SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ आचारांगभाष्यम् वृत्ति पत्र १०३ १०८ १०४ १.८ वृत्ति पत्र लोभार्थी की दशा अन्धा कौन ? १७८, अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो। १८७. एकं हि चक्षुरमलं सह जो विवेकः कुलसीलजाइपच्चयधिइं च लोभद्दुओ चयइ । तद्वद्भिरेव सह संवसतिद्वितीयम् । (२।३६) एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धअतिथि और अभ्यागत स्तस्यापमार्गचलने खलु कोऽपराधः ?।। १७९. तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। (२०५४) अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ।। जीता हुआ भी मृत (२।४१) १८८. जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । धन की आशंसा नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ।। १८०. आराध्य भूपतिमवाप्य ततो धनानि, (२०५४) भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, अन्धत्व : दुःख का हेतु कालः प्रयाति मरणावधिरेव पंसाम् ।। १८९. लोकद्वयव्यसनवह्निविदीपिताङ्ग(२०४५) मन्धं समीक्ष्य कृपणं परयष्टिनेयम् । धनिक और याचक को नोद्विजेत भयकृज्जननादिवोग्रात्, १८१. एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । कृष्णाहिनकनिचितादिव चान्धगर्तात् ?॥ इत्याद्याशाग्रहग्रस्तः, क्रीडन्ति धनिनोऽथिभिः ।। (२१५४) (२।४५) १०४ बधिर का जीवन निष्फल भौतिक उच्चता अनन्त वार १९०. धर्मश्रुतिश्रवणमङ्गलवज्जितो हि, १८२. सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मयाऽत्र संसारे। लोकश्रुतिश्रवणसंव्यवहारबाह्यः । उच्चैःस्थानानि तथा, तेन न मे विस्मयस्तेषु ॥ किं जीवतीह बधिरो? भुवि यस्य शब्दाः, (२०५०) स्वप्नोपलब्धधननिष्फलता प्रयान्ति ?।। मदस्थानों का परिहार (२०५४) १८३. जइ सोऽवि णिज्जरमओ पडिसिद्धो अट्ठमाणमहणेहि। बधिर जीता हुआ भी मृत अवसेस मयट्ठाणा परिहरिअन्वा पयत्तेणं ॥ १९१. स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य । (२०५१) बधिरस्य जीवितं कि जीवन्मृतकाकृतिधरस्य ?।। जन्म-जन्म में रोग-शोक (२०५४) १८४. अवमानात्परिभ्रशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ।। मूकत्व दुःखकर (२०५१) १९२. दुःखकरमकीत्तिकर मूकत्वं सर्वलोकपरिभूतम् । सत्-मसत् प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति ?" १५. संते य अविम्हइउं असोइउं पंडिएण य असंते। (२०५४) सक्का हु दुमोवमिअं हिमएण हि धरतेण ॥ वैराग्य का हेतु काणत्व (२०५१) १०७ १९३. काणो निमग्नविषमोन्नतदृष्टिरेकः, नाथ अनाथ हो जाता है शक्तो विरागजनने जननातुराणाम् । १८६. होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो। यो नैव कस्यचिदुपैति मन:प्रियत्वसो चेव नाम भुज्जो अणाहसालालओ होइ ।। मालेख्यकमलिखितोऽपि किमु स्वरूपः ।। (२०५१) (२०५४) १०७ १०८ १०७ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy