SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५१६ आचारांगभाष्यम् वृत्ति पत्र अप्रिय न करे ___१४ २५१. यथेष्टविषयाः सातम निष्टा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ।। (३।२७) प्रकृतिबंध : अनादिभव का हेतु २५२. न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां, न चैकविधबन्धनं प्रकृतिबंधविभवो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्त्वयाऽतिकुटिलागतिः कुशल ! कर्मणां दर्शिता ।। (३।३४) कर्मनायक है मोहनीय २५३. नायगंमि हते संते, जहा सेणा विणस्सई । एवं कम्माणि णस्संति, मोहणिज्जे खयं गए । वृत्ति पत्र जागना अच्छा या सोना ? २४२. जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ। वच्छाहिवभगिणीए अहिंसु जिणो जयंतीए । (३३१) सोने के अलाभ २४३. सुयइ य अयगरभूओ सुअंपि से नासई अमयभूअं । होहिइ गोणभूओ न→मि सुए अमयभूए । (३३१) १३८ इन्द्रिय-विषयों से विनाश २४४. रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ।। (३।४) १३९ आसक्ति का परिणाम २४५. पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एक: पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ।। (३।४) माव आवर्त २४६. रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ने जगत् क्षिप्तं, प्रमादाद् भ्राम्यते भृशम् ।। (३।६) १४० देवता के च्यवन के चिह्न २४७. माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीह्रीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथश्चारतिश्च ॥ (३।१०) १४० जाति-स्मरण क्यों नहीं ? २४८. जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो॥ (३।२६) ____१४४ जन्मकाल का दुःख २४९. विरसरसियं रसंतो तो सो जोणीमुहाउ निप्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो॥ (३।२६) वृद्धावस्था के दुःख २५०. हीणभिण्णसरो दीणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दस ॥ (३।२६) १४४ आहार क्यों ? २५४. आहारार्थ कर्म कुर्यादनिन्द्यं, स्यादाहारः प्राणसंधारणार्थम् । प्राणा धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ।। (३६५६) इंद्रिय-विषयों में अलिप्तता २५५. विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावाओ सुठ्ठ जाणित्ता, से न लिप्पइ दोसुवि ।। (३६५७) क्या सोचे ? २५६. केण ममेत्थुप्पत्ती ? कहं इओ तह पुणोऽवि गंतव्वं ?। जो एत्तियंपि चितइ इत्थं सो को न निविण्णो ?॥ (३।५९) जैसा अतीत वसा भविष्य ? २५७. अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं न सरंति एगे। भासन्ति एगे इह माणवाओ, जह स अईअं तह आगमिस्सं ।। (३३५९) आत्मा ही मित्र और अमित्र २५८. दुप्पत्थिओ अमित्तं अप्पा सुप्पत्थिओ अ ते मित्तं । सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च ।। (३६२). Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy