Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 543
________________ परिशिष्ट ९ : आचारांग चूणि में उद्धृत श्लोक ४९९ चू० पृष्ठ धर्म किसको? १७. तस्मै धर्मभृते देयं, यस्य नास्ति परिग्रहः । परिग्रहे तु ये सक्ता, न ते तारयितुं क्षमाः ।। (२।३५) लोम का त्याग : असंतोष की औषधि १८. यथाहारपरित्यागो, ज्वरितस्यौषधं तथा । लोभस्यैवं परित्यागः, असंतोषस्य भेषजम् ।। भौतिक उच्चता अनन्त बार १९. सर्वसुखाण्यपि बहुशः प्राप्तान्यटता मया तु संसारे । उच्चस्थानानि तथा तेन न मे विस्मयस्तेषु ।। (२०५०) नाथ अनाथ हो जाता है २०. होऊण चक्कवट्टी पुहविपती विमलमंडलच्छन्नो। सो चेव णाम तुच्छो अणाहसालोवगो होति ।। (२०५०) सर्व-क्षेत्रग्राही जन्म-मरण २१. वालग्गकोडिमित्तोवि पदेसो पत्थि कोयि लोगंमि । संसारसंसरंतो जत्थ ण जातं मतं वावि ॥ (२०५६) भोग तृप्ति देने में असमर्थ २२. नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः । नान्तकृत्सर्वभूतानां, न पुंसां वामलोचना ।। (२२९६) काम-व्याधि की दाहकता २३. एत्तो य उण्हतरीया अण्णा का वेयणा गणिज्जती ?। जं कामवाहिगहितो डज्झति किर चंदकिरणेहिं ।। (२२९९) अदान से मुनि कुपित न हो २४. बहुं परघरे अत्थि, विविहं खाइमसाइमं । ण तत्थ पंडितो कुप्पे, इच्छा दिज्ज परो व णो॥ (२।१०२) अदान से विमनस्कता का निषेध २५. दिट्ठा हि कसेरुमती अणुभूयासि कसेरुमती । पीतं च ते पाणियतं वरि तव णाम न दंसणयं ।।। (२२१०२) चू० पृष्ठ लाभ-अलाम में चिन्तन २६. लभ्यते लभ्यते साधु, साधु एव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे देहस्य धारणा ।। (२।११४,११५) पृ. ८१ बीता समय नहीं लौटता २७. जहीहि विषयान् सौम्य ! त्वरितं यान्ति रात्रयः । गताश्वो (श्च) न निवर्त्तते, वह्निज्वाला इवाम्बरम् ।। (२।१२१,१२२) ८२,८३ यह करूंगा, वह करूंगा २८. इमं तावत्करोम्यद्य, श्वः करिष्यामि वा परम् । चिंतयन् कार्यकार्याणि, प्रेत्यार्थ नाववृद्धयते ॥ (२११३४) लोभी व्यक्ति का चिन्तन २९. कि मे कियं किं च मे किच्चसेसं, कि मे विण8 व हरं व दव्वं । दातव्वलद्धं च विचिंतणेण, तेसिं ण संदेहमुवेति मंदे ॥ (२।१३४) ८५,८६ काम-सेवन का निषेध ३०. दुःखातः सेवते कामान्, सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं, प्रसंगस्तेषु न क्षमः ।। (२।१३५) कामजित् विश्वजित् ३१. शिश्नोदरकृते पार्थ !, पृथिवीं जेतुमच्छसि । जय शिश्नोदरं पार्थ !, ततस्ते पृथिवी जिता ॥ (२।१३६) काम : किंपाक फल के समान ३२. किंपाकफलसमाना विषया हि निसेव्यमाणरमणीयाः । पश्चाद् भवन्ति कटुका त्रपुषिफलनिबन्धनैस्तुल्याः ॥ (२११५९) वीर का निरुक्त ३३. विदारयति तत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, वीरो वीरेण दर्शितः ॥ (२।१६०) दशवेश्यासमो नृपः ३४. दशसूना समं चक्रं, दशचक्रसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः । (२।१७४) ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590