________________
परिशिष्ट १० : आचारांग वृत्ति में उद्धृत श्लोक
अगुणी दुष्ट बेस
१२०. गुणानामेव दौर्जन्याद्धरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः ॥
विनय से मोक्ष
१२१. विजया गाणं णाणाउ दंसणं दंसणाहि चरणं तु । चरणाहितो मोक्यो मुखे सुखं क्षणावाहं ॥
विनय की परिणति और माहात्म्य
१२२. विषा भूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः ॥
१२२. संचरफलं तपोबलमय तपसो निरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥
१२४. योगनिरोधाद् भयसन्ततिज्ञयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥
रागान्ध व्यक्ति की मनोदशा
१२५. दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागांधस्तु यदस्ति तत्परिहरन् वन्नास्ति तत् पश्यति । कुन्देन्दीवरपूर्ण चंद्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशि प्रियतमागात्रेषु यन्मोदते ।
मोक्षय से कर्ममुक्ति
१२६. जह मत्थयसूईए, हयाए हम्मए तलो । तहा कम्माणि हम्मति मोहणिजे स्वयं गए ।
"
मूढ की मूढता
१२७. किं एतो कटुयरं जं मूढो थाणुअम्मि आवडियो । धाणुस तस्स रूस न अप्पणो दुप्पओगस्स ||
कषायों का स्वरूप और अनुबन्ध-फल
१२८. जलरेण पुढविपव्वयराईसरिसो चउव्विहो कोहो । तिमिसपाकट्रियसेत्थंभोवमो माणो ॥
१२९. मायावलेहिगोमुत्तिमेंढसिंगघणवं समूलसमा । लोमो हलिक जगकिमिवामागो ॥
Jain Education International
वृत्ति पत्र
७८
७९
७९
८०
८०
८१
८२
८२
८३
८३
१३०. पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो । देवणरतिरियणारयगइसाहण हेयवो भणिया ||
विविध कर्मबन्ध के कारण (१३१ से १४० ) १२१. पचिणीयमंतराइ उवषाए तप्पनोसहिवने । आवरणदुगं बन्धइ भूभो अच्चासणाए य ॥ १३२. भूयाणुकंपवयजोगउज्जुओ खंतिदाण गुरु भत्तो । बन्ध भूम सायं दिवरीए बंधई इधर ।। १३३. अरहंत सिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ । बंध सगमोहं अनंतसंसारियो जेणं ॥ १३४. तिब्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंध चरितमोहं विधि परितगुणधाई ॥ १३५. मिट्टी महारंभपरिगहो तिव्वलोम मिस्सीलो । निरलायं निबंध पावमती रोपरिणामो ॥ १३६ उम्मदेओ मग्गणासओ गूढहियय माइल्लो । सढसीलो अ ससल्लो तिरिआउं बंधई जीवो ॥ १३७. अणुव्वयमन्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं णिबंधइ सम्मद्द्द्दिट्ठी उ जो जीवो ॥ १३०. मणवणकायको माइल्लो गारवेहि पविद्धो । असुमं बंध नामं तपडिपनहि सुचना | १३९. अरिहंतादिभत्तो सुत्तरुई पयणुमाण गुणपेही । बंधइ उच्चागोयं विवरीए बंधई इयरं ॥ १४०. पाणबहादीसुरतो विपूयामोखमग्गविग्धवरो अछेद अंतरावं न लहर भिन्नाभं ॥
ईर्यापथिकी कर्म का स्वरूप
१४१. अप्पं बायरमउयं बहुं च लुक्खं च सुक्किलं चेव । मंद महम्यतं तिय साताबहुलं च तं कम्म ।
असुख में सुख का आरोपण
१४२. दुःखात्मकेषु विषयेषु सुखाभिमान,
सौख्यात्मकेषु नियमादिषु दुःखद्धिः । उत्कीर्णवर्णपदतिरिवान्यरूपा
सारूप्यमेति विपरीतमतिप्रयोगात् ॥
'मे' (ममत्व) की परिणति
१४३. पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥ (२/२)
For Private & Personal Use Only
५०६
वृत्ति पत्र
८३
८६
८८
.८९
९१
www.jainelibrary.org