________________
१७०
भाष्यम् १९ -- उपाधिः व्यवहारः व्यपदेश: विशेषणं वा । स च कर्मणा जायते। सुखी, दुःखी, सवीर्य निवयः इत्यादयः सर्वे व्यपदेशाः कर्मसम्बद्धा वर्तन्ते ।"
२०. कम्मं च पडिलेहाए ।
सं० - कर्म च प्रतिलिख्य ।
कर्म का निरीक्षण कर ।
भाष्यम् २० --- कर्मणा उपाधिर्जायते । तेन तस्य प्रतिलेखा कर्तव्या । कर्मसंभवो बन्धः प्रकृतिस्थित्यनुभाग - प्रदेशात्मकः । तस्य पर्यालोचनाकरणेन कर्मपरम्परायाः सम्यम् अवबोधो जायते। तेन एतज्ज्ञातं भवति-
२१. कम्ममूलं च जं छणं ।
सं० - कर्ममूलं च यत् क्षणं ।
हिंसा का मूल कर्म है।
कर्म
भाष्यम् २१ - क्षणः - हिंसा । तस्वा मूलगे विद्यते हिंसायाः मूलं परिस्थितिरसायनादिनिमित्तेषु अन्विष्यते । परन्तु तस्या मूलं कारणं कर्म विद्यते यस्य कर्मण उदयेन जीवो हिंसायां प्रवर्तते तस्य नामास्ति प्राणातिपातस्थानम् ।
समायाय ।
सं० - प्रतिलिख्य सर्व समादाय ।
२२. पडिलेहियस
पुरुष
कर्म का निरीक्षण कर इस सत्य को स्वीकार करे ।
२३. हि तेहि अदिस्समाणे ।
आचारांग भाष्यम्
उपाधि का अर्थ है - व्यवहार, व्यपदेश या विशेषण । वह कर्म से होती है। सुखी दु.बी, सवीर्य निवर्य आदि सारे व्यपदेश कम से सम्बद्ध हैं ।
भाष्यम् २२ – उक्तपद्धत्या कर्मणां प्रतिलेखनां कृत्वा उक्त पद्धति से कर्मों का निरीक्षण कर, 'राग और द्वेष कर्म के सर्वस्य - सत्यस्य समादानं कर्त्तव्यं - रागो द्वेषश्च कर्मबीजं बीज हैं' —— इस सत्य को ग्रहण करना चाहिए। इस सत्य का ग्रहण करने विद्यते इति समावाने सति
पर
1
१. चूर्णिकारेण उपधिपदं व्याख्यातम् उबही तिविहोआतोवही सरीरोबहि, कम्मोबहि, सत्य अप्पा गुप्पउतो आयवधी, ततो कम्मुवही भवति, सरीरोवहीओ ववहरिज्जति, जहा - नेरइयसरीरो ववहारेण उ मेरो एवमादि, तहा बालकुमाराति, भणियं च
1
'कर्मणो जायते कम्मं ततः संजायते भवः । भवाच्छरीरदुःखं च ततश्चान्यतरो भवः ॥' (आचारांग चूर्णि पृष्ठ १०९, ११० )
कर्म से उपाधि होती है, इसलिए कर्म का निरीक्षण करना चाहिए। कर्म से ही बंध होता है । वह चार प्रकार का है - प्रकृतिबंध, स्थितिबंध अनुभागबंध और प्रदेशबंध उसकी पर्यालोचना करने से कर्म की परम्परा का सम्यग् अवबोध होता है। उससे यह ज्ञात होता है
1
Jain Education International
क्षण का अर्थ है— हिंसा । हिंसा का मूल है कर्म । व्यक्ति परिस्थिति तथा रसायन बादि निमितों में हिंसा के मूल को ढूंढता है। किन्तु उसका मूल कारण है-कर्म जिस कर्म के उदय से जीव हिसा में प्रवृत्त होता है, उस कर्म का नाम है-प्राणातिपातपापस्थान ।
सं० - द्वाभ्यां अन्ताभ्यां अदृश्यमानः ।
वीतराग पुरुष राग और द्वेष—इन दोनों अंतों से अदृश्यमान होता है।
उपाधिः उपधिश्च - द्वे पदे समानार्थके अपि विद्यते । २. तुलना - आयारो, २०१८५ ।
३. आचारांग चूर्णि, पृष्ठ ११० मूलंति वा प्रतिष्ठानंति वा हेतुति वा एगट्ठा ।
४. प्रस्तुतसूत्रे 'सव्वं' इति पदस्य न कोप्यर्थः परिभाव्यते । अस्य स्थाने 'सच्च' इति पाठ: संभाव्यते । प्राचीनलिप्यां वकारच कारयोः सादृश्यात् विपर्ययो जातः इति संभवति ।
For Private & Personal Use Only
www.jainelibrary.org