Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट १० : आचारांग वृत्ति में उद्धृत श्लोक
५११
१६
वृत्ति पत्र
वृत्ति पत्र वृद्ध का उपहास
कहां संयमी ? कहां चक्रवर्ती ? १६१. न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः ?। १७०. तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो । अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ।।
जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि ?॥ (२१९)
(२।२७) बुढापे की शोभा है धर्म
वह ज्ञान ज्ञान नहीं १६२. जं जं करेइ तं तं न सोहए जोव्वणे अतिक्कते।
१७१. तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । पुरिसस्स महिलियाइ व एक्कं धम्म पमुत्तूणं ॥
तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः स्थातुम् ?।। (२९)
(२।२७) समयं मा पमायए
महान् लक्ष्य : महान् साधन १६३. सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ?॥
१७२. अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, (२।११)
कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा।
विद्वच्चितं भवति हि महन्मोक्षमार्गकतानं, अप्रमाद का हेतु
नाल्पस्कन्धे विटपिनि कषत्यसभित्ति गजेन्द्रः॥ १६४. ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् ।
(२।२७) मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ।।
अपने-अपने विषय की इयत्ता (२०११) तीनों चपल हैं
१७३. ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधक,
रागारातिशमाय हेतुमपरं युंक्ते न कर्तृ स्वयम् । १६५. नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं ।
दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां, सोक्खं च जं अणिच्चं तिण्णिवि तुरमाणभोज्जाई ।
सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ।। (२०१२)
(२।२७)
१०१ स्ववशता को दुर्लभता
अज्ञान की विकटता १६६. सह कलेवर ! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा ।
१७४. अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ।। बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ।।
(२।३०) (२।२२)
९८ पाषंडियों की चर्या श्रुति-दुर्लभता के हेतु
१७५. स्वेच्छाविरचितशास्त्रः प्रव्रज्यावेषधारिभिः क्षुद्रः । १६७. आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता।
नानाविधैरुपायैरनाथवन्मुष्यते लोकः । भयसोगा अन्नाणा विक्खेव कुऊहला रमणा ॥
(२।३१) (२०२४) १६८. एएहिं कारणेहि लढूण सुदुल्लहंपि माणुस्सं।
णो हत्याए णो पाराए न लहइ सुइं हिअरिं संसारुत्तारणि जीवो।।
१७६. इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया। (२।२४)
मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् ॥ संयम में रति : दुःख-निवृत्ति
(२।३४) १६९. क्षितितलशयनं वा प्रान्तभक्षाशनं वा,
धनलुग्ध क्या-क्या नहीं करता ? सहजपरिभवो वा नीचदुर्भाषितं वा।
१७७. धावेइ रोहणं तरइ सायर भमइ गिरिणिगुंजेसुं । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥
मारेइ बंधवंपि हु पुरिसो जो होइ धणलुद्धो॥ (२।२७)
२ (२२३६)
१०३
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590