्रात्महानमसतश्चात्मलाभ 'मभ्युपैत्यपसिद्धान्तो भवति । अथ नाभ्युपैति पक्षोऽस्य न सिध्यतीति । इहापि न कश्चिदनियमात्कथाप्रसङ्गः । यत्तेनोपगतन्नासदुत्पद्यते न सद्विनश्यतीति तस्य समर्थ ' नापदमुक्तमेकप्रकृतिकमिदं व्यक्तमनुपदर्शनादिति । तत्रैका प्रकृतिः सुखदुःखमोहस्तदविभक्तयो (1) प्रतिज्ञातं खल्वनेनेति (19b5) पूर्वोक्तं स्मर' यति । यद्येवङको दोष इत्याह । सदसतोरित्यादि । सतस्तिरोभावमेकान्तेन विनाशमन्तरेण न कस्यचिद्धर्मस्य प्रवृत्युपरमः सिध्यति । केन चिद्विरूपेणावस्थाने सति स तिरोहितोऽङ्गस्तस्यावस्थितस्यात्मभूतः परभूतो वा भवेत् । आत्मभूतत्वे तिरोहितादव्यतिरेकात् तिरोहितवदवस्थितस्याप्यनवस्थानं' अवस्थितवच्च तदव्यतिरेकतस्तिरोहितस्याप्यवस्थानमासं[? शं]क्यते । परभूतत्वेपि कथमनन्वयो न विनाशो न हन्यस्यावस्थानेऽन्यदवतिष्ठते । अन्यो वान्यस्यान्वयश्चैतन्यस्याऽपि घटान्वयप्रसङ्गात् । तथा नासत आविर्भावमुत्पादमन्तरेण कस्यचिद्धर्मस्य प्रवृत्तिर्वा सिध्यति । ननु च विद्यमानमेव धर्मान्तरमाविर्भाव्यते । ग्रहणविषयभावमापाद्यते । 82b न विद्यमानस्य क्रियास्त्युपादानमिति उपलब्धिर्वा विद्यमानत्वात् । न कारकजन्यत्वमित्येवं प्रत्यवस्थितः प्रतिषिद्धः साङ्ख्यः । क्वचित् सप्तम्यापद्यते । तत्र प्रत्य' वस्थिते प्रतिवादिनि सतीति व्याख्येयं । यदि स कापिलः सतो धर्मस्यात्महानमसतश्चात्मलाभमभ्युपैति तदानीमपसिद्धान्तो भवति। अभ्युपगमविरुद्धस्य प्रतिज्ञा' नादपसिद्धान्तसंज्ञकं निग्रहस्थानमस्य भवतीत्यर्थः । अथ सत आत्महानमसतश्चात्मलाभन्नाभ्युपैति । एवमप्येकप्रकृतिर्विकाराणामिति योयं पक्षः पूर्व्वप्रतिज्ञातः सोस्य न सिध्यति प्रकृतिविकारलक्षणस्यानवस्थितत्वात् । तथा हि तयोर्लक्षणं यस्यावस्थितस्येत्यादिनोक्तं । तस्य चायोगः । सदसतोश्चे ( 19b6 ) त्यादिना प्रतिपा ( 1 ) दत इत्येतावा'न्परग्रन्थः । अत्र सम्प्रत्याचार्यः प्रतिविधत्ते । इतोपि प्रतिविदध्मह इति शेषः । न कश्चिदनियमात् सिद्धान्तनीतिविरोधात् साङ्ख्यस्य प्रसङ्गः । तस्माद्यत्तेनोपगतं नासदुत्पद्यते न स ( त् ) तिरोभवतीति तस्य समर्थनादमुक्तं । किमुक्तमित्याह (1) एकप्रकृतिकमिदं व्यक्तमन्वयदर्शनादिति ( 19b8 ) । तत्रैकेत्येतदेव विभजति । तदविभक्तयोनिकमिदं Page #151 -------------------------------------------------------------------------- ________________ वादन्यायः १३४] निकमिदं व्यक्तं तदन्वयदर्शनात् । व्यक्तस्य तत्स्वभावताऽभेदोपलब्धिरिति । सुखादोनामुत्पत्तिविनाशाभ्युपगमाभावात् सर्वस्य तदात्म कस्य नोत्पत्तिविनाशाविति सिद्धं भवति । अत्र तदुक्तस्य हेतोर्दोषमनुभाव्य 20a विकारप्रकृतिलक्षणं पृच्छन् स्वयमयं पृकता (?) सत्त्वेनानियमात कथां प्रवर्त्तयति । तत्रेदं स्याद्वाच्यं व्यक्तं नाम प्रवृत्तिनिवृत्तिधर्मकं न तथा सुखादयः । व्यक्तस्य सुखाद्यन्वये सुखादिस्वभावता प्रवृत्तिनि'. वृत्तिधर्मातालक्षणमवहोय( ते) इति । न तद्धितसुखादिस्वभावताव्यक्तलक्षणविरोधादिति । सुखाद्यन्वयदर्शनादित्यसिद्धो हेतुरिति । एवं हि । व्यक्तं । ते सुखादयोऽविभक्ताः अपृथग्भूता योनिः स्थानमधिकरणं यस्य व्यक्तस्य तत्तदविभक्तयोनिकं किङकारणं तदन्वयदर्शनात् । ते(:) सुखादिभि"रन्वयदर्शनात् तादात्म्योपलम्भात् । ततः किं सिद्धमित्याह व्यक्तस्य तत्स्वभावता सुखादिस्वभावता। तत्र स्वभावतैव कथनिश्चितेत्याह। अभेदोपलब्धे (19b8)रिति । सुखादिभिः शब्दादीनामनानात्त्वदर्शनादिति यावत् । एवमपि किं सिद्धम्भवतीत्याह । सर्वस्य (19b9) शब्दादेविकारग्रामस्य सुखाद्या83a त्मकस्य नोत्पत्तिविनाशाविति सम्भवति । कस्मादित्याह (1) सुखादीनामुत्पत्ति विनाशाभावात् । सुखाद्यव्यतिरेकात्तदात्मवच्छब्दादयोपि नित्याः सिद्धा भवन्ति । तथा च यत्पूर्वमभ्युपगतं न श (?स) तो विनाशो नासदुत्पद्यत इति । तत्समर्थि'तं भवति । अत्रैवं कापिलेन स्वोपगमे सथिते सति तदुक्तस्य तेन साङख्येनोक्तस्य हेतोरन्वयदर्शनस्य दोषमसिद्धतादिकमनुद्भाव्य स एवमुक्तवान् पर्यनुमुज्यते। अथ प्रकृतिनिर्विकार इति कथं लक्षयितव्यमित्येवं विकारप्रकृत्योर्लक्षणं पृच्छन् स्वयमयमक्षपादः प्रकृतासम्बन्धेनानियमात् प्रकृतार्थोपरोधात् कथाम्प्रवत यति । यस्मात् प्रकृतिविकारयोरिह लक्षणं न प्रकृतमेव तत्किन्तदभिधाय पर्यनुयुज्यते तस्मादप्रस्तुतपर्यनुयोक्तृत्त्वादक्षपाद एव निग्रहार्ह इति भावः। किन्तहर्यत्रोत्तरसम्बद्ध वाक्यमित्याह (1)तत्रान्वयदर्शनहेताविदं स्याद् वाच्यं (20a1)। व्यक्तन्नाम प्रवृत्तिनिवृत्तिधर्मकं न तथा व्यक्तवत् सुखादयः प्रवृत्तिनि वृत्तिधर्मका इति लिङगवचनपरिणामेन सम्बन्धः। तथा च व्यक्तस्य सुखाद्यन्वयेऽस्य व्याख्यानं सुखादिस्वभावतायां सत्यां प्रवृत्तिनिवृत्तिधर्मतालक्षणं व्यक्तस्यावहीयते। तदव्यतिरेकेण तेषामपि सदावस्थानात्। इति तस्मान्न तद्रहितसुखादिस्वभावता व्यक्तस्य। ताभ्याम्प्रवृत्तिनिवृत्तिभ्यां रहितास्तथोक्तास्ते च सुखादयश्च । ते स्वभावो यस्य तस्य भावस्तरहितसुखादिस्वभावता। कस्मादित्याह (1) व्यक्तलक्षणविरोधादि(2012) Page #152 -------------------------------------------------------------------------- ________________ २-न्यायमतखंडनम् [१३५ तस्य साधनदोषोद्भावनेन पक्षो दूषितो भवति । सोऽनुपसंहृत्य साधनदोषकथां प्रतारयन् स्वदोषं परत्रोपक्षिपति । अयमेव दोषोऽनेन प्रकारेणोच्यत इति चेत् । एष नैमित्त [ ? त्ति ]कानां विषयो न लोकः शब्दैरप्रतिपादितमर्थ प्रतिपत्तुं समर्थ इति । स एवायं भण्डालेख्यधि[ ? भण्डालेख्य ] न्यायः । अत्रापि यथोक्तन न्यायेन पूर्वकस्यासाधनाङ्ग ति व्यक्तस्य लक्षणं प्रवृत्तिनिवृत्तिधर्मकत्वं तस्य तद्विपरीतः। सुखादिभिः परस्परपरिहारस्थितिलक्षणो विरोधः। तथा च साधनन्न सदावस्थितरूपसुखादिस्वभावमिदं ते व्यक्तं प्राप्नोति तद्विपरीतधर्मत्वात् । क्षेत्रज्ञवत् न च सुखादिव्यक्तयोरेक- 83b स्वभावता। परस्परविरुद्धधर्माध्यासितत्वात् । सत्त्वरजस्तमसामिव चैतन्यानामिव वा। एवञ्च व्यक्तस्य सुखादिस्वभावतायोगे सुखाद्यन्वयदर्शन सिद्धो हेतुः । कस्मादिदं सम्बद्धं दूषणमित्याह । एवं हि तस्य साङख्यस्य साधनदोषोद्भावनेन हेत्वसिद्धताचोदनेनैकप्रकृतीदं व्यक्तमित्ययं पक्षो दूषितो भवनि (20a3)। स पुनर्नैयायिकः साधने दोषमसिद्धताख्यमनुपसंहृत्यापदर्य अप्रकृतप्रकृतिविकारलक्षणपर्यनुयोगेन कथां प्रतानयत्यविमुञ्चं स्वदोषमन्यमात्कथा प्रसङगं परत्र साङख्ये तपस्विन्युपक्षिपति। पर आहायमेवासिद्धताख्यो दोषोनेन प्रकारेण प्रकृतिविकारलक्षणपर्यनुयोगद्वारेणास्माभिरप्युच्यत इति । आचार्य आह। एष नैमित्तिकानां (20a3) ज्योतिर्ज्ञानविदां विषयः। नायं त्वदुक्तस्य वाक्यस्यार्थ इति यावत् । यतो न लोकः शब्दरप्रतिपादितमर्थ प्रति पत्तुं समर्थः अर्थप्रकरणादिभिविनेत्यध्याहारः । तस्मात् स एवायं (20a4) प्रतिज्ञाविरोधप्रस्तावे निर्दिष्टो भण्डालेख्यन्यायोत्राप्यपसिद्धान्तो न केवलं तत्रेत्यऽपि शब्दः। यथा हि भण्डाः प्राकृतान् विस्मापयन्तः शीघूमर्द्धचन्द्रा. कारामल्पीयसी रेखामालिख्य भणन्ति पश्यत तालमात्रेण हस्ती विलिखितोस्माभिरिति तत्र केचित् मन्दमतयस्तथैव प्रतिपद्यन्ते। केचिद् दुर्विदग्धधियः पर्यनुयुञ्जते। ननु नोस्य कर्णपाददन्तादयः प्रतीयन्ते तत्कथमयन्तद्विकलो हस्ती भवतीति । ते पु नराहु ः। सत्यं न प्रतीयन्ते। अस्माभिस्तु समाप्तसकलकलः करेणुरयं लिखितः । तास्तस्य सकलाः कलाः सलिल इव मग्नत्वानोपलभ[?भ्यन्ते कुम्भकदेशमात्रन्त्विदमस्योप लभ्यत इति तथाजातीयकमेतत् परस्यापि धाष्टर्यविजृम्भितं। यदि 84a नाम नायमर्थोस्माद् बाहयात् प्रतीयते तथाप्यनेन प्रकारेणोच्यत इति । अपि चोच्यताम'यमेवार्थोनेन प्रकारेण तथाप्यसिद्धस्य हेत्वाभासेष्वन्तर्भावात् तद्वचनेनैवाभिधानमिति नापसिद्धान्तः पथगुपादेयो भवेदित्येतदुपसंहारव्याजेनाह। यथोक्तेन न्यायेने (20a4)त्यादि ॥०॥ Page #153 -------------------------------------------------------------------------- ________________ वादन्यायः १३६] स्यासिद्धस्य हेतोरभिधाना देव निग्रहो नापि नियमात्कथाप्रसङ्गादिति । इदमपि हेत्वाभासेष्वन्तर्भावान्न पृथग्वाच्यं ॥ त् ॥ हेत्वाभासाश्च यथोक्ताः (न्या० ५।२।२४) । हेत्वाभासाश्च निग्रहस्थानानि किम्पुनर्लक्षणान्तरयोगाद्धत्वाभासा निग्रहस्थानभावमापद्यन्ते । यथा प्रमाणानि प्रमेयत्वमित्यत आह । यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानता च इति । अत्रापि यथोक्तत्त्वादिद (?) मेव किन्ते यथालक्षितप्रभे हेत्वाभासाश्च यथोक्ता इति सूत्रं । इदमाक्षेपपूर्वकं वात्स्यायनो व्याचष्टे । किं । पुनरिति (20a6) हेत्वाभासलक्षणाद्यदन्यल्लक्षणं तेन सम्बन्धा निग्रहस्थानत्वमापद्यन्ते। किमिवेत्याह । यथा प्रमाणानि प्रमेयत्त्वं लक्षणान्तरवसा [? वसादापद्यन्त (20a6) इति वर्त्तते तानि हिप्रमिति क्रियाया (:) कारणत्वात्। प्रमाणानि प्रमाणान्तरेण तु यदा प्रमीयन्ते तदा कर्मत्वात प्रमेयानि । तत एव पदार्थत्वात् प्राप्तःसंशयः। अत्राह मुनिना यथोक्त इति । अस्यैव विवरणं । यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति। इदमुक्तम्भवति। सव्यभिचारविरुद्धप्रकरणस (म) साध्यसमातीतकाला (न्या० सू०१।२।४) इति हेत्वाभासा इति प्रभेदमुपक्रम्य यत्प्रत्येकं लक्षणमुक्तं । अनैकान्तिक: सव्यभिचारः (न्या० सू०१।२।५) सिद्धान्तमभ्युपेत्य तद्विरोधाद्विरुद्धं (न्या० सू०१।२।६)। यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्ट: प्रकरण समः (न्या० स० श१७) साध्याविशिष्टः साध्यत्वात साध्यसमः (न्या० स० शश८) कालात्ययापदिष्ट: कालातीत (न्या० सू० १।२।९) इति तेनैव लक्षणेनैषान्निग्रहस्थानत्त्वं न पुनस्तत लक्षणान्तरमपेक्ष्यत इति। अत्रापी (20a7)त्याचार्यः। कथञ्चिन्त्यमित्याह। किन्ते यथा भवद्भिर्लक्षितप्रभेदास्तथैव ते भवन्त्याहो स्विदन्यथेति (20a7)। लक्षितः प्रभेदो येषामिति विग्रहः। तत्तहि किन्त (द्) 84b चिन्त्यत इत्याह तत्तु चिन्त्यमानमिहातिप्रसज्यत इति न प्रतन्यते। इदमेवागरितं । विदन्त्येव केचिदत्र हेत्वाभासा एव न युज्यंते केचित्तु हेत्वाभासा अपि न सङग्रहीता इयस्मिश्च विचारे हेत्वाभास वार्तिकं सकलमवतारयितव्यमिति शास्त्रान्तरमेव भवेत् । अवदातमतयस्त्वस्मद्विहितहेत्वाभासलक्षणविपर्ययेण दूरान्तरत्वात्तद् वैसशं(?)। तस्मादुपेक्ष व युज्यत इति । तथापि मन्दमतिविबोधनायापि शास्त्रमुच्यत इति । कालातीतप्रकरणसमयोस्तावद्धत्वाभासत्वं यथा नोपपद्यते तथा वर्ण्यते। तत्र कालात्ययापदिष्ट: कलातीतः तदिह यकानामपास्य मतमाचार्यदिङनागपादर्भाषितत्वादिदानीन्तना वात्स्यायनादयोमुमेव स्थिपक्षमाहुः । तत्रैवम्बूमः। कालात्ययेन युक्तो यस्यार्थंकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः Page #154 -------------------------------------------------------------------------- ________________ २–न्यायमतखंडनम् [ १३७ कालातीत इत्युच्यते । निदर्शनं (1) नित्यः शब्दः संयोगव्यंग्यत्वाद्रूपवत् । प्रागूर्ध्वं च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते । तथा शब्दो व्यवस्थितो भेरीकर्णसंयोगेन दारुपर्णयोगेन वा व्यज्यते । तस्मात्संयोगव्यंग्यत्वान्नित्यः शब्द इति । अयमहेतुः कालात्ययापदेशात् व्यंजकस्य संयोगस्य कालं न व्यंग्यस्य रूपस्य व्यक्तिरत्येति सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति । न निवृत्तसंयोगे रूपङ्गृहयते । निवृत्ते तु दारुपर्ण संयोगे दूरस्थेन शब्दः श्रूयते विभागकाले नेयं शब्दस्य व्यक्तिः संयोगकालमत्येतीति संयोगनिमित्ता भवति । कारणाभावाद्धि कार्या भाव इति । नन्वयमनैकान्तिक एव । संयोगव्यंग्यत्वादिति । अनित्यमपि संयोगेन व्यज्य - मानं दृष्टं यथा घट इति । न । संयोग व्यंग्यत्वेनावस्थानस्य साध्यत्वान्न ब्रूमो 85a नित्यः शब्द इति । अपि त्ववतिष्ठते शब्द इत्ययं प्रतिज्ञार्थस्तदा च संयोगव्यंग्यत्वादित्ययं हेतुरनैकान्तिको न हचनवस्थितं किञ्चित्संयोगेनाभिव्यज्यमान (:) कथमिति तदनेन प्रकारेण संयोगव्यङ्ग्यत्वमेव शब्दस्य प्रतिषिद्धयत इति नायमसिद्धाद् व्यावर्तते । अन्यथानेयं शब्दस्य व्यक्तिः संयोगिकालमत्येतीति न संयोगनिमित्ता' भवतीति । वचनस्य कोर्थ इति वक्तव्यं । स्याद् बुद्धिः सर्वदाधर्मिण्यविद्यमानस्यासिद्धत्वं । अयन्तु न सर्वथा धर्मिण्यसिद्धो येनोत्पत्तिकाले संयोगव्यङ्ग्यत्वमस्ति । न तूपलब्धिकाल इति । तदुक्तं । एकदेशासिद्धस्यापि असिद्धत्त्दपरिज्ञानात् । यथा नित्याः परमाणवो गन्धवत्वात् । श्वेतनाश्च तरवः स्वापादिति । यश्चा' नित्यः शब्द इति प्रतिजानीते स कुठारदारुसंयोगादेः शब्दस्योत्पत्तिमेव प्रतिपद्यते । न पुनरवस्थितस्याभिव्यक्तमिति व्यक्तमस्यान्यतरासिद्ध त्वं । अथ संयोगे सत्युपलब्धेरिति हेत्वर्थाभ्युपगमान् नायमसिद्धो हेतुरिति समाधीयते । तथापि तलतेजोवत्तिसंयोगे कुलालमृत्पिण्डदण्डसं 'योगे च सति दीपघटादयः समुपलभ्यन्ते । न च तेषान्तत्र संयोगाप्राप्त्यवस्थानमित्यनेनानैकान्तिक एव प्राप्नोतीति न कालातीतः । . तदुत्तरकालमप्यवस्थाने साध्ये' समुदायान्तरव्यय ( ? ) वादिनो विरुद्धः । सपक्षाभावादेव तत्र वृत्तेरभावात् । क्षणस्थितिधर्मवति च धर्मिणि । रूपादिके विद्यमानत्वात् । स्थिरभाववादिनन्तु प्रति प्रतिबन्धवैकल्यं साधनवैफल्यञ्च । अनङ्गीकृतसिद्धान्ते तु न्यायवादिनि प्रतिवादिनि पूर्वपक्षप्रतिपादितो दोष इति । एवमुदाहरणान्तरेपि दूषणमुत्प्रेक्ष्य वक्तव्यमिति ॥ ०॥ 85b यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः । ( न्या० सू० १।२।७ ) विमर्शाधिष्ठानौ पक्षप्रतिपक्षावनवसितौ प्रकरणन्तस्य चिन्तामविमर्शात् प्रभृति प्राङनिर्णयात् परीक्षणं सा यत्र कृता स निर्णयार्थं प्रयुक्तोभयपक्षसाम्यात् प्रकरणमनतिवर्त्तमानः प्रकरणसमो न निर्णयाय कल्प्यते । कस्मात्पुनः प्रकरणचिन्ता तत्त्वानुपलब्धेः । यस्मादुपलब्धे तत्वेर्थे निवर्त्तते चिन्ता तस्मात्सामान्येनाधिग' तस्य या Page #155 -------------------------------------------------------------------------- ________________ 86a १३८] वादन्यायः विशेषतोऽनुपलब्धिः सा प्रकरणचिन्तां प्रयोजयतीति। उदाहरणमनित्यः शब्दो नित्यधर्मानुपलब्धः । अनुपलभ्यमाननित्यधर्मकमनित्यन्दृ ष्टं स्थाल्यादि । यत्र समानो धर्मः संशयकारणहेतुत्वेनोपादीयते संशयसमः सव्यभिचार एव । या तु विमर्शस्य विशेषापेक्षतोभयपक्षविशेषानुपलब्धौ सा प्रकरणम्प्रवर्तयति । यथा च शब्दे नित्यधर्मो नोपलभ्यते तथानित्यधर्मोपि । सेयमुभयपक्षविशेषानुपलब्धिः प्रकरणचिन्ताम्प्रयोजयति कम्विपर्यये प्रकरणनिवृत्तेः । यदि नित्यधर्मः शब्दे गृहचेत न स्यात्प्रकरणं । यदि (न) नित्यधर्मो गृहयेत एवमपि निवर्त्तते प्रकरणं । सोयं हेतुरुभौ पक्षौ प्रवर्तयन्नान्यतरस्य निर्णयाय कल्प्यत इति । न त्वयं साध्याविशिष्ट एव। नाविशिष्टः। तस्यैव प्रकरणप्रवृत्तिहेतोर्द्धर्मस्य हेतुत्वेनोपादानात्। यत्र साध्येन समानो धर्मों हेतुत्वेनोपादीयते स साध्याविशिष्टः। यत्र पुनः प्रकरणप्रवत्तिहेतुरेव स प्रकरणसम इति । अत्रापि नित्यानित्यधर्मानपलम्भद्वयादेव प्रकरणचिन्ता। न त्वेकस्मात। विपर्यये प्रकरणनिवत्तिरिति वचनात । तद्यदि नित्यानित्यधर्मानपलब्धेरिति हेत. स्यात। स्यात प्रकरणसमः। तदेकधर्मान'पलब्धस्तूपादाने कथं प्रकरणसम इत्यभिधानीयं । उभयधर्मानुपलम्भोपादानेपि सपक्षविपक्षयोरनुवृत्तिव्यावृत्योरनिश्चयादसाधरणानकान्तिको' भवतीति कथमस्य हेत्वा (भा)सान्तरत्वं । भवत नामैकधर्मानपलब्धिरेव हेतः प्रकरणसमः । तथापि नित्यशब्दवाद्यवश्यमेव व्यामोहान्नित्यधर्मान प्रतिपद्यत इति प्रतिवाद्यसिद्धीयं भवति। अथ प्रमाणेन नित्यधर्मप्रतिक्षेपान्नित्यधर्मानुपलब्धिः प्रतिपाद्यते। तदापि निश्चायकत्वात सम्यगज्ञानहेतरवायं इति कथं हेत्वाभासः प्रकरणसमः। तदा हि विशेषोपलब्धिरेव हेत्वर्थो व्यवतिष्ठते। विशेषाश्च नित्यस्य कृतकत्वादयः। न च तत्कृता प्रकरणचिन्ता विपर्यये प्रकरणनिवृत्तरिति वचनात् । अपि च नित्यधर्मानपलब्धेरिति किमयं प्रसज्यप्रतिषेधः किम्वा प्रतियोगिविधानं (1) यदि प्रसज्यप्रतिषेधस्तदा प्रमेयत्वादिवत् साधारणानकान्तिकोयं नित्यधर्मोपलब्धिः प्रतिषेधमात्रस्यानित्यत्वरहितेष्वसत्स्वपि सम्भवात् । अथ प्रतियोगिविधानन्तदाप्यनन्तरों'दितया युक्त्या हेतुप्रतिरूपत्वायोगः। अन्यस्त्वन्यथेदं सूत्रद्वयं व्याचष्टे । यो हेतुर्हेतुकालेऽपदिष्टोऽत्येत्यपैति । कस्मादपति । प्रत्यक्षेणागमेन उभयेन वा पीड्यमानः स कालमतीत इति कालातीत इत्युच्यते । कुतः पुनः प्रत्यक्षागमविरोधो लभ्यत इति चेत् । चतुर्लक्षणो हेतुरिति वचनात् । तथाहि 86b पूर्ववच्छेष वत्सामान्यतो दृष्ट (न्या० सू० १।२।५)ञ्चेत्यत्र चतूरूपो हेतु रिष्टः । पूर्ववन्नाम साध्ये व्यापकं । शेषवदिति तत्समास्ति । सामान्यतश्च दृष्टञ्च शब्दादविरुद्धञ्चेति। तथा भाष्यवचनमप्यस्ति ।' “यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स" इति। तदेवं त्ररूप्ये सति प्रत्यक्षागमाभ्यां यो वाध्यते Page #156 -------------------------------------------------------------------------- ________________ २ - न्यायमतखंडनम् दास्तथैवाहो( स्वि )दन्यथै (वे )ति । तत्ते चिन्त्यमानमिहातिप्रसज्यत [ १३९ स कालात्ययापदिष्टः । स च त्रिधा भिद्यते प्रत्यक्षविरुद्ध आ' गमविरुद्ध उभयविरुद्धश्चेति ( 1 ) प्रत्यक्षविरुद्धो यथा अनुष्णोग्निर्द्रव्यत्वादुदकवत् । आगमविरुद्धो यथा ब्राह्मणेन सुरा पातव्या द्रवत्वात् क्षीरवत् । उभयविरुद्धो यथा रश्मिवच्चक्षुरिन्द्रियत्वाद् घ्राणादिवदिति । न चायं किल पक्षविरोधः पक्षविरोधस्य प्रतिक्षेपादिति । तदेतत् त्रैरूप्यलक्षणानववोधवैशद्यं (1) त्रैरूप्यं हि यदा स्वं प्रमाणैः परिनिश्चितं पक्षधर्मत्वादिकं त्रयं च यत्र बाधा तत्र प्रतिबन्धोस्ति । बाधाविनाभावयोविरोधात् । अविनाभावो हि सत्येव साध्यधर्मे हेतोर्भावः कथञ्चासौ तल्लक्षणो धर्मिणि हेतुः स्यान्न चात्र साध्यधर्म इत्यादिकमत्राबाधितविषयत्वदूषणानुसारेण वक्तव्यं । यत्र पुनरियं बाधोदाहृता न तेषां त्रैलक्षण्यं मनागप्यस्ति प्रतिबन्धवैकल्यात् । अभ्युपगतपक्षप्रयोगस्य च पक्षदोष एवायं युक्तः । यत्पुनः पक्षदोषत्वपरिहाराय बह्वसम्बद्धमुग्राहि' तं तदत्यन्तमसारमिति नेहावसीयते ॥ ० ॥ यस्मात्प्रकरणचिन्तेति प्रकरणं भाष्ये निरूपितं । तस्योदाहरणं । अणुरण्वन्तरकार्यत्वं प्रतिपद्यते नवेति चिन्तायाङकश्चिदभिधत्ते । अणुरण्वन्तरकार्यो रूपादिमत्वात् तद्व्यणुकादिवदिति । योसावणोरणुः कारणत्वेनोपादीयते तत्रापि रूपादिमत्वमस्तीति चिन्ता किमियं रूपादिमत्वादण्वन्तरकार्यो न वेति चिन्ता- 87a याञ्च यदि तस्याप्यण्वन्तरकार्यत्वं रूपादिमत्वादिति वक्ति तदा तस्यापि रूपादिमत्वमस्तीति पुनरपि चिन्ता' तदेवमनवस्थारूपं प्रकरणं प्रवर्त्तयतीति प्रकरणसम इत्युच्यते । अथाणुरण्वन्तरकार्यत्वं न प्रतिपद्यते रूपादिमत्वे सति तदानैकान्तिको हेतुरिति तस्माद् भिद्यतेऽनैकान्तिकात् प्रकरणसमः । न चायविरुद्धोऽविपर्ययसाधकत्वात् । नासिद्धः पक्षधर्मत्वदर्शनात् । न कालात्ययापदिष्टः प्रत्यक्षागमाभ्यामबाध्यमानत्वात् । अतोऽर्थान्तरमिति । अथवा प्रदेशे करणं प्रकरणञ्चेति कारणसिद्धिरित्यर्थः । प्रदेशे सिद्धिरितीयं चिन्ता यस्माद्धेतोरपदिष्टा भवति स प्रकरणसम: * स प्रदेशसाधकत्वात् समः । यथैकदेशेऽसाधकत्वन्तथेतरत्रापीत्यसाधकत्वसामान्यात् समः। तस्मादेकदेशवर्त्ती धर्मः प्रकरणसमः । तद्यथा पृथिव्यप्तेजोवा य्वाकाशान्यनित्यानि सत्तावत्वादिति । अत्रापि यद्यक्षपादमतानुसारी तावदेवं प्रमाणयति । परमाणुः परमाण्वन्तरपूर्व्वको रूपादिमत्वाद् द्वयणुकादिवदिति तदा तस्याभ्युपेतविरोध इति नायमतीतकालाद् भिद्यते । अथ बौद्धः करोति । तदापि हेतोरसिद्धिः परमाणूनां रूपादिव्यतिरेकेणानभ्युपगमात् । अयोगाच्च' द्वयदीनाञ्चाभावादुभयविकलो दृष्टान्तः । यदाप्यनपेक्षितसिद्धान्तो न्यायवादी ब्रूते तदापि १८ Page #157 -------------------------------------------------------------------------- ________________ १४० ] वादन्यायः द्वितीयपक्षोदितदोषानिवृत्तिरिति नायमसिद्धाद्वयावर्त्तते । योऽप्यनुमेयैकदेशवर्त्ती धर्मः पृथिव्यादीन्यनित्यानि गन्धवत्वादिति अयमप्यपसिद्धान्तान्तर्भूत एवेति नपृथग्वा87b च्यः । नासिद्धः पक्षैकदेशधर्मत्वात् । सपक्षैकदेशर्वात्तव' दिति चेत् विषमोयमुपन्यासः । सपक्ष एव च सत्वमित्यत्र हि समुच्चीयमानावधारणमेव न सकलसपक्षधर्मतां साधनस्य प्रतिपादयति । अनुमेये सत्ववचनं पुनरयोगव्यवच्छेदेन नियन्तृभूतमशेषसाध्यधमिधर्मतायाः प्रतिपादकमित्यनेनैव पक्षकदेशासिद्धभेदानामपोहः कृत इत्यपार्थकं यत्नान्तरमिति यत्किञ्चिदेतत् ॥०॥ भाविविक्तिोप्यत्रैव खररवे पतितः । प्रकरणसममन्यथा समर्थयति । यस्माद्वेतो ( : ) प्रकरणचिन्ता विपक्षस्यापि विचारः पश्चाद् भवति स एवं लक्षणो हेतुनिर्णयाय योपदिश्यमानः प्रकरणसमो भवति । प्रकरणे साध्ये समस्तुल्यः सत्त्वे सत्त्वे वा यथा सत्सर्वज्ञमितरतद्विपरीतविनिर्मुक्तत्वाद् रूपादिवदिति । यस्मादयं हेतुरुभयत्र समानो योप्यस त्वं साधयति तस्यापि समानः । कथमसत्सर्वज्ञत्वमितरतद्विपरीतविनिर्मुक्तत्वात् खरविषाणवदिति । न चायं किलोभयधर्मत्वेप्यनैकान्तिको विपक्षवृत्तिवैकल्यात् । तदिदमाचार्येण स्वयं प्रमाणविनिश्चये * प्रतिसि [ ? षि ] द्धं । कम्पुनरत्र भवान् विपक्षं प्रत्येति साध्याभावं । कथमिदानीं हेतुं विपक्षवृत्तिरुभयधर्मेणैवेत्यादिना । अर्थग्रहण व्याख्याने च यदुक्तं तदत्रापि वक्तव्यं । विशेषेण दूषणञ्चास्य प्रपञ्चेनोक्तमेव । एवं प्रकरणसमातीतकालयोरनुपपत्तिः । साध्यव्यभिचारस्य तु युज्यते हेत्वाभासत्वं न तु यथा भवतामभ्युपगमः । तथा हि भवन्तः सन्दिग्धविपक्षव्यावृत्तिकस्यानैकान्तिकत्वं न प्रतिपद्यन्ते । अदर्शनमात्रेणैव व्यतिरेकसिद्धयभ्युपगमात् । अत एव च भवद्भिरपगतस [? श]ङकैरेवं प्रयुज्यते प्राप्यकारिणी चक्षुःश्रोत्रे बाहयेन्द्रियत्वात् घ्राणादिवत् । सविकल्पं प्रत्यक्षं प्रमाणत्वादनुमानवदित्यादि । न चादर्शनमात्रेणैव विना प्रति88 बन्धेन व्यतिरेकसिद्धिरिति प्रतानितमन्यत्र । आत्ममृच्चेतनादीनां यो भावस्याप्रसाधकः । स एवानुपलम्भः किं हेत्वभावस्य साधक (४५) इत्यादिना । तथा सपक्षविपक्षयोः सन्दिग्धः सदसत्वस्यापि सम्यग्ज्ञानहेतुत्वमेव युष्माभिरिष्यते नानैकान्तिकत्वं यथा सात्मकं जीवच्छरीरम्प्राणादिमत्त्वादिति । अस्य च तद्भावः प्रतिपादितः प्रमाणविनिश्चया' दौ विरुद्धप्रभेदस्तु भारद्वाजविहितः प्रति * आचार्यधर्मकीर्तिप्रणीतेषु सप्तसु न्यायप्रबन्धेष्वन्यतमो ग्रथः (bStangyur, mdo.XCV. 11) Page #158 -------------------------------------------------------------------------- ________________ २–न्यायमतखंडनम् [ १४१ ज्ञाविरोधप्रस्ताव एव निराकृतः । साध्यसमेपि योयमन्यथासिद्धो वर्ण्यते यथानित्याः परमाणवः क्रियावत्वाद् घटादिवदिति अयमपि किल साध्यसमो यस्मात् मूर्तिक्रियारूपादिमत्वादणूनां क्रियावत्वं नानित्यत्वादिति । स नोपपद्यते । धर्मिणि सिद्धत्वान्नहि धर्मिणि विद्यमान एवासिद्धो हेतुर्युज्यते । सर्वहेतुनामसिद्धताप्रसङगात् । नैतदेवन्नहि पक्षेस्तीत्येतावता पक्षधर्मत्वं । साध्यवशेन हि धर्मिणः पक्षधर्मत्वमिष्यते । केवलस्य साध्यत्वा' त् ( 1 ) न च साध्यो धर्मो यदि धर्मिणि तेन साधनेन विना न सम्भवति तस्य च साधनस्य साध्यधर्माभावे धर्मिणा सम्भवस्ततो हेतोः पक्षधर्मत्वं । यदा पुनरन्यथापि साधनायोपात्ते धर्मिणि धर्म उपपद्यते तदा हेतुत्त्वमेवञ्च विशिष्टमेव सत्वं पक्षधर्मत्वेन विवक्षितं । अन्यथासिद्धत्वं युक्तमेव साध्यसमं । तदिदमत्र प्रतिविधानं' यदि खलु साध्यधर्माभावे धर्मिणि असम्भवो हेतोरेवं विधमेव सत्वं पक्षधर्मत्वेन विवक्षितं न तु भावमात्रं तदा किन्तदित्त्थंभूतं पक्षधर्मत्वमविज्ञातमेवानुमेयप्रकाश' कमाहोस्वित् परिनिश्चितमेवेति प्रकारद्वये यद्यविज्ञातं प्रकाशकं