Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्टाध्यायस्य प्रथमः पादः यहां टुओश्वि गतिवृद्ध्यो:' (भ्वा०प०) धातु से 'धातोरेकाचो०' (३।१।२२) से यङ् प्रत्यय है। इस सूत्र से श्वि' को सम्प्रसारण और सम्प्रसारणाच्च' (६।१।१०५) से इकार को पूर्वरूप एकादेश होता है। अकृत्सार्वधातुकयो:' (७।४।२५) से शु' को दीर्घ और गणो यङ्लुकोः' (७।४।८२) से अभ्यास को गुण होता है। तत्पश्चात् 'शोशूय' धातु से लट् प्रतयय है। ऐसे ही-शोशूयेते, शोशूयन्ते।
(४) शेश्वीयते । श्वि+यङ्। श्वि+य। श्विय्+श्विय। शि-श्वि+य। शे-श्वीय । शेश्वीय+लट् । शेश्वीय+त। शेश्वीय+शप्+त। शेश्वीय+अ+ते। शेश्वीयते। .
यहां श्वि' धातु से 'धातोरेकाचो० (३।१।२२) से यङ् प्रत्यय है। इस सूत्र से विकल्प पक्ष में श्वि' धातु को सम्प्रसारण नहीं है। शेष कार्य पूर्ववत् है। सम्प्रसारण-विकल्प:
(१६) णौ च सँश्चङोः ।३१। प०वि०-णौ ७१ च अव्ययपदम्, सन्-चङो: ७ १२ ।
स०-सन् च चङ् च तौ सन्चडौ, तयो:-संश्चङो: (इतरेतरयोगद्वन्द्व:)।
अनु०-धातो:, सम्प्रसारणम्, विभाषा, श्वेरिति चानुवर्तते। अन्वय:-णौ च सँश्चङो: श्वेर्धातोर्विभाषा सम्प्रसारणम् ।
अर्थ:-सन्परके चपरके च णौ प्रत्यये परत: श्वेर्धातोविकल्पेन सम्प्रसारणं भवति ।
उदा०- (सन्परके णौ) शुशावयिषति, शिश्वाययिषति। (चङ्परके णौ) अशूशवत्, अशिश्वयत् ।
आर्यभाषा: अर्थ- (सँश्चडो:) सन्परक और चङ्परक (णौ) णिच् प्रत्यय परे होने पर (च) भी (श्वे:) शिव (धातो:) धातु को (विभाषा) विकल्प से (सम्प्रसारणम्) सम्प्रसारण होता है।
उदा०-(सन्परक णिच्) शुशावयिषति, शिश्वाययिषति । वह गति/वृद्धि करना चाहता है। (चङ्परक णिच्) अशूशवत्, अशिश्वयत् । उसने गति/वृद्धि कराई।
सिद्धि-(१) शुशावयिषति । श्वि+णिच् । श्वि+इ। श्वि+इ+सन् । श् उ इ-इ+स। शु+इ+स । शौ+इ+स । शावि+इट्+स । शु-शावि+इ+स। शु-शावे+इ+स। शुशावयिष+लट् । शुशावयिष-तिप् । शुशावयिषति+शप्+ति । शुशावयिष+अ+ति। शुशावयिषति।