________________
समयसारः । तास्वादमभेदमेकखभावमनुभवतो न दर्शनं न ज्ञानं न चारित्रं ज्ञायक एवैकः शुद्धः॥७॥ तर्हि परमार्थ एवैको वक्तव्य इति चेत्:
जह णवि सक्कमणज्जो अणजभासं विणा उ गाहेउं । तह ववहारेण विणा परमत्थुवएसणमसकं ॥८॥
यथा नापि शक्योऽनार्योऽनार्यभाषां विना तु ग्राहयितुम् ।
तथा व्यवहारेण विना परमार्थोपदेशनमशक्यम् ॥ ८॥ यथा खलु म्लेच्छः स्वस्तीत्यभिहिते सति तथाविधवाच्यवाचकसंबंधावबोधबहिष्कृतत्वान्न किंचदपि प्रतिपद्यमानो मेष इवानिमेषोन्मेषितचक्षुः प्रेक्षत एव । यदा तु स एव तदेतद्भाषासंबंधैकार्थज्ञेनान्येन तेनैव वा म्लेच्छभाषां समुदाय स्वस्तिपदस्याविनाशो भवतो भवत्वित्यभिधेयं प्रतिपाद्यते तदा सद्य एवोद्यदमंदानंदमयाश्रुजलझलज्झलल्लोचनपात्रस्तत्प्रतिरूपाभेदनयेन शुद्धचैतन्यरूपोपि भेदरूपव्यवहारनयेन जानातीति ज्ञानं, पश्यतीति दर्शनं चरतीति चारित्रमिति व्युत्पत्या विषयभेदेन त्रिधा भिद्यते इति ॥ ७ ॥ अथ यदि शुद्धनिश्चयेन जीवस्य दर्शनज्ञानचारित्राणि न संति तर्हि परमार्थ एवैको वक्तव्यो न व्यवहार इति चेत्तन्नजह णवि सकं यथा न शक्यः । कोसौ । अणजो अनार्यो म्लेच्छः । किं कर्तुं । गाहे, अर्थग्रहणरूपेण संबोधयितुं । कथं। अणजभासं विणा अनार्यभाषा म्लेच्छभाषा तां विना । दृष्टांतो गतः । इदानी दार्टीतमाह-तह तथा ववहारेण विणा व्यवहारनयेन विना परमत्थुवदेसणमसकं परमार्थोपदेशनं कर्तुमशक्यं इति । अयमत्राभिप्रायः । यथा कश्चिहै। वीतराग होनेके वाद भेदाभेदरूप वस्तुका ज्ञाता हो जाता है वहां नयका अवलंबन ही नहीं रहता ॥ ७ ॥ आगे फिर प्रश्न उठता है कि जो ऐसा है तो एक परमार्थका ही उपदेश क्यों नहीं करते व्यवहार क्यों कहते हैं ? उसका उत्तररूप गाथासूत्र कहते हैं[यथा] जैसे [अनार्यः] म्लेच्छ जनोंको [अनार्यभाषां विना तु] म्लेच्छभाषाके विना तो [ग्राहयितुं] कुछ भी वस्तुका स्वरूप ग्रहणकरानेको [नापि शक्यः ] कोई पुरुष नहीं समर्थ होसकता [ तथा] उसीतरह [व्यवहारेण विना] व्यवहारके विना [परमार्थोपदेशनं] परमार्थका उपदेश करना [अशक्यम् ] बहुत कठिन है अर्थात् कोई समर्थ नहीं है । टीका-जैसे किसी म्लेच्छको देख किसी ब्राह्मणने . "स्वस्ति हो" ऐसा शब्द कहा । वह म्लेच्छ उस शब्दके वाच्यवाचक संबंधके ज्ञानसे रहित है इसकारण उसका अर्थ कुछ भी न समझ ब्राह्मणके सामने मैंढेकी तरह टकटकी लगाकर देखता रहा कि इसने क्या कहा है । तब उस ब्राह्मणकी भाषा तथा म्लेच्छकी भाषा-इन दोनोंका अर्थ जाननेवाले अन्य किसी पुरुषने उसे म्लेच्छ भाषामें समझाया कि स्वस्तिशब्दका अर्थ "तेरा अविनाशीकल्याण हो" ऐसा है । उस समय उत्पन्न हुए अत्यंत आनंदमयी आंसुओंसे उस म्लेच्छके नेत्रभर आये, ऐसे वह म्लेछ उस स्वस्ति शब्दका