Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
आचारांगभाष्यम्
वृत्ति पत्र
१०३
१०८
१०४
१.८
वृत्ति पत्र लोभार्थी की दशा
अन्धा कौन ? १७८, अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो।
१८७. एकं हि चक्षुरमलं सह जो विवेकः कुलसीलजाइपच्चयधिइं च लोभद्दुओ चयइ ।
तद्वद्भिरेव सह संवसतिद्वितीयम् । (२।३६)
एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धअतिथि और अभ्यागत
स्तस्यापमार्गचलने खलु कोऽपराधः ?।। १७९. तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना।
(२०५४) अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ।।
जीता हुआ भी मृत (२।४१)
१८८. जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । धन की आशंसा
नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ।। १८०. आराध्य भूपतिमवाप्य ततो धनानि,
(२०५४) भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां,
अन्धत्व : दुःख का हेतु कालः प्रयाति मरणावधिरेव पंसाम् ।।
१८९. लोकद्वयव्यसनवह्निविदीपिताङ्ग(२०४५)
मन्धं समीक्ष्य कृपणं परयष्टिनेयम् । धनिक और याचक
को नोद्विजेत भयकृज्जननादिवोग्रात्, १८१. एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर ।
कृष्णाहिनकनिचितादिव चान्धगर्तात् ?॥ इत्याद्याशाग्रहग्रस्तः, क्रीडन्ति धनिनोऽथिभिः ।।
(२१५४) (२।४५)
१०४ बधिर का जीवन निष्फल भौतिक उच्चता अनन्त वार
१९०. धर्मश्रुतिश्रवणमङ्गलवज्जितो हि, १८२. सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मयाऽत्र संसारे।
लोकश्रुतिश्रवणसंव्यवहारबाह्यः । उच्चैःस्थानानि तथा, तेन न मे विस्मयस्तेषु ॥
किं जीवतीह बधिरो? भुवि यस्य शब्दाः, (२०५०)
स्वप्नोपलब्धधननिष्फलता प्रयान्ति ?।। मदस्थानों का परिहार
(२०५४) १८३. जइ सोऽवि णिज्जरमओ पडिसिद्धो अट्ठमाणमहणेहि। बधिर जीता हुआ भी मृत अवसेस मयट्ठाणा परिहरिअन्वा पयत्तेणं ॥
१९१. स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य । (२०५१)
बधिरस्य जीवितं कि जीवन्मृतकाकृतिधरस्य ?।। जन्म-जन्म में रोग-शोक
(२०५४) १८४. अवमानात्परिभ्रशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ।।
मूकत्व दुःखकर (२०५१)
१९२. दुःखकरमकीत्तिकर मूकत्वं सर्वलोकपरिभूतम् । सत्-मसत्
प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति ?" १५. संते य अविम्हइउं असोइउं पंडिएण य असंते।
(२०५४) सक्का हु दुमोवमिअं हिमएण हि धरतेण ॥
वैराग्य का हेतु काणत्व (२०५१)
१०७
१९३. काणो निमग्नविषमोन्नतदृष्टिरेकः, नाथ अनाथ हो जाता है
शक्तो विरागजनने जननातुराणाम् । १८६. होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो।
यो नैव कस्यचिदुपैति मन:प्रियत्वसो चेव नाम भुज्जो अणाहसालालओ होइ ।।
मालेख्यकमलिखितोऽपि किमु स्वरूपः ।। (२०५१)
(२०५४)
१०७
१०८
१०७
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590