SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट १० : आचारांग वृत्ति में उद्धृत श्लोक ५११ १६ वृत्ति पत्र वृत्ति पत्र वृद्ध का उपहास कहां संयमी ? कहां चक्रवर्ती ? १६१. न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः ?। १७०. तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो । अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ।। जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि ?॥ (२१९) (२।२७) बुढापे की शोभा है धर्म वह ज्ञान ज्ञान नहीं १६२. जं जं करेइ तं तं न सोहए जोव्वणे अतिक्कते। १७१. तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । पुरिसस्स महिलियाइ व एक्कं धम्म पमुत्तूणं ॥ तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः स्थातुम् ?।। (२९) (२।२७) समयं मा पमायए महान् लक्ष्य : महान् साधन १६३. सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ?॥ १७२. अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, (२।११) कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चितं भवति हि महन्मोक्षमार्गकतानं, अप्रमाद का हेतु नाल्पस्कन्धे विटपिनि कषत्यसभित्ति गजेन्द्रः॥ १६४. ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । (२।२७) मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ।। अपने-अपने विषय की इयत्ता (२०११) तीनों चपल हैं १७३. ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधक, रागारातिशमाय हेतुमपरं युंक्ते न कर्तृ स्वयम् । १६५. नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं । दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां, सोक्खं च जं अणिच्चं तिण्णिवि तुरमाणभोज्जाई । सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ।। (२०१२) (२।२७) १०१ स्ववशता को दुर्लभता अज्ञान की विकटता १६६. सह कलेवर ! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा । १७४. अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ।। बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ।। (२।३०) (२।२२) ९८ पाषंडियों की चर्या श्रुति-दुर्लभता के हेतु १७५. स्वेच्छाविरचितशास्त्रः प्रव्रज्यावेषधारिभिः क्षुद्रः । १६७. आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता। नानाविधैरुपायैरनाथवन्मुष्यते लोकः । भयसोगा अन्नाणा विक्खेव कुऊहला रमणा ॥ (२।३१) (२०२४) १६८. एएहिं कारणेहि लढूण सुदुल्लहंपि माणुस्सं। णो हत्याए णो पाराए न लहइ सुइं हिअरिं संसारुत्तारणि जीवो।। १७६. इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया। (२।२४) मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् ॥ संयम में रति : दुःख-निवृत्ति (२।३४) १६९. क्षितितलशयनं वा प्रान्तभक्षाशनं वा, धनलुग्ध क्या-क्या नहीं करता ? सहजपरिभवो वा नीचदुर्भाषितं वा। १७७. धावेइ रोहणं तरइ सायर भमइ गिरिणिगुंजेसुं । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ मारेइ बंधवंपि हु पुरिसो जो होइ धणलुद्धो॥ (२।२७) २ (२२३६) १०३ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy