________________
.. आचारानमा
(२।४)
२
(२१३)
५१०
आचारांगभाष्यम् वृत्ति पत्र
वृत्ति पत्र परिग्रह से दुःख
१५३. उच्छ्वासावधयः प्राणाः, स चोच्छ्वासः समीरणः । १४. पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् ।।
समीरणाच्चलं नान्यत्, क्षणमप्यायुरद्भुतम् ।। कृमिक इव कोशकारः, परिग्रहाद् दुःखमाप्नोति ॥
(२॥३) (२।२)
आत्मा और मन की सहगामिता अर्थार्जन की परितप्ति
१५४. आत्मा सहै ति मनसा मन इन्द्रियेण, १४५. कइया वच्चइ सत्थो ? कि भण्डं ? कत्थ कित्तिया भूमी ?।
स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । को कयविक्कयकालो ? निविसइ किं कहिं केण?"
योगोऽयमेव मनसः किमगम्यमस्ति?, (२।२)
यस्मिन मनो व्रजति तत्र गतोऽयमात्मा ।। कालोचित क्रिया १४६. मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषा ।
चार प्रकार की अवस्थाएं तत् कर्त्तव्यं मनुष्येण, येनान्ते सुखमेधते ॥
१६५. प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । (२१३)
तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ?॥ अर्थलोलुप की प्रवृत्ति
(२१५) १४७. उक्खणइ खणइ निहणइ रति ण सुमति दियावि य ससंको।
स्त्री स्वतंत्रता के योग्य नहीं लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ।
९२ १५६. पिता रक्षति कौमारे, भर्ता रक्षति यौवने ।
पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ।। १४८. मुंजसु न ताव रिक्को जेमेउं नवि य अज्ज मज्जीहं । नविय वसीहामि घरे कायव्वमिणं बहु अज्ज ।।
(२१५) (२३३)
९२ वर्षों के आधार पर तीन अवस्थाएं आयुष्य का अपवर्तन
१५७. आषोडशाद् भवेद् बालो, यावत् क्षीरान्नवर्तकः । १४९. अद्धा जोगुक्कोसे बंधित्ता भोगभूमिएसु लहुं ।
मध्यमः सप्तति यावत् परतो वृद्ध उच्यते ।। सवप्पजीवियं वज्जइत्त उव्वट्टिया दोण्हं ॥
(२५) (२।३)
९३
वृद्धत्व की जुगुप्सा आयुष्य-उपक्रम के कारण
१५८. वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । १५०. दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला।
स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ?।। सीउण्हं अरइ भयं खुहा पिवासा य वाही य ।।
(२।७) (२॥३)
१२ बुढ़ापे की अवमानना १५१. मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो।
१५९. गात्रं सङ्कुचितं गतिविगलिता दन्ताश्च नाश गता, घंसणघोलणपीलण आउस्स उवक्कमा एते ।।
दृष्टिभ्रंश्यति रूपमेव हसते वक्त्रं च लालायते । (२।३)
वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, आयुष्य की क्षणभंगुरता
धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ।।
(२१७) १५२. स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते ।
शरण कौन? मुखे फलमतिक्षुधा सरसमल्पमायोजितं,
१६०. जन्मजरामरणभयरभिद्रुते व्याधिवेदनाग्रस्ते। कियच्चिरमचबितं दशनसङ्कटे स्थास्यति ।
जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके । (२१३)
(२८)
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org