Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
५२२
आत्मनः प्रतिकूलानि
३४९. न तत्परस्य संध्यात्, प्रतिकूलं यदात्मनः । एष संग्रहिको धर्म्मः कामादन्यः प्रवर्तते ॥ (६/१०१)
दान की न प्रशंसा न निषेध
३५०. जे उ दाणं पसंसंति, वहमिच्छंति पाणिणं । जेवणं पडिसेहिति वित्तिच्छेवं करिति ते ।।
(६।१०५)
आठवां अध्ययन
कर्मबंध कैसे ?
३५१.
,
तुपगतस्स रेनो सम्बई जहा अंगे । तह रागदोसणेहानियस्स कम्मपि जीवस्य ।।
भौतिकवाद का चितन
३५२. यथा यथाऽर्थास्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ (512)
३५३. भौतिकानि शरीराणि विषयाः करणानि च । तथापि मन्दरन्यस्य तत्त्वं समुपदिश्यते ॥ (512)
लोक सादि है ( ३५४ से ३५९ )
३५४. आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अतक्र्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥
(512)
३५५. तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव प्रनष्टोमराक्षसे।
,
(घर)
३५६. भूते महाभूतविवज्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः ॥ (बार)
३५७. तस्य तत्र शयानस्य नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं हृद्यं काञ्चनकणिकम् ।। (512)
1
३५८. तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीत संयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ।। (बार)
३५८. अदिति: सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ।। (चार)
Jain Education International
वृत्ति पत्र
२३२
२३३
२३६
२४१
२४१
३५९ रुद्रः सरीसृपाणां तुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदामामिला पुनः सर्वबीजानाम् ||
आचारांगभाष्यम्
वृत्ति पत्र
(चार)
सादि : अनादि
३६०. द्वावेव पुरुषी लोके, क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ (८५)
1
लोकसृष्टि की विभिन्न मान्यताएं
३६१. इच्छंति कृत्रिमं सृष्टिवादिनः सर्वमेवमितिलिङ्गम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥ (बार)
३६२. नारीश्वरजं केचित् केचित्सोमाग्निसम्भवं लोकम् । द्रव्यादिषविकल्प जगदेतत्केचिदिच्छन्ति ॥ (51x)
३६३. ईश्वरप्रेरित केचित् केचिद् बह्मकृतं जगत् । अव्यक्तप्रभवं सर्व विश्वमिन्ति कापिताः ॥ (चार)
२६४. यादृच्छिकमिदं सर्व केचिद् भूतविकारजम् । केचिच्चानेकरूपं तु, बहुधा संप्रधाविता: 31 । (518)
स्यादवाद में अविवाद
२६४. लोकनियाऽऽत्मतत्त्वे विवदन्तेवादिन विभिन अविदितपूर्वं येषां स्याद्वादविनिश्चितं तत्त्वम् ।। (=1x)
अस्ति नास्ति
३६६. सदेव सर्वको नेच्छेत् स्वरूपादिचतुष्टया ?। असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥ (घर)
विशुद्ध कोटि आहार
३३०. महारुम्मुद्देसिज मीसज्जा बायरा य पाहुडिया पूइअ अज्भोयरगो उग्गमकोडी अ खन्भेआ । बार)
For Private & Personal Use Only
दान का माहात्म्य
३६८. काले देवं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्द्भ्यः ॥ (२४)
२६९. दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन । कणिकेव महान् यो सत्फलं कुरुते ॥ ( ८२४)
२४१
२४२
२४२
२४२
२४२
२४२
२४२
२४३
२४५
२४६
२४६
www.jainelibrary.org
Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590