तदाज्ञापकहेतुन्यायमतिवर्त्तते ( 1 ) ज्ञापको हि हेतुः स्वात्मनि ज्ञानापेक्षो ज्ञाप्यमर्थं प्रकाशयति । सत्ता' मात्रेण च हेतवो विप्रतिपत्तिनिराकारणपटवः सन्तीति 88b प्रतिवादिनां परस्परपराहतं प्रवचननानात्वं न भवेत् । विज्ञातस्यापि गमकत्वे "प्रमाणाद्वा तस्य परिनिश्चयः प्रमाणाद्वा । न तावदप्रमाणस्य भूतार्थनिश्चयहेतुत्वाभावादप्रमाणाद् गतिरन्यथा प्रामाण्यमेवावहीयते । यस्मादिदमेव प्रमाणस्य प्रमा त्वं यद्यथावस्थितवस्तुप्रकाशकत्वं । तच्चेदमप्रमाणस्याप्यस्ति तदा कथं तद प्रमाणात्साध्ये धर्मिणि विना साध्यधर्मेणासभूष्णोर्हेतोः सत्त्वम्पक्षधर्मत्वेनाधिगम्यते तदापि यत एव प्रमाणाद्धेतोः सिद्धिस्तत एव साध्यधर्मस्यापीयं जायत इति किमर्थमयमकिञ्चित्करो हेतुरूपादीयते । न च हेतोरेव केवलस्य ततः सिद्धि + ( : ) साध्यधर्मस्य तु नेति युक्तम्वक्तुं । हेतोरपि ततोऽसिद्धिप्रसङ्गात् तथा हयेवमयं हेतु ( : ) तत्र धर्मिणि सिध्यति यद्यनेन साध्यधर्मेण विनेह नोपपद्यते सहैव तूपपद्यत इति सिध्येत् । तथा च कथन्तत एव प्रमाणात्साध्यधर्मस्यापि न सिद्धिः सञ्जातेति चिन्तनीयमेतत् । एवञ्च तेनैव प्रमाणेन सहास्य साध्यधर्मस्य । गम्यगमकभावो न त्वनेन हेतुनेति महदनिष्टमापद्यते । एवम्विधपक्षधर्मत्वसमाश्रयणे च यावत् साध्यस्यासिद्धिस्तावद्धेतोरपि यावच्च हेतोरसिद्धिस्तावत्सा' ध्यस्यापीति परस्पराश्रयप्रसङ्गः । पक्षधर्मत्वनिश्चयवेलायाञ्च साध्यधर्मसिद्धिः सम्पद्यत इति व्यर्थमुत्तरलिङ्गरूपानुसरणमित्थञ्च न द्विलक्षणश्चतुर्लक्षणः पञ्च लक्षणश्च हेतुर्वक्तव्यः । अस्मन्मते तु धर्मिणि सत्वमात्रं विज्ञाय च तदुत्तरकालमन्वयव्यतिरेकयोविज्ञानमन्वयव्यतिरेकौ वा सर्वोपसंहारेण विज्ञायत उत्तरकालं धर्मिणि 89a सत्वमात्रं विज्ञातमतश्चानन्तर्येणैव तत्सामर्थ्यात्साध्यधर्मस्य तत्र प्रतीतिरुप Page #159 -------------------------------------------------------------------------- ________________ वादन्यायः १४२] इति प्रतन्यते । हेत्वाभासाश्च यथान्यायन्निग्रह' स्थानमिति एतावन्मात्रमिष्टमिति ॥ लोकेऽविद्यातिमिरपटलोल्लेखनस्तत्त्ववृष्टे र्वादन्यायः परहितरतैरेष सद्भिः प्रणीतः । तत्वालोकं तिमिरयति तं दुर्विदग्धो जनोयन्तस्मा द्यत्नः कृत इह मया तत्समुद्घातनाय ॥ त् ॥(३) पद्यते (1) तेनेदमत्र सकलं दोषजालं नभसीवामले जले नावस्थानमलं लभत इत्यलमप्रतिष्ठित मिथ्याप्रलापैरिति विरम्यते। । यद्येवं किं पुनरत्रेष्टमिष्टमित्याह । हेत्वाभासास्तु यथान्यायमित्यादि (2a7) ये न्याया हेत्वाभासास्तदुक्तिन्निग्रहस्थानम्भवति । ते च येस्माभिरुक्ताः॥ एकाप्रसिद्धिसंदेहे प्रसिद्धव्यझ्विारभाक् । द्वयोविरुद्धोसिद्धौ च संदेहव्यभिचारभागि(४६)ति । ननु चायं वादन्यायमार्गः सकललोकानिबन्धनबन्धुना वादविधानादावार्य वसुबन्धुना महाराजपथीकृतः (1) क्षुण्णश्च तदनु महत्यां न्यायपरीक्षायां कुमतिमतमन्त[ ? मत्तमातङगशिरःपीठपाटनपटुभिराचार्यदिग्नागपादस्तत्किमिदं पुनश्चवितचर्वणमास्थितं त्वयेति । एतच्चोद्यपरिहारपरमिमं श्लोकमुपन्यस्यतिपन्यस्यते लोक(20a8)इत्यादि । तिमिरञ्च पटलञ्चेति तिमिरपटलं अविद्यैव तिमिरपटलमविद्यातिमिर पटलं भूतार्थदर्शनविबन्धकत्वात् । तस्योल्लेखनो वादन्याय इति सम्बन्धः (1) उल्लेखनशब्दः कर्तृ साधनः। कस्य पुनरविद्यातिमिरपटलमित्याह । तत्त्व दृष्टस्त त्वदर्शनस्य । प्रज्ञालोचनस्येत्यर्थः। य एष समनन्तरमावेदितो वादन्यायः। सद्भिः पूर्वाचार्यैः परहितरतैः करुणापारतन्त्र्याल्लोकान् सम्यग्वम॑नि व्यवस्थापयितु प्रणीतः परां प्रसिद्धि नीतो लोके सुष्टु स्फुटीकृत इत्यर्थः । न तु परस्पर्द्धया नापि यशःकामतादिभिः। त [? य] खेवन्तर्हि तदवस्थितं चोद्यमित्यत आह । तत्वस्यालोकमुद्योतम्वादन्यायमाचाचार्यरूपदिष्टं (1) तिमिरयत्यन्धकारीकरोति कुदूषणतमसा प्रच्छादयतीति यावत्। कः पुनरसावतिसाहसिको यो महानागैः क्षुण्णं पन्थानं रोद्धमीहत इत्याह दुर्विदग्धः सम्यग्विवेकरहिततया जनोयमुद्योतकरप्रीतिचन्द्र(?)भाविविक्तप्रभृतिः। यतश्च एवं तस्माद्यत्नः कृत इह वादन्यायप्रकरणे मया तस्य महद्भिरुद्भावितस्यान्तराजतैरवधूतस्य समुज्वालनाय। कुदूषणपरिहारेण तन्नीत्युद्योतनेन मम व्यापृतत्वान्न मया पिष्टं पिष्टमिति संक्षेपार्थः॥ Page #160 -------------------------------------------------------------------------- ________________ [१४३ २-न्यायमतखंडनम् वादन्यायो नाम प्रकरणं समाप्त (॥) कृतिरियमाचार्यधर्मकीर्तिचरणानां ॥ त् ॥ ___ अलेखि वागीश्वरेणेति (1) अनर्घ (?) वनितावगाहनमनल्पधीशक्तिना' प्यदृष्टपरमार्थसारमधिकाभियोगैरपि। मतं मतितमः स्फुटम्प्रतिविभज्य सम्यग्मया यदाप्तमकृशं शुभम्भवतु तेन शान्तो जनः ॥ (४७) अहञ्च नैरात्म्यबोधपरिपाटि तदोषशैलसम्बुद्धभारवहनक्षमभूरिशक्तमज़ुश्रियः श्रियमवाप्य समस्तसत्त्वसर्वावृतिक्षयविधानपटुर्भवेयं । महारयेनैव न किञ्चिदत्र त्यक्तम्वि विक्तं न विभज्यमेव । तथापि मन्दप्रतिबोधनार्थमालोक एष ज्वलितः प्रदीपः॥ (४८) लोकेऽविद्यातिमिरपटलोल्लेखनस्तत्त्वदृष्ट वादन्यायः परहितरतैरेष सम्य (क) प्रणीतः । --- तत्त्वालोकं तिमिरयति तं दुर्विदग्धो जनोयन् तस्माद् यत्नः कृत इह मया तत्समुज्वालनायेति । (४९) विपञ्चितार्था नाम वादन्यायटीका समाप्ता॥ ॥ कृतिरियं सान्तरिक्ष [? शान्तरक्षित पादानामिति ॥ सम्वत आचू२(272 N. E.--1152 A.D.)श्रावणकृष्ण एकादश्यां लिखितं मया। राजाधिराजपरमेश्वरपरमभट्रारकः श्रीमदानन्ददेवपादीयविजयराज्ये 'शुभदिने॥ ग्रन्थस्यास्य प्रमाणञ्च निपुणनवशताऽधिकं । सहस्सद्वितयं सम्पत् [? म्यक्] संख्यातम्पूर्वशूरिभिः [? सूरिभिः] ॥०॥ शुभमस्तु सर्वजगतां इ. ....सर्वैः रक्षितव्यम्प्रयत्नत इति ॥ नमः सर्वज्ञाय॥ Page #161 --------------------------------------------------------------------------  Page #162 -------------------------------------------------------------------------- ________________ APPENDICES B. नामानुक्रमणी अक्षपादः ३, २६, १०१ १०७, १२५, १३३, द्वादशलक्षणं ११४ (मीमांसाऽपि द्र०) १३८ (महर्षिः महामुनिश्च द्रष्टव्यौ) धर्मकीतिः २४ अपभ्रंशः (भाषा) १०६ नाटकं ११५ (अभिधर्मकोशः) ३७, ८०, ८३ निग्रंथवाद: (जैनमतं) ५१ अश्वघोषः ६७ (राष्ट्रपालनाटककारः) नैयायिकाः ९४ (आक्षपादोऽपि द्र०) आक्षपाद: ८५, ११४, ११६, (नैयायिकोऽपि नैयायिकाः । बृद्ध--१३५ . द्रष्टव्यः ) न्यायविन्दुः २०, ७० - आख्यायिका ११५ पक्षिल: १०९, १२८ (स्वामी), (वात्स्यायनः, आचार्यः (धर्मकीर्तिः) ४०, ४७, ५४ भाष्यकारश्च द्र०) आनन्ददेवः १४२ (नयपालराजः) (पाणिनिः) २, ३३, ५९ । आन्ध्र(भाषा) १०६ प्रमाणविनिश्चयः (धर्मकीर्तेपँथः) २०, ५२, ५२९ अबिद्धकरणः ३५, ४०, ७७, १०८ (प्रमाण)समुच्चयः (दिङनागस्य) ६५ आर्य (भाषा) १०४ प्राकृत (-भाषा) १०६ उद्योतकरः ८७, ८९, ९४, १०२, १०८, १२७, प्रीतिचंद्रः (?) १४१ (ब्राह्मण आचार्यः) १४१, (भारद्वाजोऽपि द्रष्टव्यः) . बिन्ध्य (गिरिः) ३२ औद्योतकरं (मतं) १२६, १२७ बौद्धः ६७, ६८, ८३, ९२, १३८, (ताथागतोकणभक्षः (कणादः) २६, (कणभुगपि द्र०)। ऽपि द्र०) कणभुग (कणाद:) ३९ भण्डालेख्यन्यायः १३४ कपिल: (भगवान्) ५१ (सांख्यकारः) भण्डालेख्यन्यायः ८९ कश्मीर (-देश;) ४२ भारद्वाजः (उद्योतकरः) ७१, ७४, ७५, ८०, काणादः .