________________
परिशिष्ट १० आचारांग वृत्ति में उद्धृत श्लोक
कामकामी का विपर्यास
२२५. सोउं सोवणकाले मज्जणकाले य मज्जिउं लोलो । जेमेउं च वराओ जेमणकाले न चाएइ || (२।१३४)
दुःख से दुःख
२२६. दुःखार्त्तः सेवते कामान् सेवितास्ते च दुःखदा । यदि ते न त्रियं दुःखं प्रसङ्गस्तेषु न क्षमः ॥ (२/१३५)
धनी की दशा
२२७. चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतृप्तिः । द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति । (२/१३९)
विपर्यास
२२८. दु: खद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ।। (२/१५१)
शब्द आदि इन्द्रिय-विषयों को सहना २२९. सपावर सोपविसायमुवगएमु । तुट्ठेण व रुट्ठेण व समणेण सया न होअव्वं २३० रुवे अ भट्टपावएतु चक्बुसियमुवगएगु
वरुद्वेग व समर्पण सया न होअव्वं ॥ गंधे अभयपावसु पाणविस्यमुचगए। द्वेष व रुद्वेग व समर्पण सवा न होअन्नं ॥ रसे न भयपावए श्रीहाविसय मुवगएसु । तुट्ठेव व समणेण सया न होमब्वं । फासे अभयपावन फासविसायमुदनए । तुट्ठेवरु न समणेण सया न होअयं ॥ (२०१६१)
अनन्याराम
२३२. शिवमस्तुशास्त्राणां वैशेषिकषष्टितम्बवद्धानाम् । येषां दुविहितत्वाद् भगवत्यनुरज्यते चेतः ॥ (२।१७३)
वृत्ति पत्र
Jain Education International
१२५
१२५
१२६
१२८
विभव का मद क्यों ?
२३१. भवइति कि दस्ते ?, च्युतविभव कि विषादमुपयासि ? करनिहितकन्दुकसमा पातोत्पाता मनुष्याणाम् ॥ (२/१६२)
१३०
१३०
१३२
पूर्ण (पुण्य) और तुच्छ
२३३. ज्ञानैश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः पूर्णस्तुच्छो विपर्ययात् ॥ (२।१७४)
प्रवचन - विवेक
,
२३४. दशसुनासमाची दत्तचत्रितमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ (२।१७३)
शुद्ध नृपति का आकोश
२५. निवणं बंधण निमण कडवा निव्विस व नरिंदो करेज्ज संघपि सो कुद्धो ॥ (२।१७५)
अच्छे-बुरे का ज्ञान
२३६. सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं । वृत्तुंपि तस्स न खमं किमंग पुण देसणं काउं ? ॥ (२२१७६)
धर्मकथा का विवेक
२३७. जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ । सो समयपण तिवराही अण्णो ॥ (२1१७७ )
तीसरा अध्ययन
अज्ञान महारोग
२३. नातः परमहं मन्ये जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ॥ (318)
धन्य है जागना
२३९. जागरह णरा णिच्चं जागरमाणस्स वड्ढए बुद्धी । जो सुअइ न सो धण्णो जो जग्गइ सो सया धन्नो || (३१) जागृति का लाभ
२४०. सुअइ सुअंतस्स सुअं संकिय खलियं भवे पमत्तस्स । जागरमाणस्स सुअं थिरपरिचिअमप्पमत्तस्स ॥ (३१)
नेति नेति
२४१. नालस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरग्गं पमाएणं, नारंभेण दयालुया ॥ (३१)
For Private & Personal Use Only
५१५
वृत्ति पत्र
१३२
१३२
१३२
१३३
१३३
१३७
१३८
१३८
१३८
www.jainelibrary.org