Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट १० : आचारांग वृत्ति में उद्धृत श्लोक
श्रुत और संवेग का साहचर्य
७८. जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाद मुणी नवनवसंवेगसढाए || (१/३६)
देव क्या ?
७९. यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद् भवेद्देयम् ॥ (२०४८)
स्नान है कामांग
८०. स्नानं मदद करं, कामाङ्ग प्रथमं स्मृतम् ।
तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥ (१।६१)
अग्निशस्त्र की तीक्ष्णता
८१. जायतेयं न इच्छन्ति, पावगं जलइत्तए । तिखमवरं सत्यं सम्वओऽवि दुराशयं ।। (१०६७)
२. पा पनि उह अदिसामवि अहे दागिनानि दहे उत्तरजोऽवि य ॥ (१/६७)
८३. भूपापमेसमा पालो हव्यवाहीन संसो पवार, संजओ किमि नारभे ॥ (१.६७)
वनस्पतिका की सचेतना
८४. वृक्षादयोऽक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवदेव देहाः । तद्वत् सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः ॥
(0312)
निगोद: अनन्त जीवों का संघात
८५. गोलाय असंखेज्जा हुति णिओआ असङ्ख्या गोले एक्केक्को य निओओ अनंतजीवो मुणेयव्वो । (8180)
वृत्ति पत्र
ऐकान्तिक ज्ञान-क्रिया निष्फल
६६. नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता ।
न समत्था दाउ जे जम्ममरणदुक्खदाहाई || (१1९० )
Jain Education International
३९
४२
४३
४७
(दसवेल ६३२-३४) ४७
४७
५३
૪
५६
वर्जनीय : इन्द्रियविषय या रागद्वेष ?
८७. न शक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यो तत्र, तौ बुधः परिवर्जयेत् ॥ (११९३)
चौरासी लाख जीवयोनि
८८. पुढविदगअगणिमा रुयपत्ते यनिओयजीव जोणीणं । सत्तर सत्ता सत्ता सत्तग दस चोट्स य लक्खा || (१।११८)
८९. विगलिदिए दो दो चउरो चउरो य नारयसुरेसु । तिरियाण होन्ति चउरो चोट्स मणुआण लक्खाई || (१।११०)
जीवों की कुलकोटियां (उन्नीस नील पचहत्तर खरब) ९०. कुल कोडिसयसहस्सा बत्तीसदृट्ठनव य पणवीसा । एगिदिय वितिदिवचउरिदियहरियकायाणं ॥ (१९१८)
९१. अद्धतेरस बारस दस दस नव चेव कोडिलक्खाई । जलय रपक्खच उप्पयउरभुयपरिसप्पजीवाणं ॥ ( ११११८)
९२. पणुवीसं छब्बीसं च सयसहस्साई नारयसुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ (१।११८)
९३. एगा कोडाकोडी सत्ताणउति च सयसहस्साइं । पचा च सहस्सा कुलकोडीणं मुणेयब्बा || (११११८)
प्राण-सत्व आदि की परिभाषा
९४. प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः शेषाः सत्त्वा उदीरिताः ॥ (१।१२१)
9
द्रव्य आतंक का उदाहरण (९५ से १०९ )
९५. जंबुद्दीवे दीवे भरहे वासंमि अत्थि सुपसिद्धं । बहुगवरगुणसमिदं रामहिं नाम गयति । ( १११४६)
९६. तत्यासि मयारिमट्गो भुवणनिग्यवपावो । अभिगवनीवाजीव राया गामेण जवस || ( १/१४६)
९७. अणवरयगरुयसंवेगभाविओ धम्मघोसपायमूले । सो अन्नया कयाई पमाइणं पासए सेहं ॥ (१११४६)
For Private & Personal Use Only
५०७
वृत्ति पत्र
५७
६१
६१
६१
६१
६१
६१
૬૪
६८
६८,६९
६९
www.jainelibrary.org
Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590