________________
समयसारः ।
जो सुणाणं सव्वं जाणइ सुयकेवलिं तमाहु जिणा । अप्पा सव्वं जह्मा सुयकेवली तह्मा ॥ १० ॥ यो हि श्रुतेनाभिगच्छति आत्मानमिमं तु केवलं शुद्धम् । तं श्रुतकेवलिनमृषयो भणति लोकप्रदीपकराः ॥ ९॥ यः श्रुतज्ञानं सर्वं जानाति श्रुतकेवलिनं तमाहुर्जिनाः । ज्ञानमात्मा सर्वं यस्माच्छ्रुतकेवली तस्मात् ॥ १० ॥
यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतकेवलीति तावत्परमार्थो वः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति व्यवहारः । तदत्र सर्वमेव तावत् ज्ञानं निरूप्यमाणं किहारेण परमार्थो ज्ञायते ततस्तमेवार्थं कथयति ; — जो यः कर्त्ता हि स्फुटं सुदेण भावश्रुतेन स्वसंवेदनज्ञानेन निर्विकल्पसमाधिना करणभूतेन अभिगच्छदि अभि समंताज्जानात्यनुभवति । कं । अप्पाणं आत्मानं इणं इमं प्रत्यक्षीभूतं तु पुनः । किं विशिष्टं । केवलं असहायं सुद्धं रागादिरहितं तं पुरुषं सुदकेवलिं निश्चयश्रुतकेवलिनं इसिणो परम ऋषयः भणति कथयति लोगष्पदीवयरा लोकप्रदीपकराः लोकप्रकाशका इति । अनया गाथया निश्चयश्रुतकेवलिलक्षणं । अथ " जो सुदणाण" मित्यादि - जो यः कर्त्ता सुदणाणं द्वादशांगद्रव्यश्रुतं सव्वं सर्वं परिपूर्णं जाणदि जानाति सुदकेवलिं व्यवहारश्रुतकेवलिनं तमाहु जिणा तं पुरुषं आहुः ब्रुवंति । के ते । जिनाः सर्वज्ञाः । कस्मादिति चेत् । जह्मा यस्मात्कारकि व्यवहारनय परमार्थका प्रतिपादक ( कहनेवाला ) किसतरह है ? उसका उत्तररूप गाथासूत्र कहते हैं; - [ यः ] जो जीव [हि ] निश्चयकर [ श्रुतेन ] श्रुतज्ञानसे [तु इमं ] इस अनुभव गोचर [ केवलं शुद्धं ] केवल एक शुद्ध [ आत्मानं ] आत्माको [ अभिगच्छति ] संमुख हुआ जानता है [ तं ] उसे [ लोकप्रदीपकराः ] लोकके प्रगट जाननेवाले [ ऋषयः ] ऋषीश्वर [ श्रुतकेवलिनं ] श्रुतकेवली [भति ] कहते हैं ॥ [यः ] जो जीव [ सर्वे ] सब [ श्रुतज्ञानं ] श्रुतज्ञानको [ जानाति ] जानता है [ तं ] उसे [ जिना: ] जिनदेव [ श्रुतकेवलिनं ] श्रुतकेवली [ आहुः] कहते हैं [ यस्मात् ] क्योंकि [ सर्व ज्ञानं ] सब ज्ञान [आत्मा ] आत्मा ही है [ तस्मात् ] इसकारण आत्माको ही जाननेसे [ श्रुतकेवली ] श्रुतकेवली कहा जासकता है | टीका - जो श्रुतकर केवल शुद्ध आत्माको जानता है वह श्रुतकेवली है यह तो प्रथम परमार्थ है, और जो सब श्रुतज्ञानको जानता है वह श्रुतकेबली है यह व्यवहार है | यहांपर दो पक्ष लेकर परीक्षा करते हैं - यह कहा हुआ सब ही ज्ञान आत्मा है कि अनात्मा ? उनमें से जो अनात्माका पक्ष लिया जावे तो ठीक नहीं क्योंकि जड़रूप अनात्मा आकाशादि पांचद्रव्य हैं उनका ज्ञानके साथ तादात्म्य बनता ही नहीं क्योंकि उनमें ज्ञान सिद्ध ही नहीं । इसलिये अन्यपक्षका अभाव होनेसे ज्ञान आत्मा
२१