७१, ९२ ८७, १००,१०२, १०७, १३९, (उद्योतकरः कापिलः (सांख्यानुगः) ४२, ४८, ४९, ५३, वार्तिककारश्चापि द्र०) ९६, १३१, १३३ भाविविक्तः ८७ (भाष्यटीकाकारः), ९५, १३९, कापिलं (मतं) ५७ १४१ कुमारिलः ८४, १०३ भाष्यकारः १०९, (वात्स्यायनोऽपि द्र०) जैमिनिः १३, ६७, ६८ मलयः २३, २८ (गिरिः) जैमिनीयः (मीमांसानुगः) ११४ महर्षिः (अक्षपादः) ११२, (अक्षपादोऽपि द्र०). ताथागतः (बौद्धः) १०६ महाभाष्यं (व्याकरण) १०५ दिङनागः १३५, १४१ महामुनिः १२२, (अक्षपादोऽपि द्र०) द्रमिड (भाषा) १०६ महासम्मतः (राजा) २५ Page #163 -------------------------------------------------------------------------- ________________ r] मालवक (देशः ) ४२ मीमांसकः ९२ मीमांसा ६८, ६९, ( द्वादशलक्षणमपि द्र० ) योगाचारः ८५, ८६ राष्ट्रपालं (नाटकं) ६७ वसुबंधुः १४१ वात्स्यायनः ११०, १३५, (पक्षिलो भाष्यकार (श्चापि द्र० ) वावन्यायः + वैशेषिकं ( शास्त्रं ) ६७, ८१, ११४ शंख: ( राजा चक्रवर्ती) २५ ( शबरभाष्यं ) ६९ सनकादिः १०२, १०३ सांखीयं (मतं ) ४७ सांख्य: ४७, ५०, ९६, १३१, १३२, १३३, १३४ ( कापिलमपि द्र० ) वादन्यायः (ग्रंथः) १४१ सिंहल (देशः ) १०४ वादविधानं (वसुबंधुग्रंथ ) १४०२ सुमेरु (गिरिः) ३२ वार्तिककारः ७४, १०८, (भारद्वाज उद्योत - हिमवान् ( गिरिः ) २८, ३२ करोऽपि द्र० ) हेतुविन्दु: ( धर्मकीर्त्तेर्ग्रथः ) ७ Page #164 -------------------------------------------------------------------------- ________________ [ 111 अतश्च । १५ अतीताजात । ७२ अनर्घ (?) वनिता । १४२ अम्बम्बिति । १०२, १०३ असाधनाङग। २ आत्ममृच्चेतना। १३९ इष्टम्विरुद्ध । १५ एकप्रत्यवमर्श। ८३ एकाप्रसिद्धि । १४१ . एतत् सांख्य । ४२ एवं साधौ। १०३ कामेष्टद्रव्यको। ८३ गोशब्दे । १०४ तत्र व्यक्तौ च । ८४ तत्रानुमेय । ६६ 'तत्रेति तर्क । ६६ तद्भानहेतु। १०९ तस्य शक्ति । ९३ तस्य तस्यैकता। ८६ तस्यैव प्रकृते । ६६ त्रिरूपो हेतु। ९१ त्वं राजा । ६८ न किञ्चिदेक । ३९ नाना सद्गुण । १ नान्तरीयक । २३ नेह धूमो। ६० APPENDIX. C. C. श्लोकानुक्रमणी नैरात्म्यबोध । १४२ पङकेन । ८६ परमा चैक । ७२ पाचकादिष्व । २७ प्रत्यक्षादि (वि) रोधा। ९२ प्रत्यये। ६४ प्रथमे सिद्ध । २९ भावानामैकदेश्यं । २७ मंत्र (ो) हीनः । १०५ यद्यथा। ३० येन येन हि । ८३ येषाम्वस्तु । ३० लोके । १४१ लोके विद्या। १४२ वक्तुरेव । १०० विप्रकीर्णैश्च । ६५ वृत्तौ वानेक । २७ शास्त्राधिकार । २४ शिष्टेभ्य । १०५ सतो यदि । ५५ सदकरणादु । ५७ स्वात्मनि ज्ञान । ९३ हेतुकार्य । ६० हसति । ११० हेतोः मान । ९२ हेतोः साध्यान्व। ८४ Page #165 -------------------------------------------------------------------------- ________________ D. चीनभाषोपलब्धानां न्यायग्रंथानां कर्तृकालक्रमेण सूची IV ] संख्या कर्ता A.C. संख्या ग्रन्थः Nanjio's भाषान्तरकारः भाषान्तरकाल: A.C. नागार्जुनः 250 । उपायहृदयं* विवादशमनशास्त्र न्यायद्वारतर्कशास्त्रं 1257 125I 1224 1223 472 541 648 " चि-चि-आये विमोक्षप्रज्ञः Hiouen-tsang I-tsing Hiouen-tsang परमार्थः Hiouen-tsang 7II .. वादन्यायः 1202 645 असंगः 400 १ प्रकरणार्यवाचाशास्त्रकारिका वसुबंधुः 400 तर्कशास्त्र शंकरस्वामी 450 | १ न्यायप्रवेशः 550 12521216 * उपायकौशल्यहृदय-इति Nanjio. + इयमेव भोटभाषान्तरीकृता विग्रहव्यावर्तनीकारिका (Stan. mdo. XVII. 3; G.O.S. XLIX,) प्रतिभाति नामसारूप्यात् । . वादप्रकरणं, वादप्रकरणकारिका वा भवितुमर्हति । अयमेव भोटभाषान्तरे (Stan. mdo. xcv. 8) दिङ्नागस्य कृतिः ख्यायते। Page #166 -------------------------------------------------------------------------- ________________ E. भोटभाषोपलब्धानां न्यायग्रंधानां कर्तृकालक्रमेण सूची भाषान्तरकारः संख्या कर्ता A.C. संख्या ग्रंथः टीकाकारः सत्न्-ऽग्युर् म्दो भारतीयः भोटदेशीयः | काल: A.C. APPENDIX. E. " पद्रराात. १ नागार्जुनः 250 १ विग्रहव्यावर्तनी कारिका XVII. ज्ञानगर्भः द्पल-बचेग्स् 840 नागार्जुनः (वृत्तिः) XVII. I0 देवेन्द्ररक्षितः २ दिङ्नागः 425 | १ प्रमाणसमुच्चयः xcv. I कनकवर्मा । दद्-पऽि-शेस्-रब् | 1050 दिङ्नागःxcv. 2 मणिभद्ररक्षितः (श-म.) सेङ-र्यल 1080 xcv. 3 कनकवर्मा । दद्-गऽि-शेस्-रब् | 1030 जिनेन्द्रबुद्धिः 700 (दुपडस्) ब्लो-ग्रोस्(टीका) बर्तन-प 1300 A] Page #167 -------------------------------------------------------------------------- ________________ [ IA II00 | २ | आलम्बनपरीक्षा xcv. 4 दिङ्नागः (वृत्तिः) | xcv. 5 विनीतदेवः 775 (टीका) CXII. 5 | शाक्यसिंहः द्पल-बूचेगस् । 840 ३ | त्रिकालपरीक्षा xcv. 6 | शान्त्याकरगुप्तः (प-छब्)छुल्-खिम्स् चूल् ४ क | न्यायप्रवेशः xcv. 2 सर्वज्ञरक्षितः ग्रग्स्-प-र्यल्-म्छन् | (कश्मीर-) (1147-1216) ४ ख xcv. 8 धर्मरत्नः(चीन-) (स-स्क्य) ग्शान्-स्तोन् ५ हेतुचक्रड(?ह)मरुः xcv. 9 शांतरक्षितः । (740-840) धर्मालोकः 840 ३ | चंद्रगोमी 575 १ न्यायसिध्यालोकः CXII. 6 | श्रीसिंहः वैरोचनरक्षितः ४ | धर्मकीत्तिः 625| १ | प्रमाणवात्तिकं | xcv. 10 |सुभूतिश्रीशांतिः द्गे-वडि-ब्लो-ग्रोस् | 1050 वादन्यायः • Hiouen-tsang चीन-भाषान्तरतो भोटभाषायामनूदितः। Page #168 -------------------------------------------------------------------------- ________________ भाषान्तरकारः संख्या कर्ता A.C. संख्या ग्रंथः । टीकाकारः सत्न्-ऽग्युर् म्दो | भारतीयः भोटदेशीयः काल: A.C. धर्मकीत्तिः (वृत्तिः)' xcv. 16 सुभूतिश्रीशांतिः द्गे-वडि-ब्लो-ग्रोस् | 1050 देवेन्द्रमतिः 65०२ (पंजिका) ३ xc XCVI शाक्यमतिः 675२ xc XCVIII (टीका) APPENDIX. E. प्रज्ञाकरगुप्त:700 (वात्तिकालंकारः)३ xCIX, C| भव्यराजः । (ोंग्) ब्लो-ल्दन्- 1076 शेस्-रब् | 92 A.C. यमारिः 750(वा- CIV, Cv, त्तिकालंकारटीका) CVI, CVII | सुमतिः १ प्रथमपरिच्छद एव । २ देवेन्द्रबोधि-शाक्यबोधी इति विद्याभूषणमहाशयाः History of Indian Logic, pp. 319, 320. ३ द्वितीय-तृतीय-चतुर्थपरिच्छेदेष्वेव। IIA ] Page #169 -------------------------------------------------------------------------- ________________ 'जय (निन्त): 950 (टीका) - CI. CII दीपंकररक्षितः २ ब्यङ-छुब्-शेस्-रब् | 1080 [ IIIA रविगुप्तः 725 (टीका) XVII'. 3 " (टीका ) CIV. I शंकरानन्द:80०(,,) CIII २ प्रमाणविनिश्चयः xcv.II | परहितभद्रः (कश्मीर-) (डोंग्)ब्लो-ल्दन्शेस्-रब् | 1076-92 धर्मोत्तरः725(टीका) cIX,CXI. .." ज्ञानश्रीभद्रः 1076 (..) | cx. 2 ज्ञानश्रीभद्रः । (ख्युङ-पो) छोस् वादन्यायः क्यि-ब्चोन् । __1076 'जिन इति विद्याभूषणमहाशयाः ibid. p. 338 ४ तृतीयपरिच्छेद एव विक्रमशिलाविहारीयः। द्वितीयपरिच्छेद एव । Page #170 -------------------------------------------------------------------------- ________________ भाषान्तरकार: संख्या कर्ता A.C. संख्या ग्रंथः । टीकाकारः | स्तन्-ग्युर् म्दो भारतीयः भोटदेशीयः काल: A.C. ३ | न्यायविन्दुः XCV.12 | परहितभद्रः । (डॉग्) ब्लो-ल्दन् शेस्-रब् 1076-92 धर्मोत्तरः(टीका)| CXI. 2. ज्ञानगर्भः धर्मालोकः । | 845 विनीतदेवः 775(1) CXI. I जिनमित्रः । ये-शेस-सदे कमलशील: 840() CXI. 3 विशुद्धसिंहः | द्पल-बूचेस् जिनमित्र: 862 (पिंडार्थः) CXI. 4 | सुरेन्द्रबोधिः । ये-शेस्-स्दे | Xcv. 13 | प्रज्ञावर्मा | पल्-गस् विनीतदेवः | CXI. 5 अर्चट: 825 (विवरणं) CXI. 6 APPENDIX, E. ४ | हेतुविन्दुः XI ] Page #171 -------------------------------------------------------------------------- ________________ | ५ | संबंधपरीक्षा 845 - CXII. I 845 CXV. 14 | ज्ञानगर्भः ज्ञानगर्भः नम्-म्खऽ-स्क्योङ धर्मकीर्तिः (वृत्तिः) xcv. 15 विनीतदेवः (टीका) शंकरानन्दः 800 (वृत्तिः ) CXII. 2 | परहितभद्रः द्गेऽ-वर्दोिर्जे xcv. 16| ज्ञानश्रीभद्रः । द्गे-वञ्-िब्लो ग्रोस् शांतरक्षितः(टीका) CVIII. 2 | कुमारश्रीभद्रः | ऽफग्स्-प-शेस्-रब् विनीतदेवः (टीका) CXII. 3. 