________________
परिशिष्ट १० आचारांग वृत्ति में उद्धृत श्लोक
अमित्र आत्मा का परिणाम
२५९. अप्येकं मरणं कुर्यात् संक्रुद्धो बलवानरिः । मरणानि त्वनन्तानि जन्मनि च करोत्ययम् ॥ (३६२)
1
श्रामण्य की निस्सारता
२६०. सामण्णमणुचरंतरस कसाया जस्स उक्कडा हुंति । मन्नामि उच्छपुष्कं व निष्फलं तस्स सामण्णं ।। (२०७१)
कषाय की उत्कटता
२६१. जं अज्जियं चरितं देसूणाएवि पुव्दकोडीए । तंपि कसाइयतो हारे नरो मुहत्तेन ॥ (३।७१)
द्रव्य क्या ?
२६२. एगदवियस्स जे अत्थपज्जवा वयणपज्जवा वावि । तीयाणामपया तावश्यं तं हव दबे ।।
(२०७४)
चौथा अध्ययन
उपशम सम्यक्त्व
२६३. ऊसरदेसं दड्ढेल्लयं च विज्झाइ वणदवो पप्प । इव मिष्यत्ताणुदए जबसमसम्म सहर जीवो ॥
समयपवर्ती तीर्थकर
२६४. सत्तरियको इमरे दस समय तजिणनाणं । चोत्तीस पहमदीये अणांतर व ते दुगुणा । (४१)
आनव ही हैं परिस्रव
२६५. यथाप्रकारा यावन्तः,
संसारावे शहेतवः ।
तावन्तस्तद्विपर्यासान्निर्वाणसुखहेतवः ॥
(४)१२)
मृत्यु
की सर्वगामिता
२६६. वदत यदीह कश्चिदनु संततसुखपरिभोगलालितः । प्रयत्नशतपरोऽपि विगतव्यचमायुरवाप्तवान्नरः ॥ (४)१६)
२६७. न खलु नरः सुपसिद्धासुर किन्नरनायकोऽपि यः । सोऽपि कृतान्तदन्ताकुलिशामेण कृतो न नश्यति ॥ (४/१६)
Jain Education International
वृत्ति पत्र
१५२
१५४
१५४
१५५
१५९
१६२
१६४
१६६
१६६
मृत्यु से बचाव नहीं
२६८. नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुवतानि विवराष्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्र क्रकचक्रमणैविदार्यते ॥ (४/१६)
नास्तिक का कथन
२६३. पिब खाद च चारुलोचने! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ।। (४/१७)
१६७
हिंसा विषयक बौद्ध मत
२७०. प्राणि प्राणिज्ञानं घातका चित्तं च तद्गता चेष्टा प्राणश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ (४/२० )
1
न मेऽस्ति कचित्पुरतो न पश्चात् ।
स्वकम्भन्तिरिम
म पुरस्तादहमेव पश्चात् ।। (४/३२)
मैं अकेला है
संसार का स्वभाव
२७१. संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? | सर्वे भ्रमन्तः स्वजनाः परे च भवन्ति भूत्वा न भवन्ति भूयः ॥ (४३२)
१७३
एकत्व भावना
२७२. विचिन्त्यमेतद्भवताऽहमेको,
२७३. सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ (४३२)
अकेला ही आता-जाता है
२०४. एक प्रकुरुते कम्मं
भुनवत्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ (४१३२)
५१७
वृत्ति पत्र
पांचवां अध्ययन
स्थापना लोक का स्वरूप
२७५. तिरिअं चउरो दोसुं छद्दोसुं अट्ठ दस य एक्केक्के । बारसं दोनुं सोलस दो वीसा व च तु ॥
For Private & Personal Use Only
१६६
१६८
१७३
१७३
१७३
१७८
www.jainelibrary.org