Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट १० : आचारांग वृति मैं उद्धृत श्लोक
५१६
१९९
स्त्री के साथ बैठने का निषेध २९५. मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥
(५।८७) आचार्य की आठ संपदाएं २९६. आयार सुअ सरीरे वयणे वायण मई पओगमई ।
एए सुसंपया खलु अट्ठमिआ संगहपरिन्ना ॥
(श८९) यथार्थ है वीतराग दर्शन २९७. वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् ।
यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् ।। (५२९५)
हेतुगम्य और श्रद्धागम्य २९८. सर्वैर्नयनियतनगमसंग्रहाद्य
रेकैकशो विहिततीथिकशासनयंत् । निष्ठां गतं बहुविधर्गमपर्ययस्ते, श्रद्धेयमेव वचनं न तु हेतुगम्यम् ।।
(श९६) आत्मा का स्वरूप २९९. नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ।।
(१००) ३००. अच्छेद्योऽयमभेद्योऽयमविकारी स उच्यते ।
नित्यः सततगः स्थाणुरचलोऽयं सनातनः ।।
(५।१००) बस प्राणों का वियोजन : हिंसा ३०१. पञ्चेन्द्रियाणि त्रिविधं बलं च,
उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।।
(५।१०१) ईश्वर प्रेरित ३०२. अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्, स्वर्ग वा श्वभ्रमेव च ॥ (५।११३)
वृत्ति पत्र
वृत्ति पज्ञ सांख्याभिमत पुरुष निष्क्रिय ३०३. न विरक्तो न निविण्णो, न भीतो भवबन्धनात् ।
न मोक्षसुखकाङ्क्षी वा, पुरुषो निष्क्रियात्मकः ।। (५।११३)
२०६ सांख्यदर्शन ३०४. कः प्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि।
निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते ?। (५।११३)
२०६ २००
बौद्धमत का निरसन ३०५. यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे?।
नोत्पन्नमात्रभग्ने क्षिप्तं सन्तिष्ठते वारि ॥ (५।११३)
२०७ २०२
३०६. कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति ।
तदभावे बन्धः को ? बन्धाभावे च को मोक्षः?॥ (५।११३)
२०७ भूतवादियों का मत ३०७. अब्रह्मचर्य रक्तैर्मू:, परदारधर्षणाभिरतः।
मायेन्द्रजालविषवत्, प्रवर्तितमसत्किमप्येतत् ॥ (५२११३)
२०७ २०२ ३०८. मिथ्या च दृष्टिर्भवदुःखधात्री,
मिथ्या मतिश्चापि विवेकशून्या । धर्माय येषां पुरुषाधमामां, तेषामधर्मो भुवि कीदृशोऽन्यः ?।
(५।११३) २०४ बौद्धमत : मुक्तात्मा का पुनर्जन्म
३०९. दग्धेन्धनः पुनरुपति भवं प्रमथ्य,
निर्वाणमप्यनवधारितभीरुनिष्ठम् । २०४
मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेविह मोहराज्यम् ।।
(५।१३३) छठा अध्ययन कष्ट में करण क्रन्दन ३१०. किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् ।
सहसवोपनतं मे नैरयिकस्येव सत्त्वस्य ॥ (६७)
२१२ राजयक्ष्मा की उत्पत्ति ३११. त्रिदोषो जायते यक्ष्मा, गदो हेतुचतुष्टयात् ।
वेगरोधात् क्षयाच्चव, साहसाद्विषमाशनात् ॥
०.
२०४
२०६
२१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590