________________
५१४
जे आसवा ते परिस्सवा
२१०. जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मुक्खे । गणणाईया लोया दुहवि पुण्णा भवे तुला ।। (21880)
लाभ-अलाभ में मध्यस्थता
२११. लभ्यते लभ्यते साधु, साधु एव न लभ्यते । अलब्धं तपसो बुद्धिलब्धे तु प्राणधारणम् ।। (२०११४.११५)
धर्मोपकरण परिग्रह नहीं
2
२१२. ममाहमिति चैव यावदभिमानवाज्वरः कृतान्यचमेव तावदिति न प्रशान्त्युन्नयः । यशः सुखपिपासित रयमसावनथोत्तरे:, परसदः कुतोऽपि कथमध्यपाकृष्यते ॥ (२।११७)
धर्मोपकरण पारगमन में सहयोगी
२१३. साध्यं यथा कथञ्चित् स्वल्पं कार्य महच्च न तथेति ।
प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ।। (२।११० )
प्रतिज्ञा से अविचलन
२१४. सगुणोपजननी जननीमिवायांमत्यन्तशुद्ध हृदयामनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ।। (२।१२०)
काम की दुर्लभ्यता
२१५. आगा गोप परियोउम्ब दुत्तरो बाहाहि देव गंभीरो तरिच्यो महोबही ॥
(२।१२२)
२१६
,
"
व निरासा मो हु जवा लोहमया चेव, चावेयव्वा सुदुक्करं । (२।१२२)
Jain Education International
कामकामी का शोक
२१७ गते प्रेमबन्धे प्रणयमाने च गलिते निवृत्ते सद्भावे जन इव जाने शच्छति पुरः । तमुत्प्रेक्ष्यप्रियसखि गतांस्तांश्च दिवसान्, न जाने को हेतुर्दति शतधा यन्न हृदयम् ? ॥ (२।१२४)
वृति पत्र
१२०
१२१
१२२
१२२
१२२
१२३
१२३
१२३
पालिः कथं बध्यते ?
२१८. प्रथमतरमथेदं चिन्तनीयं तवासीद्, बहुजनदयितेन प्रेम कृत्वा जनेन ।
हृतहृदय ! निराश ! क्लीब ! संतप्यसे कि ?, न हि जड ! गततोये सेतुबन्धाः क्रियन्ते || (२।१२४)
आचारांग माध्यम
वृत्ति पत्र
कामकामी का सोचना
२१९. भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोके कगमने, तदेवैकं पुंसां व्यथयति जराजीवपुषाम् ।। (२।१२४)
विचारणीय है कार्य परिणति
२२०. सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरमस्कृतानां कर्मणामाविपतेभवति हृदयदाही शत्यतुल्यो विपाकः ॥ (२।१२४)
यदि बाहर होता तो ?
२२१. यदि नामास्य कायस्य, यदन्तस्तद्बहिर्भवेत् । दण्डामादाय लोकोऽयं, शुनः काकांश्च वारयेत् ॥ ( २०१२९)
शरीर की बीभत्सता
२२२. मंसद्विरुहिरावणढकललमयमेयमज्जा । पुण्णमिचम्मकोसे दुग्गंधे असुइबीभच्छे || (२०१३१)
शरीर की अशुचिता
२२३. संचारिमजंतगलंतवच्चमुत्तंतसे अपुण्णंमि । देहे हुज्जा कि रागकारणं असुइहेउम्मि ? || (२०१३१)
चिन्तन का अस्वास्थ्य
२२४. इदं तावत् करोम्यद्य श्वः कर्त्ताऽस्मीति चापरम् ।
चिन्तयन्निह कार्याणि प्रेत्वार्थ नावबुध्यते ॥
(२।१३४)
For Private & Personal Use Only
,
१२३
१२३
१२३
१२४
१२४
१२४
१२५
www.jainelibrary.org