Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 565
________________ २२४ २२६ परिशिष्ट १० माचारांग वृत्ति में उद्धृत श्लोक ५२१ वृत्ति पत्र वृत्ति पत्र देवगति में वेदना अचेल सचेल : सभी जिनाज्ञा में ३३१. देवेषु च्यवनवियोगदुःखितेषु, ३४०. जोवि दुवत्थतिवत्थो एगेण अचेलगो व संयरइ । क्रोधेामदमदनातितापितेषु । न हु ते हीलेंति परं सव्वेवि हु ते जिणाणाए । आर्या ! नस्तदिह विचार्य संगिरन्तु, (६।६८) २२३ यत्सौख्यं किमपि निवेदनीयमस्ति ।। विचित्र कर्मपरिणति गर्म-क्रम ३४१. कम्माणि णूणं घणचिक्कणाई गरुयाइं वइरसाराई । णाणट्ठिअंपि पुरिसं पंथाओ उप्पह णिति ।। ३३२. सप्ताहं कललं विद्यात्ततः सप्ताहमर्बुदम् । (६७०) अर्बुदाज्जायते पेशी, पेशीतोऽपि धनं भवेत् । (६।२५) २१६ ज्ञान का मद वसु-अनुवसु ३४२. पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं नः । ३३३. वीतरागो वसुर्जेयो, जिनो वा संयतोऽथवा । वादिनि च मल्ल मुख्य च मादृगेवान्तरं गच्छेत् ।। सरागो ह्यऽनुवसुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ।। (६७७) २२६ २१७ ज्ञान की उद्धतता प्रमाव : अप्रमाद ३४३. अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । ३३४. यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः । कृत्स्नं वाङमयमित इति खादत्यनानि दर्पण ।। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः ।। (६।३५) २१९ अल्पज्ञ से शास्त्रहानि सम्यक्त्व ३४४. क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः । ३३५. प्रशस्तः शोभनश्चव, एकः सङ्गत एव च । - शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति ।। इत्येतरुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥ (६७७) (६६५) २२२ योग : सर्वत्र पूजित अचेल सचेल की हीलना न करे ३४५. नात्यायतं न शिथिलं, यथा युञ्जीत सारथिः । ३३६. जोऽवि दुवत्थतिवत्यो एगेण अचेलगो व संथरह । तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः ।। ण हु ते हीलंति पर सब्वेऽपि य ते जिणाणाए । (६८२) गो होणे णो अइरित्ते अज्ञानी का कार्य ३३७. जे खलु विसरिसकप्पा संघयणधिइयादिकारणं पप्प । ३४६. जो जत्थ होइ भग्गो, ओवासं सो परं अविदंतो। णऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं ॥ गंतुं तत्थऽचयंतो, इमं पहाणंति घोसेति ।। (६।६५) (६८२) जिनाज्ञा की प्रधानता शरीर है धर्म का साधन ३३८. सव्वेऽवि जिणाणाए जहाविहिं कम्मखवणअट्ठाए। ३४७. शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । विहरंति उज्जया खलु सम्म अभिजाणई एवं ॥ शरीराज्जायते धर्मों, यथा बीजात् सदङ कुरः ।। (६।६५) (६।९१) । दुःख शरीर को, आत्मा को नहीं आत्मा का अनुसंधान ३३९. णिम्माणेइ परो च्चिय अप्पा ण उ वेयणं सरीराणं । ३४८. परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । अप्पाणो च्चिअ हिअयस्स ण उण दुक्खं परो देइ ।। आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हित: ?॥ (६।६७) २२३ २२६ २२२ २२२ २२२ २३० Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590