Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट १०: आचारांग वृत्ति में उद्धृत श्लोक
५१३
वृत्ति पत्र विपर्यास १९४. दारा: परिभवकारा बन्धुजनो बन्धनं विषं विषयाः ।
कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहृदाशाः ।। (२०६०)
१०९
अशुभ का परिहार १९५. संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः ।
यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ।।
(२०६१) मृत्यु का मुख सर्वत्र १९६. शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं,
धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयति प्रकाशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥ (२०६२)
वृत्ति पत्र कर्मभोग अवश्यंभावी २०१. पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं,
न खलु भवति नाशः कर्मणां संचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ?
(२०६०) तृप्ति संभव नहीं २०२. यल्लोके व्रीहियवं, हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥
(२।९७,९९) उपभोग से उपशांति नहीं २०३. उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् ।
धावत्याक्रमितुमसौ, पुरोऽपराह्न निजच्छायाम् ॥
(२।९७,९८) अदान से आक्रोश नहीं २०४. दिट्ठाऽसि कसेरुमई ! अणुभूयासि कसेरुमई !।
पीयं चिय ते पाणिययं वरि तुह नाम न सणं । (२।१०२)
११६-११७ पांच निश्रापद २.५. धर्म चरतः साधोलॊके निश्रापदानि पञ्चापि ।
राजा गृहपतिरपरः षटकाया गणशरीरे च ।।
र०
जिजीविषा १९७. रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई ।
मग्गइ सरीरमहणो रोगी जीए च्चिय कयत्थो॥ (२०६३)
१११
लोभी की मनोदशा १९८. कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं,
निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि श्वा पावस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ।। (२०६६)
मूढ कौन ?
१९९. रागद्वेषाभिभूतत्वात्कार्याकार्यपराङ मुखः ।
एष मूढ इति ज्ञेयो, विपरीतविधायकः ॥ (२०६९)
संसार-पर्यटन का खेद २०६. जरामरणदौर्गत्यव्याधयस्तावदासताम् ।
मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ।।
(२।११०) १११ स्नान है कामांग
२०७. स्नानं मददर्पकरं, कामांगं प्रथम स्मृतम् ।
तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥
(२।११०) मथुनभाव की प्रधानता २०६. न य किंचि अणुण्णायं पडिसिद्धं वावि जिणवरिंदेहि ।
मोत्तुं मेहुणभावं न तं विणा रागदोसेहिं ।।
(२।११०) मोक्ष का उपाय २०९. दोसा जेण निरुज्झति जेण जिझंति पुवकम्माई।
सो सो मुक्खोवाओ, रोगावत्थासु समणं व ॥ (२।११०)
कर्म स्वकृत है २००. उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो,
रागद्वेषकषायसन्ततिमहान्निविघ्नबीजस्त्वया । रोगैरङ कुरितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ।। (२।८०)
११४
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590