________________
५१६
आचारांगभाष्यम्
वृत्ति पत्र
अप्रिय न करे
___१४
२५१. यथेष्टविषयाः सातम निष्टा इतरत्तव ।
अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ।।
(३।२७) प्रकृतिबंध : अनादिभव का हेतु २५२. न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां,
न चैकविधबन्धनं प्रकृतिबंधविभवो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्त्वयाऽतिकुटिलागतिः कुशल ! कर्मणां दर्शिता ।।
(३।३४) कर्मनायक है मोहनीय २५३. नायगंमि हते संते, जहा सेणा विणस्सई ।
एवं कम्माणि णस्संति, मोहणिज्जे खयं गए ।
वृत्ति पत्र जागना अच्छा या सोना ? २४२. जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ।
वच्छाहिवभगिणीए अहिंसु जिणो जयंतीए ।
(३३१) सोने के अलाभ २४३. सुयइ य अयगरभूओ सुअंपि से नासई अमयभूअं ।
होहिइ गोणभूओ न→मि सुए अमयभूए । (३३१)
१३८ इन्द्रिय-विषयों से विनाश २४४. रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः ।
कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ।। (३।४)
१३९ आसक्ति का परिणाम २४५. पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः ।
एक: पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ।।
(३।४) माव आवर्त २४६. रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् ।
जन्मावर्ने जगत् क्षिप्तं, प्रमादाद् भ्राम्यते भृशम् ।। (३।६)
१४० देवता के च्यवन के चिह्न २४७. माल्यम्लानिः कल्पवृक्षप्रकम्पः,
श्रीह्रीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथश्चारतिश्च ॥ (३।१०)
१४० जाति-स्मरण क्यों नहीं ? २४८. जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो ।
तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो॥ (३।२६)
____१४४ जन्मकाल का दुःख २४९. विरसरसियं रसंतो तो सो जोणीमुहाउ निप्फिडइ ।
माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो॥
(३।२६) वृद्धावस्था के दुःख २५०. हीणभिण्णसरो दीणो, विवरीओ विचित्तओ।
दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दस ॥ (३।२६)
१४४
आहार क्यों ? २५४. आहारार्थ कर्म कुर्यादनिन्द्यं,
स्यादाहारः प्राणसंधारणार्थम् । प्राणा धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ।।
(३६५६) इंद्रिय-विषयों में अलिप्तता २५५. विसयंमि पंचगंमीवि, दुविहंमि तियं तियं ।
भावाओ सुठ्ठ जाणित्ता, से न लिप्पइ दोसुवि ।।
(३६५७) क्या सोचे ? २५६. केण ममेत्थुप्पत्ती ? कहं इओ तह पुणोऽवि गंतव्वं ?।
जो एत्तियंपि चितइ इत्थं सो को न निविण्णो ?॥
(३।५९) जैसा अतीत वसा भविष्य ? २५७. अवरेण पुव्वं किह से अतीतं,
किह आगमिस्सं न सरंति एगे। भासन्ति एगे इह माणवाओ, जह स अईअं तह आगमिस्सं ।।
(३३५९) आत्मा ही मित्र और अमित्र २५८. दुप्पत्थिओ अमित्तं अप्पा सुप्पत्थिओ अ ते मित्तं ।
सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च ।। (३६२).
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org