SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट १० : आचारांग वृत्ति में उद्धृत श्लोक अगुणी दुष्ट बेस १२०. गुणानामेव दौर्जन्याद्धरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः ॥ विनय से मोक्ष १२१. विजया गाणं णाणाउ दंसणं दंसणाहि चरणं तु । चरणाहितो मोक्यो मुखे सुखं क्षणावाहं ॥ विनय की परिणति और माहात्म्य १२२. विषा भूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः ॥ १२२. संचरफलं तपोबलमय तपसो निरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ १२४. योगनिरोधाद् भयसन्ततिज्ञयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ रागान्ध व्यक्ति की मनोदशा १२५. दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागांधस्तु यदस्ति तत्परिहरन् वन्नास्ति तत् पश्यति । कुन्देन्दीवरपूर्ण चंद्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशि प्रियतमागात्रेषु यन्मोदते । मोक्षय से कर्ममुक्ति १२६. जह मत्थयसूईए, हयाए हम्मए तलो । तहा कम्माणि हम्मति मोहणिजे स्वयं गए । " मूढ की मूढता १२७. किं एतो कटुयरं जं मूढो थाणुअम्मि आवडियो । धाणुस तस्स रूस न अप्पणो दुप्पओगस्स || कषायों का स्वरूप और अनुबन्ध-फल १२८. जलरेण पुढविपव्वयराईसरिसो चउव्विहो कोहो । तिमिसपाकट्रियसेत्थंभोवमो माणो ॥ १२९. मायावलेहिगोमुत्तिमेंढसिंगघणवं समूलसमा । लोमो हलिक जगकिमिवामागो ॥ Jain Education International वृत्ति पत्र ७८ ७९ ७९ ८० ८० ८१ ८२ ८२ ८३ ८३ १३०. पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो । देवणरतिरियणारयगइसाहण हेयवो भणिया || विविध कर्मबन्ध के कारण (१३१ से १४० ) १२१. पचिणीयमंतराइ उवषाए तप्पनोसहिवने । आवरणदुगं बन्धइ भूभो अच्चासणाए य ॥ १३२. भूयाणुकंपवयजोगउज्जुओ खंतिदाण गुरु भत्तो । बन्ध भूम सायं दिवरीए बंधई इधर ।। १३३. अरहंत सिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ । बंध सगमोहं अनंतसंसारियो जेणं ॥ १३४. तिब्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंध चरितमोहं विधि परितगुणधाई ॥ १३५. मिट्टी महारंभपरिगहो तिव्वलोम मिस्सीलो । निरलायं निबंध पावमती रोपरिणामो ॥ १३६ उम्मदेओ मग्गणासओ गूढहियय माइल्लो । सढसीलो अ ससल्लो तिरिआउं बंधई जीवो ॥ १३७. अणुव्वयमन्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं णिबंधइ सम्मद्द्द्दिट्ठी उ जो जीवो ॥ १३०. मणवणकायको माइल्लो गारवेहि पविद्धो । असुमं बंध नामं तपडिपनहि सुचना | १३९. अरिहंतादिभत्तो सुत्तरुई पयणुमाण गुणपेही । बंधइ उच्चागोयं विवरीए बंधई इयरं ॥ १४०. पाणबहादीसुरतो विपूयामोखमग्गविग्धवरो अछेद अंतरावं न लहर भिन्नाभं ॥ ईर्यापथिकी कर्म का स्वरूप १४१. अप्पं बायरमउयं बहुं च लुक्खं च सुक्किलं चेव । मंद महम्यतं तिय साताबहुलं च तं कम्म । असुख में सुख का आरोपण १४२. दुःखात्मकेषु विषयेषु सुखाभिमान, सौख्यात्मकेषु नियमादिषु दुःखद्धिः । उत्कीर्णवर्णपदतिरिवान्यरूपा सारूप्यमेति विपरीतमतिप्रयोगात् ॥ 'मे' (ममत्व) की परिणति १४३. पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥ (२/२) For Private & Personal Use Only ५०६ वृत्ति पत्र ८३ ८६ ८८ .८९ ९१ www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy