Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 560
________________ ५१६ आचारांगभाष्यम् वृत्ति पत्र अप्रिय न करे ___१४ २५१. यथेष्टविषयाः सातम निष्टा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ।। (३।२७) प्रकृतिबंध : अनादिभव का हेतु २५२. न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां, न चैकविधबन्धनं प्रकृतिबंधविभवो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्त्वयाऽतिकुटिलागतिः कुशल ! कर्मणां दर्शिता ।। (३।३४) कर्मनायक है मोहनीय २५३. नायगंमि हते संते, जहा सेणा विणस्सई । एवं कम्माणि णस्संति, मोहणिज्जे खयं गए । वृत्ति पत्र जागना अच्छा या सोना ? २४२. जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ। वच्छाहिवभगिणीए अहिंसु जिणो जयंतीए । (३३१) सोने के अलाभ २४३. सुयइ य अयगरभूओ सुअंपि से नासई अमयभूअं । होहिइ गोणभूओ न→मि सुए अमयभूए । (३३१) १३८ इन्द्रिय-विषयों से विनाश २४४. रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ।। (३।४) १३९ आसक्ति का परिणाम २४५. पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एक: पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ।। (३।४) माव आवर्त २४६. रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ने जगत् क्षिप्तं, प्रमादाद् भ्राम्यते भृशम् ।। (३।६) १४० देवता के च्यवन के चिह्न २४७. माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीह्रीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथश्चारतिश्च ॥ (३।१०) १४० जाति-स्मरण क्यों नहीं ? २४८. जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो॥ (३।२६) ____१४४ जन्मकाल का दुःख २४९. विरसरसियं रसंतो तो सो जोणीमुहाउ निप्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो॥ (३।२६) वृद्धावस्था के दुःख २५०. हीणभिण्णसरो दीणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दस ॥ (३।२६) १४४ आहार क्यों ? २५४. आहारार्थ कर्म कुर्यादनिन्द्यं, स्यादाहारः प्राणसंधारणार्थम् । प्राणा धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ।। (३६५६) इंद्रिय-विषयों में अलिप्तता २५५. विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावाओ सुठ्ठ जाणित्ता, से न लिप्पइ दोसुवि ।। (३६५७) क्या सोचे ? २५६. केण ममेत्थुप्पत्ती ? कहं इओ तह पुणोऽवि गंतव्वं ?। जो एत्तियंपि चितइ इत्थं सो को न निविण्णो ?॥ (३।५९) जैसा अतीत वसा भविष्य ? २५७. अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं न सरंति एगे। भासन्ति एगे इह माणवाओ, जह स अईअं तह आगमिस्सं ।। (३३५९) आत्मा ही मित्र और अमित्र २५८. दुप्पत्थिओ अमित्तं अप्पा सुप्पत्थिओ अ ते मित्तं । सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च ।। (३६२). Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590