________________
आचारांगभाष्यम्
वृत्ति पत्र
१०३
१०८
१०४
१.८
वृत्ति पत्र लोभार्थी की दशा
अन्धा कौन ? १७८, अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो।
१८७. एकं हि चक्षुरमलं सह जो विवेकः कुलसीलजाइपच्चयधिइं च लोभद्दुओ चयइ ।
तद्वद्भिरेव सह संवसतिद्वितीयम् । (२।३६)
एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धअतिथि और अभ्यागत
स्तस्यापमार्गचलने खलु कोऽपराधः ?।। १७९. तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना।
(२०५४) अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ।।
जीता हुआ भी मृत (२।४१)
१८८. जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । धन की आशंसा
नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ।। १८०. आराध्य भूपतिमवाप्य ततो धनानि,
(२०५४) भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां,
अन्धत्व : दुःख का हेतु कालः प्रयाति मरणावधिरेव पंसाम् ।।
१८९. लोकद्वयव्यसनवह्निविदीपिताङ्ग(२०४५)
मन्धं समीक्ष्य कृपणं परयष्टिनेयम् । धनिक और याचक
को नोद्विजेत भयकृज्जननादिवोग्रात्, १८१. एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर ।
कृष्णाहिनकनिचितादिव चान्धगर्तात् ?॥ इत्याद्याशाग्रहग्रस्तः, क्रीडन्ति धनिनोऽथिभिः ।।
(२१५४) (२।४५)
१०४ बधिर का जीवन निष्फल भौतिक उच्चता अनन्त वार
१९०. धर्मश्रुतिश्रवणमङ्गलवज्जितो हि, १८२. सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मयाऽत्र संसारे।
लोकश्रुतिश्रवणसंव्यवहारबाह्यः । उच्चैःस्थानानि तथा, तेन न मे विस्मयस्तेषु ॥
किं जीवतीह बधिरो? भुवि यस्य शब्दाः, (२०५०)
स्वप्नोपलब्धधननिष्फलता प्रयान्ति ?।। मदस्थानों का परिहार
(२०५४) १८३. जइ सोऽवि णिज्जरमओ पडिसिद्धो अट्ठमाणमहणेहि। बधिर जीता हुआ भी मृत अवसेस मयट्ठाणा परिहरिअन्वा पयत्तेणं ॥
१९१. स्वकलत्रबालपुत्रकमधुरवचःश्रवणबाह्यकरणस्य । (२०५१)
बधिरस्य जीवितं कि जीवन्मृतकाकृतिधरस्य ?।। जन्म-जन्म में रोग-शोक
(२०५४) १८४. अवमानात्परिभ्रशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ।।
मूकत्व दुःखकर (२०५१)
१९२. दुःखकरमकीत्तिकर मूकत्वं सर्वलोकपरिभूतम् । सत्-मसत्
प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति ?" १५. संते य अविम्हइउं असोइउं पंडिएण य असंते।
(२०५४) सक्का हु दुमोवमिअं हिमएण हि धरतेण ॥
वैराग्य का हेतु काणत्व (२०५१)
१०७
१९३. काणो निमग्नविषमोन्नतदृष्टिरेकः, नाथ अनाथ हो जाता है
शक्तो विरागजनने जननातुराणाम् । १८६. होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो।
यो नैव कस्यचिदुपैति मन:प्रियत्वसो चेव नाम भुज्जो अणाहसालालओ होइ ।।
मालेख्यकमलिखितोऽपि किमु स्वरूपः ।। (२०५१)
(२०५४)
१०७
१०८
१०७
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org