________________
५१८
आचारांगभाष्यम् वृत्ति पत्र
वृत्ति पत्र २७६. पुणरवि सोलस दोसुं बारस दोसु तु हुंति नायव्वा । गण-निर्गत को दशा तिसु दस तिसु अट्ठच्छ य दोसुं दोसुं तु चत्तारि ।।
१७८
१८६. जह सायरंमि मीणा संखोहं साअरस्स असहंता। २७७. ओयरिय लोअमज्झा चउरो चउरो य सबहिं णेया।
णिति तओ सुहकामीणग्गयमित्ता विणस्संति ।। तिअ तिग दुग दुग एक्केक्कगं च जा सत्तमीए उ ।।
(५।६२)
१७८ २८७. एवं गच्छसमुहे सारणवीईहिं चोइया संता। गृहस्थाश्रम की कीर्तना
णिति तओ सुहकामी मीणा व जहा विणस्संति ।। २७८. गृहाश्रमसमो धर्मो, न भूतो न भविष्यति ।
(१६२) पालयन्ति नराः शूराः, क्लीबा: पाषण्डमाश्रिताः ।।
२८८. गच्छंमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा। कृतकर्म का भोग
सारणवारण चोइय पासत्थगया परिहरंति ।।
(श६२) २७९. स्वकृतपरिणतानां दुर्नयनां विपाकः,
२८९. जहा दियापोयमपक्खाजायं, सवासया पविउमणं मणागं । पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य ।
तमचाइया तरुणमपत्तजायं, ढंकादि अव्वत्तगम हरेज्जा ॥ स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो,
(श६२) भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ।।
१९५ (श२९)
१८६,१८७
तत्त्वार्य चिन्तन समताभाव
२९०. आक्रुष्टेन मतिमता, तत्त्वार्थान्वेषणे मतिः कार्या । २८०, जो चंद गे ग बाहुं आलिंपइ वासिणा व तच्छेति ।
यदि सत्यं क: कोपः ? स्यादनृतं किं नु कोपेन ?॥ मथुणइ जो अणिदति महेसिणो तत्थ समभावा ।।
(५॥६३)
१९५ १८९ क्रोध है मोक्ष का शत्रु शरीर की प्राप्ति दुर्लभ
२९१. अपकारिणि कोपश्चेत्, कोपे कोपः कथं न ते? २८१. ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् ।
धर्मार्थकाममोक्षाणां, प्रसह्य परिपन्थिनि ।। मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥
(५२६३) (५१४६)
अनुकंपा के योग्य प्रवचन-प्रभावक २८२. प्रावचनी धर्म कथी वादी नैमित्तिकस्तपस्वी च ।
२९२. आत्मद्रोहममर्याद, मूढमुज्झितसत्पथम् ।
सुतरामनुकम्पेत, नरकाच्चिष्मदिन्धनम् ॥ विद्यासिद्धः ख्यातः कविरपि चोद्भावकास्त्वष्टौ ।।
(५।६५) (५॥५३)
१९२ धीर व्यक्ति का चिन्तन
काम और संकल्प २८३. अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं ।
२९३. काम ! जानामि ते रूपं, संकल्पास्किल जायसे । लाभं मण्णइ धीरो जहुत्तराणं अभावंमि ॥
न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ।। (५।६२)
१९४ : (१८४) एकलविहार के दोष
स्त्री के दृष्टिबाण २८४. साहमिएहि संमुज्जएहिं एगागिओ अ जो विहरे ।
२९४. सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, आयंकपउरयाए छक्कायवहंमि आवडइ ॥
लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव। . (५२६२)
१९४ भ्र चापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, २८५. एगामिअस्स दोसा इत्थी साणे तहेव पडिणीए।
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणा: पतन्ति ॥ . भिक्खऽविसोहि महन्वय तम्हा सबिइज्जए गमणं ॥
(१८७) (श६२)
१९४
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org