1080 ६ । वादन्यायः 1050 वादन्यायः 1080 ७ सन्तानान्तर सिद्धिः xcv. 17 | विशुद्धसिंहः द्पल-ब्ग्स् विनीतदेवः (टीका) CVIII. I 'तंत्रान्तरसिद्धिरिति तु प्रमादपाठः। Page #172 -------------------------------------------------------------------------- ________________ भाषान्तरकारः संख्या कर्ता A.C. संख्या ग्रंथः । टीकाकारः | सत्न्-ऽग्युर् म्दो भारतीयः भोटदेशीयः काल: A.C. CXII. 19 | शान्तिभद्रः प्रज्ञाकरगुप्तः । १ सहालम्बनिर्णयः 700 ६ | कल्याणरक्षितः | १ | अन्यापोहविचारः | (ब्रो-सेङ-द्कर्) शाक्य-डोद् | 1050 CXII. I0 700 | २ ईश्वरभंग-कारिका CXII. 11 APPENDIX. E. सर्वज्ञसिद्धि कारिका CXII. 7 जिनमित्रः । द्पल-ब्ग्स् (कश्मीर) 845 CXII. 8 ४ | बाहयार्थसिद्धिः ५ श्रुतिपरीक्षा ७ | धर्मोत्तरः725 | १ | प्रमाणपरीक्षा CXII. 9 CXII. 12 (ोंग्) ब्लोल्दन्-शेस्-रब् | 1076-92 | २ | लघुप्रमाणपरीक्षा CXII. 13 Ix ] Page #173 -------------------------------------------------------------------------- ________________ | ३ | अपोहप्रकरणं CXII. 14 भव्यराजः (कश्मीर-) XII ] (डोंग्) बुलो ल्दन्-शेस्-रब् | 1076-92 (प-छब्)जि-म - ४ परलोकसिद्धिः CXII. IS ग्रग्स् वादन्यायः क्षणभंगसिद्धिः CXII. 17 " (अँग्) ब्लो ल्दन्-शेस्-रब् मुक्ताकलशः1000 | CXII. Id | विनयाकरः । ग्रग्स्-ऽब्योर्-शेस्(विवरणं) रब 1040 ८ शंकरानंद: 800| १ | अपोहसिद्धिः CXII. 20 मनोरथः ल्दन्-शेस्-रब् ! 1076-92 २ | प्रतिबंधसिद्धिः CXII. 21 भव्यराजः ९ | शान्तरक्षितः । १ | तत्वसंग्रहः . 1 | गुणाकरश्रीभद्रः शि-व-शेद् | (740-840) 1050 कमलशील:840 | CXI II. 2 | देवेन्द्रभद्रः प्रग्स्-ऽब्योर-शेस्-रब् (पंजिका) । CXIV १० | जेतारि:1000 | १ धर्मर्मिविनिश्रयः । CXII. 25 Page #174 -------------------------------------------------------------------------- ________________ भाषान्तरकारः संख्या कर्ता A.C. संख्या ग्रंथः । टीकाकारः | सत्न्-ग्युर् - भारतीयः भोटदेशीयः | काल: A.C. CXII. 26| नागरक्षितः म्छोग्-दङ-पोऽिन्दों-जें 1080 (C) CXII. 24 कुमारकलशः शाक्य-डोद् IOSO | २ | बालावतारतर्कः | ३ | हेतुतत्त्वोपदेशः ११ | रत्नाकरशान्तिः १ अन्तर्व्याप्तिः 1025 २ विज्ञप्तिमात्रता सिद्धिः CXII. 23 कुमारकलश: logo CXII. 22 शान्तिभद्रः (नेपाल-) CXII. 27 सुभूतिश्रीशांतिः तिङ-ङ-जिन्-ब्सङ 1070 APPENDIX. E. १२ | रत्नवजः1050 १ | युक्तिप्रयोगः पो 1075 . ज्ञानश्रीमित्रः कार्यकारणभाव CXII. 29| कुमारकलशः शाक्य-डोद् 1030 सिद्धिः दानशील: ! १ पुस्तकपाठोपाय CXII. 16| दानशील: 1200 | सिद्धिः १५ मोक्षाकर- १ | तर्कभाषा CXII. 28 - दपङस्) ब्लो-ग्रोस् 1300 .. - गुप्तः 1208 १ शाक्यश्रीभद्रेण सह भोटदेशं गतः 1203 A.C. (Bu-ston II. p. 222 and J.A.S.B. 1889 LVIII.) [ XIII Page #175 -------------------------------------------------------------------------- ________________ ___XIV ] . वादन्यायः ____F. *उपलभ्यमानानां बौद्धन्यायग्रंथानां नामानुक्रमणी संख्या ग्रंथः प्राप्तेः स्थानं कर्ता | अन्तर्व्याप्तिः ST+ रत्नाकरशान्तिः । St. CXII. अन्यापोहसिद्धिः T कल्याणरक्षितः St. CXII. अपोहप्रकरणं T . धर्मोत्तरः St. CXII. अपोहसिद्धि: T शंकरानन्दः St. CXII. अपोहसिद्धिप्रकरणं रत्नकीर्तिः । Bib. Ind. अवयविनिराकरणं S रत्नकीर्तिः Salu VII. अवयविनिराकरणं S अशोकः Bib. Ind. आगमप्रामाण्यकारिका Ngor xxxviii. s आलम्बनपरीक्षा T दिङनागः St. xcv. आलम्बनपरीक्षा-टीका T| विनीतदेवः St. CXII. s आलम्बनपरीक्षा-वृत्तिः T| दिङ्नागः | St. xcv. ईश्वरभंगकारिका T | कल्याणरक्षितः | St. CXII. I उपायकौशल्यहृदयं CS | नागार्जुनः | N. 1257 १४ | कार्यकारणभावसिद्धिः T| ज्ञानश्रीमित्रः | St. CXII. 29 क्षणभंगसिद्धि: T | धर्मोत्तरः St. CXII. 14 ____ * संकेताः St.=Tibetan Stan-hgyur. mdo. (Cordier. Catalogue du Fonds Tibétain, Paris 1915) Bib. Ind=Biblio_theca Indica, Calcutta. For Salu Ngor, Saskya-See Sans krit Palm-leaf Mss. in Tibet (I.B.O.R.S.Vol. XXI) N. =Nanjio's Catalogue of Chinese Tripitaka. + Bib. Ind. Calcutta. S=Found in Sanskrit. T= Tibetan. C=Chinese. Pre-Dininaga Buddhist Text on Logic उपायहृदयं (G.O. S.No. XLIX) Page #176 -------------------------------------------------------------------------- ________________ APPENDIX. F. [ xy संख्या ग्रंथः कर्ता प्राप्तेः स्थानं क्षणभंगसिद्धिः । रत्नकीत्तिः Bib. Ind. क्षणभंगसिद्धिविवरणं *T मुक्ताकलशः St. CXII. चित्ताद्वैतप्रकरणं S रत्नकीत्तिः Salu VIII. 7 तत्त्वसंग्रहः ST+ शान्तरक्षितः St. CXIII. तत्त्वसंग्रह-पंजिका STF कमलशील: St. CXIII. 2 | तर्कभाषा TSt मोक्षाकरगुप्तः | St. CXII. 28 २२ तर्कशास्त्रं Css वसुबंधुः N. I 22 त्रिकालपरीक्षा T दिङनागः St. Xcv.. 6 धर्ममिविनिश्चयः T जतारिः St. CXII... 25 न्यायद्वारतर्कशास्त्रं C नागार्जुनः | N. 1223, 1224 न्यायप्रवेशः T दिङ्नागः xcv. 7 ___ , ST+ | St. xcv. 8 शंकरस्वामी | N. I 216 | न्यायविन्दुः ST/ धर्मकीत्तिः | St. xcv. 12 | न्यायविन्दु-टीका ST/ धर्मोत्तरः | St. CxI. 2 ३२ न्यायविन्दु-टीका-नुटीकाS दुर्वेकमिश्रः Ngor x. 1 * धर्मोत्तरप्रणीतायाः क्षणभंगसिद्धः टीका । +मद्रितः संस्कृते Gaekwad Oriental Sanskrit Series. Baroda. *G.o.s.s. no. XLIX Sibid. no. XLIX. अयमेव भोटभाषान्तरे दिङनागकृतिरुक्ता । | मुद्रितः संस्कृते Bibliotheca Indica (Calcutta), चौखम्बासंस्कृत Series (Benares). Page #177 -------------------------------------------------------------------------- ________________ xvI ] संख्या न्यायसिद्धयालोकः T ३७ परलोकसिद्धि: T ३८ पुस्तकपाठोपाय: T ३९ प्रकरणार्यवाचाशास्त्रकारिका C प्रज्ञालंकारकारिका S ४१ प्रतिबंधसिद्धि: T ४२ प्रमाणपरीक्षा T ४३ ४० ४४ ३३ न्यायविन्दु-टीका T विनीतदेवः St. CXI. ३४ न्यायविन्दु - पिंडार्थ : T जिनमित्र: ( भारत ) St. cxr. St. cxI. ३५ | न्यायविन्दु-पूर्वपक्षसंक्षेपःT| कमलशीलः ३६ चन्द्रगोमी St. CXII. धर्मोत्तरः St. CXII. दानशील: 1203 A. C St. cxII. असंग: ४५ ४६ ग्रंथ: ४७ प्रमाणपरीक्षा। लघु-T प्रमाणवात्तिकं ST* , टीका ( द्वितीय - परि०)T " , टीका (तृतीय- परि०) T " टीका T ४८ टीका T ४९ प्रमाणवार्त्तिक-वृत्तिः T 33 17 वादन्यायः कर्त्ता शंकरानन्दः धर्मोत्तरः 33 धर्मकीत्तिः रविगुप्तः 13 प्राप्तेः स्थानं शंकरानन्दः शाक्यमतिः देवेन्द्रमतिः I * प्रथम द्वितीय तृतीय - परिच्छेदाः संस्क्रियमाणा अस्माभिः । + प्रज्ञाकरगुप्तस्य शिष्योऽयमिति भोटभाषान्तरे । 4 3 6 IS 16 N. 1202 Ngor xxxviii. St. CXII. St. cxII. St. cxII. St. xcv. St. cvIII. St. CIV. St. CIII St. xcvii, xcviii St. xcvi 3 21 12 13 IO 3 I Page #178 -------------------------------------------------------------------------- ________________ APPENDIX. F. [ XVII संख्या ग्रंथः कर्ता . प्राप्तेः स्थानं ५० | प्रमाणवात्तिक-वृत्तिः T| धर्मकीर्तिः प्रज्ञाकरगुप्तः ५२ , , टीका T जय (निन्त): ,, ,, टीका T St. xcv. 18 St. xCIx.C St. Cr., CHI CIV.2, cv., CVI., CVII. St. xcv. 11 यमारिः cx. 1 प्रमाणविनिश्चयः T धर्मकीत्तिः | , , टीका T ज्ञानश्रीभद्रः ५६ | , , टीका T | धर्मोत्तरः | प्रमाणसमुच्चयः S T+ दिङनागः , टीका T | जिनेन्द्रबुद्धिः , वृत्तिः T | दिङनागः , वृत्तिः T प्रमाणान्तर्भावप्रकरणं S | रत्नकीतिः बालावतारतर्क: T जेतारिः ६३ | बायार्थसिद्धिकारिका T| कल्याणरक्षितः युक्तिप्रयोगः T रत्नवजूः ६५ वादन्यायः STE धर्मकीत्तिः 3 St. crx,cx. St. xcv. St. cxv. xcv. xcv. Salu VIII. St. CXII. St. CXII. St. CXII. | St. xcv. 26 16 . *अन्त्येषु त्रिषु परिच्छेदेष्वेव । द्वितीयः परिच्छेदोऽस्य मुद्रितः J. B. O. R. S. XXI. प्रथमः परिच्छेदोऽस्य भोटभाषान्तरतः संस्कृतेयऽनूद्य प्रकाशितो मैसूर विश्वविद्यालयेन। अयं मुद्रचते संस्कृते J. B.O. R.S.XXII. Page #179 -------------------------------------------------------------------------- ________________ XVIII) वादन्यायः संख्या ग्रंथः कर्ता प्राप्तेः स्थानं वादन्याय-टीका विनीतदेवः 3 St. CXII. St. CVIII. वादन्याय-टीका ST* शान्तरक्षितः CXII.. XVII. | वादन्याय-वृत्तिः T | विग्रहव्यावर्तनीकारिका T नागार्जुनः , वृत्तिः T | " विज्ञप्तिमात्रतासिद्धि: T | रत्नाकरशान्तिः विवादशमनशास्त्रीय नागार्जुनः .. व्याप्तिनिर्णयः । रत्नकीत्तिः श्रुतिपरीक्षाकारिका T कल्याणरक्षितः | सन्तानान्तरसिद्धि: T धर्मकीत्तिः St. XVII. St. CXII. N.1251 Salu VII. St. CXII. St. xcv. सन्तानान्तरसिद्धि-टीकाT विनीतदेवः St. CVIII. St. xcv. . धर्मकीत्तिः विनीतदेवः SC CXII. शंकरानन्दः S CXII. संबंधपरीक्षा T संबंधपरीक्षा-टीका T संबंधपरीक्षानुसार: T संबन्धपरीक्षा-वृत्तिः T | सर्वज्ञसिद्धिकारिका T सर्वज्ञसिद्धिकारिका T | सर्वज्ञसिद्धिकारिका धर्मकीत्तिः St. xcv. कल्याणरक्षितः St. CXII. CXII. 7 St. CXII. CXII. Şalu VIII. ४ I रत्नकीत्तिः * इयं मुद्रूयते संस्कृते J.B.O.R.s. xxI. Pt. III + ६९,७२ एकस्यैव प्रकरणस्य नामद्वयं प्रतिभाति G.o.s.s. No. XXLI. Page #180 -------------------------------------------------------------------------- ________________ APPENDIX. F. [ XIX संख्या ग्रंथः कर्ता प्राप्तेः स्थानं सर्वज्ञसिद्धिकारिका S सर्वज्ञसिद्धिसंक्षेपः S शंकरनन्दनः सहालम्बनिर्णयसिद्धि: T प्रज्ञाकरगुप्तः सामान्यदूषणदिक्प्रसारितंs| अशोकः सामान्यनिराकरणं रत्नकीतिः स्थिरसिद्धिदूषणं हेतुचक्रडमरु: T दिङनागः | हेतुविन्दुः T धर्मकीतिः हेतुविन्दु-टीका T अर्चट: ९३ हेतुविन्दु-टीका-ऽनुटीका S ? हेतुविन्दु-टीका T विनीतदेवः ९५ हेतुविन्दु-टीका (धर्माकर दत्तीया)-अनुटीका S* दुर्वेकमिश्रः Ngor XXXVIII. 4 Ngor xxxVII. I St. CXII. 19 Bib. Ind. Salu. VIII. १ Salu. VIII. 6 St. xcv. १ St. xcv. 13 St. cxI. 6 पं० सुखलाल B.H.U. | St. CxI. 5 Ngor. x. * अस्यैको हस्तलेखो नयपालराजगुरूणां श्रीहेमराजशर्मणां समीपेपि । २१ Page #181 -------------------------------------------------------------------------- ________________ G. धर्मकीतः सप्त न्यायनिबंधाः सटीका: [ xx श्लोकपरिमाणं ग्रंथाः, तट्टीकाकाराश्च परिच्छेदाः स्तन्-ऽग्युर् (म्दो) वेष्ठनं | पृष्ठ-पंक्ति- परिमाणं क्त्यंकाः टीका योगः 1,459₹ 1,05,400 1,06, 859 3,500३ १. प्रमाण वात्तिकं I-IV धर्मकीत्तिः (वृत्तिः) I देवेन्द्रमतिः (पंजिका) II-IV शाक्यमतिः (टीका) I-IV xcv.Io 190a4-250b6 59.23 x cv.18 404b3-535a4 130.8 xcvI Ib-390a838812 xCvII Ib-402a8 400.12) xCVIII Ib-348a83 56.12) 8,748 17,046 वादन्यायः १ नागार्जुनकृत्योरेकविंशति पत्राणि विहाय, स्तन्-ऽग्युर-संग्रहे ऽव्यवहितानि बौद्धन्यायग्रंथानामेकविंशति वेष्ठनानि (mdo. xcv-cxv); तत्र षोडशसु (xcvi-cxi) केवलं धर्मकीर्तेः सप्त न्यायनिबंधाः सटीकाः, द्वयोः (cxiii, cxiv) शांतरक्षितस्य तत्त्वसंग्रहः सटीकः; शेषयोर्द्वयोः वेष्ठनयोः (xcv, cxii) धर्मकीर्तेरप्यन्येषां च ग्रंथाः। श्लोकपरिमाणेन १,७५,२४४ श्लोकेषु १,३७,३११ श्लोकमिता ग्रंथा धर्मकीर्तिपरिवारस्य, अष्टादशसहस्रमितः शान्तरक्षितीयः, शेषा दिङनागप्रभृतीनाम् । संख्यान इह स्नर्-थड-मुद्रित भोट-स्तन्-ऽग्युर्-ग्रंथतः प्रतिपृष्ठं सप्त पंक्तयः प्रतिपंक्ति सार्द्ध श्लोकः प्रायेण गृहीतः । 'हेम० तालपुस्तकान्ते त्रयाणां परिच्छेदानां ग्रंथपरिमाणं-"(द्वितीय) श्लोकाः २८८, तृतीये श्लोकाः ५३९ चतुर्थे श्लोकाः • २८८" इति लभ्यते । त्रुटितस्य आद्यस्य परिच्छेदस्य संख्या भोटभाषान्तरसाहाय्येन ३४४ लब्धा । .. इयं संख्या भोटभाषान्तर उपलभ्यते । Page #182 -------------------------------------------------------------------------- ________________ 16,276 18,148 26,552 7,578 III प्रज्ञाकरगुप्तः (भाष्यं) II-Iv XcIX Ib-382a7 380.II) c b -344a6 342. 10) जयानन्त):(भाष्य-टीका) , CI. Ib-434a8 432.12) CII Ib-375a83 73.12) यमारिः (भाष्य-टीका) , CIV. 2 208a7-345a8 136.15) Cv Ib-290a7 288.II CIV Ib-436a8 434.12 CVII Ib-321a5 3 19.9 ) शंकरानंदः (टीका) CIII Ib-338a8336.12 रविगुप्तः (टीका) CIV. I Ib-208a7 206.11 | , (वृत्तिः ) II CVIII.3 137a8-266a6_128.14/ २. प्रमाणविनिश्चयः I-III xCV.II 250b6-329bI 59.3 धर्मोत्तरः (टीका) III CIX Ib-347a8345.2 । III Cx. I Ib-209b8 207.20/ ज्ञानश्रीभद्रः (टीका) cx.2 209b8-355a6_145.6 ३. न्यायविन्दुः I-III XCV.12_329bI-337a8 7.14 विनीतदेवः (टीका) CXI.I Ib-43b3 4I.14 धर्मोत्तरः ॥ CXI.2 43b3-II3ar 69.5 १ इयं संख्या भोटभाषान्तरे 7,552 APPENDIX. G. 1,340 15,734 17,074 , 12,463 177 3,271 , 2,759 2,936 I,0300 1,477 Ixx ] - Page #183 -------------------------------------------------------------------------- ________________ [ IIXX मल 31 4,480 पृष्ठ-पंक्ति- श्लोकपरिमाणं ग्रंथाः, तट्टीकाकाराश्च परिच्छेदाः | वेष्ठनं । पृष्ठ-पंक्त्यंकाः । परिमाणं | मूलं - टीका योगः कमलशीलः ॥ CXI.3 II3ar-122b6_8.27 221 जिनमित्रः , CXI.4 122b6-123b8 .18 ४. हेतुविन्दुः I-IV xcv.13_337a8-357a3 19.II 444 4,036 विनीतदेवः (टीका) CXI.5 123b8-223b6_100.13 2,268 अर्चट: (विवरणं) CXI.6 223b7-302a8 78.9%% 1,768 ५. संबंधपरीक्षा XCV.I4_357a3-358a7 0.17 29 1,080 I,109 धर्मकीर्तिः (वृत्तिः) xcv.IS 358a7-364b8 5.23 147 विनीतदेवः (टीका) CXII.I Ib-26b8 24.20 शंकरानंद: , CXII.2 27a1-44a3 16.17 384 ६. वादन्यायः xcv.16 364b8-400a7 35.7 798 3 ,509 4,307 विनीतदेवः (टीका) CXII.3 44a3-7ras 26.16 शान्तरक्षितः , CVIII.2 7ras-183a7 III.16 ७. सन्तानान्तरसिद्धिः xcv.17 400a7-404b3 3.17 72 4 74546 विनीतदेवः (टीका) CVIII.I Ib-21b2 19.13 474 4,319 1,32,992 1,37,311 * ताल-पत्रपुस्तकान्ते-"नवशताधिकं । सहस्रद्वितयं" ग्रन्थपरिमाणं प्रदत्तम्। 548 वादन्यायः 609 2,9000 Page #184 -------------------------------------------------------------------------- ________________ APPENDIX. H. [ XXIII H. धर्मकीर्तिपरिवारभाजां ग्रंथकाराणां ग्रन्थपरिमाणम् ग्रंथकाराः ग्रंथसंख्या ग्रंथपरिमाणं (श्लोकाः) 26,552 18,148 17,046 16,267 13,940 8,748 7,966 १. यमारिः २. जयानन्तः ३. शाक्यमतिः ४. प्रज्ञाकरगुप्तः ५. धर्मोत्तरः ६. देवेन्द्रमतिः ७. धर्मकीत्तिः ८. शंकरानन्दः ९. रविगुप्तः १०. विनीतदेवः ११. ज्ञानश्रीभद्रः १२. शान्तरक्षितः १३. अर्चट: १४. कमलशील: १५. जिनमित्रः 7,963 7,552 4,929 3,271 2,900 1,768 221 31 I,37,3II Page #185 -------------------------------------------------------------------------- ________________ XXIV] I. भोटनृपाणां तुल्यकालीना भोटीय-न्याय - भाषान्तरकाराः स्रोङ-न्-स्गम्-पो मङ-स्रोङ-चन् दुर्-स्रो त्रि-ल्दे-ग्.चुग्-र्त्तन् स्त्रि-स्रोङ-ल्दे-ब्चन् मुनि- ब्चन्-पो ख्रि-ल्दे ( स्रोङ) - ब्चन् रल्-प-चन् ग्लङ-दर्-म द्-स्रुस् द्पल्-ऽखोर्-व-चन् डोद्-ॡदे वादन्यायः A.D. 630-98 698-712 712-40 740-802 802-45 846-47 847-77 877-901 901-2 902-65 965-83 1040 वैरोचनरक्षितः 1 'देवेन्द्ररक्षितः 1 धर्मालोकः र्नम्-म्खऽ-स्क्योङ± पल्-ब्र्चोग्स्± ये-शेस्-स्दे5 (862 A.C.) "" 4* ग्रग्स्-ऽब्योर्-शेस्-रब् ° द्गे-वsि-ब्लो-प्रोस् T (ब्रो-सेङ-द्कर्) शाक्य-डोद् (राजकुमारः ) शि-व-डोद् आचार्यशान्तरक्षित (740-840 A. C. ) स्य शिष्याविमौ (Bu-ston II, P. 190)। 2 आचार्यशान्तरक्षितस्य सहकारी भाषान्तरीकरणे (Stan. mdo. XCV. 9)। 'शान्तरक्षितकालीनौ (Bu-ston. II p. 191)। * नागसंवत्सरे (840 A. C. ) ऽनेन ग्रंथसूची व्यधायि (ibid. p. 191)। 5 अश्वसंवत्सरे (862 A. C. ) राज्ञा निर्दिष्टं किमपि । (Stan. mdo. CXXIII.44). • रिन्छेन - सङ-पो (958 - 1055 A. C. ) सहाय एष (Bu-ston. II. p. 214) 7 दीपंकर श्रीज्ञान ( 982 - 1054 A. C. ) समकालीनाः । 