Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 566
________________ ५२२ आत्मनः प्रतिकूलानि ३४९. न तत्परस्य संध्यात्, प्रतिकूलं यदात्मनः । एष संग्रहिको धर्म्मः कामादन्यः प्रवर्तते ॥ (६/१०१) दान की न प्रशंसा न निषेध ३५०. जे उ दाणं पसंसंति, वहमिच्छंति पाणिणं । जेवणं पडिसेहिति वित्तिच्छेवं करिति ते ।। (६।१०५) आठवां अध्ययन कर्मबंध कैसे ? ३५१. , तुपगतस्स रेनो सम्बई जहा अंगे । तह रागदोसणेहानियस्स कम्मपि जीवस्य ।। भौतिकवाद का चितन ३५२. यथा यथाऽर्थास्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ (512) ३५३. भौतिकानि शरीराणि विषयाः करणानि च । तथापि मन्दरन्यस्य तत्त्वं समुपदिश्यते ॥ (512) लोक सादि है ( ३५४ से ३५९ ) ३५४. आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अतक्र्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ (512) ३५५. तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव प्रनष्टोमराक्षसे। , (घर) ३५६. भूते महाभूतविवज्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः ॥ (बार) ३५७. तस्य तत्र शयानस्य नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं हृद्यं काञ्चनकणिकम् ।। (512) 1 ३५८. तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीत संयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ।। (बार) ३५८. अदिति: सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ।। (चार) Jain Education International वृत्ति पत्र २३२ २३३ २३६ २४१ २४१ ३५९ रुद्रः सरीसृपाणां तुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदामामिला पुनः सर्वबीजानाम् || आचारांगभाष्यम् वृत्ति पत्र (चार) सादि : अनादि ३६०. द्वावेव पुरुषी लोके, क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ (८५) 1 लोकसृष्टि की विभिन्न मान्यताएं ३६१. इच्छंति कृत्रिमं सृष्टिवादिनः सर्वमेवमितिलिङ्गम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥ (बार) ३६२. नारीश्वरजं केचित् केचित्सोमाग्निसम्भवं लोकम् । द्रव्यादिषविकल्प जगदेतत्केचिदिच्छन्ति ॥ (51x) ३६३. ईश्वरप्रेरित केचित् केचिद् बह्मकृतं जगत् । अव्यक्तप्रभवं सर्व विश्वमिन्ति कापिताः ॥ (चार) २६४. यादृच्छिकमिदं सर्व केचिद् भूतविकारजम् । केचिच्चानेकरूपं तु, बहुधा संप्रधाविता: 31 । (518) स्यादवाद में अविवाद २६४. लोकनियाऽऽत्मतत्त्वे विवदन्तेवादिन विभिन अविदितपूर्वं येषां स्याद्वादविनिश्चितं तत्त्वम् ।। (=1x) अस्ति नास्ति ३६६. सदेव सर्वको नेच्छेत् स्वरूपादिचतुष्टया ?। असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥ (घर) विशुद्ध कोटि आहार ३३०. महारुम्मुद्देसिज मीसज्जा बायरा य पाहुडिया पूइअ अज्भोयरगो उग्गमकोडी अ खन्भेआ । बार) For Private & Personal Use Only दान का माहात्म्य ३६८. काले देवं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्द्भ्यः ॥ (२४) २६९. दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन । कणिकेव महान् यो सत्फलं कुरुते ॥ ( ८२४) २४१ २४२ २४२ २४२ २४२ २४२ २४२ २४३ २४५ २४६ २४६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590