________________
रायचन्द्रजैनशास्त्रमालायाम् । मात्मा किमनात्मा? न तावदनात्मा समस्तस्याप्यनात्मनश्चेतनेतरपदार्थपंचतयस्य ज्ञानतादात्म्यानुपपत्तेः । ततो गत्यंतराभावात् ज्ञानमात्मेत्यायात्यतः श्रुतज्ञानमप्यात्मैव स्यात् । एवं सति यः आत्मानं जानाति स श्रुतकेवलीत्यायाति स तु परमार्थ एव । एवं ज्ञानज्ञानिनो भेदेन व्यपदिश्यता व्यवहारेणापि परमार्थमात्रमेव प्रतिपद्यते न किंचिदप्यतिरिक्तं । अथ च यः श्रुतेन केवलशुद्धमात्मानं जानाति स श्रुतकेवलीति परमार्थस्य प्रतिपादयितुमशक्यत्वाधः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति व्यवहारः परमार्थप्रतिपादकत्वेनात्मानं प्रतिष्ठापयति ॥९॥१०॥ कुतो व्यवहारनयो नानुसतव्य इति चेत् ;__ ववहारोऽभूयत्थो भूयत्थो देसिदो दु सुद्धणओ।
भूयत्थमस्सिदो खलु सम्माइट्ठी हवइ जीवो ॥११॥ णात् सुदणाणं द्रव्यश्रुताधारेणोत्पन्नं भावश्रुतज्ञानं आदा आत्मा भवति । कथंभूतं । सव्वं आत्मसंवित्तिविषयं परपरिच्छित्तिविषयं वा तह्मा तस्मात्करणात् सुदकेवली द्रव्यश्रुतकेवली स भवतीति । अयमत्रार्थः। यो भावश्रुतरूपेण स्वसंवेदनज्ञानेन शुद्धात्मानं जानाति स निश्चयश्रुतकेवली भवति । यस्तु स्वशुद्धात्मानं न संवेदयति न भावयति बहिर्विषयं द्रव्यश्रुतार्थं जानाति स व्यवहारश्रुतकेवली भवतीति । ननु तर्हि स्वसंवेदनज्ञानबलेनास्मिन् कालेपि श्रुतकेवली भवति । तन्न । यादृशं पूर्वपुरुषाणां शुक्लध्यानरूपस्वसंवेदनज्ञानं तादृशमिदानीं नास्ति किंतु धHध्यानं योग्यमस्तीत्यर्थः । एवं निश्चयव्यवहारश्रुतकेवलिव्याख्यानरूपेण गाथाद्वयेन तृतीयस्थलं गतं ॥ ९-१०॥ अथ गाथायाः पूर्वार्द्धन भेदरत्नत्रयभावनामुत्तरार्द्धनाभेदरत्नत्रयभावनां च प्रतिपादयति;ही है ऐसा पक्ष सिद्ध हुआ। श्रुतज्ञान भी आत्मा ही है ऐसा होनेपर जो आत्माको जामता है वह श्रुतकेवली है ऐसा ही सिद्ध होता है । वह परमार्थ ही है । इसतरह ज्ञान और ज्ञानीको भेदसे कहनेवाला जो व्यवहार उससे भी परमार्थमात्र ही कहा जाता है उससे भिन्न अधिक कुछ नहीं कहता । अथवा जो श्रुतकर केवल शुद्ध आत्माको जानता है वह श्रुतकेवली है । इसतरह परमार्थका लक्षणं कहे विना कहनेका असमर्थपना है। इसलिये जो सब श्रुतज्ञानको जानता है वह श्रुतकेवली है ऐसा व्यवहार है वह परमार्थको कहनेसे आत्माको प्रगटरूप स्थापन करता है । भावार्थ-जो शास्त्रज्ञानसे अभेदरूप ज्ञायकमात्र शुद्ध आत्माको जानता है वह श्रुतकेवली है यह तो परमार्थ (निश्चयकथन ) है और वो ही सब शास्त्रज्ञानको जानता है । ज्ञान है वही आत्मा है ऐसा ज्ञानको जाना उसने आत्माको ही जाना यही परमार्थ है । इसप्रकार ज्ञान और ज्ञानीके भेद कहनेवाले व्यवहारने भी परमार्थ ही कहा अन्य कुछ नहीं कहा । यहां ऐसा है कि परमार्थका विषय तो कथंचित् वचनगोचर नहीं भी है इसलिये व्यवहार नय ही आपको प्रगटपनेसे कहता है ऐसा जानना ॥ ९ ॥ १० ॥ आगे फिर प्रश्न उठता है