Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 561
________________ परिशिष्ट १० आचारांग वृत्ति में उद्धृत श्लोक अमित्र आत्मा का परिणाम २५९. अप्येकं मरणं कुर्यात् संक्रुद्धो बलवानरिः । मरणानि त्वनन्तानि जन्मनि च करोत्ययम् ॥ (३६२) 1 श्रामण्य की निस्सारता २६०. सामण्णमणुचरंतरस कसाया जस्स उक्कडा हुंति । मन्नामि उच्छपुष्कं व निष्फलं तस्स सामण्णं ।। (२०७१) कषाय की उत्कटता २६१. जं अज्जियं चरितं देसूणाएवि पुव्दकोडीए । तंपि कसाइयतो हारे नरो मुहत्तेन ॥ (३।७१) द्रव्य क्या ? २६२. एगदवियस्स जे अत्थपज्जवा वयणपज्जवा वावि । तीयाणामपया तावश्यं तं हव दबे ।। (२०७४) चौथा अध्ययन उपशम सम्यक्त्व २६३. ऊसरदेसं दड्ढेल्लयं च विज्झाइ वणदवो पप्प । इव मिष्यत्ताणुदए जबसमसम्म सहर जीवो ॥ समयपवर्ती तीर्थकर २६४. सत्तरियको इमरे दस समय तजिणनाणं । चोत्तीस पहमदीये अणांतर व ते दुगुणा । (४१) आनव ही हैं परिस्रव २६५. यथाप्रकारा यावन्तः, संसारावे शहेतवः । तावन्तस्तद्विपर्यासान्निर्वाणसुखहेतवः ॥ (४)१२) मृत्यु की सर्वगामिता २६६. वदत यदीह कश्चिदनु संततसुखपरिभोगलालितः । प्रयत्नशतपरोऽपि विगतव्यचमायुरवाप्तवान्नरः ॥ (४)१६) २६७. न खलु नरः सुपसिद्धासुर किन्नरनायकोऽपि यः । सोऽपि कृतान्तदन्ताकुलिशामेण कृतो न नश्यति ॥ (४/१६) Jain Education International वृत्ति पत्र १५२ १५४ १५४ १५५ १५९ १६२ १६४ १६६ १६६ मृत्यु से बचाव नहीं २६८. नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुवतानि विवराष्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्र क्रकचक्रमणैविदार्यते ॥ (४/१६) नास्तिक का कथन २६३. पिब खाद च चारुलोचने! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ।। (४/१७) १६७ हिंसा विषयक बौद्ध मत २७०. प्राणि प्राणिज्ञानं घातका चित्तं च तद्गता चेष्टा प्राणश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ (४/२० ) 1 न मेऽस्ति कचित्पुरतो न पश्चात् । स्वकम्भन्तिरिम म पुरस्तादहमेव पश्चात् ।। (४/३२) मैं अकेला है संसार का स्वभाव २७१. संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? | सर्वे भ्रमन्तः स्वजनाः परे च भवन्ति भूत्वा न भवन्ति भूयः ॥ (४३२) १७३ एकत्व भावना २७२. विचिन्त्यमेतद्भवताऽहमेको, २७३. सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ (४३२) अकेला ही आता-जाता है २०४. एक प्रकुरुते कम्मं भुनवत्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ (४१३२) ५१७ वृत्ति पत्र पांचवां अध्ययन स्थापना लोक का स्वरूप २७५. तिरिअं चउरो दोसुं छद्दोसुं अट्ठ दस य एक्केक्के । बारसं दोनुं सोलस दो वीसा व च तु ॥ For Private & Personal Use Only १६६ १६८ १७३ १७३ १७३ १७८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590