Book Title: Acharangabhasyam
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
५०६
मोह से दुःख की परम्परा
५९. दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसंयमः || (815)
६०. नाति ततो बहुविधमन्यत्पुनरपि नवं सुबह कर्म । तेनाथ पच्यते पुनरग्नेरन प्रविश्येव ।। (१1० )
६१. एवं कर्माणि पुनः पुनः स बध्नन् तथैव सुखकामो बहुदुःखं संचारमनादिक भ्रमति ॥ (214)
मनुष्यत्व आदि की दुर्लभता
६२. एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसारमहत्त्वाधामिकर दुष्कर्म्मबाहयैः ॥ (815)
६३. आर्यो देश : कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धम्मंश्रवणं च मतिर्तश्श्यम् ॥ (१८)
६४. एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य । कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः ॥
(१1८)
अल्प सुख के लिए अनत्य हिंसा और परिग्रह ६५. द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्यासनं करिवरस्तुरगो रथो वा
काले भिषनियमिताशनपानमात्रा,
राज्ञः परानयमिव (पराको रोग) सर्वमवेहि शेषम् ॥ (8180)
६६. पुष्ट्यर्थमन्नमिह यत् प्रणिधिप्रयोगः,
संत्रासदोष कलुषो नृपतिस्तु भुंक्ते । यद निर्भयः प्रशमसौख्यरतिश्य भे तत् स्वादुतां भृशमुपैति न पार्थिवानम् ॥ (8180)
६७. भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु,
कान्तासु वा मधुमदांकुरितेक्षणासु । विश्रम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरतु सौख्यम् ॥ (8180)
च ।
जो देता है वही पाता है
६८. वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः ॥ (१1१० )
(मनुस्मृति )
Jain Education International
वृत्ति पत्र
२३
२३
२३
२३
२३
२३
२४
२४
२४
२४
उत्तरोत्तर पापकर्म का आसेवन ६९. आदी प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चात् गुणः सुतेषु तु पुनस्तेषु गुणप्रकर्षं, चेष्टा तदुच्चैः पदलंघनाय || (१1१०)
पर्याप्ति की परिभाषा
७०. आहारसरी रिन्दिय ऊसासवओमणोऽहिनिव्वत्ती ।
होति जतो दलियाओ करणं पइ सा उ पज्जत्ती ॥ (१०१२)
आर्त बनने के कारण
७१. रागोसकसाएहि इंदिएहि पहि । दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया || (१०१३)
जघन्यतम ज्ञान के धनी
७२. सर्वनिकृष्ट जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः ॥ (१।१३)
ज्ञान की क्रमशः वृद्धि
७३. तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम | लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ मनोभिः ॥ (१।१३)
आचारांगभाष्यम्
वृत्ति पत्र
निर्जीव और सजीव
७४. तणोऽतिविगार सजाइतोऽणिताउ । सत्यासत्यहयाओ निज्जीवसजीवरूवाओ || (१।३५)
अन्धा कौन ?
७५. एक हि चक्षुरम सहवो विवेकः,
तद्वद्भिरेव सह संवसतिद्वितीयम् । एतद्वयं भूवि न यस्य वस्तोः ? तस्यापमा चलने खलु कोऽपराधः १ ॥ (१/३५)
परिणामों के उतार-चढाव का कालमान
७६. नान्तर्मुहूर्त्त कालमतिवृत्य शक्यं हि जगति संक्लेष्टुम् । नापि विमोट शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥ (२०२६)
७७. उपयोग परिवृत्तिः सा निर्हेतुका स्वभावत्वात् । प्रत्यक्ष हि स्वभावो व्यर्थान हेतुक्तिः ॥
(१३९)
For Private & Personal Use Only
२४
२७
३२
३२
३२
३७
३८
३९
३९
www.jainelibrary.org
Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590