Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
५१८
आचारांगभाष्यम् वृत्ति पत्र
वृत्ति पत्र २७६. पुणरवि सोलस दोसुं बारस दोसु तु हुंति नायव्वा । गण-निर्गत को दशा तिसु दस तिसु अट्ठच्छ य दोसुं दोसुं तु चत्तारि ।।
१७८
१८६. जह सायरंमि मीणा संखोहं साअरस्स असहंता। २७७. ओयरिय लोअमज्झा चउरो चउरो य सबहिं णेया।
णिति तओ सुहकामीणग्गयमित्ता विणस्संति ।। तिअ तिग दुग दुग एक्केक्कगं च जा सत्तमीए उ ।।
(५।६२)
१७८ २८७. एवं गच्छसमुहे सारणवीईहिं चोइया संता। गृहस्थाश्रम की कीर्तना
णिति तओ सुहकामी मीणा व जहा विणस्संति ।। २७८. गृहाश्रमसमो धर्मो, न भूतो न भविष्यति ।
(१६२) पालयन्ति नराः शूराः, क्लीबा: पाषण्डमाश्रिताः ।।
२८८. गच्छंमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा। कृतकर्म का भोग
सारणवारण चोइय पासत्थगया परिहरंति ।।
(श६२) २७९. स्वकृतपरिणतानां दुर्नयनां विपाकः,
२८९. जहा दियापोयमपक्खाजायं, सवासया पविउमणं मणागं । पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य ।
तमचाइया तरुणमपत्तजायं, ढंकादि अव्वत्तगम हरेज्जा ॥ स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो,
(श६२) भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ।।
१९५ (श२९)
१८६,१८७
तत्त्वार्य चिन्तन समताभाव
२९०. आक्रुष्टेन मतिमता, तत्त्वार्थान्वेषणे मतिः कार्या । २८०, जो चंद गे ग बाहुं आलिंपइ वासिणा व तच्छेति ।
यदि सत्यं क: कोपः ? स्यादनृतं किं नु कोपेन ?॥ मथुणइ जो अणिदति महेसिणो तत्थ समभावा ।।
(५॥६३)
१९५ १८९ क्रोध है मोक्ष का शत्रु शरीर की प्राप्ति दुर्लभ
२९१. अपकारिणि कोपश्चेत्, कोपे कोपः कथं न ते? २८१. ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् ।
धर्मार्थकाममोक्षाणां, प्रसह्य परिपन्थिनि ।। मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥
(५२६३) (५१४६)
अनुकंपा के योग्य प्रवचन-प्रभावक २८२. प्रावचनी धर्म कथी वादी नैमित्तिकस्तपस्वी च ।
२९२. आत्मद्रोहममर्याद, मूढमुज्झितसत्पथम् ।
सुतरामनुकम्पेत, नरकाच्चिष्मदिन्धनम् ॥ विद्यासिद्धः ख्यातः कविरपि चोद्भावकास्त्वष्टौ ।।
(५।६५) (५॥५३)
१९२ धीर व्यक्ति का चिन्तन
काम और संकल्प २८३. अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं ।
२९३. काम ! जानामि ते रूपं, संकल्पास्किल जायसे । लाभं मण्णइ धीरो जहुत्तराणं अभावंमि ॥
न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ।। (५।६२)
१९४ : (१८४) एकलविहार के दोष
स्त्री के दृष्टिबाण २८४. साहमिएहि संमुज्जएहिं एगागिओ अ जो विहरे ।
२९४. सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, आयंकपउरयाए छक्कायवहंमि आवडइ ॥
लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव। . (५२६२)
१९४ भ्र चापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, २८५. एगामिअस्स दोसा इत्थी साणे तहेव पडिणीए।
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणा: पतन्ति ॥ . भिक्खऽविसोहि महन्वय तम्हा सबिइज्जए गमणं ॥
(१८७) (श६२)
१९४
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590