Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
५२०
अपस्मार रोग
२१२. भ्रमावेशः ससंरम्भो, द्वेषो को हतस्मृतिः । अपस्मार इति शेो गदो पोराचतुविधः ॥ (६८)
नेत्र रोग के कारण
३१३. वातापित्तात्कफा द्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते पोर सर्वनेत्रामयाकरः ॥ (414)
शरीर-विकलता के कारण
३१४. गर्भे वातप्रकोपेन, दौहृदे वाऽपमानिते । भवेत् कुब्जः कुणिः पंगुर्मूको मन्मन एव वा । (६८)
T
सूजन रोग की उत्पत्ति
३१६. शोफः स्यात् षड्विधो घोरो, दोषेरुत्सेधलक्षणः । व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिघातजः ॥ (६८)
कम्पन रोग
३१७. प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलाप विद्यान्मुक्तसन्धिनिबन्धनम् ॥ (६८)
श्लीपद रोग किस देश में ?
३१८. पुराणोदकभूमिष्ठाः सर्वर्तुषु च शीतलाः । ये देशास्तेषु जायन्ते स्लीपदानि विशेषतः ॥ (६८)
जलोदर की उत्पत्ति
३१५. पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमं तु, जलोदरं चेति भवन्ति तानि ॥ (६८)
२१३
श्लीपद : शरीर के किस भाग में ?
३१९. पादयोर्हस्यापि श्लीपदं जायते नृणाम् । कर्णोष्ठनाशास्वपि च केचिदिति सदि । (६८)
मधुमेह रोग की असाध्यता
३२०. सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः । मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति ते ।। (६८)
Jain Education International
T
वृत्ति पत्र
२१३
२१३
२१३
२१३
२१३
२१३
२१३
२१३
नारकीय बेदना का दिग्दर्शन (३२१ से ३२६) ३२१. श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाच्छेद प्रतिक्षणदारुणम् । कविदनं तीक्ष्णपतत्रिविभेदनं दहनवदनः परैः समन्तविभक्षणम् ॥ (६८)
३२२. सप्ते कुर्मः परश्वः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः ॥
आचारांग भाष्यम्
वृत्ति पत्र
(EIN)
३२३. सम्भिन्नतालुशिरस श्छिन्नभुजा श्छिन्नकणं नासौष्ठाः । भिन्नहृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ (१८)
३२४. निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्म्मपटलान्धाः ।। (६८)
३२५. छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, कन्दन्तो विषवीचिभिः परिवृताः संभक्षणव्यावृतैः । पाटयन्ते कवेन दास्वदखिना निवाहू या, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥ (ध)
३२६. भृज्ज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषूत्थिताः । दह्यन्ते विकृतो बाहुवदनाः क्रन्दन्त आर्त्तस्वनाः, पश्यंतः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् ? ॥ (६८) २१४
तिर्यञ्चगति में वेदना
३२७. श्रृत्तृहिमात्युष्णभयादितानां पराभियोगव्यसनातुराणाम् । अहो ! तिरश्चामतिदुःखितानां सुखानुषङ्गः किल बामेतद् ।। वार्त्तमेतद् (६८) २१५
मनुष्यगति में वेदना
३२८. दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ।। (६८) २१५
३२९. वायात्प्रभृति च रोगंदंष्टोऽभिभवश्च यावदिह मृत्युः । शोकवियोगायोगे तदोपैश्च नैकविधैः ।।
(६८)
२१५
२३०. क्षुहिमोग्यानिलशी तदा हदारिद्रचोकप्रियप्रयोगः । दौर्भाग्यमनभिजात्यदास्य वैरूप्यरोगादिभिरस्वतन्त्रः ॥
२१५
(६८)
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590