Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
२२४
२२६
परिशिष्ट १० माचारांग वृत्ति में उद्धृत श्लोक
५२१ वृत्ति पत्र
वृत्ति पत्र देवगति में वेदना
अचेल सचेल : सभी जिनाज्ञा में ३३१. देवेषु च्यवनवियोगदुःखितेषु,
३४०. जोवि दुवत्थतिवत्थो एगेण अचेलगो व संयरइ । क्रोधेामदमदनातितापितेषु ।
न हु ते हीलेंति परं सव्वेवि हु ते जिणाणाए । आर्या ! नस्तदिह विचार्य संगिरन्तु,
(६।६८)
२२३ यत्सौख्यं किमपि निवेदनीयमस्ति ।।
विचित्र कर्मपरिणति गर्म-क्रम
३४१. कम्माणि णूणं घणचिक्कणाई गरुयाइं वइरसाराई ।
णाणट्ठिअंपि पुरिसं पंथाओ उप्पह णिति ।। ३३२. सप्ताहं कललं विद्यात्ततः सप्ताहमर्बुदम् ।
(६७०) अर्बुदाज्जायते पेशी, पेशीतोऽपि धनं भवेत् । (६।२५)
२१६ ज्ञान का मद वसु-अनुवसु
३४२. पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं नः । ३३३. वीतरागो वसुर्जेयो, जिनो वा संयतोऽथवा ।
वादिनि च मल्ल मुख्य च मादृगेवान्तरं गच्छेत् ।। सरागो ह्यऽनुवसुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ।।
(६७७)
२२६ २१७ ज्ञान की उद्धतता प्रमाव : अप्रमाद
३४३. अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । ३३४. यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः ।
कृत्स्नं वाङमयमित इति खादत्यनानि दर्पण ।। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः ।। (६।३५)
२१९
अल्पज्ञ से शास्त्रहानि सम्यक्त्व
३४४. क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः । ३३५. प्रशस्तः शोभनश्चव, एकः सङ्गत एव च ।
- शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति ।। इत्येतरुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥
(६७७) (६६५)
२२२
योग : सर्वत्र पूजित अचेल सचेल की हीलना न करे
३४५. नात्यायतं न शिथिलं, यथा युञ्जीत सारथिः । ३३६. जोऽवि दुवत्थतिवत्यो एगेण अचेलगो व संथरह ।
तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः ।। ण हु ते हीलंति पर सब्वेऽपि य ते जिणाणाए ।
(६८२) गो होणे णो अइरित्ते
अज्ञानी का कार्य ३३७. जे खलु विसरिसकप्पा संघयणधिइयादिकारणं पप्प ।
३४६. जो जत्थ होइ भग्गो, ओवासं सो परं अविदंतो। णऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं ॥
गंतुं तत्थऽचयंतो, इमं पहाणंति घोसेति ।। (६।६५)
(६८२) जिनाज्ञा की प्रधानता
शरीर है धर्म का साधन ३३८. सव्वेऽवि जिणाणाए जहाविहिं कम्मखवणअट्ठाए।
३४७. शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । विहरंति उज्जया खलु सम्म अभिजाणई एवं ॥
शरीराज्जायते धर्मों, यथा बीजात् सदङ कुरः ।। (६।६५)
(६।९१) । दुःख शरीर को, आत्मा को नहीं
आत्मा का अनुसंधान ३३९. णिम्माणेइ परो च्चिय अप्पा ण उ वेयणं सरीराणं ।
३४८. परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । अप्पाणो च्चिअ हिअयस्स ण उण दुक्खं परो देइ ।।
आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हित: ?॥ (६।६७)
२२३
२२६
२२२
२२२
२२२
२३०
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590