Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 559
________________ परिशिष्ट १० आचारांग वृत्ति में उद्धृत श्लोक कामकामी का विपर्यास २२५. सोउं सोवणकाले मज्जणकाले य मज्जिउं लोलो । जेमेउं च वराओ जेमणकाले न चाएइ || (२।१३४) दुःख से दुःख २२६. दुःखार्त्तः सेवते कामान् सेवितास्ते च दुःखदा । यदि ते न त्रियं दुःखं प्रसङ्गस्तेषु न क्षमः ॥ (२/१३५) धनी की दशा २२७. चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतृप्तिः । द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति । (२/१३९) विपर्यास २२८. दु: खद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ।। (२/१५१) शब्द आदि इन्द्रिय-विषयों को सहना २२९. सपावर सोपविसायमुवगएमु । तुट्ठेण व रुट्ठेण व समणेण सया न होअव्वं २३० रुवे अ भट्टपावएतु चक्बुसियमुवगएगु वरुद्वेग व समर्पण सया न होअव्वं ॥ गंधे अभयपावसु पाणविस्यमुचगए। द्वेष व रुद्वेग व समर्पण सवा न होअन्नं ॥ रसे न भयपावए श्रीहाविसय मुवगएसु । तुट्ठेव व समणेण सया न होमब्वं । फासे अभयपावन फासविसायमुदनए । तुट्ठेवरु न समणेण सया न होअयं ॥ (२०१६१) अनन्याराम २३२. शिवमस्तुशास्त्राणां वैशेषिकषष्टितम्बवद्धानाम् । येषां दुविहितत्वाद् भगवत्यनुरज्यते चेतः ॥ (२।१७३) वृत्ति पत्र Jain Education International १२५ १२५ १२६ १२८ विभव का मद क्यों ? २३१. भवइति कि दस्ते ?, च्युतविभव कि विषादमुपयासि ? करनिहितकन्दुकसमा पातोत्पाता मनुष्याणाम् ॥ (२/१६२) १३० १३० १३२ पूर्ण (पुण्य) और तुच्छ २३३. ज्ञानैश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः पूर्णस्तुच्छो विपर्ययात् ॥ (२।१७४) प्रवचन - विवेक , २३४. दशसुनासमाची दत्तचत्रितमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ (२।१७३) शुद्ध नृपति का आकोश २५. निवणं बंधण निमण कडवा निव्विस व नरिंदो करेज्ज संघपि सो कुद्धो ॥ (२।१७५) अच्छे-बुरे का ज्ञान २३६. सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं । वृत्तुंपि तस्स न खमं किमंग पुण देसणं काउं ? ॥ (२२१७६) धर्मकथा का विवेक २३७. जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ । सो समयपण तिवराही अण्णो ॥ (२1१७७ ) तीसरा अध्ययन अज्ञान महारोग २३. नातः परमहं मन्ये जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ॥ (318) धन्य है जागना २३९. जागरह णरा णिच्चं जागरमाणस्स वड्ढए बुद्धी । जो सुअइ न सो धण्णो जो जग्गइ सो सया धन्नो || (३१) जागृति का लाभ २४०. सुअइ सुअंतस्स सुअं संकिय खलियं भवे पमत्तस्स । जागरमाणस्स सुअं थिरपरिचिअमप्पमत्तस्स ॥ (३१) नेति नेति २४१. नालस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरग्गं पमाएणं, नारंभेण दयालुया ॥ (३१) For Private & Personal Use Only ५१५ वृत्ति पत्र १३२ १३२ १३२ १३३ १३३ १३७ १३८ १३८ १३८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590