Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
.. आचारानमा
(२।४)
२
(२१३)
५१०
आचारांगभाष्यम् वृत्ति पत्र
वृत्ति पत्र परिग्रह से दुःख
१५३. उच्छ्वासावधयः प्राणाः, स चोच्छ्वासः समीरणः । १४. पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् ।।
समीरणाच्चलं नान्यत्, क्षणमप्यायुरद्भुतम् ।। कृमिक इव कोशकारः, परिग्रहाद् दुःखमाप्नोति ॥
(२॥३) (२।२)
आत्मा और मन की सहगामिता अर्थार्जन की परितप्ति
१५४. आत्मा सहै ति मनसा मन इन्द्रियेण, १४५. कइया वच्चइ सत्थो ? कि भण्डं ? कत्थ कित्तिया भूमी ?।
स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । को कयविक्कयकालो ? निविसइ किं कहिं केण?"
योगोऽयमेव मनसः किमगम्यमस्ति?, (२।२)
यस्मिन मनो व्रजति तत्र गतोऽयमात्मा ।। कालोचित क्रिया १४६. मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषा ।
चार प्रकार की अवस्थाएं तत् कर्त्तव्यं मनुष्येण, येनान्ते सुखमेधते ॥
१६५. प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । (२१३)
तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ?॥ अर्थलोलुप की प्रवृत्ति
(२१५) १४७. उक्खणइ खणइ निहणइ रति ण सुमति दियावि य ससंको।
स्त्री स्वतंत्रता के योग्य नहीं लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ।
९२ १५६. पिता रक्षति कौमारे, भर्ता रक्षति यौवने ।
पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ।। १४८. मुंजसु न ताव रिक्को जेमेउं नवि य अज्ज मज्जीहं । नविय वसीहामि घरे कायव्वमिणं बहु अज्ज ।।
(२१५) (२३३)
९२ वर्षों के आधार पर तीन अवस्थाएं आयुष्य का अपवर्तन
१५७. आषोडशाद् भवेद् बालो, यावत् क्षीरान्नवर्तकः । १४९. अद्धा जोगुक्कोसे बंधित्ता भोगभूमिएसु लहुं ।
मध्यमः सप्तति यावत् परतो वृद्ध उच्यते ।। सवप्पजीवियं वज्जइत्त उव्वट्टिया दोण्हं ॥
(२५) (२।३)
९३
वृद्धत्व की जुगुप्सा आयुष्य-उपक्रम के कारण
१५८. वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । १५०. दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला।
स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ?।। सीउण्हं अरइ भयं खुहा पिवासा य वाही य ।।
(२।७) (२॥३)
१२ बुढ़ापे की अवमानना १५१. मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो।
१५९. गात्रं सङ्कुचितं गतिविगलिता दन्ताश्च नाश गता, घंसणघोलणपीलण आउस्स उवक्कमा एते ।।
दृष्टिभ्रंश्यति रूपमेव हसते वक्त्रं च लालायते । (२।३)
वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, आयुष्य की क्षणभंगुरता
धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ।।
(२१७) १५२. स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते ।
शरण कौन? मुखे फलमतिक्षुधा सरसमल्पमायोजितं,
१६०. जन्मजरामरणभयरभिद्रुते व्याधिवेदनाग्रस्ते। कियच्चिरमचबितं दशनसङ्कटे स्थास्यति ।
जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके । (२१३)
(२८)
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590