Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
५१४
जे आसवा ते परिस्सवा
२१०. जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मुक्खे । गणणाईया लोया दुहवि पुण्णा भवे तुला ।। (21880)
लाभ-अलाभ में मध्यस्थता
२११. लभ्यते लभ्यते साधु, साधु एव न लभ्यते । अलब्धं तपसो बुद्धिलब्धे तु प्राणधारणम् ।। (२०११४.११५)
धर्मोपकरण परिग्रह नहीं
2
२१२. ममाहमिति चैव यावदभिमानवाज्वरः कृतान्यचमेव तावदिति न प्रशान्त्युन्नयः । यशः सुखपिपासित रयमसावनथोत्तरे:, परसदः कुतोऽपि कथमध्यपाकृष्यते ॥ (२।११७)
धर्मोपकरण पारगमन में सहयोगी
२१३. साध्यं यथा कथञ्चित् स्वल्पं कार्य महच्च न तथेति ।
प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ।। (२।११० )
प्रतिज्ञा से अविचलन
२१४. सगुणोपजननी जननीमिवायांमत्यन्तशुद्ध हृदयामनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ।। (२।१२०)
काम की दुर्लभ्यता
२१५. आगा गोप परियोउम्ब दुत्तरो बाहाहि देव गंभीरो तरिच्यो महोबही ॥
(२।१२२)
२१६
,
"
व निरासा मो हु जवा लोहमया चेव, चावेयव्वा सुदुक्करं । (२।१२२)
Jain Education International
कामकामी का शोक
२१७ गते प्रेमबन्धे प्रणयमाने च गलिते निवृत्ते सद्भावे जन इव जाने शच्छति पुरः । तमुत्प्रेक्ष्यप्रियसखि गतांस्तांश्च दिवसान्, न जाने को हेतुर्दति शतधा यन्न हृदयम् ? ॥ (२।१२४)
वृति पत्र
१२०
१२१
१२२
१२२
१२२
१२३
१२३
१२३
पालिः कथं बध्यते ?
२१८. प्रथमतरमथेदं चिन्तनीयं तवासीद्, बहुजनदयितेन प्रेम कृत्वा जनेन ।
हृतहृदय ! निराश ! क्लीब ! संतप्यसे कि ?, न हि जड ! गततोये सेतुबन्धाः क्रियन्ते || (२।१२४)
आचारांग माध्यम
वृत्ति पत्र
कामकामी का सोचना
२१९. भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोके कगमने, तदेवैकं पुंसां व्यथयति जराजीवपुषाम् ।। (२।१२४)
विचारणीय है कार्य परिणति
२२०. सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरमस्कृतानां कर्मणामाविपतेभवति हृदयदाही शत्यतुल्यो विपाकः ॥ (२।१२४)
यदि बाहर होता तो ?
२२१. यदि नामास्य कायस्य, यदन्तस्तद्बहिर्भवेत् । दण्डामादाय लोकोऽयं, शुनः काकांश्च वारयेत् ॥ ( २०१२९)
शरीर की बीभत्सता
२२२. मंसद्विरुहिरावणढकललमयमेयमज्जा । पुण्णमिचम्मकोसे दुग्गंधे असुइबीभच्छे || (२०१३१)
शरीर की अशुचिता
२२३. संचारिमजंतगलंतवच्चमुत्तंतसे अपुण्णंमि । देहे हुज्जा कि रागकारणं असुइहेउम्मि ? || (२०१३१)
चिन्तन का अस्वास्थ्य
२२४. इदं तावत् करोम्यद्य श्वः कर्त्ताऽस्मीति चापरम् ।
चिन्तयन्निह कार्याणि प्रेत्वार्थ नावबुध्यते ॥
(२।१३४)
For Private & Personal Use Only
,
१२३
१२३
१२३
१२४
१२४
१२४
१२५
www.jainelibrary.org
Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590