SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५१४ जे आसवा ते परिस्सवा २१०. जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मुक्खे । गणणाईया लोया दुहवि पुण्णा भवे तुला ।। (21880) लाभ-अलाभ में मध्यस्थता २११. लभ्यते लभ्यते साधु, साधु एव न लभ्यते । अलब्धं तपसो बुद्धिलब्धे तु प्राणधारणम् ।। (२०११४.११५) धर्मोपकरण परिग्रह नहीं 2 २१२. ममाहमिति चैव यावदभिमानवाज्वरः कृतान्यचमेव तावदिति न प्रशान्त्युन्नयः । यशः सुखपिपासित रयमसावनथोत्तरे:, परसदः कुतोऽपि कथमध्यपाकृष्यते ॥ (२।११७) धर्मोपकरण पारगमन में सहयोगी २१३. साध्यं यथा कथञ्चित् स्वल्पं कार्य महच्च न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ।। (२।११० ) प्रतिज्ञा से अविचलन २१४. सगुणोपजननी जननीमिवायांमत्यन्तशुद्ध हृदयामनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ।। (२।१२०) काम की दुर्लभ्यता २१५. आगा गोप परियोउम्ब दुत्तरो बाहाहि देव गंभीरो तरिच्यो महोबही ॥ (२।१२२) २१६ , " व निरासा मो हु जवा लोहमया चेव, चावेयव्वा सुदुक्करं । (२।१२२) Jain Education International कामकामी का शोक २१७ गते प्रेमबन्धे प्रणयमाने च गलिते निवृत्ते सद्भावे जन इव जाने शच्छति पुरः । तमुत्प्रेक्ष्यप्रियसखि गतांस्तांश्च दिवसान्, न जाने को हेतुर्दति शतधा यन्न हृदयम् ? ॥ (२।१२४) वृति पत्र १२० १२१ १२२ १२२ १२२ १२३ १२३ १२३ पालिः कथं बध्यते ? २१८. प्रथमतरमथेदं चिन्तनीयं तवासीद्, बहुजनदयितेन प्रेम कृत्वा जनेन । हृतहृदय ! निराश ! क्लीब ! संतप्यसे कि ?, न हि जड ! गततोये सेतुबन्धाः क्रियन्ते || (२।१२४) आचारांग माध्यम वृत्ति पत्र कामकामी का सोचना २१९. भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोके कगमने, तदेवैकं पुंसां व्यथयति जराजीवपुषाम् ।। (२।१२४) विचारणीय है कार्य परिणति २२०. सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरमस्कृतानां कर्मणामाविपतेभवति हृदयदाही शत्यतुल्यो विपाकः ॥ (२।१२४) यदि बाहर होता तो ? २२१. यदि नामास्य कायस्य, यदन्तस्तद्बहिर्भवेत् । दण्डामादाय लोकोऽयं, शुनः काकांश्च वारयेत् ॥ ( २०१२९) शरीर की बीभत्सता २२२. मंसद्विरुहिरावणढकललमयमेयमज्जा । पुण्णमिचम्मकोसे दुग्गंधे असुइबीभच्छे || (२०१३१) शरीर की अशुचिता २२३. संचारिमजंतगलंतवच्चमुत्तंतसे अपुण्णंमि । देहे हुज्जा कि रागकारणं असुइहेउम्मि ? || (२०१३१) चिन्तन का अस्वास्थ्य २२४. इदं तावत् करोम्यद्य श्वः कर्त्ताऽस्मीति चापरम् । चिन्तयन्निह कार्याणि प्रेत्वार्थ नावबुध्यते ॥ (२।१३४) For Private & Personal Use Only , १२३ १२३ १२३ १२४ १२४ १२४ १२५ www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy