Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 553
________________ परिशिष्ट १० : आचारांग वृत्ति में उद्धृत श्लोक अगुणी दुष्ट बेस १२०. गुणानामेव दौर्जन्याद्धरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः ॥ विनय से मोक्ष १२१. विजया गाणं णाणाउ दंसणं दंसणाहि चरणं तु । चरणाहितो मोक्यो मुखे सुखं क्षणावाहं ॥ विनय की परिणति और माहात्म्य १२२. विषा भूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः ॥ १२२. संचरफलं तपोबलमय तपसो निरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ १२४. योगनिरोधाद् भयसन्ततिज्ञयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ रागान्ध व्यक्ति की मनोदशा १२५. दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागांधस्तु यदस्ति तत्परिहरन् वन्नास्ति तत् पश्यति । कुन्देन्दीवरपूर्ण चंद्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशि प्रियतमागात्रेषु यन्मोदते । मोक्षय से कर्ममुक्ति १२६. जह मत्थयसूईए, हयाए हम्मए तलो । तहा कम्माणि हम्मति मोहणिजे स्वयं गए । " मूढ की मूढता १२७. किं एतो कटुयरं जं मूढो थाणुअम्मि आवडियो । धाणुस तस्स रूस न अप्पणो दुप्पओगस्स || कषायों का स्वरूप और अनुबन्ध-फल १२८. जलरेण पुढविपव्वयराईसरिसो चउव्विहो कोहो । तिमिसपाकट्रियसेत्थंभोवमो माणो ॥ १२९. मायावलेहिगोमुत्तिमेंढसिंगघणवं समूलसमा । लोमो हलिक जगकिमिवामागो ॥ Jain Education International वृत्ति पत्र ७८ ७९ ७९ ८० ८० ८१ ८२ ८२ ८३ ८३ १३०. पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो । देवणरतिरियणारयगइसाहण हेयवो भणिया || विविध कर्मबन्ध के कारण (१३१ से १४० ) १२१. पचिणीयमंतराइ उवषाए तप्पनोसहिवने । आवरणदुगं बन्धइ भूभो अच्चासणाए य ॥ १३२. भूयाणुकंपवयजोगउज्जुओ खंतिदाण गुरु भत्तो । बन्ध भूम सायं दिवरीए बंधई इधर ।। १३३. अरहंत सिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ । बंध सगमोहं अनंतसंसारियो जेणं ॥ १३४. तिब्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंध चरितमोहं विधि परितगुणधाई ॥ १३५. मिट्टी महारंभपरिगहो तिव्वलोम मिस्सीलो । निरलायं निबंध पावमती रोपरिणामो ॥ १३६ उम्मदेओ मग्गणासओ गूढहियय माइल्लो । सढसीलो अ ससल्लो तिरिआउं बंधई जीवो ॥ १३७. अणुव्वयमन्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं णिबंधइ सम्मद्द्द्दिट्ठी उ जो जीवो ॥ १३०. मणवणकायको माइल्लो गारवेहि पविद्धो । असुमं बंध नामं तपडिपनहि सुचना | १३९. अरिहंतादिभत्तो सुत्तरुई पयणुमाण गुणपेही । बंधइ उच्चागोयं विवरीए बंधई इयरं ॥ १४०. पाणबहादीसुरतो विपूयामोखमग्गविग्धवरो अछेद अंतरावं न लहर भिन्नाभं ॥ ईर्यापथिकी कर्म का स्वरूप १४१. अप्पं बायरमउयं बहुं च लुक्खं च सुक्किलं चेव । मंद महम्यतं तिय साताबहुलं च तं कम्म । असुख में सुख का आरोपण १४२. दुःखात्मकेषु विषयेषु सुखाभिमान, सौख्यात्मकेषु नियमादिषु दुःखद्धिः । उत्कीर्णवर्णपदतिरिवान्यरूपा सारूप्यमेति विपरीतमतिप्रयोगात् ॥ 'मे' (ममत्व) की परिणति १४३. पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥ (२/२) For Private & Personal Use Only ५०६ वृत्ति पत्र ८३ ८६ ८८ .८९ ९१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590