8 अयं राजकुमारः तत्वसंग्रहभाषान्तरकारो (Bu-ston. II.pp.213, 214) द्-ल्दे नृपस्य सहोदरः Page #186 -------------------------------------------------------------------------- ________________ APPENDIX. I. [ xxv 1076 चे-लदे (डोंग्) ब्लो-ल्दन्-शेस्-रब् (ख्युङ-पो) छोस्-ब्चोन् । तिङ-ङ -ऽजिन्-ब्सङ-पो (शङ-द्कर)ऽफग्स्-प-शेस्-रब्+ ऽदद्-पडि-शेस्-र द्वङ-ल्दे (ोंग्) ब्लो-ल्दन्-शेस्-रब् ग्रग्स्-ऽब्योर-शेस्-र (शङ-द्कर्)ऽफगस्-प-शेस्-रब् (श्व-म.) सेङ-र्यल ब्यङ-छुब्-शेस्-रब् म्छोग्-दङ-पोर्दोिर्जे द्गऽ-वर्दोिर्जे ऽबक्र-शिस्-ल्दे I092 (डोंग्) ब्लो-लदन्-शेस्-रब् (प-छव्)छुल्-स्त्रिम्स्-र्यल म्छन् (स-स्क्य) ग्रग्स्-प-र्यल्-म्छन् II47-1216 ग्रग्स्-प-र्यल्-म्छन् (स-स्क्य) ऽफग्स्-प 125I-80 (स-स्क्य)-स्तोन् ग्शोन् (स-स्क्य) शर्-व-जम्-द्व्यङस्-दोन्-र्यन्. (पङस्) ब्लो-ग्रोस्-तन्’ 1288-1342 1र्चे-लदे नृपेण 1076 A.C. वर्षे कश्मीरेषु प्रेषितोयं, द्वड-ल्दे-बक्र-शिस्लदे-नृपयोरपि उपस्तम्भमुपलभ्य 1092 A.C. संवत्सरं यावत् तत्रैव स्थित्वाऽ नेकान् ग्रन्थाननूदितवान्। (Bu-ston. II p. 215 and J.B.A.S. 1889, S.C. Das.) ___ चे-ल्दे-नृपेणाहूतस्य काश्मीरकस्य ज्ञानश्री (मित्र)स्य सहायोऽयं (Bu-ston. II. p. 215) चे-लदे-नृपेणाहूतस्य चन्द्रराहुलस्य सहायोयं (ibid. p. 215). +चे-लदे-द्वा-लदे-नृपयोः समकालीनः (ibid p. 218). 5(9. प-छव) जि-म-प्रग्स् (b. I055) सहायः कनकवर्मा (Stan. mdo, XX III. 3) TRITT HER: (Stan. mdo. XCV. 3). मणिभद्ररक्षित-सहायः प्रमाणसमुच्चय-भाषान्तरीकरणे । ऽफग्स-प-ब्लो-प्रोस्-तन-प-समकालीनोयं (Stan. mdo. XCII.3) 8बु-स्तोन्-पंडितः (1290-1364, इतिहासलेखनकाल: 1322 A.C.) एनं स्वगुरोरपि पश्चात् स्मरति (Bu-ston, II. p. 224) Page #187 -------------------------------------------------------------------------- ________________ J. बौद्धन्यायग्रन्थानां चीन-भोट-भाषान्तरयोः कालक्रमेण सूची क-चीन-भाषायां* [ IAXX भाषान्तरकारः ग्रंथः कर्ता चीनदेशीयः काल: A.C. भारतीयः 472 चि-चि-आ-ये विमोक्षप्रज्ञः वादन्यायः परमार्थः Hioen-tsang | उपायकौशल्यहृदयं (N. 1257) | नागार्जुनः . विवादशमनशास्त्रं (N. 1251) तर्कशास्त्रं (N. 1252) वसुबंधुः प्रकरणार्यवाचाशास्त्रकारिका | असंगः (N. 1202) न्यायप्रवेशः (N. 1216) शंकरस्वामी न्यायद्वारतर्कशास्त्रं (N. 1224) नागार्जुनः " (N. 1223) | , I-tsing * विशेषाः Nanjio's Catalogue of the Chinese Tripitaka-ग्रंथे द्रष्टव्याः । Page #188 -------------------------------------------------------------------------- ________________ - ख-भोट-भाषायां भाषान्तरकाराः ग्रंथः कर्ता भोटदेशीयः काल: A.C. भारतीयः धर्मालोकः 840 दिडनागः धर्मोत्तरः APPENDIX. J. वैरोचनरक्षितः श्रीसिंहः चन्द्रगोमी पल-बचेंग्स् ज्ञानगर्भः १--ब्सम्-यस्-काले (823 901 A.C.) शान्तरक्षितः(740-840A.C.) हेतुचक्रडमरुः ज्ञानगर्भ: न्यायविन्दु-टीका न्यायसिद्धयालोकः विग्रहव्यावर्तनीकारिका विग्रहव्यावर्तनीकारिका-वृत्तिः संबंधपरीक्षा संबंधपरीक्षा-टीका जिनमित्रः (कश्मीर-) सर्वज्ञसिद्धिकारिका नागार्जुनः देवेन्द्ररक्षितः. नम्-म्खऽ स्क्योङ धर्मकीत्तिः विनीतदेवः कल्याणरक्षितः पल-ब्ञग्स् [ xxvit: Page #189 -------------------------------------------------------------------------- ________________ द्पल-ब्र्चेस् जिनमित्रः (कश्मीर-) कल्याणरक्षितः XXVIII ) प्रज्ञावर्मा धर्मकीत्तिः विनीतदेवः विशुद्धसिंहः कमलशील: बाहयार्थसिद्धिः हेतुविन्दुः हेतुविन्दु-टीका न्यायविन्दु-पूर्वपक्षसंक्षेपः सन्तानान्तरसिद्धि: सन्तानान्तरसिद्धि-टीका न्यायविन्दु-टीका त्यायविन्दु-पिंडार्थः धर्मकीत्तिः विनीतदेवः ये-शेस्-स्दे जिनमित्रः वादन्यायः सुरेन्द्रबोधिः जिनमित्रः Page #190 -------------------------------------------------------------------------- ________________ कर्ता भोटदेशीयः शान्तरक्षितः शि-व-शेद् ग्रग्स्-ऽब्योर्-शेस्-रब् दगे-वञ्-िब्लो-ग्रोस् भाषान्तरकाराः - ग्रंथः . काल: A.C. भारतीयः | २-गूगे-काले (990-1200 A. C.) 1050 गुणाकरश्रीभद्रः तत्त्वसंग्रहः देवेन्द्रभद्रः तत्त्वसंग्रह-पंजिका 1050 सुभूतिश्रीशान्तिः प्रमाणवार्तिकं प्रमाणवार्तिक-वृत्तिः प्रमाणवार्तिक-टीका प्रमाणवार्तिक-टीका कमलशील: धर्मकीत्तिः APPENDIX. J. देवेन्द्रमतिः शाक्यमतिः ज्ञानश्रीभद्रः वादन्यायः धर्मकीत्तिः (ब्रो-सेङ-द्कर्) शाक्य-शेद् कुमारकलश: हेतुतत्त्वोपदेशः अन्तर्व्याप्तिः जेतारिः रत्नाकरशान्तिः XIXX] Page #191 -------------------------------------------------------------------------- ________________ XXX (ब्रो-सेङ-द्कर्) शाक्य-शेद् ऽदद्-पति-शेस्-रब् 100 | शान्तिभद्रः कनकवर्मा दिङनागः विज्ञप्तिमात्रतासिद्धिः प्रमाणसमुच्चयः प्रमाणसमुच्चय-वृत्तिः युक्तिप्रयोगः " 1076 सुभूतिश्रीशान्तिः रत्नवजः तिङ-ङ-ऽज़िन्-ब्सङ-पो (शङ-द्कर्) ऽफग्स्-प-शेस्-रब् (ोग्) ब्लो-ल्दन्-शेस्-रब् ... (1059-1109) कुमारश्रीभद्रः वादन्याय-टीका शान्तरक्षितः (1076-92)| परहितभद्रः प्रमाणविनिश्चयः धर्मकीत्तिः " प्रमाणविनिश्चय-टीका धर्मोत्तरः वादन्यायः.. धर्मकीत्तिः न्यायविन्दुः अपोहसिद्धिः मनोरथः शंकरानन्दः भव्यराजः अपोहप्रकरणं (ोंग्)ब्लो-ल्दन्-शेस्-रब् (1059-II09) धर्मोत्तरः ' (प-छव्) त्रि-म-प्रग्स् (b. 1055 A. C.)-सहायः कनकवर्मा (Stan. mdo. xxii.3) 'चे-लदे-नुप-प्रेरणया तिक-के-जिन्-ब्सङ-पो-सहायेन चंद्रराहुलेन सटीकः प्रमाणसमुच्चयो भाषान्तरीकृत इति (Bu-ston. Ii. p. 215) Page #192 -------------------------------------------------------------------------- ________________ भाषान्तरकाराः ग्रंन्थः कर्ता भोटदेशीयः काल: A.C. भारतीयाः (डोग्) ब्लो-ल्दन्-शेस्-रब् (1059-II09) (1076-92)| भव्यराजः अपोहप्रकरणं धर्मोत्तरः क्षणभंगसिद्धिः प्रज्ञाकरगुप्तः APPENDIX. J. यमारिः प्रतिबंधसिद्धिः प्रमाणवात्तिकालंकारः प्रमाणवात्तिकालंकार-टीका प्रमाणविनिश्चय-टीका प्रमाणवात्तिकालंकार-टीका प्रमाणसमुच्चय-टीका ज्ञानश्रीभद्रः 1080 सुमतिः । | ज्ञानश्रीभद्रः (कश्मीर-) दीपंकररक्षितः मणिभद्ररक्षितः नागरक्षितः | परहितभद्रः (ख्युङ-पो) छोस्-क्यि-!न्-गुस् | 1076 ब्यङ-छुब्-शेस्-रब् (श्व-म) सेङ-र्यल म्छोग्-दङ-पोर्दोिर्जे जय (निन्त): दिङनागः बालावतारतर्कः जेतारिः द्गऽ-वर्दोिर्जे 180 संबंधपरीक्षा-टीका शंकरानन्दः 1XXX ) Page #193 -------------------------------------------------------------------------- ________________ (प-छब्) छल्-खिम्स्-र्यल-म्छन् 1100 भव्यराजः धर्मोत्तरः परलोकसिद्धिः त्रिकालपरीक्षा XXXII ] शान्त्याकरगुप्तः दिङ्नागः ३--स-स्क्य-काले (1200--1364 A. C.) 1200 ग्रग्स्-प-र्यल्-म्छन् (1147 1216) दिङनागः वादन्यायः 1204 मोक्षाकरगुप्तः सर्वज्ञरक्षितः (कश्मीर-) | न्यायप्रवेशः तर्कभाषा | धर्मरत्नः (चीन-भिक्षुः) न्यायप्रवेशः प्रमाणसमुच्चय-टीका 1260 दिङनागः ग्शोन्-स्तोन् (द्पङस्) ब्लो-ग्रोस्-तन् 1300 जिनेन्द्रबुद्धिः Page #194 -------------------------------------------------------------------------- ________________ राहुलजीकी अन्य पुस्तके EE १-साम्यवाद ही क्यों? 2- मेरी यूरोपयात्रा ३--लंका ४--बाश्रीसवीं सदी ५--तिब्बतमें सवा बरस ६-मेरी तिब्बतयात्रा ७-बुद्धचर्या ८--धम्मपद ९--मज्झिमनिकाय १०--विनयपिटक ११--तिब्बतमें बौद्धधर्म 1 १२--अभिधर्मकोशः (संस्कृत) १३-विज्ञप्तिमात्रतासिद्धिः (चीनीसे संस्कृतमें) 16 १४--वार्तिकालंकारः (प्रमाणवार्तिकभाष्यं) [सम्पादितः] एर १५--तिब्बती भाषाकी प्रथम पुस्तक (तिब्बती) १६--तिब्बती भाषा का व्याकरण (तिब्बती) १७--कुरानसार १८---पुरातत्त्वनिबंधावली १९-दीघनिकाय २०-जापान 5. : :CE : : -प्राप्ति स्थान१--महाबोधि सभा, P. O. सारनाथ, बनारस २.-साहित्य-सेवक-संघ, छपरा : INOM O Ave A. L. J. PRESS, ALLAHABAD