________________
परिशिष्ट १० : आचारांग वृत्ति में उद्धृत श्लोक
५११
१६
वृत्ति पत्र
वृत्ति पत्र वृद्ध का उपहास
कहां संयमी ? कहां चक्रवर्ती ? १६१. न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः ?। १७०. तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो । अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ।।
जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि ?॥ (२१९)
(२।२७) बुढापे की शोभा है धर्म
वह ज्ञान ज्ञान नहीं १६२. जं जं करेइ तं तं न सोहए जोव्वणे अतिक्कते।
१७१. तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । पुरिसस्स महिलियाइ व एक्कं धम्म पमुत्तूणं ॥
तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः स्थातुम् ?।। (२९)
(२।२७) समयं मा पमायए
महान् लक्ष्य : महान् साधन १६३. सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ?॥
१७२. अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, (२।११)
कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा।
विद्वच्चितं भवति हि महन्मोक्षमार्गकतानं, अप्रमाद का हेतु
नाल्पस्कन्धे विटपिनि कषत्यसभित्ति गजेन्द्रः॥ १६४. ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् ।
(२।२७) मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ।।
अपने-अपने विषय की इयत्ता (२०११) तीनों चपल हैं
१७३. ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधक,
रागारातिशमाय हेतुमपरं युंक्ते न कर्तृ स्वयम् । १६५. नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं ।
दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां, सोक्खं च जं अणिच्चं तिण्णिवि तुरमाणभोज्जाई ।
सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ।। (२०१२)
(२।२७)
१०१ स्ववशता को दुर्लभता
अज्ञान की विकटता १६६. सह कलेवर ! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा ।
१७४. अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ।। बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ।।
(२।३०) (२।२२)
९८ पाषंडियों की चर्या श्रुति-दुर्लभता के हेतु
१७५. स्वेच्छाविरचितशास्त्रः प्रव्रज्यावेषधारिभिः क्षुद्रः । १६७. आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता।
नानाविधैरुपायैरनाथवन्मुष्यते लोकः । भयसोगा अन्नाणा विक्खेव कुऊहला रमणा ॥
(२।३१) (२०२४) १६८. एएहिं कारणेहि लढूण सुदुल्लहंपि माणुस्सं।
णो हत्याए णो पाराए न लहइ सुइं हिअरिं संसारुत्तारणि जीवो।।
१७६. इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया। (२।२४)
मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् ॥ संयम में रति : दुःख-निवृत्ति
(२।३४) १६९. क्षितितलशयनं वा प्रान्तभक्षाशनं वा,
धनलुग्ध क्या-क्या नहीं करता ? सहजपरिभवो वा नीचदुर्भाषितं वा।
१७७. धावेइ रोहणं तरइ सायर भमइ गिरिणिगुंजेसुं । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥
मारेइ बंधवंपि हु पुरिसो जो होइ धणलुद्धो॥ (२।२७)
२ (२२३६)
१०३
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org